TITUS
Mahabharata
Part No. 970
Previous part

Chapter: 110 
Adhyāya 110


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
arjunas tu raṇe śalyaṃ   yatamānaṃ mahāratʰam
   
arjunas tu raṇe śalyaṃ   yatamānaṃ mahā-ratʰam /
Halfverse: c    
cʰādayām āsa samare   śaraiḥ saṃnataparvabʰiḥ
   
cʰādayām āsa samare   śaraiḥ saṃnata-parvabʰiḥ /1/

Verse: 2 
Halfverse: a    
suśarmāṇaṃ kr̥paṃ caiva   tribʰis tribʰir avidʰyata
   
suśarmāṇaṃ kr̥paṃ caiva   tribʰis tribʰir avidʰyata /
Halfverse: c    
prāg jyotiṣaṃ ca samare   saindʰavaṃ ca jayadratʰam
   
prāg jyotiṣaṃ ca samare   saindʰavaṃ ca jayad-ratʰam /2/

Verse: 3 
Halfverse: a    
citrasenaṃ vikarṇaṃ ca   kr̥tavarmāṇam eva ca
   
citrasenaṃ vikarṇaṃ ca   kr̥tavarmāṇam eva ca /
Halfverse: c    
durmarṣaṇaṃ ca rājendra   āvantyau ca mahāratʰau
   
durmarṣaṇaṃ ca rāja_indra āvantyau ca mahā-ratʰau /3/ ՙ

Verse: 4 
Halfverse: a    
ekaikaṃ tribʰir ānarcʰat   kaṅkabarhiṇa vājitaiḥ
   
eka_ekaṃ tribʰir ānarcʰat   kaṅka-barhiṇa vājitaiḥ /
Halfverse: c    
śarair atiratʰo yuddʰe   pīḍayan vāhinīṃ tava
   
śarair atiratʰo yuddʰe   pīḍayan vāhinīṃ tava /4/

Verse: 5 
Halfverse: a    
jayadratʰo raṇe pārtʰaṃ   bʰittvā bʰārata sāyakaiḥ
   
jayadratʰo raṇe pārtʰaṃ   bʰittvā bʰārata sāyakaiḥ /
Halfverse: c    
bʰīmaṃ vivyādʰa tarasā   citrasena ratʰe stʰitaḥ
   
bʰīmaṃ vivyādʰa tarasā   citrasena ratʰe stʰitaḥ /5/

Verse: 6 
Halfverse: a    
śalyaś ca samare jiṣṇuṃ   kr̥paś ca ratʰināṃ varaḥ
   
śalyaś ca samare jiṣṇuṃ   kr̥paś ca ratʰināṃ varaḥ /
Halfverse: c    
vivyadʰāte mahābāhuṃ   bahudʰā marmabʰedibʰiḥ
   
vivyadʰāte mahā-bāhuṃ   bahudʰā marma-bʰedibʰiḥ /6/

Verse: 7 
Halfverse: a    
citrasenādayaś caiva   putrās tava viśāṃ pate
   
citrasena_ādayaś caiva   putrās tava viśāṃ pate /
Halfverse: c    
pañcabʰiḥ pañcabʰis tūrṇaṃ   saṃyuge niśitaiḥ śaraiḥ
   
pañcabʰiḥ pañcabʰis tūrṇaṃ   saṃyuge niśitaiḥ śaraiḥ /
Halfverse: e    
ājagʰnur arjunaṃ saṃkʰye   bʰīmasenaṃ ca māriṣa
   
ājagʰnur arjunaṃ saṃkʰye   bʰīmasenaṃ ca māriṣa /7/

Verse: 8 
Halfverse: a    
tau tatra ratʰināṃ śreṣṭʰau   kaunteyau bʰaratarṣabʰau
   
tau tatra ratʰināṃ śreṣṭʰau   kaunteyau bʰarata-r̥ṣabʰau /
Halfverse: c    
apīḍayetāṃ samare   trigartānāṃ mahad balam
   
apīḍayetāṃ samare   trigartānāṃ mahad balam /8/

Verse: 9 
Halfverse: a    
suśarmāpi raṇe pārtʰaṃ   viddʰvā bahubʰir āyasaiḥ
   
suśarmā_api raṇe pārtʰaṃ   viddʰvā bahubʰir āyasaiḥ /
Halfverse: c    
nanāda balavan nādaṃ   nādayan vai nabʰastalam
   
