TITUS
Mahabharata
Part No. 969
Previous part

Chapter: 109 
Adhyāya 109


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
bʰagadattaḥ kr̥paḥ śalyaḥ   kr̥tavarmā ca sātvataḥ
   
bʰagadattaḥ kr̥paḥ śalyaḥ   kr̥ta-varmā ca sātvataḥ /
Halfverse: c    
vindānuvindāv āvantyau   saindʰavaś ca jayadratʰaḥ
   
vinda_anuvindāv āvantyau   saindʰavaś ca jayad-ratʰaḥ /1/

Verse: 2 
Halfverse: a    
citraseno vikarṇaś ca   tatʰā durmarṣaṇo yuvā
   
citraseno vikarṇaś ca   tatʰā durmarṣaṇo yuvā /
Halfverse: c    
daśaite tāvakā yodʰā   bʰīmasenam ayodʰayan
   
daśa_ete tāvakā yodʰā   bʰīmasenam ayodʰayan /2/

Verse: 3 
Halfverse: a    
mahatyā senayā yuktā   nānādeśasamuttʰayā
   
mahatyā senayā yuktā   nānā-deśa-samuttʰayā /
Halfverse: c    
bʰīṣmasya samare rājan   prārtʰayānā mahad yaśaḥ
   
bʰīṣmasya samare rājan   prārtʰayānā mahad yaśaḥ /3/

Verse: 4 
Halfverse: a    
śalyas tu navabʰir bāṇair   bʰīmasenam atāḍayat
   
śalyas tu navabʰir bāṇair   bʰīma-senam atāḍayat /
Halfverse: c    
kr̥tavarmā tribʰir bāṇaiḥ   kr̥paś ca navabʰiḥ śaraiḥ
   
kr̥ta-varmā tribʰir bāṇaiḥ   kr̥paś ca navabʰiḥ śaraiḥ /4/

Verse: 5 
Halfverse: a    
citraseno vikarṇaś ca   bʰagadattaś ca māriṣa
   
citra-seno vikarṇaś ca   bʰagadattaś ca māriṣa /
Halfverse: c    
daśabʰir daśabʰir bʰallair   bʰīmasenam atāḍayan
   
daśabʰir daśabʰir bʰallair   bʰīmasenam atāḍayan /5/

Verse: 6 
Halfverse: a    
saindʰavaś ca tribʰir bāṇair   jatru deśe 'bʰyatādayat
   
saindʰavaś ca tribʰir bāṇair   jatru deśe_abʰyatādayat /
Halfverse: c    
vindānuvindāv āvantyau   pañcabʰiḥ pañcabʰiḥ śaraiḥ
   
vinda_anuvindāv āvantyau   pañcabʰiḥ pañcabʰiḥ śaraiḥ /
Halfverse: e    
durmarṣaṇaś ca viṃśatyā   pāṇḍavaṃ niśitaiḥ śaraiḥ {!}
   
durmarṣaṇaś ca viṃśatyā   pāṇḍavaṃ niśitaiḥ śaraiḥ /6/ {!}

Verse: 7 
Halfverse: a    
sa tān sarvān mahārāja   bʰrājamānān pr̥tʰak pr̥tʰak
   
sa tān sarvān mahā-rāja   bʰrājamānān pr̥tʰak pr̥tʰak /
Halfverse: c    
pravīrān sarvalokasya   dʰārtarāṣṭrān mahāratʰān
   
pravīrān sarva-lokasya   dʰārtarāṣṭrān mahā-ratʰān /
Halfverse: e    
vivyādʰa bahubʰir bāṇair   bʰīmaseno mahābalaḥ
   
vivyādʰa bahubʰir bāṇair   bʰīmaseno mahā-balaḥ /7/

Verse: 8 
Halfverse: a    
śalyaṃ pañcāśatā viddʰvā   kr̥tavarmāṇam aṣṭabʰiḥ
   
śalyaṃ pañcāśatā viddʰvā   kr̥ta-varmāṇam aṣṭabʰiḥ /
Halfverse: c    
kr̥pasya sa śaraṃ cāpaṃ   madʰye ciccʰeda bʰārata
   
