TITUS
Mahabharata
Part No. 970
Chapter: 110
Adhyāya
110
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
arjunas
tu
raṇe
śalyaṃ
yatamānaṃ
mahāratʰam
arjunas
tu
raṇe
śalyaṃ
yatamānaṃ
mahā-ratʰam
/
Halfverse: c
cʰādayām
āsa
samare
śaraiḥ
saṃnataparvabʰiḥ
cʰādayām
āsa
samare
śaraiḥ
saṃnata-parvabʰiḥ
/1/
Verse: 2
Halfverse: a
suśarmāṇaṃ
kr̥paṃ
caiva
tribʰis
tribʰir
avidʰyata
suśarmāṇaṃ
kr̥paṃ
caiva
tribʰis
tribʰir
avidʰyata
/
Halfverse: c
prāg
jyotiṣaṃ
ca
samare
saindʰavaṃ
ca
jayadratʰam
prāg
jyotiṣaṃ
ca
samare
saindʰavaṃ
ca
jayad-ratʰam
/2/
Verse: 3
Halfverse: a
citrasenaṃ
vikarṇaṃ
ca
kr̥tavarmāṇam
eva
ca
citrasenaṃ
vikarṇaṃ
ca
kr̥tavarmāṇam
eva
ca
/
Halfverse: c
durmarṣaṇaṃ
ca
rājendra
āvantyau
ca
mahāratʰau
durmarṣaṇaṃ
ca
rāja
_indra
āvantyau
ca
mahā-ratʰau
/3/
ՙ
Verse: 4
Halfverse: a
ekaikaṃ
tribʰir
ānarcʰat
kaṅkabarhiṇa
vājitaiḥ
eka
_ekaṃ
tribʰir
ānarcʰat
kaṅka-barhiṇa
vājitaiḥ
/
Halfverse: c
śarair
atiratʰo
yuddʰe
pīḍayan
vāhinīṃ
tava
śarair
atiratʰo
yuddʰe
pīḍayan
vāhinīṃ
tava
/4/
Verse: 5
Halfverse: a
jayadratʰo
raṇe
pārtʰaṃ
bʰittvā
bʰārata
sāyakaiḥ
jayadratʰo
raṇe
pārtʰaṃ
bʰittvā
bʰārata
sāyakaiḥ
/
Halfverse: c
bʰīmaṃ
vivyādʰa
tarasā
citrasena
ratʰe
stʰitaḥ
bʰīmaṃ
vivyādʰa
tarasā
citrasena
ratʰe
stʰitaḥ
/5/
Verse: 6
Halfverse: a
śalyaś
ca
samare
jiṣṇuṃ
kr̥paś
ca
ratʰināṃ
varaḥ
śalyaś
ca
samare
jiṣṇuṃ
kr̥paś
ca
ratʰināṃ
varaḥ
/
Halfverse: c
vivyadʰāte
mahābāhuṃ
bahudʰā
marmabʰedibʰiḥ
vivyadʰāte
mahā-bāhuṃ
bahudʰā
marma-bʰedibʰiḥ
/6/
Verse: 7
Halfverse: a
citrasenādayaś
caiva
putrās
tava
viśāṃ
pate
citrasena
_ādayaś
caiva
putrās
tava
viśāṃ
pate
/
Halfverse: c
pañcabʰiḥ
pañcabʰis
tūrṇaṃ
saṃyuge
niśitaiḥ
śaraiḥ
pañcabʰiḥ
pañcabʰis
tūrṇaṃ
saṃyuge
niśitaiḥ
śaraiḥ
/
Halfverse: e
ājagʰnur
arjunaṃ
saṃkʰye
bʰīmasenaṃ
ca
māriṣa
ājagʰnur
arjunaṃ
saṃkʰye
bʰīmasenaṃ
ca
māriṣa
/7/
Verse: 8
Halfverse: a
tau
tatra
ratʰināṃ
śreṣṭʰau
