TITUS
Mahabharata
Part No. 969
Chapter: 109
Adhyāya
109
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
bʰagadattaḥ
kr̥paḥ
śalyaḥ
kr̥tavarmā
ca
sātvataḥ
bʰagadattaḥ
kr̥paḥ
śalyaḥ
kr̥ta-varmā
ca
sātvataḥ
/
Halfverse: c
vindānuvindāv
āvantyau
saindʰavaś
ca
jayadratʰaḥ
vinda
_anuvindāv
āvantyau
saindʰavaś
ca
jayad-ratʰaḥ
/1/
Verse: 2
Halfverse: a
citraseno
vikarṇaś
ca
tatʰā
durmarṣaṇo
yuvā
citraseno
vikarṇaś
ca
tatʰā
durmarṣaṇo
yuvā
/
Halfverse: c
daśaite
tāvakā
yodʰā
bʰīmasenam
ayodʰayan
daśa
_ete
tāvakā
yodʰā
bʰīmasenam
ayodʰayan
/2/
Verse: 3
Halfverse: a
mahatyā
senayā
yuktā
nānādeśasamuttʰayā
mahatyā
senayā
yuktā
nānā-deśa-samuttʰayā
/
Halfverse: c
bʰīṣmasya
samare
rājan
prārtʰayānā
mahad
yaśaḥ
bʰīṣmasya
samare
rājan
prārtʰayānā
mahad
yaśaḥ
/3/
Verse: 4
Halfverse: a
śalyas
tu
navabʰir
bāṇair
bʰīmasenam
atāḍayat
śalyas
tu
navabʰir
bāṇair
bʰīma-senam
atāḍayat
/
Halfverse: c
kr̥tavarmā
tribʰir
bāṇaiḥ
kr̥paś
ca
navabʰiḥ
śaraiḥ
kr̥ta-varmā
tribʰir
bāṇaiḥ
kr̥paś
ca
navabʰiḥ
śaraiḥ
/4/
Verse: 5
Halfverse: a
citraseno
vikarṇaś
ca
bʰagadattaś
ca
māriṣa
citra-seno
vikarṇaś
ca
bʰagadattaś
ca
māriṣa
/
Halfverse: c
daśabʰir
daśabʰir
bʰallair
bʰīmasenam
atāḍayan
daśabʰir
daśabʰir
bʰallair
bʰīmasenam
atāḍayan
/5/
Verse: 6
Halfverse: a
saindʰavaś
ca
tribʰir
bāṇair
jatru
deśe
'bʰyatādayat
saindʰavaś
ca
tribʰir
bāṇair
jatru
deśe
_abʰyatādayat
/
Halfverse: c
vindānuvindāv
āvantyau
pañcabʰiḥ
pañcabʰiḥ
śaraiḥ
vinda
_anuvindāv
āvantyau
pañcabʰiḥ
pañcabʰiḥ
śaraiḥ
/
Halfverse: e
durmarṣaṇaś
ca
viṃśatyā
pāṇḍavaṃ
niśitaiḥ
śaraiḥ
{!}
durmarṣaṇaś
ca
viṃśatyā
pāṇḍavaṃ
niśitaiḥ
śaraiḥ
/6/
{!}
Verse: 7
Halfverse: a
sa
tān
sarvān
mahārāja
bʰrājamānān
pr̥tʰak
pr̥tʰak
sa
tān
sarvān
mahā-rāja
bʰrājamānān
pr̥tʰak
pr̥tʰak
/
Halfverse: c
pravīrān
sarvalokasya
dʰārtarāṣṭrān
mahāratʰān
pravīrān
sarva-lokasya
dʰārtarāṣṭrān
mahā-ratʰān
/
Halfverse: e
vivyādʰa
bahubʰir
bāṇair
bʰīmaseno
mahābalaḥ
vivyādʰa
bahubʰir
bāṇair
bʰīmaseno
mahā-balaḥ
/7/
Verse: 8
Halfverse: a
śalyaṃ
pañcāśatā
viddʰvā
kr̥tavarmāṇam
aṣṭabʰiḥ
śalyaṃ
pañcāśatā
viddʰvā
kr̥ta-varmāṇam
aṣṭabʰiḥ
/
