TITUS
Mahabharata
Part No. 971
Previous part

Chapter: 111 
Adhyāya 111


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
katʰaṃ śāṃtanavo bʰīṣmo   daśame 'hani saṃjaya
   
katʰaṃ śāṃtanavo bʰīṣmo   daśame_ahani saṃjaya /
Halfverse: c    
ayudʰyata mahāvīryaiḥ   pāṇḍavaiḥ saha sr̥ñjayaiḥ
   
ayudʰyata mahā-vīryaiḥ   pāṇḍavaiḥ saha sr̥ñjayaiḥ /1/

Verse: 2 
Halfverse: a    
kuravaś ca katʰaṃ yuddʰe   pāṇḍavān pratyavārayan
   
kuravaś ca katʰaṃ yuddʰe   pāṇḍavān pratyavārayan /
Halfverse: c    
ācakṣva me mahāyuddʰaṃ   bʰīṣmasyāhavaśobʰinaḥ
   
ācakṣva me mahā-yuddʰaṃ   bʰīṣmasya_āhava-śobʰinaḥ /2/

Verse: 3 
{Saṃjaya uvāca}
Halfverse: a    
kuravaḥ pāṇḍavaiḥ sārdʰaṃ   yatʰāyudʰyanta bʰārata
   
kuravaḥ pāṇḍavaiḥ sārdʰaṃ   yatʰā_ayudʰyanta bʰārata /
Halfverse: c    
yatʰā ca tad abʰūd yuddʰaṃ   tat te vakṣyāmi śr̥ṇvataḥ
   
yatʰā ca tad abʰūd yuddʰaṃ   tat te vakṣyāmi śr̥ṇvataḥ /3/

Verse: 4 
Halfverse: a    
preṣitāḥ paralokāya   paramāstraiḥ kirīṭinā
   
preṣitāḥ para-lokāya   parama_astraiḥ kirīṭinā /
Halfverse: c    
ahany ahani saṃprāptās   tāvakānāṃ ratʰavrajāḥ
   
ahany ahani saṃprāptās   tāvakānāṃ ratʰa-vrajāḥ /4/

Verse: 5 
Halfverse: a    
yatʰā pratijñaṃ kauravyaḥ   sa cāpi samitiṃjayaḥ
   
yatʰā pratijñaṃ kauravyaḥ   sa ca_api samitiṃ-jayaḥ /
Halfverse: c    
pārtʰānām akarod bʰīṣmaḥ   satataṃ samitikṣayam
   
pārtʰānām akarod bʰīṣmaḥ   satataṃ samiti-kṣayam /5/

Verse: 6 
Halfverse: a    
kurubʰiḥ sahitaṃ bʰīṣmaṃ   yudʰyamānaṃ mahāratʰam
   
kurubʰiḥ sahitaṃ bʰīṣmaṃ   yudʰyamānaṃ mahā-ratʰam /
Halfverse: c    
arjunaṃ ca sa pāñcālyaṃ   dr̥ṣṭvā saṃśayitā janāḥ
   
arjunaṃ ca sa pāñcālyaṃ   dr̥ṣṭvā saṃśayitā janāḥ /6/

Verse: 7 
Halfverse: a    
daśame 'hani tasmiṃs tu   bʰīṣmārjuna samāgame
   
daśame_ahani tasmiṃs tu   bʰīṣma_arjuna samāgame /
Halfverse: c    
avartata mahāraudraḥ   satataṃ samitikṣayaḥ
   
avartata mahā-raudraḥ   satataṃ samiti-kṣayaḥ /7/

Verse: 8 
Halfverse: a    
tasminn ayutaśo rājan   bʰūyaś ca sa paraṃtapaḥ
   
tasminn ayutaśo rājan   bʰūyaś ca sa paraṃtapaḥ /
Halfverse: c    
bʰīṣmaḥ śāṃtanavo yodʰāñ   jagʰāna paramāstravit
   