kr̥pasya sa śaraṃ cāpaṃ   madʰye ciccʰeda bʰārata /
Halfverse: e    
atʰainaṃ cʰinnadʰanvānaṃ   punar vivyādʰa pañcabʰiḥ
   
atʰa_enaṃ cʰinna-dʰanvānaṃ   punar vivyādʰa pañcabʰiḥ /8/

Verse: 9 
Halfverse: a    
vindānuvindau ca tatʰā   tribʰis tribʰir atāṭayat
   
vinda_anuvindau ca tatʰā   tribʰis tribʰir atāṭayat /
Halfverse: c    
durmarṣaṇaṃ ca viṃśatyā   citrasenaṃ ca pañcabʰiḥ
   
durmarṣaṇaṃ ca viṃśatyā   citrasenaṃ ca pañcabʰiḥ /9/

Verse: 10 
Halfverse: a    
vikarṇaṃ daśabʰir bāṇaiḥ   pañcabʰiś ca jayadratʰam
   
vikarṇaṃ daśabʰir bāṇaiḥ   pañcabʰiś ca jayad-ratʰam /
Halfverse: c    
viddʰvā bʰīmo 'nadad dʰr̥ṣṭaḥ   saindʰavaṃ ca punas tribʰiḥ
   
viddʰvā bʰīmo_anadadd^hr̥ṣṭaḥ   saindʰavaṃ ca punas tribʰiḥ /10/

Verse: 11 
Halfverse: a    
atʰānyad dʰanur ādāya   gautamo ratʰināṃ varaḥ
   
atʰa_anyad dʰanur ādāya   gautamo ratʰināṃ varaḥ /
Halfverse: c    
bʰīmaṃ vivyādʰa saṃrabdʰo   daśabʰir niśitaiḥ śaraiḥ
   
bʰīmaṃ vivyādʰa saṃrabdʰo   daśabʰir niśitaiḥ śaraiḥ /11/

Verse: 12 
Halfverse: a    
sa viddʰo bahubʰir bāṇais   tottrair iva mahādvipaḥ
   
sa viddʰo bahubʰir bāṇais   tottrair iva mahā-dvipaḥ /
Halfverse: c    
tataḥ kruddʰo mahābāhur   bʰīmasenaḥ pratāpavān
   
tataḥ kruddʰo mahā-bāhur   bʰīma-senaḥ pratāpavān /
Halfverse: e    
gautamaṃ tāḍayām āsa   śarair bahubʰir āhave
   
gautamaṃ tāḍayām āsa   śarair bahubʰir āhave /12/

Verse: 13 
Halfverse: a    
saindʰavasya tatʰāśvāṃś ca   sāratʰiṃ ca tribʰiḥ śaraiḥ
   
saindʰavasya tatʰā_aśvāṃś ca   sāratʰiṃ ca tribʰiḥ śaraiḥ /
Halfverse: c    
prāhiṇon mr̥tyulokāya   kālāntakasamadyutiḥ
   
prāhiṇon mr̥tyu-lokāya   kāla_antaka-sama-dyutiḥ /13/

Verse: 14 
Halfverse: a    
hatāśvāt tu ratʰāt tūrṇam   avaplutya mahāratʰaḥ
   
hata_aśvāt tu ratʰāt tūrṇam   avaplutya mahā-ratʰaḥ /
Halfverse: c    
śarāṃś cikṣepa niśitān   bʰīmasenasya saṃyuge
   
śarāṃś cikṣepa niśitān   bʰīma-senasya saṃyuge /14/

Verse: 15 
Halfverse: a    
tasya bʰīmo dʰanurmadʰye   dvābʰyāṃ ciccʰeda bʰārata
   
tasya bʰīmo dʰanur-madʰye   dvābʰyāṃ ciccʰeda bʰārata /
Halfverse: c    
bʰallābʰyāṃ bʰarataśreṣṭʰa   saindʰavasya mahātmanaḥ
   