Halfverse: c
kr̥pasya
sa
śaraṃ
cāpaṃ
madʰye
ciccʰeda
bʰārata
kr̥pasya
sa
śaraṃ
cāpaṃ
madʰye
ciccʰeda
bʰārata
/
Halfverse: e
atʰainaṃ
cʰinnadʰanvānaṃ
punar
vivyādʰa
pañcabʰiḥ
atʰa
_enaṃ
cʰinna-dʰanvānaṃ
punar
vivyādʰa
pañcabʰiḥ
/8/
Verse: 9
Halfverse: a
vindānuvindau
ca
tatʰā
tribʰis
tribʰir
atāṭayat
vinda
_anuvindau
ca
tatʰā
tribʰis
tribʰir
atāṭayat
/
Halfverse: c
durmarṣaṇaṃ
ca
viṃśatyā
citrasenaṃ
ca
pañcabʰiḥ
durmarṣaṇaṃ
ca
viṃśatyā
citrasenaṃ
ca
pañcabʰiḥ
/9/
Verse: 10
Halfverse: a
vikarṇaṃ
daśabʰir
bāṇaiḥ
pañcabʰiś
ca
jayadratʰam
vikarṇaṃ
daśabʰir
bāṇaiḥ
pañcabʰiś
ca
jayad-ratʰam
/
Halfverse: c
viddʰvā
bʰīmo
'nadad
dʰr̥ṣṭaḥ
saindʰavaṃ
ca
punas
tribʰiḥ
viddʰvā
bʰīmo
_anadadd^hr̥ṣṭaḥ
saindʰavaṃ
ca
punas
tribʰiḥ
/10/
Verse: 11
Halfverse: a
atʰānyad
dʰanur
ādāya
gautamo
ratʰināṃ
varaḥ
atʰa
_anyad
dʰanur
ādāya
gautamo
ratʰināṃ
varaḥ
/
Halfverse: c
bʰīmaṃ
vivyādʰa
saṃrabdʰo
daśabʰir
niśitaiḥ
śaraiḥ
bʰīmaṃ
vivyādʰa
saṃrabdʰo
daśabʰir
niśitaiḥ
śaraiḥ
/11/
Verse: 12
Halfverse: a
sa
viddʰo
bahubʰir
bāṇais
tottrair
iva
mahādvipaḥ
sa
viddʰo
bahubʰir
bāṇais
tottrair
iva
mahā-dvipaḥ
/
Halfverse: c
tataḥ
kruddʰo
mahābāhur
bʰīmasenaḥ
pratāpavān
tataḥ
kruddʰo
mahā-bāhur
bʰīma-senaḥ
pratāpavān
/
Halfverse: e
gautamaṃ
tāḍayām
āsa
śarair
bahubʰir
āhave
gautamaṃ
tāḍayām
āsa
śarair
bahubʰir
āhave
/12/
Verse: 13
Halfverse: a
saindʰavasya
tatʰāśvāṃś
ca
sāratʰiṃ
ca
tribʰiḥ
śaraiḥ
saindʰavasya
tatʰā
_aśvāṃś
ca
sāratʰiṃ
ca
tribʰiḥ
śaraiḥ
/
Halfverse: c
prāhiṇon
mr̥tyulokāya
kālāntakasamadyutiḥ
prāhiṇon
mr̥tyu-lokāya
kāla
_antaka-sama-dyutiḥ
/13/
Verse: 14
Halfverse: a
hatāśvāt
tu
ratʰāt
tūrṇam
avaplutya
mahāratʰaḥ
hata
_aśvāt
tu
ratʰāt
tūrṇam
avaplutya
mahā-ratʰaḥ
/
Halfverse: c
śarāṃś
cikṣepa
niśitān
bʰīmasenasya
saṃyuge
śarāṃś
cikṣepa
niśitān
bʰīma-senasya
saṃyuge
/14/
Verse: 15
Halfverse: a
tasya
bʰīmo
dʰanurmadʰye
dvābʰyāṃ
ciccʰeda
bʰārata
tasya
bʰīmo
dʰanur-madʰye
dvābʰyāṃ
ciccʰeda
bʰārata
/
Halfverse: c
bʰallābʰyāṃ
bʰarataśreṣṭʰa
saindʰavasya
mahātmanaḥ
bʰallābʰyāṃ
bʰarata-śreṣṭʰa
saindʰavasya
mahātmanaḥ
/15/
Verse: 16
Halfverse: a
sa
cʰinnadʰanvā
