TITUS
Mahabharata
Part No. 971
Chapter: 111
Adhyāya
111
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
katʰaṃ
śāṃtanavo
bʰīṣmo
daśame
'hani
saṃjaya
katʰaṃ
śāṃtanavo
bʰīṣmo
daśame
_ahani
saṃjaya
/
Halfverse: c
ayudʰyata
mahāvīryaiḥ
pāṇḍavaiḥ
saha
sr̥ñjayaiḥ
ayudʰyata
mahā-vīryaiḥ
pāṇḍavaiḥ
saha
sr̥ñjayaiḥ
/1/
Verse: 2
Halfverse: a
kuravaś
ca
katʰaṃ
yuddʰe
pāṇḍavān
pratyavārayan
kuravaś
ca
katʰaṃ
yuddʰe
pāṇḍavān
pratyavārayan
/
Halfverse: c
ācakṣva
me
mahāyuddʰaṃ
bʰīṣmasyāhavaśobʰinaḥ
ācakṣva
me
mahā-yuddʰaṃ
bʰīṣmasya
_āhava-śobʰinaḥ
/2/
Verse: 3
{Saṃjaya
uvāca}
Halfverse: a
kuravaḥ
pāṇḍavaiḥ
sārdʰaṃ
yatʰāyudʰyanta
bʰārata
kuravaḥ
pāṇḍavaiḥ
sārdʰaṃ
yatʰā
_ayudʰyanta
bʰārata
/
Halfverse: c
yatʰā
ca
tad
abʰūd
yuddʰaṃ
tat
te
vakṣyāmi
śr̥ṇvataḥ
yatʰā
ca
tad
abʰūd
yuddʰaṃ
tat
te
vakṣyāmi
śr̥ṇvataḥ
/3/
Verse: 4
Halfverse: a
preṣitāḥ
paralokāya
paramāstraiḥ
kirīṭinā
preṣitāḥ
para-lokāya
parama
_astraiḥ
kirīṭinā
/
Halfverse: c
ahany
ahani
saṃprāptās
tāvakānāṃ
ratʰavrajāḥ
ahany
ahani
saṃprāptās
tāvakānāṃ
ratʰa-vrajāḥ
/4/
Verse: 5
Halfverse: a
yatʰā
pratijñaṃ
kauravyaḥ
sa
cāpi
samitiṃjayaḥ
yatʰā
pratijñaṃ
kauravyaḥ
sa
ca
_api
samitiṃ-jayaḥ
/
Halfverse: c
pārtʰānām
akarod
bʰīṣmaḥ
satataṃ
samitikṣayam
pārtʰānām
akarod
bʰīṣmaḥ
satataṃ
samiti-kṣayam
/5/
Verse: 6
Halfverse: a
kurubʰiḥ
sahitaṃ
bʰīṣmaṃ
yudʰyamānaṃ
mahāratʰam
kurubʰiḥ
sahitaṃ
bʰīṣmaṃ
yudʰyamānaṃ
mahā-ratʰam
/
Halfverse: c
arjunaṃ
ca
sa
pāñcālyaṃ
dr̥ṣṭvā
saṃśayitā
janāḥ
arjunaṃ
ca
sa
pāñcālyaṃ
dr̥ṣṭvā
saṃśayitā
janāḥ
/6/
Verse: 7
Halfverse: a
daśame
'hani
tasmiṃs
tu
bʰīṣmārjuna
samāgame
daśame
_ahani
tasmiṃs
tu
bʰīṣma
_arjuna
samāgame
/
Halfverse: c
avartata
mahāraudraḥ
satataṃ
samitikṣayaḥ
avartata
mahā-raudraḥ
satataṃ
samiti-kṣayaḥ
/7/
Verse: 8
Halfverse: a
tasminn
ayutaśo
rājan
bʰūyaś
ca
sa
paraṃtapaḥ
tasminn
ayutaśo
rājan
bʰūyaś
ca
sa
paraṃtapaḥ
/
Halfverse: c
bʰīṣmaḥ
śāṃtanavo
yodʰāñ
jagʰāna
paramāstravit
bʰīṣmaḥ
śāṃtanavo
yodʰān
jagʰāna
parama
_astravit
/8/
Verse: 9
Halfverse: a
yeṣām
ajñātakalpāni
nāma
gotrāṇi
pārtʰiva
yeṣām