bʰallābʰyāṃ bʰarata-śreṣṭʰa   saindʰavasya mahātmanaḥ /15/

Verse: 16 
Halfverse: a    
sa cʰinnadʰanvā viratʰo   hatāśvo hatasāratʰiḥ
   
sa cʰinna-dʰanvā viratʰo   hata_aśvo hata-sāratʰiḥ /
Halfverse: c    
citrasenaratʰaṃ rājann   āruroha tvarānvitaḥ
   
citra-sena-ratʰaṃ rājann   āruroha tvarā_anvitaḥ /16/

Verse: 17 
Halfverse: a    
atyadbʰutaṃ raṇe karmakr̥tavāṃs   tatra pāṇḍavaḥ
   
atyadbʰutaṃ raṇe karma-kr̥tavāṃs   tatra pāṇḍavaḥ /
Halfverse: c    
mahāratʰāñ śarair viddʰvā   vārayitvā mahāratʰaḥ
   
mahā-ratʰān śarair viddʰvā   vārayitvā mahā-ratʰaḥ /
Halfverse: e    
viratʰaṃ saindʰavaṃ cakre   sarvalokasya paśyataḥ
   
viratʰaṃ saindʰavaṃ cakre   sarva-lokasya paśyataḥ /17/

Verse: 18 
Halfverse: a    
nātīva mamr̥ṣe śalyo   bʰīmasenasya vikramam
   
na_atīva mamr̥ṣe śalyo   bʰīmasenasya vikramam /
Halfverse: c    
sa saṃdʰāya śarāṃs tīkṣṇān   karmāra parimārjitān
   
sa saṃdʰāya śarāṃs tīkṣṇān   karmāra parimārjitān /
Halfverse: e    
bʰīmaṃ vivyādʰa saptatyā   tiṣṭʰa tiṣṭʰeti cābravīt
   
bʰīmaṃ vivyādʰa saptatyā   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /18/

Verse: 19 
Halfverse: a    
kr̥paś ca kr̥tavarmā ca   bʰagadattaś ca māriṣa
   
kr̥paś ca kr̥ta-varmā ca   bʰagadattaś ca māriṣa /
Halfverse: c    
vindānuvindāv āvantyau   citrasenaś ca saṃyuge
   
vinda_anuvindāv āvantyau   citrasenaś ca saṃyuge /19/

Verse: 20 
Halfverse: a    
durmarṣaṇo vikarṇaś ca   sindʰurājaś ca vīryavān
   
durmarṣaṇo vikarṇaś ca   sindʰu-rājaś ca vīryavān /
Halfverse: c    
bʰīmaṃ te vivyadʰus tūrṇaṃ   śalya hetor ariṃdamāḥ
   
bʰīmaṃ te vivyadʰus tūrṇaṃ   śalya hetor ariṃ-damāḥ /20/

Verse: 21 
Halfverse: a    
sa tu tān prativivyādʰa   pañcabʰiḥ pañcabʰiḥ śaraiḥ
   
sa tu tān prativivyādʰa   pañcabʰiḥ pañcabʰiḥ śaraiḥ /
Halfverse: c    
śalyaṃ vivyādʰa saptatyā   punaś ca daśabʰiḥ śaraiḥ
   
śalyaṃ vivyādʰa saptatyā   punaś ca daśabʰiḥ śaraiḥ /21/

Verse: 22 
Halfverse: a    
taṃ śalyo navabʰir viddʰvā   punar vivyādʰa pañcabʰiḥ
   
taṃ śalyo navabʰir viddʰvā   punar vivyādʰa pañcabʰiḥ /
Halfverse: c    
sāratʰiṃ cāsya bʰallena   gāḍʰaṃ vivyādʰa marmaṇi
   
sāratʰiṃ ca_asya bʰallena   gāḍʰaṃ vivyādʰa marmaṇi /22/

Verse: 23 
Halfverse: a    
viśokaṃ vīkṣya nirbʰinnaṃ   bʰīmasenaḥ pratāpavān
   
viśokaṃ vīkṣya nirbʰinnaṃ   bʰīmasenaḥ pratāpavān /
Halfverse: c    
madrarājaṃ tribʰir bāṇair   bāhvor urasi cārpayat
   