viratʰo
hatāśvo
hatasāratʰiḥ
sa
cʰinna-dʰanvā
viratʰo
hata
_aśvo
hata-sāratʰiḥ
/
Halfverse: c
citrasenaratʰaṃ
rājann
āruroha
tvarānvitaḥ
citra-sena-ratʰaṃ
rājann
āruroha
tvarā
_anvitaḥ
/16/
Verse: 17
Halfverse: a
atyadbʰutaṃ
raṇe
karmakr̥tavāṃs
tatra
pāṇḍavaḥ
atyadbʰutaṃ
raṇe
karma-kr̥tavāṃs
tatra
pāṇḍavaḥ
/
Halfverse: c
mahāratʰāñ
śarair
viddʰvā
vārayitvā
mahāratʰaḥ
mahā-ratʰān
śarair
viddʰvā
vārayitvā
mahā-ratʰaḥ
/
Halfverse: e
viratʰaṃ
saindʰavaṃ
cakre
sarvalokasya
paśyataḥ
viratʰaṃ
saindʰavaṃ
cakre
sarva-lokasya
paśyataḥ
/17/
Verse: 18
Halfverse: a
nātīva
mamr̥ṣe
śalyo
bʰīmasenasya
vikramam
na
_atīva
mamr̥ṣe
śalyo
bʰīmasenasya
vikramam
/
Halfverse: c
sa
saṃdʰāya
śarāṃs
tīkṣṇān
karmāra
parimārjitān
sa
saṃdʰāya
śarāṃs
tīkṣṇān
karmāra
parimārjitān
/
Halfverse: e
bʰīmaṃ
vivyādʰa
saptatyā
tiṣṭʰa
tiṣṭʰeti
cābravīt
bʰīmaṃ
vivyādʰa
saptatyā
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/18/
Verse: 19
Halfverse: a
kr̥paś
ca
kr̥tavarmā
ca
bʰagadattaś
ca
māriṣa
kr̥paś
ca
kr̥ta-varmā
ca
bʰagadattaś
ca
māriṣa
/
Halfverse: c
vindānuvindāv
āvantyau
citrasenaś
ca
saṃyuge
vinda
_anuvindāv
āvantyau
citrasenaś
ca
saṃyuge
/19/
Verse: 20
Halfverse: a
durmarṣaṇo
vikarṇaś
ca
sindʰurājaś
ca
vīryavān
durmarṣaṇo
vikarṇaś
ca
sindʰu-rājaś
ca
vīryavān
/
Halfverse: c
bʰīmaṃ
te
vivyadʰus
tūrṇaṃ
śalya
hetor
ariṃdamāḥ
bʰīmaṃ
te
vivyadʰus
tūrṇaṃ
śalya
hetor
ariṃ-damāḥ
/20/
Verse: 21
Halfverse: a
sa
tu
tān
prativivyādʰa
pañcabʰiḥ
pañcabʰiḥ
śaraiḥ
sa
tu
tān
prativivyādʰa
pañcabʰiḥ
pañcabʰiḥ
śaraiḥ
/
Halfverse: c
śalyaṃ
vivyādʰa
saptatyā
punaś
ca
daśabʰiḥ
śaraiḥ
śalyaṃ
vivyādʰa
saptatyā
punaś
ca
daśabʰiḥ
śaraiḥ
/21/
Verse: 22
Halfverse: a
taṃ
śalyo
navabʰir
viddʰvā
punar
vivyādʰa
pañcabʰiḥ
taṃ
śalyo
navabʰir
viddʰvā
punar
vivyādʰa
pañcabʰiḥ
/
Halfverse: c
sāratʰiṃ
cāsya
bʰallena
gāḍʰaṃ
vivyādʰa
marmaṇi
sāratʰiṃ
ca
_asya
bʰallena
gāḍʰaṃ
vivyādʰa
marmaṇi
/22/
Verse: 23
Halfverse: a
viśokaṃ
vīkṣya
nirbʰinnaṃ
bʰīmasenaḥ
pratāpavān
viśokaṃ
vīkṣya
nirbʰinnaṃ
bʰīmasenaḥ
pratāpavān
/
Halfverse: c
madrarājaṃ
tribʰir
bāṇair
bāhvor
urasi
cārpayat
madra-rājaṃ
tribʰir