ajñāta-kalpāni
nāma
gotrāṇi
pārtʰiva
/
Halfverse: c
te
hatās
tatra
bʰīṣmeṇa
śūrāḥ
sarve
'nivartinaḥ
te
hatās
tatra
bʰīṣmeṇa
śūrāḥ
sarve
_anivartinaḥ
/9/
Verse: 10
Halfverse: a
dahāhāni
tatas
taptvā
bʰīṣmaḥ
pāṇḍava
vāhinīm
daha
_ahāni
tatas
taptvā
bʰīṣmaḥ
pāṇḍava
vāhinīm
/
Halfverse: c
niravidyata
dʰarmātmā
jīvitena
paraṃtapaḥ
niravidyata
dʰarma
_ātmā
jīvitena
paraṃtapaḥ
/10/
Verse: 11
Halfverse: a
sa
kṣipraṃ
vadʰam
anviccʰann
ātmano
'bʰimukʰaṃ
raṇe
sa
kṣipraṃ
vadʰam
anviccʰann
ātmano
_abʰimukʰaṃ
raṇe
/
Halfverse: c
na
hanyāṃ
mānavaśreṣṭʰān
saṃgrāme
'bʰimukʰān
iti
na
hanyāṃ
mānava-śreṣṭʰān
saṃgrāme
_abʰimukʰān
iti
/11/
Verse: 12
Halfverse: a
cintayitvā
mahābāhuḥ
pitā
devavratas
tava
cintayitvā
mahā-bāhuḥ
pitā
deva-vratas
tava
/
Halfverse: c
abʰyāśastʰaṃ
mahārāja
pāṇḍavaṃ
vākyam
abravīt
abʰyāśastʰaṃ
mahā-rāja
pāṇḍavaṃ
vākyam
abravīt
/12/
Verse: 13
Halfverse: a
yudʰiṣṭʰira
mahāprājña
sarvaśāstraviśārada
yudʰiṣṭʰira
mahā-prājña
sarva-śāstra-viśārada
/
Halfverse: c
śr̥ṇu
me
vacanaṃ
tāta
dʰarmyaṃ
svargyaṃ
ca
jalpataḥ
śr̥ṇu
me
vacanaṃ
tāta
dʰarmyaṃ
svargyaṃ
ca
jalpataḥ
/13/
Verse: 14
Halfverse: a
nirviṇṇo
'smi
bʰr̥śaṃ
tāta
dehenānena
bʰārata
nirviṇṇo
_asmi
bʰr̥śaṃ
tāta
dehena
_anena
bʰārata
/
Halfverse: c
gʰnataś
ca
me
gataḥ
kālaḥ
subahūn
prāṇino
raṇe
gʰnataś
ca
me
gataḥ
kālaḥ
subahūn
prāṇino
raṇe
/14/
Verse: 15
Halfverse: a
tasmāt
pārtʰaṃ
purodʰāya
pāñcālān
sr̥ñjayāṃs
tatʰā
tasmāt
pārtʰaṃ
purodʰāya
pāñcālān
sr̥ñjayāṃs
tatʰā
/
Halfverse: c
mad
vadʰe
kriyatāṃ
yatno
mama
ced
iccʰasi
priyam
mad
vadʰe
kriyatāṃ
yatno
mama
ced
iccʰasi
priyam
/15/
Verse: 16
Halfverse: a
tasya
tan
matam
ājñāya
pāṇḍavaḥ
satyadarśanaḥ
tasya
tan
matam
ājñāya
pāṇḍavaḥ
satya-darśanaḥ
/
Halfverse: c
bʰīṣmaṃ
pratiyayau
yattaḥ
saṃgrāme
saha
sr̥ñjayaiḥ
bʰīṣmaṃ
pratiyayau
yattaḥ
saṃgrāme
saha
sr̥ñjayaiḥ
/16/
Verse: 17
Halfverse: a
dʰr̥ṣṭadyumnas
tato
rājan
pāṇḍavaś
ca
yudʰiṣṭʰiraḥ
dʰr̥ṣṭadyumnas
tato
rājan
pāṇḍavaś
ca
yudʰiṣṭʰiraḥ
/
Halfverse: c
śrutvā
bʰīṣmasya
tāṃ
vācaṃ
codayām
āsatur
balam
śrutvā
bʰīṣmasya
tāṃ
vācaṃ
codayām
āsatur