madra-rājaṃ tribʰir bāṇair   bāhvor urasi ca_arpayat /23/

Verse: 24 
Halfverse: a    
tatʰetarān maheṣvāsāṃs   tribʰir tribʰir ajihmagaiḥ
   
tatʰā_itarān mahā_iṣvāsāṃs   tribʰir tribʰir ajihmagaiḥ /
Halfverse: c    
tāḍayām āsa samare   siṃhavac ca nanāda ca
   
tāḍayām āsa samare   siṃhavac ca nanāda ca /24/

Verse: 25 
Halfverse: a    
te hi yattā maheṣvāsāḥ   pāṇḍavaṃ yuddʰadurmadam
   
te hi yattā mahā_iṣvāsāḥ   pāṇḍavaṃ yuddʰa-durmadam /
Halfverse: c    
tribʰis tribʰir akuṇṭʰāgrair   bʰr̥śaṃ marmasv atāḍayan
   
tribʰis tribʰir akuṇṭʰa_agrair   bʰr̥śaṃ marmasv atāḍayan /25/

Verse: 26 
Halfverse: a    
to 'tividdʰo maheṣvāso   bʰīmaseno na vivyatʰe
   
to_atividdʰo mahā_iṣvāso   bʰīmaseno na vivyatʰe /
Halfverse: c    
parvato vāridʰārābʰir   varṣamāṇair ivāmbudaiḥ
   
parvato vāri-dʰārābʰir   varṣamāṇair iva_ambudaiḥ /26/

Verse: 27 
Halfverse: a    
śalyaṃ ca navabʰir bāṇair   bʰr̥śaṃ viddʰvā mahāyaśāḥ
   
śalyaṃ ca navabʰir bāṇair   bʰr̥śaṃ viddʰvā mahā-yaśāḥ /
Halfverse: c    
prāg jyotiṣaṃ śatenājau   rājan vivyādʰa vai dr̥ḍʰam
   
prāg jyotiṣaṃ śatena_ājau   rājan vivyādʰa vai dr̥ḍʰam /27/

Verse: 28 
Halfverse: a    
tatas tu sa śaraṃ cāpaṃ   sātvatasya mahātmanaḥ
   
tatas tu sa śaraṃ cāpaṃ   sātvatasya mahātmanaḥ /
Halfverse: c    
kṣurapreṇa sutīkṣṇena   ciccʰeda hr̥tahastavat
   
kṣurapreṇa sutīkṣṇena   ciccʰeda hr̥ta-hastavat /28/

Verse: 29 
Halfverse: a    
atʰānyad dʰanur ādāya   kr̥tavarmā vr̥kodaram
   
atʰa_anyad dʰanur ādāya   kr̥ta-varmā vr̥kodaram /
Halfverse: c    
ājagʰāna bʰruvor madʰye   nārācena paraṃtapa
   
ājagʰāna bʰruvor madʰye   nārācena paraṃtapa /29/

Verse: 30 
Halfverse: a    
bʰīmas tu samare viddʰvā   śalyaṃ navabʰir āyasaiḥ
   
bʰīmas tu samare viddʰvā   śalyaṃ navabʰir āyasaiḥ /
Halfverse: c    
bʰagadattaṃ tribʰiś caiva   kr̥tavarmāṇam aṣṭabʰiḥ
   
bʰagadattaṃ tribʰiś caiva   kr̥ta-varmāṇam aṣṭabʰiḥ /30/

Verse: 31 
Halfverse: a    
dvābʰyāṃ dvābʰyāṃ ca vivyādʰa   gautamaprabʰr̥tīn ratʰān
   
dvābʰyāṃ dvābʰyāṃ ca vivyādʰa   gautama-prabʰr̥tīn ratʰān /
Halfverse: c    
te tu taṃ samare rājan   vivyadʰur niśitaiḥ śaraiḥ
   
te tu taṃ samare rājan   vivyadʰur niśitaiḥ śaraiḥ /31/

Verse: 32 
Halfverse: a    
sa tatʰā pīḍyamāno 'pi   sarvatas tair mahāratʰaiḥ
   
sa tatʰā pīḍyamāno_api   sarvatas tair mahā-ratʰaiḥ /
Halfverse: c    
matvā tr̥ṇena tāṃs tulyān   vicacāra gatavyatʰaḥ
   