bʰīṣmaḥ śāṃtanavo yodʰān   jagʰāna parama_astravit /8/

Verse: 9 
Halfverse: a    
yeṣām ajñātakalpāni   nāma gotrāṇi pārtʰiva
   
yeṣām ajñāta-kalpāni   nāma gotrāṇi pārtʰiva /
Halfverse: c    
te hatās tatra bʰīṣmeṇa   śūrāḥ sarve 'nivartinaḥ
   
te hatās tatra bʰīṣmeṇa   śūrāḥ sarve_anivartinaḥ /9/

Verse: 10 
Halfverse: a    
dahāhāni tatas taptvā   bʰīṣmaḥ pāṇḍava vāhinīm
   
daha_ahāni tatas taptvā   bʰīṣmaḥ pāṇḍava vāhinīm /
Halfverse: c    
niravidyata dʰarmātmā   jīvitena paraṃtapaḥ
   
niravidyata dʰarma_ātmā   jīvitena paraṃtapaḥ /10/

Verse: 11 
Halfverse: a    
sa kṣipraṃ vadʰam anviccʰann   ātmano 'bʰimukʰaṃ raṇe
   
sa kṣipraṃ vadʰam anviccʰann   ātmano_abʰimukʰaṃ raṇe /
Halfverse: c    
na hanyāṃ mānavaśreṣṭʰān   saṃgrāme 'bʰimukʰān iti
   
na hanyāṃ mānava-śreṣṭʰān   saṃgrāme_abʰimukʰān iti /11/

Verse: 12 
Halfverse: a    
cintayitvā mahābāhuḥ   pitā devavratas tava
   
cintayitvā mahā-bāhuḥ   pitā deva-vratas tava /
Halfverse: c    
abʰyāśastʰaṃ mahārāja   pāṇḍavaṃ vākyam abravīt
   
abʰyāśastʰaṃ mahā-rāja   pāṇḍavaṃ vākyam abravīt /12/

Verse: 13 
Halfverse: a    
yudʰiṣṭʰira mahāprājña   sarvaśāstraviśārada
   
yudʰiṣṭʰira mahā-prājña   sarva-śāstra-viśārada /
Halfverse: c    
śr̥ṇu me vacanaṃ tāta   dʰarmyaṃ svargyaṃ ca jalpataḥ
   
śr̥ṇu me vacanaṃ tāta   dʰarmyaṃ svargyaṃ ca jalpataḥ /13/

Verse: 14 
Halfverse: a    
nirviṇṇo 'smi bʰr̥śaṃ tāta   dehenānena bʰārata
   
nirviṇṇo_asmi bʰr̥śaṃ tāta   dehena_anena bʰārata /
Halfverse: c    
gʰnataś ca me gataḥ kālaḥ   subahūn prāṇino raṇe
   
gʰnataś ca me gataḥ kālaḥ   subahūn prāṇino raṇe /14/

Verse: 15 
Halfverse: a    
tasmāt pārtʰaṃ purodʰāya   pāñcālān sr̥ñjayāṃs tatʰā
   
tasmāt pārtʰaṃ purodʰāya   pāñcālān sr̥ñjayāṃs tatʰā /
Halfverse: c    
mad vadʰe kriyatāṃ yatno   mama ced iccʰasi priyam
   
mad vadʰe kriyatāṃ yatno   mama ced iccʰasi priyam /15/

Verse: 16 
Halfverse: a    
tasya tan matam ājñāya   pāṇḍavaḥ satyadarśanaḥ
   
tasya tan matam ājñāya   pāṇḍavaḥ satya-darśanaḥ /
Halfverse: c    
bʰīṣmaṃ pratiyayau yattaḥ   saṃgrāme saha sr̥ñjayaiḥ
   
bʰīṣmaṃ pratiyayau yattaḥ   saṃgrāme saha sr̥ñjayaiḥ /16/

Verse: 17 
Halfverse: a    
dʰr̥ṣṭadyumnas tato rājan   pāṇḍavaś ca yudʰiṣṭʰiraḥ
   
dʰr̥ṣṭadyumnas tato rājan   pāṇḍavaś ca yudʰiṣṭʰiraḥ /
Halfverse: c    
śrutvā bʰīṣmasya tāṃ vācaṃ   codayām āsatur balam
   