bāṇair
bāhvor
urasi
ca
_arpayat
/23/
Verse: 24
Halfverse: a
tatʰetarān
maheṣvāsāṃs
tribʰir
tribʰir
ajihmagaiḥ
tatʰā
_itarān
mahā
_iṣvāsāṃs
tribʰir
tribʰir
ajihmagaiḥ
/
Halfverse: c
tāḍayām
āsa
samare
siṃhavac
ca
nanāda
ca
tāḍayām
āsa
samare
siṃhavac
ca
nanāda
ca
/24/
Verse: 25
Halfverse: a
te
hi
yattā
maheṣvāsāḥ
pāṇḍavaṃ
yuddʰadurmadam
te
hi
yattā
mahā
_iṣvāsāḥ
pāṇḍavaṃ
yuddʰa-durmadam
/
Halfverse: c
tribʰis
tribʰir
akuṇṭʰāgrair
bʰr̥śaṃ
marmasv
atāḍayan
tribʰis
tribʰir
akuṇṭʰa
_agrair
bʰr̥śaṃ
marmasv
atāḍayan
/25/
Verse: 26
Halfverse: a
to
'tividdʰo
maheṣvāso
bʰīmaseno
na
vivyatʰe
to
_atividdʰo
mahā
_iṣvāso
bʰīmaseno
na
vivyatʰe
/
Halfverse: c
parvato
vāridʰārābʰir
varṣamāṇair
ivāmbudaiḥ
parvato
vāri-dʰārābʰir
varṣamāṇair
iva
_ambudaiḥ
/26/
Verse: 27
Halfverse: a
śalyaṃ
ca
navabʰir
bāṇair
bʰr̥śaṃ
viddʰvā
mahāyaśāḥ
śalyaṃ
ca
navabʰir
bāṇair
bʰr̥śaṃ
viddʰvā
mahā-yaśāḥ
/
Halfverse: c
prāg
jyotiṣaṃ
śatenājau
rājan
vivyādʰa
vai
dr̥ḍʰam
prāg
jyotiṣaṃ
śatena
_ājau
rājan
vivyādʰa
vai
dr̥ḍʰam
/27/
Verse: 28
Halfverse: a
tatas
tu
sa
śaraṃ
cāpaṃ
sātvatasya
mahātmanaḥ
tatas
tu
sa
śaraṃ
cāpaṃ
sātvatasya
mahātmanaḥ
/
Halfverse: c
kṣurapreṇa
sutīkṣṇena
ciccʰeda
hr̥tahastavat
kṣurapreṇa
sutīkṣṇena
ciccʰeda
hr̥ta-hastavat
/28/
Verse: 29
Halfverse: a
atʰānyad
dʰanur
ādāya
kr̥tavarmā
vr̥kodaram
atʰa
_anyad
dʰanur
ādāya
kr̥ta-varmā
vr̥kodaram
/
Halfverse: c
ājagʰāna
bʰruvor
madʰye
nārācena
paraṃtapa
ājagʰāna
bʰruvor
madʰye
nārācena
paraṃtapa
/29/
Verse: 30
Halfverse: a
bʰīmas
tu
samare
viddʰvā
śalyaṃ
navabʰir
āyasaiḥ
bʰīmas
tu
samare
viddʰvā
śalyaṃ
navabʰir
āyasaiḥ
/
Halfverse: c
bʰagadattaṃ
tribʰiś
caiva
kr̥tavarmāṇam
aṣṭabʰiḥ
bʰagadattaṃ
tribʰiś
caiva
kr̥ta-varmāṇam
aṣṭabʰiḥ
/30/
Verse: 31
Halfverse: a
dvābʰyāṃ
dvābʰyāṃ
ca
vivyādʰa
gautamaprabʰr̥tīn
ratʰān
dvābʰyāṃ
dvābʰyāṃ
ca
vivyādʰa
gautama-prabʰr̥tīn
ratʰān
/
Halfverse: c
te
tu
taṃ
samare
rājan
vivyadʰur
niśitaiḥ
śaraiḥ
te
tu
taṃ
samare
rājan
vivyadʰur
niśitaiḥ
śaraiḥ
/31/
Verse: 32
Halfverse: a
sa
tatʰā
pīḍyamāno
'pi
sarvatas
tair
mahāratʰaiḥ
sa
tatʰā
pīḍyamāno
_api
sarvatas
tair
mahā-ratʰaiḥ
