TITUS
Mahabharata
Part No. 968
Chapter: 108
Adhyāya
108
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
atʰa
vīro
maheṣvāso
mattavāraṇavikramaḥ
atʰa
vīro
mahā
_iṣvāso
matta-vāraṇa-vikramaḥ
/
Halfverse: c
samādāya
mahac
cāpaṃ
mattavāraṇavāraṇam
samādāya
mahac
cāpaṃ
matta-vāraṇa-vāraṇam
/1/
Verse: 2
Halfverse: a
vidʰunvāno
dʰanuḥśreṣṭʰaṃ
drāvayāṇo
mahāratʰān
vidʰunvāno
dʰanuḥ-śreṣṭʰaṃ
drāvayāṇo
mahā-ratʰān
/
Halfverse: c
pr̥tanāṃ
pāṇḍaveyānāṃ
pātayāno
mahāratʰaḥ
pr̥tanāṃ
pāṇḍaveyānāṃ
pātayāno
mahā-ratʰaḥ
/2/
Verse: 3
Halfverse: a
nimittāni
nimittajñaḥ
sarvato
vīkṣya
vīryavān
nimittāni
nimittajñaḥ
sarvato
vīkṣya
vīryavān
/
Halfverse: c
pratapantam
anīkāni
droṇaḥ
putram
abʰāṣata
pratapantam
anīkāni
droṇaḥ
putram
abʰāṣata
/3/
Verse: 4
Halfverse: a
ayaṃ
sa
divasas
tāta
yatra
pārtʰo
mahāratʰaḥ
ayaṃ
sa
divasas
tāta
yatra
pārtʰo
mahā-ratʰaḥ
/
Halfverse: c
jigʰāṃsuḥ
samare
bʰīṣmaṃ
paraṃ
yatnaṃ
kariṣyati
jigʰāṃsuḥ
samare
bʰīṣmaṃ
paraṃ
yatnaṃ
kariṣyati
/4/
Verse: 5
Halfverse: a
utpatanti
hi
me
bāṇā
dʰanuḥ
praspʰuratīva
me
utpatanti
hi
me
bāṇā
dʰanuḥ
praspʰurati
_iva
me
/
Halfverse: c
yogam
astāṇi
gaccʰanti
krūre
me
vartate
matiḥ
yogam
astāṇi
gaccʰanti
krūre
me
vartate
matiḥ
/5/
Verse: 6
Halfverse: a
dikṣu
śāntāsu
gʰorāṇi
vyāharanti
mr̥gadvijāḥ
dikṣu
śāntāsu
gʰorāṇi
vyāharanti
mr̥ga-dvijāḥ
/
Halfverse: c
nīcair
gr̥dʰrā
nilīyante
bʰāratānāṃ
camūṃ
prati
nīcair
gr̥dʰrā
nilīyante
bʰāratānāṃ
camūṃ
prati
/6/
Verse: 7
Halfverse: a
naṣṭaprabʰa
ivādityaḥ
sarvato
lohitā
diśaḥ
naṣṭa-prabʰa\
iva
_ādityaḥ
sarvato
lohitā
diśaḥ
/
ՙ
Halfverse: c
rasate
vyatʰate
bʰūmir
anuṣṭanati
vāhanam
rasate
vyatʰate
bʰūmir
anuṣṭanati
vāhanam
/7/
Verse: 8
Halfverse: a
kaṅkā
gr̥dʰrā
balākāś
ca
vyāharanti
muhur
muhuḥ
kaṅkā
gr̥dʰrā
balākāś
ca
vyāharanti
muhur
muhuḥ
/
Halfverse: c
śivāś
cāśiva
nirgʰoṣā
vedayantyo
mahad
bʰayam
śivāś
ca
_aśiva
nirgʰoṣā
vedayantyo
mahad
bʰayam
/8/
Verse: 9
Halfverse: a
papāta
mahatī
coklā
madʰyenāditya
maṇḍalāt
papāta
mahatī
ca
_uklā
madʰyena
_āditya
maṇḍalāt
/
Halfverse: c
sa
kabandʰaś
ca
parigʰo
bʰānum
āvr̥tya
tiṣṭʰati
sa
kabandʰaś
ca
parigʰo
bʰānum
āvr̥tya
tiṣṭʰati
/9/
Verse: 10
Halfverse: a
pariveṣas
tatʰā
gʰoraś
candrabʰāskarayor
abʰūt
pariveṣas
tatʰā
gʰoraś
candra-bʰāskarayor
abʰūt
/
Halfverse: c
vedayāno
bʰayaṃ
gʰoraṃ