kaunteyau
bʰaratarṣabʰau
tau
tatra
ratʰināṃ
śreṣṭʰau
kaunteyau
bʰarata-r̥ṣabʰau
/
Halfverse: c
apīḍayetāṃ
samare
trigartānāṃ
mahad
balam
apīḍayetāṃ
samare
trigartānāṃ
mahad
balam
/8/
Verse: 9
Halfverse: a
suśarmāpi
raṇe
pārtʰaṃ
viddʰvā
bahubʰir
āyasaiḥ
suśarmā
_api
raṇe
pārtʰaṃ
viddʰvā
bahubʰir
āyasaiḥ
/
Halfverse: c
nanāda
balavan
nādaṃ
nādayan
vai
nabʰastalam
nanāda
balavan
nādaṃ
nādayan
vai
nabʰas-talam
/9/
Verse: 10
Halfverse: a
anye
ca
ratʰinaḥ
śūrā
bʰīmasenadʰanaṃjayau
anye
ca
ratʰinaḥ
śūrā
bʰīmasena-dʰanaṃjayau
/
Halfverse: c
vivyadʰur
niśitair
bāṇai
rukmapuṅkʰair
ajihmagaiḥ
vivyadʰur
niśitair
bāṇai
rukma-puṅkʰair
ajihmagaiḥ
/10/
Verse: 11
Halfverse: a
teṣāṃ
tu
ratʰināṃ
madʰye
kaunteyau
ratʰināṃ
varau
teṣāṃ
tu
ratʰināṃ
madʰye
kaunteyau
ratʰināṃ
varau
/
Halfverse: c
krīḍamānau
ratʰodārau
citrarūpau
vyarocatām
krīḍamānau
ratʰa
_udārau
citra-rūpau
vyarocatām
/
Halfverse: e
āmiṣepsū
gavāṃ
madʰye
siṃhāv
iva
balotkaṭau
āmiṣa
_ipsū
gavāṃ
madʰye
siṃhāv
iva
bala
_utkaṭau
/11/
Verse: 12
Halfverse: a
cʰittvā
dʰanūṃṣi
vīrāṇāṃ
śarāṃś
ca
bahudʰā
raṇe
cʰittvā
dʰanūṃṣi
vīrāṇāṃ
śarāṃś
ca
bahudʰā
raṇe
/
Halfverse: c
pātayām
āsatur
vīrau
śirāṃsi
śataśo
nr̥ṇām
pātayām
āsatur
vīrau
śirāṃsi
śataśo
nr̥ṇām
/12/
Verse: 13
Halfverse: a
ratʰāś
ca
bahavo
bʰagnā
hayāś
ca
śataśo
hatāḥ
ratʰāś
ca
bahavo
bʰagnā
hayāś
ca
śataśo
hatāḥ
/
Halfverse: c
gajāś
ca
sa
gajārohāḥ
petur
urvyāṃ
mahāmr̥dʰe
gajāś
ca
sa
gaja
_ārohāḥ
petur
urvyāṃ
mahā-mr̥dʰe
/13/
Verse: 14
Halfverse: a
ratʰinaḥ
sādinaś
caiva
tatra
tatra
nisūditāḥ
ratʰinaḥ
sādinaś
caiva
tatra
tatra
nisūditāḥ
/
Halfverse: c
dr̥śyante
bahudʰā
rājan
veṣṭamānāḥ
samantataḥ
dr̥śyante
bahudʰā
rājan
veṣṭamānāḥ
samantataḥ
/14/
Verse: 15
Halfverse: a
hatair
gajapadāty
ogʰair
vājibʰiś
ca
nisūditaiḥ
hatair
gaja-padāty
ogʰair
vājibʰiś
ca
nisūditaiḥ
/
Halfverse: c
ratʰaiś
ca
bahudʰā
bʰagnaiḥ
samāstīryata
medinī