matvā tr̥ṇena tāṃs tulyān   vicacāra gata-vyatʰaḥ /32/

Verse: 33 
Halfverse: a    
te cāpi ratʰināṃ śreṣṭʰā   bʰīmāya niśitāñ śarān
   
te ca_api ratʰināṃ śreṣṭʰā   bʰīmāya niśitān śarān /
Halfverse: c    
preṣayām āsur avyagrāḥ   śataśo 'tʰa sahasraśaḥ
   
preṣayām āsur avyagrāḥ   śataśo_atʰa sahasraśaḥ /33/

Verse: 34 
Halfverse: a    
tasya śaktiṃ mahāvegaṃ   bʰagadatto mahāratʰaḥ
   
tasya śaktiṃ mahā-vegaṃ   bʰagadatto mahā-ratʰaḥ /
Halfverse: c    
cikṣepa samare vīraḥ   svarṇadaṇḍāṃ mahādʰanām
   
cikṣepa samare vīraḥ   svarṇa-daṇḍāṃ mahā-dʰanām /34/

Verse: 35 
Halfverse: a    
tomaraṃ saindʰavo rājā   paṭṭiṣaṃ ca mahābʰuvaḥ
   
tomaraṃ saindʰavo rājā   paṭṭiṣaṃ ca mahā-bʰuvaḥ /
Halfverse: c    
śatagʰnīṃ ca kr̥po rājañ   śaraṃ śalyaś ca saṃyuge
   
śatagʰnīṃ ca kr̥po rājan   śaraṃ śalyaś ca saṃyuge /35/

Verse: 36 
Halfverse: a    
atʰetare maheṣvāsāḥ   pañca pañca śilīmukʰān
   
atʰa_itare mahā_iṣvāsāḥ   pañca pañca śilī-mukʰān /
Halfverse: c    
bʰīmasenaṃ samuddiśya   preṣayām āsur ojasā
   
bʰīmasenaṃ samuddiśya   preṣayām āsur ojasā /36/

Verse: 37 
Halfverse: a    
tomaraṃ sa dvidʰā cakre   kṣurapreṇānilātmajaḥ
   
tomaraṃ sa dvidʰā cakre   kṣurapreṇa_anila_ātmajaḥ /
Halfverse: c    
paṭṭiśaṃ ca tribʰir bāṇaiś   ciccʰeda tilakāṇḍavat
   
paṭṭiśaṃ ca tribʰir bāṇaiś   ciccʰeda tilaka_aṇḍavat /37/

Verse: 38 
Halfverse: a    
sa bibʰeda śatagʰnīṃ ca   navabʰiḥ kaṅkapatribʰiḥ
   
sa bibʰeda śatagʰnīṃ ca   navabʰiḥ kaṅka-patribʰiḥ /
Halfverse: c    
madrarājaprayuktaṃ ca   śaraṃ cʰittvā mahābalaḥ
   
madra-rāja-prayuktaṃ ca   śaraṃ cʰittvā mahā-balaḥ /38/

Verse: 39 
Halfverse: a    
śaktiṃ ciccʰeda sahasā   bʰagadatteritāṃ raṇe
   
śaktiṃ ciccʰeda sahasā   bʰagadatta_īritāṃ raṇe / ՙ
Halfverse: c    
tatʰetarāñ śarān gʰorāñ   śaraiḥ saṃnataparvabʰiḥ
   
tatʰā_itarān śarān gʰorān   śaraiḥ saṃnata-parvabʰiḥ /39/

Verse: 40 
Halfverse: a    
bʰīmaseno raṇaślāgʰī   tridʰaikaikaṃ samāccʰinat
   
bʰīmaseno raṇa-ślāgʰī   tridʰā_eka_ekaṃ samāccʰinat /
Halfverse: c    
tāṃś ca sarvān maheṣvāsāṃs   tribʰis tribʰir atāḍayat
   