rājñāṃ
dehāvakartanam
vedayāno
bʰayaṃ
gʰoraṃ
rājñāṃ
deha
_avakartanam
/10/
Verse: 11
Halfverse: a
devatāyatanastʰāś
ca
kauravendrasya
devatāḥ
devatā
_āyatanastʰāś
ca
kaurava
_indrasya
devatāḥ
/
Halfverse: c
kampante
ca
hasante
ca
nr̥tyanti
ca
rudanti
ca
kampante
ca
hasante
ca
nr̥tyanti
ca
rudanti
ca
/11/
Verse: 12
Halfverse: a
apasavyaṃ
grahāś
cakrur
alakṣmāṇaṃ
niśākaram
apasavyaṃ
grahāś
cakrur
alakṣmāṇaṃ
niśā-karam
/
Halfverse: c
avākśirāś
ca
bʰagavān
udatiṣṭʰata
candramāḥ
avāk-śirāś
ca
bʰagavān
udatiṣṭʰata
candramāḥ
/12/
Verse: 13
Halfverse: a
vapūṃṣi
ca
narendrāṇāṃ
vigatānīva
lakṣaye
vapūṃṣi
ca
nara
_indrāṇāṃ
vigatāni
_iva
lakṣaye
/
Halfverse: c
dʰārtarāṣṭrasya
sainyeṣu
na
ca
bʰrājanti
daṃśitaḥ
dʰārtarāṣṭrasya
sainyeṣu
na
ca
bʰrājanti
daṃśitaḥ
/13/
Verse: 14
Halfverse: a
senayor
ubʰayoś
caiva
samantāc
cʰrūyate
mahān
senayor
ubʰayoś
caiva
samantāt
śrūyate
mahān
/
Halfverse: c
pāñcajanyasya
nirgʰoṣo
gāṇḍīvasya
ca
nisvanaḥ
pāñcajanyasya
nirgʰoṣo
gāṇḍīvasya
ca
nisvanaḥ
/14/
Verse: 15
Halfverse: a
dʰruvam
āstʰāya
bībʰatsur
uttamāstrāṇi
saṃyuge
dʰruvam
āstʰāya
bībʰatsur
uttama
_astrāṇi
saṃyuge
/
Halfverse: c
apāsyānyān
raṇe
yodʰān
abʰyasyati
pitāmaham
apāsya
_anyān
raṇe
yodʰān
abʰyasyati
pitāmaham
/15/
Verse: 16
Halfverse: a
hr̥ṣyanti
romakūpāni
sīdatīva
ca
me
manaḥ
hr̥ṣyanti
roma-kūpāni
sīdati
_iva
ca
me
manaḥ
/
Halfverse: c
cintayitvā
mahābāho
bʰīṣmārjuna
samāgamam
cintayitvā
mahā-bāho
bʰīṣma
_arjuna
samāgamam
/16/
Verse: 17
Halfverse: a
taṃ
caiva
nikr̥tiprajñaṃ
pāñcālyaṃ
pāpacetasam
taṃ
caiva
nikr̥ti-prajñaṃ
pāñcālyaṃ
pāpa-cetasam
/
Halfverse: c
puraskr̥tya
raṇe
pārtʰo
bʰīṣmasyāyodʰanaṃ
gataḥ
puras-kr̥tya
raṇe
pārtʰo
bʰīṣmasya
_āyodʰanaṃ
gataḥ
/17/
Verse: 18
Halfverse: a
abravīc
ca
purā
bʰīṣmo
nāhaṃ
hanyāṃ
śikʰaṇḍinam
abravīc
ca
purā
bʰīṣmo
na
_ahaṃ
hanyāṃ
śikʰaṇḍinam
/
Halfverse: c
strī
hy
eṣā
vihitā
dʰātrā
daivāc
ca
sa
punaḥ
pumān
strī
hy
eṣā
vihitā
dʰātrā
daivāc
ca
sa
punaḥ
pumān
/18/
Verse: 19
Halfverse: a
amaṅgalya
dʰvajaś
caiva
yājñasenir
mahāratʰaḥ
amaṅgalya
dʰvajaś
caiva
yājñasenir
mahā-ratʰaḥ
/
Halfverse: c
na
cāmaṅgala
ketoḥ
sa
prahared
āpagā
sutaḥ
na
ca
_amaṅgala
ketoḥ
sa
prahared
āpagā
sutaḥ
/19/
Verse: 20
Halfverse: a
etad
vicintayānasya
prajñā
sīdati
me
bʰr̥śam
etad
vicintayānasya
prajñā
sīdati
me
bʰr̥śam