śrutvā bʰīṣmasya tāṃ vācaṃ   codayām āsatur balam /17/

Verse: 18 
Halfverse: a    
abʰidravata yudʰyadʰvaṃ   bʰīṣmaṃ jayata saṃyuge
   
abʰidravata yudʰyadʰvaṃ   bʰīṣmaṃ jayata saṃyuge /
Halfverse: c    
rakṣitāḥ satyasaṃdʰena   jiṣṇunā ripujiṣṇunā
   
rakṣitāḥ satya-saṃdʰena   jiṣṇunā ripu-jiṣṇunā /18/

Verse: 19 
Halfverse: a    
ayaṃ cāpi maheṣvāsaḥ   pārṣato vāhinīpatiḥ
   
ayaṃ ca_api mahā_iṣvāsaḥ   pārṣato vāhinī-patiḥ /
Halfverse: c    
bʰīmasenaś ca samare   pālayiṣyati vo dʰruvam
   
bʰīmasenaś ca samare   pālayiṣyati vo dʰruvam /19/

Verse: 20 
Halfverse: a    
na vai bʰīṣmād bʰayaṃ kiṃ cit   kartavyaṃ yudʰi sr̥ñjayāḥ
   
na vai bʰīṣmād bʰayaṃ kiṃcit   kartavyaṃ yudʰi sr̥ñjayāḥ /
Halfverse: c    
dʰruvaṃ bʰīṣmaṃ vijeṣyāmaḥ   puraskr̥tya śikʰaṇḍinam
   
dʰruvaṃ bʰīṣmaṃ vijeṣyāmaḥ   puraskr̥tya śikʰaṇḍinam /20/

Verse: 21 
Halfverse: a    
tatʰā tu samayaṃ kr̥tvā   daśame 'hani pāṇḍavāḥ
   
tatʰā tu samayaṃ kr̥tvā   daśame_ahani pāṇḍavāḥ /
Halfverse: c    
brahmalokaparā bʰūtvā   saṃjagmuḥ krodʰamūrcʰitāḥ
   
brahma-loka-parā bʰūtvā   saṃjagmuḥ krodʰa-mūrcʰitāḥ /21/

Verse: 22 
Halfverse: a    
śikʰaṇḍinaṃ puraskr̥tya   pāṇḍavaṃ ca dʰanaṃjayam
   
śikʰaṇḍinaṃ puraskr̥tya   pāṇḍavaṃ ca dʰanaṃjayam /
Halfverse: c    
bʰīṣmasya pātane yatnaṃ   paramaṃ te samāstʰitāḥ
   
bʰīṣmasya pātane yatnaṃ   paramaṃ te samāstʰitāḥ /22/

Verse: 23 
Halfverse: a    
tatas tava sutādiṣṭā   nānājanapadeśvarāḥ
   
tatas tava suta_ādiṣṭā   nānā-jana-pada_īśvarāḥ /
Halfverse: c    
droṇena saha putreṇa   saha senā mahābalāḥ
   
droṇena saha putreṇa   saha senā mahā-balāḥ /

Verse: 24 
Halfverse: a    
duḥśāsanaś ca balavān   saha sarvaiḥ sahodaraiḥ
   
duḥśāsanaś ca balavān   saha sarvaiḥ saha_udaraiḥ /
Halfverse: c    
bʰīṣmaṃ samaramadʰyastʰaṃ   pālayāṃ cakrire tadā
   
bʰīṣmaṃ samara-madʰyastʰaṃ   pālayāṃ cakrire tadā /

Verse: 25 
Halfverse: a    
tatas tu tāvakāḥ śūrāḥ   puraskr̥tya yatavratam
   
tatas tu tāvakāḥ śūrāḥ   puraskr̥tya yata-vratam /
Halfverse: c    
śikʰaṇḍipramukʰān pārtʰān   yodʰayanti sma saṃyuge
   