nanāda balavan nādaṃ   nādayan vai nabʰas-talam /9/

Verse: 10 
Halfverse: a    
anye ca ratʰinaḥ śūrā   bʰīmasenadʰanaṃjayau
   
anye ca ratʰinaḥ śūrā   bʰīmasena-dʰanaṃjayau /
Halfverse: c    
vivyadʰur niśitair bāṇai   rukmapuṅkʰair ajihmagaiḥ
   
vivyadʰur niśitair bāṇai   rukma-puṅkʰair ajihmagaiḥ /10/

Verse: 11 
Halfverse: a    
teṣāṃ tu ratʰināṃ madʰye   kaunteyau ratʰināṃ varau
   
teṣāṃ tu ratʰināṃ madʰye   kaunteyau ratʰināṃ varau /
Halfverse: c    
krīḍamānau ratʰodārau   citrarūpau vyarocatām
   
krīḍamānau ratʰa_udārau   citra-rūpau vyarocatām /
Halfverse: e    
āmiṣepsū gavāṃ madʰye   siṃhāv iva balotkaṭau
   
āmiṣa_ipsū gavāṃ madʰye   siṃhāv iva bala_utkaṭau /11/

Verse: 12 
Halfverse: a    
cʰittvā dʰanūṃṣi vīrāṇāṃ   śarāṃś ca bahudʰā raṇe
   
cʰittvā dʰanūṃṣi vīrāṇāṃ   śarāṃś ca bahudʰā raṇe /
Halfverse: c    
pātayām āsatur vīrau   śirāṃsi śataśo nr̥ṇām
   
pātayām āsatur vīrau   śirāṃsi śataśo nr̥ṇām /12/

Verse: 13 
Halfverse: a    
ratʰāś ca bahavo bʰagnā   hayāś ca śataśo hatāḥ
   
ratʰāś ca bahavo bʰagnā   hayāś ca śataśo hatāḥ /
Halfverse: c    
gajāś ca sa gajārohāḥ   petur urvyāṃ mahāmr̥dʰe
   
gajāś ca sa gaja_ārohāḥ   petur urvyāṃ mahā-mr̥dʰe /13/

Verse: 14 
Halfverse: a    
ratʰinaḥ sādinaś caiva   tatra tatra nisūditāḥ
   
ratʰinaḥ sādinaś caiva   tatra tatra nisūditāḥ /
Halfverse: c    
dr̥śyante bahudʰā rājan   veṣṭamānāḥ samantataḥ
   
dr̥śyante bahudʰā rājan   veṣṭamānāḥ samantataḥ /14/

Verse: 15 
Halfverse: a    
hatair gajapadāty ogʰair   vājibʰiś ca nisūditaiḥ
   
hatair gaja-padāty ogʰair   vājibʰiś ca nisūditaiḥ /
Halfverse: c    
ratʰaiś ca bahudʰā bʰagnaiḥ   samāstīryata medinī
   
ratʰaiś ca bahudʰā bʰagnaiḥ   samāstīryata medinī /15/

Verse: 16 
Halfverse: a    
cʰatraiś ca bahudʰā cʰinnair   dʰvajaiś ca vinipātitaiḥ
   
cʰatraiś ca bahudʰā cʰinnair   dʰvajaiś ca vinipātitaiḥ /
Halfverse: c    
aṅkuśair apaviddʰaiś ca   paristomaiś ca bʰārata
   
aṅkuśair apaviddʰaiś ca   paristomaiś ca bʰārata /16/

Verse: 17 
Halfverse: a    
keyūrair aṅgadair hārai   rāṅkavair mr̥ditais tatʰā
   
keyūrair aṅgadair hārai   rāṅkavair mr̥ditais tatʰā /
Halfverse: c    
uṣṇīṣair apaviddʰaiś ca   cāmaravyajanair api
   
uṣṇīṣair apaviddʰaiś ca   cāmara-vyajanair api /17/

Verse: 18 
Halfverse: a    
tatra tatrāpaviddʰaiś ca   bāhubʰiś candanokṣitaiḥ
   
tatra tatra_apaviddʰaiś ca   bāhubʰiś candana_ukṣitaiḥ /
Halfverse: c    
ūrubʰiś ca narendrāṇāṃ   samāstīryata medinī
   