/
Halfverse: c
adyaiva
tu
raṇe
pārtʰaḥ
kuruvr̥ddʰam
upādravat
adya
_eva
tu
raṇe
pārtʰaḥ
kuru-vr̥ddʰam
upādravat
/20/
Verse: 21
Halfverse: a
yudʰiṣṭʰirasya
ca
krodʰo
bʰīṣmārjuna
samāgamaḥ
yudʰiṣṭʰirasya
ca
krodʰo
bʰīṣma
_arjuna
samāgamaḥ
/
Halfverse: c
mama
cāstrābʰisaṃrambʰaḥ
prajānām
aśubʰaṃ
dʰruvam
mama
ca
_astra
_abʰisaṃrambʰaḥ
prajānām
aśubʰaṃ
dʰruvam
/21/
Verse: 22
Halfverse: a
manasvī
balavāñ
śūraḥ
kr̥tāstro
dr̥ḍʰavikramaḥ
manasvī
balavān
śūraḥ
kr̥ta
_astro
dr̥ḍʰa-vikramaḥ
/
Halfverse: c
dūrapātī
dr̥ḍʰeṣuś
ca
nimittajñaś
ca
pāṇḍavaḥ
dūra-pātī
dr̥ḍʰa
_iṣuś
ca
nimittajñaś
ca
pāṇḍavaḥ
/22/
Verse: 23
Halfverse: a
ajeyaḥ
samare
caiva
devair
api
sa
vāsavaiḥ
ajeyaḥ
samare
caiva
devair
api
sa
vāsavaiḥ
/
Halfverse: c
balavān
buddʰimāṃś
caiva
jitakleśo
yudʰāṃ
varaḥ
balavān
buddʰimāṃś
caiva
jita-kleśo
yudʰāṃ
varaḥ
/23/
Verse: 24
Halfverse: a
vijayī
ca
raṇe
nityaṃ
bʰairavāstraś
ca
pāṇḍavaḥ
vijayī
ca
raṇe
nityaṃ
bʰairava
_astraś
ca
pāṇḍavaḥ
/
Halfverse: c
tasya
mārgaṃ
pariharan
drutaṃ
gaccʰa
yatavratam
tasya
mārgaṃ
pariharan
drutaṃ
gaccʰa
yata-vratam
/24/
Verse: 25
Halfverse: a
paśya
caitan
mahābāho
vaiśasaṃ
samupastʰitam
paśya
ca
_etan
mahā-bāho
vaiśasaṃ
samupastʰitam
/
Halfverse: c
hemacitrāṇi
śūrāṇāṃ
mahānti
ca
śubʰāni
ca
hema-citrāṇi
śūrāṇāṃ
mahānti
ca
śubʰāni
ca
/25/
Verse: 26
Halfverse: a
kavacāny
avadīryante
śaraiḥ
saṃnataparvabʰiḥ
kavacāny
avadīryante
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
cʰidyante
ca
dʰvajāgrāṇi
tomarāṇi
dʰanūṃṣi
ca
cʰidyante
ca
dʰvaja
_agrāṇi
tomarāṇi
dʰanūṃṣi
ca
/26/
Verse: 27
Halfverse: a
prāsāś
ca
vimalās
tīkṣṇāḥ
śaktyaś
ca
kanakojjvalāḥ
prāsāś
ca
vimalās
tīkṣṇāḥ
śaktyaś
ca
kanaka
_ujjvalāḥ
/
ՙ
Halfverse: c
vaijayantyaś
ca
nāgānāṃ
saṃkruddʰena
kirīṭinā
vaijayantyaś
ca
nāgānāṃ
saṃkruddʰena
kirīṭinā
/27/
Verse: 28
Halfverse: a
nāyaṃ
saṃrakṣituṃ
kālaḥ
prāṇān
putropajīvibʰiḥ
na
_ayaṃ
saṃrakṣituṃ
kālaḥ
prāṇān
putra
_upajīvibʰiḥ
/
Halfverse: c
yāhi
svargaṃ
puraskr̥tya
yaśase
vijayāya
ca
yāhi
svargaṃ
puras-kr̥tya
yaśase
vijayāya
ca
/28/
Verse: 29
Halfverse: a
hayanāgaratʰāvartāṃ
mahāgʰorāṃ
sudustarām
haya-nāga-ratʰa
_āvartāṃ
mahā-gʰorāṃ
sudustarām
/
Halfverse: c
ratʰena
saṃgrāmanadīṃ
taraty
eṣa
kapidʰvajaḥ
ratʰena
saṃgrāma-nadīṃ
taraty
eṣa
kapi-dʰvajaḥ
/29/
Verse: 30
Halfverse: a