tāṃś ca sarvān mahā_iṣvāsāṃs   tribʰis tribʰir atāḍayat /40/

Verse: 41 
Halfverse: a    
tato dʰanaṃjayas tatra   vartamāne mahāraṇe
   
tato dʰanaṃjayas tatra   vartamāne mahā-raṇe / ՙ
Halfverse: c    
jagāma sa ratʰenājau   bʰīmaṃ dr̥ṣṭvā mahāratʰam
   
jagāma sa ratʰena_ājau   bʰīmaṃ dr̥ṣṭvā mahā-ratʰam /
Halfverse: e    
nigʰnantaṃ samare śatrūn   yodʰayānaṃ ca sāyakaiḥ
   
nigʰnantaṃ samare śatrūn   yodʰayānaṃ ca sāyakaiḥ /41/

Verse: 42 
Halfverse: a    
tau tu tatra mahātmānau   sametau vīkṣya pāṇḍavau
   
tau tu tatra mahātmānau   sametau vīkṣya pāṇḍavau /
Halfverse: c    
nāśaśaṃsur jayaṃ tatra   tāvakāḥ puruṣarṣabʰa
   
na_āśaśaṃsur jayaṃ tatra   tāvakāḥ puruṣa-r̥ṣabʰa /42/

Verse: 43 
Halfverse: a    
atʰārjuno raṇe bʰīṣmaṃ   yodʰayan vai mahāratʰam
   
atʰa_arjuno raṇe bʰīṣmaṃ   yodʰayan vai mahā-ratʰam /
Halfverse: c    
bʰīṣmasya nidʰanākāṅkṣī   puraskr̥tya śikʰaṇḍinam
   
bʰīṣmasya nidʰana_ākāṅkṣī   puras-kr̥tya śikʰaṇḍinam /43/

Verse: 44 
Halfverse: a    
āsasāda raṇe yodʰāṃs   tāvakān daśa bʰārata
   
āsasāda raṇe yodʰāṃs   tāvakān daśa bʰārata /
Halfverse: c    
ye sma bʰīmaṃ raṇe rājan   yodʰayanto vyavastʰitāḥ
   
ye sma bʰīmaṃ raṇe rājan   yodʰayanto vyavastʰitāḥ /
Halfverse: e    
bībʰatsus tān atʰāvidʰyad   bʰīmasya priyakāmyayā
   
bībʰatsus tān atʰa_avidʰyad   bʰīmasya priya-kāmyayā /44/

Verse: 45 
Halfverse: a    
tato duryodʰano rājā   suśarmāṇam acodayat
   
tato duryodʰano rājā   suśarmāṇam acodayat /
Halfverse: c    
arjunasya vadʰārtʰāya   bʰīmasenasya cobʰayoḥ
   
arjunasya vadʰa_artʰāya   bʰīma-senasya ca_ubʰayoḥ /45/

Verse: 46 
Halfverse: a    
suśarman gaccʰa śīgʰraṃ tvaṃ   balaugʰaiḥ parivāritaḥ
   
suśarman gaccʰa śīgʰraṃ tvaṃ   bala_ogʰaiḥ parivāritaḥ /
Halfverse: c    
jahi pāṇḍusutāv etau   dʰanaṃjaya vr̥kodarau
   
jahi pāṇḍu-sutāv etau   dʰanaṃjaya vr̥kodarau /46/

Verse: 47 
Halfverse: a    
tac cʰrutvā śāsanaṃ tasya   trigartaḥ prastʰalādʰipaḥ
   
tat śrutvā śāsanaṃ tasya   trigartaḥ prastʰala_adʰipaḥ /
Halfverse: c    
abʰidrutya raṇe bʰīmam   arjunaṃ caiva dʰanvinau
   
abʰidrutya raṇe bʰīmam   arjunaṃ caiva dʰanvinau /47/

Verse: 48 
Halfverse: a    
ratʰair anekasāhasraiḥ   parivavre samantataḥ
   
ratʰair aneka-sāhasraiḥ   parivavre samantataḥ /
Halfverse: c    
tataḥ pravavr̥te yuddʰam   arjunasya paraiḥ saha
   
tataḥ pravavr̥te yuddʰam   arjunasya paraiḥ saha /48/ (E)48



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.