ūrubʰiś ca nara_indrāṇāṃ   samāstīryata medinī /18/

Verse: 19 
Halfverse: a    
tatrādbʰutam apaśyāma   raṇe pārtʰasya vikramam
   
tatra_adbʰutam apaśyāma   raṇe pārtʰasya vikramam /
Halfverse: c    
śaraiḥ saṃvārya tān vīrān   nijagʰāna balaṃ tava
   
śaraiḥ saṃvārya tān vīrān   nijagʰāna balaṃ tava /19/

Verse: 20 
Halfverse: a    
putras tu tava taṃ dr̥ṣṭvā   bʰīmārjunasamāgamam
   
putras tu tava taṃ dr̥ṣṭvā   bʰīma_arjuna-samāgamam /
Halfverse: c    
gāṅgeyasya ratʰābʰyāśam   upajagme mahābʰaye
   
gāṅgeyasya ratʰa_abʰyāśam   upajagme mahā-bʰaye /20/

Verse: 21 
Halfverse: a    
kr̥paś ca kr̥tavarmā ca   saindʰavaś ca jayadratʰaḥ
   
kr̥paś ca kr̥ta-varmā ca   saindʰavaś ca jayadratʰaḥ /
Halfverse: c    
vindānuvindāv āvantyāv   ājagmuḥ saṃyugaṃ tadā
   
vinda_anuvindāv āvantyāv   ājagmuḥ saṃyugaṃ tadā /21/

Verse: 22 
Halfverse: a    
tato bʰīmo maheṣvāsaḥ   pʰalgunaś ca mahāratʰaḥ
   
tato bʰīmo mahā_iṣvāsaḥ   pʰalgunaś ca mahā-ratʰaḥ /
Halfverse: c    
kauravāṇāṃ camūṃ gʰorāṃ   bʰr̥śaṃ dudruvatū raṇe
   
kauravāṇāṃ camūṃ gʰorāṃ   bʰr̥śaṃ dudruvatū raṇe /22/

Verse: 23 
Halfverse: a    
tato barhiṇavājānām   ayutāny arbudāni ca
   
tato barhiṇa-vājānām   ayutāny arbudāni ca /
Halfverse: c    
dʰanaṃjaya ratʰe tūrṇaṃ   pātayanti sma saṃyuge
   
dʰanaṃjaya ratʰe tūrṇaṃ   pātayanti sma saṃyuge /23/

Verse: 24 
Halfverse: a    
tatas tāñ śarajālena   saṃnivārya mahāratʰān
   
tatas tān śara-jālena   saṃnivārya mahā-ratʰān /
Halfverse: c    
pārtʰaḥ samantāt samare   preṣayām āsa mr̥tyave
   
pārtʰaḥ samantāt samare   preṣayām āsa mr̥tyave /24/

Verse: 25 
Halfverse: a    
śalyas tu samare jiṣṇuṃ   krīḍann iva mahāratʰaḥ
   
śalyas tu samare jiṣṇuṃ   krīḍann iva mahā-ratʰaḥ /
Halfverse: c    
ājagʰānorasi kruddʰo   bʰallaiḥ saṃnataparvabʰiḥ
   
ājagʰāna_urasi kruddʰo   bʰallaiḥ saṃnata-parvabʰiḥ /25/

Verse: 26 
Halfverse: a    
tasya pārtʰo dʰanuś cʰittvā   hastāvāpaṃ ca pañcabʰiḥ
   
tasya pārtʰo dʰanuś cʰittvā   hasta_āvāpaṃ ca pañcabʰiḥ /
Halfverse: c    
atʰainaṃ sāyakais tīkṣṇair   bʰr̥śaṃ vivyādʰa marmaṇi
   
atʰa_enaṃ sāyakais tīkṣṇair   bʰr̥śaṃ vivyādʰa marmaṇi /26/

Verse: 27 
Halfverse: a    
atʰānyad dʰanur ādāya   samare bʰara sādʰanam
   
atʰa_anyad dʰanur ādāya   samare bʰara sādʰanam /
Halfverse: c    
madreśvaro raṇe jiṣṇuṃ   tāḍayām āsa roṣitaḥ
   
madra_īśvaro raṇe jiṣṇuṃ   tāḍayām āsa roṣitaḥ /27/

Verse: 28 
Halfverse: a    
tribʰiḥ śarair mahārāja   vāsudevaṃ ca pañcabʰiḥ
   
tribʰiḥ śarair mahā-rāja   vāsudevaṃ ca pañcabʰiḥ /
Halfverse: c    
bʰīmasenaṃ ca navabʰir   bāhvor urasi cārpayat
   