balam
/17/
Verse: 18
Halfverse: a
abʰidravata
yudʰyadʰvaṃ
bʰīṣmaṃ
jayata
saṃyuge
abʰidravata
yudʰyadʰvaṃ
bʰīṣmaṃ
jayata
saṃyuge
/
Halfverse: c
rakṣitāḥ
satyasaṃdʰena
jiṣṇunā
ripujiṣṇunā
rakṣitāḥ
satya-saṃdʰena
jiṣṇunā
ripu-jiṣṇunā
/18/
Verse: 19
Halfverse: a
ayaṃ
cāpi
maheṣvāsaḥ
pārṣato
vāhinīpatiḥ
ayaṃ
ca
_api
mahā
_iṣvāsaḥ
pārṣato
vāhinī-patiḥ
/
Halfverse: c
bʰīmasenaś
ca
samare
pālayiṣyati
vo
dʰruvam
bʰīmasenaś
ca
samare
pālayiṣyati
vo
dʰruvam
/19/
Verse: 20
Halfverse: a
na
vai
bʰīṣmād
bʰayaṃ
kiṃ
cit
kartavyaṃ
yudʰi
sr̥ñjayāḥ
na
vai
bʰīṣmād
bʰayaṃ
kiṃcit
kartavyaṃ
yudʰi
sr̥ñjayāḥ
/
Halfverse: c
dʰruvaṃ
bʰīṣmaṃ
vijeṣyāmaḥ
puraskr̥tya
śikʰaṇḍinam
dʰruvaṃ
bʰīṣmaṃ
vijeṣyāmaḥ
puraskr̥tya
śikʰaṇḍinam
/20/
Verse: 21
Halfverse: a
tatʰā
tu
samayaṃ
kr̥tvā
daśame
'hani
pāṇḍavāḥ
tatʰā
tu
samayaṃ
kr̥tvā
daśame
_ahani
pāṇḍavāḥ
/
Halfverse: c
brahmalokaparā
bʰūtvā
saṃjagmuḥ
krodʰamūrcʰitāḥ
brahma-loka-parā
bʰūtvā
saṃjagmuḥ
krodʰa-mūrcʰitāḥ
/21/
Verse: 22
Halfverse: a
śikʰaṇḍinaṃ
puraskr̥tya
pāṇḍavaṃ
ca
dʰanaṃjayam
śikʰaṇḍinaṃ
puraskr̥tya
pāṇḍavaṃ
ca
dʰanaṃjayam
/
Halfverse: c
bʰīṣmasya
pātane
yatnaṃ
paramaṃ
te
samāstʰitāḥ
bʰīṣmasya
pātane
yatnaṃ
paramaṃ
te
samāstʰitāḥ
/22/
Verse: 23
Halfverse: a
tatas
tava
sutādiṣṭā
nānājanapadeśvarāḥ
tatas
tava
suta
_ādiṣṭā
nānā-jana-pada
_īśvarāḥ
/
Halfverse: c
droṇena
saha
putreṇa
saha
senā
mahābalāḥ
droṇena
saha
putreṇa
saha
senā
mahā-balāḥ
/
Verse: 24
Halfverse: a
duḥśāsanaś
ca
balavān
saha
sarvaiḥ
sahodaraiḥ
duḥśāsanaś
ca
balavān
saha
sarvaiḥ
saha
_udaraiḥ
/
Halfverse: c
bʰīṣmaṃ
samaramadʰyastʰaṃ
pālayāṃ
cakrire
tadā
bʰīṣmaṃ
samara-madʰyastʰaṃ
pālayāṃ
cakrire
tadā
/
Verse: 25
Halfverse: a
tatas
tu
tāvakāḥ
śūrāḥ
puraskr̥tya
yatavratam
tatas
tu
tāvakāḥ
śūrāḥ
puraskr̥tya
yata-vratam
/
Halfverse: c
śikʰaṇḍipramukʰān
pārtʰān
yodʰayanti
sma
saṃyuge
śikʰaṇḍi-pramukʰān
pārtʰān
yodʰayanti
sma
saṃyuge
/25/
Verse: 26
Halfverse: a
cedibʰiś
ca
sa
pāñcālaiḥ
sahito
vānaradʰvajaḥ
cedibʰiś
ca
sa
pāñcālaiḥ
sahito
vānara-dʰvajaḥ
/
Halfverse: c
yayau
śāṃtanavaṃ
bʰīṣmaṃ
puraskr̥tya