śikʰaṇḍi-pramukʰān pārtʰān   yodʰayanti sma saṃyuge /25/

Verse: 26 
Halfverse: a    
cedibʰiś ca sa pāñcālaiḥ   sahito vānaradʰvajaḥ
   
cedibʰiś ca sa pāñcālaiḥ   sahito vānara-dʰvajaḥ /
Halfverse: c    
yayau śāṃtanavaṃ bʰīṣmaṃ   puraskr̥tya śikʰaṇḍinam
   
yayau śāṃtanavaṃ bʰīṣmaṃ   puras-kr̥tya śikʰaṇḍinam /26/

Verse: 27 
Halfverse: a    
droṇaputraṃ śiner naptā   dʰr̥ṣṭaketus tu pauravam
   
droṇa-putraṃ śiner naptā   dʰr̥ṣṭa-ketus tu pauravam /
Halfverse: c    
yudʰā manyuḥ sahāmātyaṃ   duryodʰanam ayodʰayat
   
yudʰā manyuḥ saha_amātyaṃ   duryodʰanam ayodʰayat /27/

Verse: 28 
Halfverse: a    
virāṭas tu sahānīkaḥ   saha senaṃ jayadratʰam
   
virāṭas tu saha_anīkaḥ   saha senaṃ jayadratʰam /
Halfverse: c    
vr̥ddʰakṣatrasya dāyādam   āsasāda paraṃtapaḥ
   
vr̥ddʰa-kṣatrasya dāyādam   āsasāda paraṃtapaḥ /28/

Verse: 29 
Halfverse: a    
madrarājaṃ maheṣvāsaṃ   saha sainyaṃ yudʰiṣṭʰiraḥ
   
madra-rājaṃ mahā_iṣvāsaṃ   saha sainyaṃ yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰīmasenābʰiguptaś ca   nāgānīkam upādravat
   
bʰīmasena_abʰiguptaś ca   nāga_anīkam upādravat /29/

Verse: 30 
Halfverse: a    
apradʰr̥ṣyam anāvāryaṃ   sarvaśastrabʰr̥tāṃ varam
   
apradʰr̥ṣyam anāvāryaṃ   sarva-śastrabʰr̥tāṃ varam /
Halfverse: c    
droṇaṃ prati yayāv yattaḥ   pāñcā yaḥ saha somakaiḥ
   
droṇaṃ prati yayāv yattaḥ   pāñcā yaḥ saha somakaiḥ /30/

Verse: 31 
Halfverse: a    
karṇikāradʰvajaṃ cāpi   siṃhaketur ariṃdamaḥ
   
karṇikāra-dʰvajaṃ ca_api   siṃha-ketur ariṃdamaḥ /
Halfverse: c    
pratyujjagāma saubʰadraṃ   rājaputro br̥hadbalaḥ
   
pratyujjagāma saubʰadraṃ   rāja-putro br̥hadbalaḥ /31/

Verse: 32 
Halfverse: a    
śikʰaṇḍinaṃ ca putrās te   pāṇḍavaṃ ca dʰanaṃjayam
   
śikʰaṇḍinaṃ ca putrās te   pāṇḍavaṃ ca dʰanaṃjayam /
Halfverse: c    
rājabʰiḥ samare sārdʰam   abʰipetur jigʰāṃsavaḥ
   
rājabʰiḥ samare sārdʰam   abʰipetur jigʰāṃsavaḥ /32/

Verse: 33 
Halfverse: a    
tasminn atimahābʰīme   senayor vai parākrame
   
tasminn atimahā-bʰīme   senayor vai parākrame /
Halfverse: c    
saṃpradʰāvatsv anīkeṣu   medinī samakampata
   
saṃpradʰāvatsv anīkeṣu   medinī samakampata /33/

Verse: 34 
Halfverse: a    
tāny anīkāny anīkeṣu   samasajjanta bʰārata
   
tāny anīkāny anīkeṣu   samasajjanta bʰārata /
Halfverse: c    
tāvakānāṃ pareṣāṃ ca   dr̥ṣṭvā śāṃtanavaṃ raṇe
   
tāvakānāṃ pareṣāṃ ca   dr̥ṣṭvā śāṃtanavaṃ raṇe /34/

Verse: 35 
Halfverse: a    
tatas teṣāṃ prayatatām   anyonyam abʰidʰāvatām
   
tatas teṣāṃ prayatatām   anyonyam abʰidʰāvatām /
Halfverse: c    
prādur āsīn mahāñ śabdo   dikṣu sarvāsu bʰārata
   