bʰīmasenaṃ ca navabʰir   bāhvor urasi ca_arpayat /28/

Verse: 29 
Halfverse: a    
tato droṇo mahārāja   māgadʰaś ca mahāratʰaḥ
   
tato droṇo mahā-rāja   māgadʰaś ca mahā-ratʰaḥ /
Halfverse: c    
duryodʰana samādiṣṭau   taṃ deśam upajagmatuḥ
   
duryodʰana samādiṣṭau   taṃ deśam upajagmatuḥ /29/

Verse: 30 
Halfverse: a    
yatra pārtʰo mahārāja   bʰīmasenaś ca pāṇḍavaḥ
   
yatra pārtʰo mahā-rāja   bʰīmasenaś ca pāṇḍavaḥ /
Halfverse: c    
kauravyasya mahāsenāṃ   jagʰnatus tau mahāratʰau
   
kauravyasya mahā-senāṃ   jagʰnatus tau mahā-ratʰau /30/

Verse: 31 
Halfverse: a    
jayatsenas tu samare   bʰīmaṃ bʰīmāyudʰaṃ yuvā
   
jayatsenas tu samare   bʰīmaṃ bʰīma_āyudʰaṃ yuvā /
Halfverse: c    
vivyādʰa niśitair bāṇair   aṣṭabʰir bʰaratarṣabʰa
   
vivyādʰa niśitair bāṇair   aṣṭabʰir bʰarata-r̥ṣabʰa /31/

Verse: 32 
Halfverse: a    
taṃ bʰīmo daśabʰir viddʰvā   punar vivyādʰa saptabʰiḥ
   
taṃ bʰīmo daśabʰir viddʰvā   punar vivyādʰa saptabʰiḥ /
Halfverse: c    
sāratʰiṃ cāsya bʰallena   ratʰanīḍād apāharat
   
sāratʰiṃ ca_asya bʰallena   ratʰa-nīḍād apāharat /32/

Verse: 33 
Halfverse: a    
udbʰrāntais turagaiḥ so 'ta   dravamāṇaiḥ samantataḥ
   
udbʰrāntais turagaiḥ so_ata   dravamāṇaiḥ samantataḥ /
Halfverse: c    
māgadʰo 'pahr̥to rājā   sarvasainyasya paśyataḥ
   
māgadʰo_apahr̥to rājā   sarva-sainyasya paśyataḥ /33/

Verse: 34 
Halfverse: a    
droṇas tu vivaraṃ labdʰvā   bʰīmasenaṃ śilīmukʰaiḥ
   
droṇas tu vivaraṃ labdʰvā   bʰīmasenaṃ śilī-mukʰaiḥ /
Halfverse: c    
vivyādʰa bāṇaiḥ suśitaiḥ   pañcaṣaṣṭyā tam āyasaiḥ
   
vivyādʰa bāṇaiḥ suśitaiḥ   pañcaṣaṣṭyā tam āyasaiḥ /34/

Verse: 35 
Halfverse: a    
taṃ bʰīmaḥ samaraślāgʰī   guruṃ pitr̥samaṃ raṇe
   
taṃ bʰīmaḥ samara-ślāgʰī   guruṃ pitr̥-samaṃ raṇe /
Halfverse: c    
vivyādʰa navabʰir bʰallais   tatʰā ṣaṣṭyā ca bʰārata
   
vivyādʰa navabʰir bʰallais   tatʰā ṣaṣṭyā ca bʰārata /35/

Verse: 36 
Halfverse: a    
arjunas tu suśarmāṇaṃ   viddʰvā bahubʰir āyasaiḥ
   
arjunas tu suśarmāṇaṃ   viddʰvā bahubʰir āyasaiḥ /
Halfverse: c    
vyadʰamat tasya tat sainyaṃ   mahābʰrāṇi yatʰānilaḥ
   
vyadʰamat tasya tat sainyaṃ   mahā_abʰrāṇi yatʰā_anilaḥ /36/

Verse: 37 
Halfverse: a    
tato bʰīṣmaś ca rājā ca   saubalaś ca br̥hadbalaḥ
   
tato bʰīṣmaś ca rājā ca   saubalaś ca br̥hadbalaḥ /
Halfverse: c    
abʰyadravanta saṃkruddʰā   bʰīmasenadʰanaṃjayau
   