ratʰaiś
ca
bahudʰā
bʰagnaiḥ
samāstīryata
medinī
/15/
Verse: 16
Halfverse: a
cʰatraiś
ca
bahudʰā
cʰinnair
dʰvajaiś
ca
vinipātitaiḥ
cʰatraiś
ca
bahudʰā
cʰinnair
dʰvajaiś
ca
vinipātitaiḥ
/
Halfverse: c
aṅkuśair
apaviddʰaiś
ca
paristomaiś
ca
bʰārata
aṅkuśair
apaviddʰaiś
ca
paristomaiś
ca
bʰārata
/16/
Verse: 17
Halfverse: a
keyūrair
aṅgadair
hārai
rāṅkavair
mr̥ditais
tatʰā
keyūrair
aṅgadair
hārai
rāṅkavair
mr̥ditais
tatʰā
/
Halfverse: c
uṣṇīṣair
apaviddʰaiś
ca
cāmaravyajanair
api
uṣṇīṣair
apaviddʰaiś
ca
cāmara-vyajanair
api
/17/
Verse: 18
Halfverse: a
tatra
tatrāpaviddʰaiś
ca
bāhubʰiś
candanokṣitaiḥ
tatra
tatra
_apaviddʰaiś
ca
bāhubʰiś
candana
_ukṣitaiḥ
/
Halfverse: c
ūrubʰiś
ca
narendrāṇāṃ
samāstīryata
medinī
ūrubʰiś
ca
nara
_indrāṇāṃ
samāstīryata
medinī
/18/
Verse: 19
Halfverse: a
tatrādbʰutam
apaśyāma
raṇe
pārtʰasya
vikramam
tatra
_adbʰutam
apaśyāma
raṇe
pārtʰasya
vikramam
/
Halfverse: c
śaraiḥ
saṃvārya
tān
vīrān
nijagʰāna
balaṃ
tava
śaraiḥ
saṃvārya
tān
vīrān
nijagʰāna
balaṃ
tava
/19/
Verse: 20
Halfverse: a
putras
tu
tava
taṃ
dr̥ṣṭvā
bʰīmārjunasamāgamam
putras
tu
tava
taṃ
dr̥ṣṭvā
bʰīma
_arjuna-samāgamam
/
Halfverse: c
gāṅgeyasya
ratʰābʰyāśam
upajagme
mahābʰaye
gāṅgeyasya
ratʰa
_abʰyāśam
upajagme
mahā-bʰaye
/20/
Verse: 21
Halfverse: a
kr̥paś
ca
kr̥tavarmā
ca
saindʰavaś
ca
jayadratʰaḥ
kr̥paś
ca
kr̥ta-varmā
ca
saindʰavaś
ca
jayadratʰaḥ
/
Halfverse: c
vindānuvindāv
āvantyāv
ājagmuḥ
saṃyugaṃ
tadā
vinda
_anuvindāv
āvantyāv
ājagmuḥ
saṃyugaṃ
tadā
/21/
Verse: 22
Halfverse: a
tato
bʰīmo
maheṣvāsaḥ
pʰalgunaś
ca
mahāratʰaḥ
tato
bʰīmo
mahā
_iṣvāsaḥ
pʰalgunaś
ca
mahā-ratʰaḥ
/
Halfverse: c
kauravāṇāṃ
camūṃ
gʰorāṃ
bʰr̥śaṃ
dudruvatū
raṇe
kauravāṇāṃ
camūṃ
gʰorāṃ
bʰr̥śaṃ
dudruvatū
raṇe
/22/
Verse: 23
Halfverse: a
tato
barhiṇavājānām
ayutāny
arbudāni
ca
tato
barhiṇa-vājānām
ayutāny
arbudāni
ca
/
Halfverse: c
dʰanaṃjaya
ratʰe
tūrṇaṃ
pātayanti
sma
saṃyuge