/
Halfverse: c
matvā
tr̥ṇena
tāṃs
tulyān
vicacāra
gatavyatʰaḥ
matvā
tr̥ṇena
tāṃs
tulyān
vicacāra
gata-vyatʰaḥ
/32/
Verse: 33
Halfverse: a
te
cāpi
ratʰināṃ
śreṣṭʰā
bʰīmāya
niśitāñ
śarān
te
ca
_api
ratʰināṃ
śreṣṭʰā
bʰīmāya
niśitān
śarān
/
Halfverse: c
preṣayām
āsur
avyagrāḥ
śataśo
'tʰa
sahasraśaḥ
preṣayām
āsur
avyagrāḥ
śataśo
_atʰa
sahasraśaḥ
/33/
Verse: 34
Halfverse: a
tasya
śaktiṃ
mahāvegaṃ
bʰagadatto
mahāratʰaḥ
tasya
śaktiṃ
mahā-vegaṃ
bʰagadatto
mahā-ratʰaḥ
/
Halfverse: c
cikṣepa
samare
vīraḥ
svarṇadaṇḍāṃ
mahādʰanām
cikṣepa
samare
vīraḥ
svarṇa-daṇḍāṃ
mahā-dʰanām
/34/
Verse: 35
Halfverse: a
tomaraṃ
saindʰavo
rājā
paṭṭiṣaṃ
ca
mahābʰuvaḥ
tomaraṃ
saindʰavo
rājā
paṭṭiṣaṃ
ca
mahā-bʰuvaḥ
/
Halfverse: c
śatagʰnīṃ
ca
kr̥po
rājañ
śaraṃ
śalyaś
ca
saṃyuge
śatagʰnīṃ
ca
kr̥po
rājan
śaraṃ
śalyaś
ca
saṃyuge
/35/
Verse: 36
Halfverse: a
atʰetare
maheṣvāsāḥ
pañca
pañca
śilīmukʰān
atʰa
_itare
mahā
_iṣvāsāḥ
pañca
pañca
śilī-mukʰān
/
Halfverse: c
bʰīmasenaṃ
samuddiśya
preṣayām
āsur
ojasā
bʰīmasenaṃ
samuddiśya
preṣayām
āsur
ojasā
/36/
Verse: 37
Halfverse: a
tomaraṃ
sa
dvidʰā
cakre
kṣurapreṇānilātmajaḥ
tomaraṃ
sa
dvidʰā
cakre
kṣurapreṇa
_anila
_ātmajaḥ
/
Halfverse: c
paṭṭiśaṃ
ca
tribʰir
bāṇaiś
ciccʰeda
tilakāṇḍavat
paṭṭiśaṃ
ca
tribʰir
bāṇaiś
ciccʰeda
tilaka
_aṇḍavat
/37/
Verse: 38
Halfverse: a
sa
bibʰeda
śatagʰnīṃ
ca
navabʰiḥ
kaṅkapatribʰiḥ
sa
bibʰeda
śatagʰnīṃ
ca
navabʰiḥ
kaṅka-patribʰiḥ
/
Halfverse: c
madrarājaprayuktaṃ
ca
śaraṃ
cʰittvā
mahābalaḥ
madra-rāja-prayuktaṃ
ca
śaraṃ
cʰittvā
mahā-balaḥ
/38/
Verse: 39
Halfverse: a
śaktiṃ
ciccʰeda
sahasā
bʰagadatteritāṃ
raṇe
śaktiṃ
ciccʰeda
sahasā
bʰagadatta
_īritāṃ
raṇe
/
ՙ
Halfverse: c
tatʰetarāñ
śarān
gʰorāñ
śaraiḥ
saṃnataparvabʰiḥ
tatʰā
_itarān
śarān
gʰorān
śaraiḥ
saṃnata-parvabʰiḥ
/39/
Verse: 40
Halfverse: a
bʰīmaseno
raṇaślāgʰī
tridʰaikaikaṃ
samāccʰinat
bʰīmaseno
raṇa-ślāgʰī
tridʰā
_eka
_ekaṃ
samāccʰinat
/
Halfverse: c
tāṃś
ca
sarvān
maheṣvāsāṃs
tribʰis
tribʰir
atāḍayat
tāṃś
ca
sarvān
mahā
_iṣvāsāṃs
tribʰis
tribʰir
atāḍayat
/40/
Verse: 41
Halfverse: a
tato
dʰanaṃjayas
tatra
vartamāne
mahāraṇe
tato