abʰyadravanta saṃkruddʰā   bʰīmasena-dʰanaṃjayau /37/

Verse: 38 
Halfverse: a    
tatʰaiva pāṇḍavāḥ śūrā   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
tatʰaiva pāṇḍavāḥ śūrā   dʰr̥ṣṭadyumnaś ca pārṣataḥ /
Halfverse: c    
abʰyadravan raṇe bʰīṣmaṃ   vyāditāsyam ivāntakam
   
abʰyadravan raṇe bʰīṣmaṃ   vyādita_āsyam iva_antakam /38/

Verse: 39 
Halfverse: a    
śikʰaṇḍī tu samāsādya   bʰāratānāṃ pitāmaham
   
śikʰaṇḍī tu samāsādya   bʰāratānāṃ pitāmaham /
Halfverse: c    
abʰyadravata saṃhr̥ṣṭo   bʰayaṃ tyaktvā yatavratam
   
abʰyadravata saṃhr̥ṣṭo   bʰayaṃ tyaktvā yata-vratam /39/

Verse: 40 
Halfverse: a    
yudʰiṣṭʰira mukʰāḥ pārtʰāḥ   puraskr̥tya śikʰaṇḍinam
   
yudʰiṣṭʰira mukʰāḥ pārtʰāḥ   puraskr̥tya śikʰaṇḍinam /
Halfverse: c    
ayodʰayan raṇe bʰīṣmaṃ   saṃhatā saha sr̥ñjayaiḥ
   
ayodʰayan raṇe bʰīṣmaṃ   saṃhatā saha sr̥ñjayaiḥ /40/

Verse: 41 
Halfverse: a    
tatʰaiva tāvakāḥ sarve   puraskr̥tya yatavratam
   
tatʰaiva tāvakāḥ sarve   puraskr̥tya yata-vratam /
Halfverse: c    
śikʰaṇḍipramukʰān pārtʰān   yodʰayanti sma saṃyuge
   
śikʰaṇḍi-pramukʰān pārtʰān   yodʰayanti sma saṃyuge /41/

Verse: 42 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   kauravāṇāṃ bʰayāvaham
   
tataḥ pravavr̥te yuddʰaṃ   kauravāṇāṃ bʰaya_āvaham /
Halfverse: c    
tatra pāṇḍusutaiḥ sārdʰaṃ   bʰīṣmasya vijayaṃ prati
   
tatra pāṇḍu-sutaiḥ sārdʰaṃ   bʰīṣmasya vijayaṃ prati /42/

Verse: 43 
Halfverse: a    
tāvakānāṃ raṇe bʰīṣmo   glaha āsīd viśāṃ pate
   
tāvakānāṃ raṇe bʰīṣmo   glaha\ āsīd viśāṃ pate / ՙ
Halfverse: c    
tatra hi dyūtam āyātaṃ   vijayāyetarāya
   
tatra hi dyūtam āyātaṃ   vijayāya_itarāya /43/

Verse: 44 
Halfverse: a    
dʰr̥ṣṭadyumno mahārāja   sarvasainyāny acodayat
   
dʰr̥ṣṭadyumno mahā-rāja   sarva-sainyāny acodayat /
Halfverse: c    
abʰidravata gāṅgeyaṃ    bʰaiṣṭa narasattamāḥ
   
abʰidravata gāṅgeyaṃ    bʰaiṣṭa nara-sattamāḥ /44/

Verse: 45 
Halfverse: a    
senāpativacaḥ śrutvā   pāṇḍavānāṃ varūtʰinī
   
senā-pati-vacaḥ śrutvā   pāṇḍavānāṃ varūtʰinī /
Halfverse: c    
bʰīṣmam evābʰyayāt tūrṇaṃ   prāṇāṃs tyaktvā mahāhave
   
bʰīṣmam eva_abʰyayāt tūrṇaṃ   prāṇāṃs tyaktvā mahā_āhave /45/

Verse: 46 
Halfverse: a    
bʰīṣmo 'pi ratʰināṃ śreṣṭʰaḥ   pratijagrāha tāṃ camūm
   
bʰīṣmo_api ratʰināṃ śreṣṭʰaḥ   pratijagrāha tāṃ camūm /
Halfverse: c    
āpatantīṃ mahārāja   velām iva mahodadʰiḥ
   
āpatantīṃ mahā-rāja   velām iva mahā_udadʰiḥ /46/ (E)46



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.