śikʰaṇḍinam
yayau
śāṃtanavaṃ
bʰīṣmaṃ
puras-kr̥tya
śikʰaṇḍinam
/26/
Verse: 27
Halfverse: a
droṇaputraṃ
śiner
naptā
dʰr̥ṣṭaketus
tu
pauravam
droṇa-putraṃ
śiner
naptā
dʰr̥ṣṭa-ketus
tu
pauravam
/
Halfverse: c
yudʰā
manyuḥ
sahāmātyaṃ
duryodʰanam
ayodʰayat
yudʰā
manyuḥ
saha
_amātyaṃ
duryodʰanam
ayodʰayat
/27/
Verse: 28
Halfverse: a
virāṭas
tu
sahānīkaḥ
saha
senaṃ
jayadratʰam
virāṭas
tu
saha
_anīkaḥ
saha
senaṃ
jayadratʰam
/
Halfverse: c
vr̥ddʰakṣatrasya
dāyādam
āsasāda
paraṃtapaḥ
vr̥ddʰa-kṣatrasya
dāyādam
āsasāda
paraṃtapaḥ
/28/
Verse: 29
Halfverse: a
madrarājaṃ
maheṣvāsaṃ
saha
sainyaṃ
yudʰiṣṭʰiraḥ
madra-rājaṃ
mahā
_iṣvāsaṃ
saha
sainyaṃ
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰīmasenābʰiguptaś
ca
nāgānīkam
upādravat
bʰīmasena
_abʰiguptaś
ca
nāga
_anīkam
upādravat
/29/
Verse: 30
Halfverse: a
apradʰr̥ṣyam
anāvāryaṃ
sarvaśastrabʰr̥tāṃ
varam
apradʰr̥ṣyam
anāvāryaṃ
sarva-śastrabʰr̥tāṃ
varam
/
Halfverse: c
droṇaṃ
prati
yayāv
yattaḥ
pāñcā
yaḥ
saha
somakaiḥ
droṇaṃ
prati
yayāv
yattaḥ
pāñcā
yaḥ
saha
somakaiḥ
/30/
Verse: 31
Halfverse: a
karṇikāradʰvajaṃ
cāpi
siṃhaketur
ariṃdamaḥ
karṇikāra-dʰvajaṃ
ca
_api
siṃha-ketur
ariṃdamaḥ
/
Halfverse: c
pratyujjagāma
saubʰadraṃ
rājaputro
br̥hadbalaḥ
pratyujjagāma
saubʰadraṃ
rāja-putro
br̥hadbalaḥ
/31/
Verse: 32
Halfverse: a
śikʰaṇḍinaṃ
ca
putrās
te
pāṇḍavaṃ
ca
dʰanaṃjayam
śikʰaṇḍinaṃ
ca
putrās
te
pāṇḍavaṃ
ca
dʰanaṃjayam
/
Halfverse: c
rājabʰiḥ
samare
sārdʰam
abʰipetur
jigʰāṃsavaḥ
rājabʰiḥ
samare
sārdʰam
abʰipetur
jigʰāṃsavaḥ
/32/
Verse: 33
Halfverse: a
tasminn
atimahābʰīme
senayor
vai
parākrame
tasminn
atimahā-bʰīme
senayor
vai
parākrame
/
Halfverse: c
saṃpradʰāvatsv
anīkeṣu
medinī
samakampata
saṃpradʰāvatsv
anīkeṣu
medinī
samakampata
/33/
Verse: 34
Halfverse: a
tāny
anīkāny
anīkeṣu
samasajjanta
bʰārata
tāny
anīkāny
anīkeṣu
samasajjanta
bʰārata
/
Halfverse: c
tāvakānāṃ
pareṣāṃ
ca
dr̥ṣṭvā
śāṃtanavaṃ
raṇe
tāvakānāṃ
pareṣāṃ
ca
dr̥ṣṭvā
śāṃtanavaṃ
raṇe
/34/
Verse: 35
Halfverse: a
tatas
teṣāṃ
prayatatām
anyonyam
abʰidʰāvatām
tatas
teṣāṃ
prayatatām
anyonyam