dʰanaṃjayas
tatra
vartamāne
mahā-raṇe
/
ՙ
Halfverse: c
jagāma
sa
ratʰenājau
bʰīmaṃ
dr̥ṣṭvā
mahāratʰam
jagāma
sa
ratʰena
_ājau
bʰīmaṃ
dr̥ṣṭvā
mahā-ratʰam
/
Halfverse: e
nigʰnantaṃ
samare
śatrūn
yodʰayānaṃ
ca
sāyakaiḥ
nigʰnantaṃ
samare
śatrūn
yodʰayānaṃ
ca
sāyakaiḥ
/41/
Verse: 42
Halfverse: a
tau
tu
tatra
mahātmānau
sametau
vīkṣya
pāṇḍavau
tau
tu
tatra
mahātmānau
sametau
vīkṣya
pāṇḍavau
/
Halfverse: c
nāśaśaṃsur
jayaṃ
tatra
tāvakāḥ
puruṣarṣabʰa
na
_āśaśaṃsur
jayaṃ
tatra
tāvakāḥ
puruṣa-r̥ṣabʰa
/42/
Verse: 43
Halfverse: a
atʰārjuno
raṇe
bʰīṣmaṃ
yodʰayan
vai
mahāratʰam
atʰa
_arjuno
raṇe
bʰīṣmaṃ
yodʰayan
vai
mahā-ratʰam
/
Halfverse: c
bʰīṣmasya
nidʰanākāṅkṣī
puraskr̥tya
śikʰaṇḍinam
bʰīṣmasya
nidʰana
_ākāṅkṣī
puras-kr̥tya
śikʰaṇḍinam
/43/
Verse: 44
Halfverse: a
āsasāda
raṇe
yodʰāṃs
tāvakān
daśa
bʰārata
āsasāda
raṇe
yodʰāṃs
tāvakān
daśa
bʰārata
/
Halfverse: c
ye
sma
bʰīmaṃ
raṇe
rājan
yodʰayanto
vyavastʰitāḥ
ye
sma
bʰīmaṃ
raṇe
rājan
yodʰayanto
vyavastʰitāḥ
/
Halfverse: e
bībʰatsus
tān
atʰāvidʰyad
bʰīmasya
priyakāmyayā
bībʰatsus
tān
atʰa
_avidʰyad
bʰīmasya
priya-kāmyayā
/44/
Verse: 45
Halfverse: a
tato
duryodʰano
rājā
suśarmāṇam
acodayat
tato
duryodʰano
rājā
suśarmāṇam
acodayat
/
Halfverse: c
arjunasya
vadʰārtʰāya
bʰīmasenasya
cobʰayoḥ
arjunasya
vadʰa
_artʰāya
bʰīma-senasya
ca
_ubʰayoḥ
/45/
Verse: 46
Halfverse: a
suśarman
gaccʰa
śīgʰraṃ
tvaṃ
balaugʰaiḥ
parivāritaḥ
suśarman
gaccʰa
śīgʰraṃ
tvaṃ
bala
_ogʰaiḥ
parivāritaḥ
/
Halfverse: c
jahi
pāṇḍusutāv
etau
dʰanaṃjaya
vr̥kodarau
jahi
pāṇḍu-sutāv
etau
dʰanaṃjaya
vr̥kodarau
/46/
Verse: 47
Halfverse: a
tac
cʰrutvā
śāsanaṃ
tasya
trigartaḥ
prastʰalādʰipaḥ
tat
śrutvā
śāsanaṃ
tasya
trigartaḥ
prastʰala
_adʰipaḥ
/
Halfverse: c
abʰidrutya
raṇe
bʰīmam
arjunaṃ
caiva
dʰanvinau
abʰidrutya
raṇe
bʰīmam
arjunaṃ
caiva
dʰanvinau
/47/
Verse: 48
Halfverse: a
ratʰair
anekasāhasraiḥ
parivavre
samantataḥ
ratʰair
aneka-sāhasraiḥ
parivavre
samantataḥ
/
Halfverse: c
tataḥ
pravavr̥te
yuddʰam
arjunasya
paraiḥ
saha
tataḥ
pravavr̥te
yuddʰam
arjunasya
paraiḥ
saha
/48/
(E)48
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.