dʰanaṃjaya
ratʰe
tūrṇaṃ
pātayanti
sma
saṃyuge
/23/
Verse: 24
Halfverse: a
tatas
tāñ
śarajālena
saṃnivārya
mahāratʰān
tatas
tān
śara-jālena
saṃnivārya
mahā-ratʰān
/
Halfverse: c
pārtʰaḥ
samantāt
samare
preṣayām
āsa
mr̥tyave
pārtʰaḥ
samantāt
samare
preṣayām
āsa
mr̥tyave
/24/
Verse: 25
Halfverse: a
śalyas
tu
samare
jiṣṇuṃ
krīḍann
iva
mahāratʰaḥ
śalyas
tu
samare
jiṣṇuṃ
krīḍann
iva
mahā-ratʰaḥ
/
Halfverse: c
ājagʰānorasi
kruddʰo
bʰallaiḥ
saṃnataparvabʰiḥ
ājagʰāna
_urasi
kruddʰo
bʰallaiḥ
saṃnata-parvabʰiḥ
/25/
Verse: 26
Halfverse: a
tasya
pārtʰo
dʰanuś
cʰittvā
hastāvāpaṃ
ca
pañcabʰiḥ
tasya
pārtʰo
dʰanuś
cʰittvā
hasta
_āvāpaṃ
ca
pañcabʰiḥ
/
Halfverse: c
atʰainaṃ
sāyakais
tīkṣṇair
bʰr̥śaṃ
vivyādʰa
marmaṇi
atʰa
_enaṃ
sāyakais
tīkṣṇair
bʰr̥śaṃ
vivyādʰa
marmaṇi
/26/
Verse: 27
Halfverse: a
atʰānyad
dʰanur
ādāya
samare
bʰara
sādʰanam
atʰa
_anyad
dʰanur
ādāya
samare
bʰara
sādʰanam
/
Halfverse: c
madreśvaro
raṇe
jiṣṇuṃ
tāḍayām
āsa
roṣitaḥ
madra
_īśvaro
raṇe
jiṣṇuṃ
tāḍayām
āsa
roṣitaḥ
/27/
Verse: 28
Halfverse: a
tribʰiḥ
śarair
mahārāja
vāsudevaṃ
ca
pañcabʰiḥ
tribʰiḥ
śarair
mahā-rāja
vāsudevaṃ
ca
pañcabʰiḥ
/
Halfverse: c
bʰīmasenaṃ
ca
navabʰir
bāhvor
urasi
cārpayat
bʰīmasenaṃ
ca
navabʰir
bāhvor
urasi
ca
_arpayat
/28/
Verse: 29
Halfverse: a
tato
droṇo
mahārāja
māgadʰaś
ca
mahāratʰaḥ
tato
droṇo
mahā-rāja
māgadʰaś
ca
mahā-ratʰaḥ
/
Halfverse: c
duryodʰana
samādiṣṭau
taṃ
deśam
upajagmatuḥ
duryodʰana
samādiṣṭau
taṃ
deśam
upajagmatuḥ
/29/
Verse: 30
Halfverse: a
yatra
pārtʰo
mahārāja
bʰīmasenaś
ca
pāṇḍavaḥ
yatra
pārtʰo
mahā-rāja
bʰīmasenaś
ca
pāṇḍavaḥ
/
Halfverse: c
kauravyasya
mahāsenāṃ
jagʰnatus
tau
mahāratʰau
kauravyasya
mahā-senāṃ
jagʰnatus
tau
mahā-ratʰau
/30/
Verse: 31
Halfverse: a
jayatsenas
tu
samare
bʰīmaṃ
bʰīmāyudʰaṃ
yuvā
jayatsenas
tu
samare
bʰīmaṃ
bʰīma
_āyudʰaṃ
yuvā
/
Halfverse: c
vivyādʰa
niśitair
bāṇair
aṣṭabʰir
bʰaratarṣabʰa
vivyādʰa