prādur āsīn mahān śabdo   dikṣu sarvāsu bʰārata /35/

Verse: 36 
Halfverse: a    
śaṅkʰadundubʰi gʰoṣaiś ca   varaṇānāṃ ca br̥ṃhitaiḥ
   
śaṅkʰa-dundubʰi gʰoṣaiś ca   varaṇānāṃ ca br̥ṃhitaiḥ /
Halfverse: c    
siṃhanādaiś ca sainyānāṃ   dāruṇaḥ samapadyata
   
siṃha-nādaiś ca sainyānāṃ   dāruṇaḥ samapadyata /36/

Verse: 37 
Halfverse: a    
ca sarvanarendrāṇāṃ   candrārkasadr̥śī prabʰā
   
ca sarva-nara_indrāṇāṃ   candra_arka-sadr̥śī prabʰā /
Halfverse: c    
vīrāṅgada kirīṭeṣu   niṣprabʰā samapadyata
   
vīra_aṅgada kirīṭeṣu   niṣprabʰā samapadyata /37/

Verse: 38 
Halfverse: a    
rajo megʰāś ca saṃjajñuḥ   śastravidyudbʰir āvr̥tāḥ
   
rajo megʰāś ca saṃjajñuḥ   śastra-vidyudbʰir āvr̥tāḥ /
Halfverse: c    
dʰanuṣāṃ caiva nirgʰoṣo   dāruṇaḥ samapadyata
   
dʰanuṣāṃ caiva nirgʰoṣo   dāruṇaḥ samapadyata /38/

Verse: 39 
Halfverse: a    
bāṇaśaṅkʰapraṇādāś ca   bʰerīṇāṃ ca mahāsvanāḥ
   
bāṇa-śaṅkʰa-praṇādāś ca   bʰerīṇāṃ ca mahāsvanāḥ /
Halfverse: c    
ratʰagoṣaś ca saṃjagmuḥ   senayor ubʰayor api
   
ratʰa-goṣaś ca saṃjagmuḥ   senayor ubʰayor api /39/

Verse: 40 
Halfverse: a    
prāsaśaktyr̥ṣṭi saṃgʰaiś ca   bānaugʰaiś ca samākulam
   
prāsa-śakty-r̥ṣṭi saṃgʰaiś ca   bāna_ogʰaiś ca samākulam /
Halfverse: c    
niṣprakāśam ivākāśaṃ   senayoḥ samapadyata
   
niṣprakāśam iva_ākāśaṃ   senayoḥ samapadyata /40/

Verse: 41 
Halfverse: a    
anyonyaṃ ratʰinaḥ petur   vājinaś ca mahāhave
   
anyonyaṃ ratʰinaḥ petur   vājinaś ca mahā_āhave /
Halfverse: c    
kuñjarāḥ kuñjarāñ jagʰnuḥ   padātīṃś ca padātayaḥ
   
kuñjarāḥ kuñjarān jagʰnuḥ   padātīṃś ca padātayaḥ /41/

Verse: 42 
Halfverse: a    
tad āsīt sumahad yuddʰaṃ   kurūṇāṃ pāṇḍavaiḥ saha
   
tad āsīt sumahad yuddʰaṃ   kurūṇāṃ pāṇḍavaiḥ saha /
Halfverse: c    
bʰīṣma hetor naravyāgʰra   śyenayor āmiṣe yatʰā
   
bʰīṣma hetor nara-vyāgʰra   śyena-yor āmiṣe yatʰā /42/

Verse: 43 
Halfverse: a    
tayoḥ samāgamo gʰoro   babʰūva yudʰi bʰārata
   
tayoḥ samāgamo gʰoro   babʰūva yudʰi bʰārata /
Halfverse: c    
anyonyasya vadʰārtʰāya   jigīṣūṇāṃ raṇājire
   
anyonyasya vadʰa_artʰāya   jigīṣūṇāṃ raṇa_ājire /43/ (E)43ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.