abʰidʰāvatām
/
Halfverse: c
prādur
āsīn
mahāñ
śabdo
dikṣu
sarvāsu
bʰārata
prādur
āsīn
mahān
śabdo
dikṣu
sarvāsu
bʰārata
/35/
Verse: 36
Halfverse: a
śaṅkʰadundubʰi
gʰoṣaiś
ca
varaṇānāṃ
ca
br̥ṃhitaiḥ
śaṅkʰa-dundubʰi
gʰoṣaiś
ca
varaṇānāṃ
ca
br̥ṃhitaiḥ
/
Halfverse: c
siṃhanādaiś
ca
sainyānāṃ
dāruṇaḥ
samapadyata
siṃha-nādaiś
ca
sainyānāṃ
dāruṇaḥ
samapadyata
/36/
Verse: 37
Halfverse: a
sā
ca
sarvanarendrāṇāṃ
candrārkasadr̥śī
prabʰā
sā
ca
sarva-nara
_indrāṇāṃ
candra
_arka-sadr̥śī
prabʰā
/
Halfverse: c
vīrāṅgada
kirīṭeṣu
niṣprabʰā
samapadyata
vīra
_aṅgada
kirīṭeṣu
niṣprabʰā
samapadyata
/37/
Verse: 38
Halfverse: a
rajo
megʰāś
ca
saṃjajñuḥ
śastravidyudbʰir
āvr̥tāḥ
rajo
megʰāś
ca
saṃjajñuḥ
śastra-vidyudbʰir
āvr̥tāḥ
/
Halfverse: c
dʰanuṣāṃ
caiva
nirgʰoṣo
dāruṇaḥ
samapadyata
dʰanuṣāṃ
caiva
nirgʰoṣo
dāruṇaḥ
samapadyata
/38/
Verse: 39
Halfverse: a
bāṇaśaṅkʰapraṇādāś
ca
bʰerīṇāṃ
ca
mahāsvanāḥ
bāṇa-śaṅkʰa-praṇādāś
ca
bʰerīṇāṃ
ca
mahāsvanāḥ
/
Halfverse: c
ratʰagoṣaś
ca
saṃjagmuḥ
senayor
ubʰayor
api
ratʰa-goṣaś
ca
saṃjagmuḥ
senayor
ubʰayor
api
/39/
Verse: 40
Halfverse: a
prāsaśaktyr̥ṣṭi
saṃgʰaiś
ca
bānaugʰaiś
ca
samākulam
prāsa-śakty-r̥ṣṭi
saṃgʰaiś
ca
bāna
_ogʰaiś
ca
samākulam
/
Halfverse: c
niṣprakāśam
ivākāśaṃ
senayoḥ
samapadyata
niṣprakāśam
iva
_ākāśaṃ
senayoḥ
samapadyata
/40/
Verse: 41
Halfverse: a
anyonyaṃ
ratʰinaḥ
petur
vājinaś
ca
mahāhave
anyonyaṃ
ratʰinaḥ
petur
vājinaś
ca
mahā
_āhave
/
Halfverse: c
kuñjarāḥ
kuñjarāñ
jagʰnuḥ
padātīṃś
ca
padātayaḥ
kuñjarāḥ
kuñjarān
jagʰnuḥ
padātīṃś
ca
padātayaḥ
/41/
Verse: 42
Halfverse: a
tad
āsīt
sumahad
yuddʰaṃ
kurūṇāṃ
pāṇḍavaiḥ
saha
tad
āsīt
sumahad
yuddʰaṃ
kurūṇāṃ
pāṇḍavaiḥ
saha
/
Halfverse: c
bʰīṣma
hetor
naravyāgʰra
śyenayor
āmiṣe
yatʰā
bʰīṣma
hetor
nara-vyāgʰra
śyena-yor
āmiṣe
yatʰā
/42/
Verse: 43
Halfverse: a
tayoḥ
samāgamo
gʰoro
babʰūva
yudʰi
bʰārata
tayoḥ
samāgamo
gʰoro
babʰūva
yudʰi
bʰārata
/
Halfverse: c
anyonyasya
vadʰārtʰāya
jigīṣūṇāṃ
raṇājire
anyonyasya
vadʰa
_artʰāya
jigīṣūṇāṃ
raṇa
_ājire
/43/
(E)43ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.