niśitair
bāṇair
aṣṭabʰir
bʰarata-r̥ṣabʰa
/31/
Verse: 32
Halfverse: a
taṃ
bʰīmo
daśabʰir
viddʰvā
punar
vivyādʰa
saptabʰiḥ
taṃ
bʰīmo
daśabʰir
viddʰvā
punar
vivyādʰa
saptabʰiḥ
/
Halfverse: c
sāratʰiṃ
cāsya
bʰallena
ratʰanīḍād
apāharat
sāratʰiṃ
ca
_asya
bʰallena
ratʰa-nīḍād
apāharat
/32/
Verse: 33
Halfverse: a
udbʰrāntais
turagaiḥ
so
'ta
dravamāṇaiḥ
samantataḥ
udbʰrāntais
turagaiḥ
so
_ata
dravamāṇaiḥ
samantataḥ
/
Halfverse: c
māgadʰo
'pahr̥to
rājā
sarvasainyasya
paśyataḥ
māgadʰo
_apahr̥to
rājā
sarva-sainyasya
paśyataḥ
/33/
Verse: 34
Halfverse: a
droṇas
tu
vivaraṃ
labdʰvā
bʰīmasenaṃ
śilīmukʰaiḥ
droṇas
tu
vivaraṃ
labdʰvā
bʰīmasenaṃ
śilī-mukʰaiḥ
/
Halfverse: c
vivyādʰa
bāṇaiḥ
suśitaiḥ
pañcaṣaṣṭyā
tam
āyasaiḥ
vivyādʰa
bāṇaiḥ
suśitaiḥ
pañcaṣaṣṭyā
tam
āyasaiḥ
/34/
Verse: 35
Halfverse: a
taṃ
bʰīmaḥ
samaraślāgʰī
guruṃ
pitr̥samaṃ
raṇe
taṃ
bʰīmaḥ
samara-ślāgʰī
guruṃ
pitr̥-samaṃ
raṇe
/
Halfverse: c
vivyādʰa
navabʰir
bʰallais
tatʰā
ṣaṣṭyā
ca
bʰārata
vivyādʰa
navabʰir
bʰallais
tatʰā
ṣaṣṭyā
ca
bʰārata
/35/
Verse: 36
Halfverse: a
arjunas
tu
suśarmāṇaṃ
viddʰvā
bahubʰir
āyasaiḥ
arjunas
tu
suśarmāṇaṃ
viddʰvā
bahubʰir
āyasaiḥ
/
Halfverse: c
vyadʰamat
tasya
tat
sainyaṃ
mahābʰrāṇi
yatʰānilaḥ
vyadʰamat
tasya
tat
sainyaṃ
mahā
_abʰrāṇi
yatʰā
_anilaḥ
/36/
Verse: 37
Halfverse: a
tato
bʰīṣmaś
ca
rājā
ca
saubalaś
ca
br̥hadbalaḥ
tato
bʰīṣmaś
ca
rājā
ca
saubalaś
ca
br̥hadbalaḥ
/
Halfverse: c
abʰyadravanta
saṃkruddʰā
bʰīmasenadʰanaṃjayau
abʰyadravanta
saṃkruddʰā
bʰīmasena-dʰanaṃjayau
/37/
Verse: 38
Halfverse: a
tatʰaiva
pāṇḍavāḥ
śūrā
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
tatʰaiva
pāṇḍavāḥ
śūrā
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/
Halfverse: c
abʰyadravan
raṇe
bʰīṣmaṃ
vyāditāsyam
ivāntakam
abʰyadravan
raṇe
bʰīṣmaṃ
vyādita
_āsyam
iva
_antakam
/38/
Verse: 39
Halfverse: a
śikʰaṇḍī
tu
samāsādya
bʰāratānāṃ
pitāmaham
śikʰaṇḍī
tu
samāsādya
bʰāratānāṃ
pitāmaham
/
Halfverse: c
abʰyadravata
saṃhr̥ṣṭo
bʰayaṃ
tyaktvā
yatavratam
abʰyadravata
saṃhr̥ṣṭo
bʰayaṃ
tyaktvā
yata-vratam
/39/
Verse: 40
Halfverse: a
yudʰiṣṭʰira
mukʰāḥ
pārtʰāḥ
puraskr̥tya
śikʰaṇḍinam
yudʰiṣṭʰira
mukʰāḥ
pārtʰāḥ
puraskr̥tya
śikʰaṇḍinam
/
Halfverse: c
ayodʰayan
raṇe
bʰīṣmaṃ
saṃhatā
saha
sr̥ñjayaiḥ
ayodʰayan
raṇe
bʰīṣmaṃ
saṃhatā
saha
sr̥ñjayaiḥ
/40/
Verse: 41
Halfverse: a
tatʰaiva
tāvakāḥ
sarve
puraskr̥tya
yatavratam
tatʰaiva
tāvakāḥ
sarve
puraskr̥tya
yata-vratam
/
Halfverse: c
śikʰaṇḍipramukʰān
pārtʰān
yodʰayanti
sma
saṃyuge
śikʰaṇḍi-pramukʰān
pārtʰān
yodʰayanti
sma
saṃyuge
/41/
Verse: 42
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
kauravāṇāṃ
bʰayāvaham
tataḥ
pravavr̥te
yuddʰaṃ
kauravāṇāṃ
bʰaya
_āvaham
/
Halfverse: c
tatra
pāṇḍusutaiḥ
sārdʰaṃ
bʰīṣmasya
vijayaṃ
prati
tatra
pāṇḍu-sutaiḥ
sārdʰaṃ
bʰīṣmasya
vijayaṃ
prati
/42/
Verse: 43
Halfverse: a
tāvakānāṃ
raṇe
bʰīṣmo
glaha
āsīd
viśāṃ
pate
tāvakānāṃ
raṇe
bʰīṣmo
glaha\
āsīd
viśāṃ
pate
/
ՙ
Halfverse: c
tatra
hi
dyūtam
āyātaṃ
vijayāyetarāya
vā
tatra
hi
dyūtam
āyātaṃ
vijayāya
_itarāya
vā
/43/
Verse: 44
Halfverse: a
dʰr̥ṣṭadyumno
mahārāja
sarvasainyāny
acodayat
dʰr̥ṣṭadyumno
mahā-rāja
sarva-sainyāny
acodayat
/
Halfverse: c
abʰidravata
gāṅgeyaṃ
mā
bʰaiṣṭa
narasattamāḥ
abʰidravata
gāṅgeyaṃ
mā
bʰaiṣṭa
nara-sattamāḥ
/44/
Verse: 45
Halfverse: a
senāpativacaḥ
śrutvā
pāṇḍavānāṃ
varūtʰinī
senā-pati-vacaḥ
śrutvā
pāṇḍavānāṃ
varūtʰinī
/
Halfverse: c
bʰīṣmam
evābʰyayāt
tūrṇaṃ
prāṇāṃs
tyaktvā
mahāhave
bʰīṣmam
eva
_abʰyayāt
tūrṇaṃ
prāṇāṃs
tyaktvā
mahā
_āhave
/45/
Verse: 46
Halfverse: a
bʰīṣmo
'pi
ratʰināṃ
śreṣṭʰaḥ
pratijagrāha
tāṃ
camūm
bʰīṣmo
_api
ratʰināṃ
śreṣṭʰaḥ
pratijagrāha
tāṃ
camūm
/
Halfverse: c
āpatantīṃ
mahārāja
velām
iva
mahodadʰiḥ
āpatantīṃ
mahā-rāja
velām
iva
mahā
_udadʰiḥ
/46/
(E)46
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.