brahmaṇyatā
damo
dānaṃ
tapaś
ca
caritaṃ
mahat
brahmaṇyatā
damo
dānaṃ
tapaś
ca
caritaṃ
mahat
/
Halfverse: c
ihaiva
dr̥śyate
rājño
bʰrātā
yasya
dʰanaṃjayaḥ
iha
_eva
dr̥śyate
rājño
bʰrātā
yasya
dʰanaṃjayaḥ
/30/
Verse: 31
Halfverse: a
bʰīmasenaś
ca
balavān
mādrīputrau
ca
pāṇḍavau
bʰīmasenaś
ca
balavān
mādrī-putrau
ca
pāṇḍavau
/
Halfverse: c
vāsudevaś
ca
vārṣṇeyo
yasya
nātʰo
vyavastʰitaḥ
vāsudevaś
ca
vārṣṇeyo
yasya
nātʰo
vyavastʰitaḥ
/31/
Verse: 32
Halfverse: a
tasyaiṣa
manyuprabʰavo
dʰārtarāṣṭrasya
durmateḥ
tasya
_eṣa
manyu-prabʰavo
dʰārtarāṣṭrasya
durmateḥ
/
ՙ
Halfverse: c
tapo
dagdʰaśarīrasya
kopo
dahati
bʰāratān
tapo
dagdʰa-śarīrasya
kopo
dahati
bʰāratān
/32/
Verse: 33
Halfverse: a
eṣa
saṃdr̥śyate
pārtʰo
vāsudeva
vyapāśrayaḥ
eṣa
saṃdr̥śyate
pārtʰo
vāsudeva
vyapāśrayaḥ
/
Halfverse: c
dārayan
sarvasainyāni
dʰārtarāṣṭrāṇi
sarvaśaḥ
dārayan
sarva-sainyāni
dʰārtarāṣṭrāṇi
sarvaśaḥ
/33/
Verse: 34
Halfverse: a
etad
ālokyate
sainyaṃ
kṣobʰyamāṇaṃ
kirīṭinā
etad
ālokyate
sainyaṃ
kṣobʰyamāṇaṃ
kirīṭinā
/
Halfverse: c
mahorminaddʰaṃ
sumahat
timineva
nadī
mukʰam
mahā
_ūrmi-naddʰaṃ
sumahat
timinā
_iva
nadī
mukʰam
/34/
Verse: 35
Halfverse: a
hāhā
kila
kilā
śabdāḥ
śrūyante
ca
camūmukʰe
hāhā
kila
kilā
śabdāḥ
śrūyante
ca
camū-mukʰe
/
Halfverse: c
yāhi
pāñcāla
dāyādam
ahaṃ
yāsye
yudʰiṣṭʰiram
yāhi
pāñcāla
dāyādam
ahaṃ
yāsye
yudʰiṣṭʰiram
/35/
Verse: 36
Halfverse: a
durlabʰaṃ
hy
antaraṃ
rājño
vyūhasyāmita
tejasaḥ
durlabʰaṃ
hy
antaraṃ
rājño
vyūhasya
_amita
tejasaḥ
/
Halfverse: c
samudrakukṣipatimaṃ
sarvato
'tiratʰaiḥ
stʰitaiḥ
samudra-kukṣipatimaṃ
sarvato
_atiratʰaiḥ
stʰitaiḥ
/36/
Verse: 37
Halfverse: a
sātyakiś
cābʰimanyuś
ca
dʰr̥ṣṭadyumna
vr̥kodarau
sātyakiś
ca
_abʰimanyuś
ca
dʰr̥ṣṭadyumna
vr̥kodarau
/
Halfverse: c
parirakṣanti
rājānaṃ
yamau
ca
manujeśvaram
parirakṣanti
rājānaṃ
yamau
ca
manuja
_īśvaram
/37/
Verse: 38
Halfverse: a
upendra
sadr̥śaḥ
śyāmo
mahāśāla
ivodgataḥ
upendra
sadr̥śaḥ
śyāmo
mahā-śāla\
iva
_udgataḥ
/
ՙ
Halfverse: c
eṣa
gaccʰaty
anīkāni
dvitīya
iva
pʰalgunaḥ
eṣa
gaccʰaty
anīkāni
dvitīya\
iva
pʰalgunaḥ
/38/
ՙ
Verse: 39
Halfverse: a
uttamāstrāṇi
cādatsva
gr̥hītvānyan
mahad
dʰanuḥ
uttama
_astrāṇi
ca
_ādatsva
gr̥hītvā
_anyan
mahad
dʰanuḥ
/
Halfverse: c
pārśvato
yāhi
rājānaṃ
yudʰyasva
ca
vr̥kodaram
pārśvato
yāhi
rājānaṃ
yudʰyasva
ca
vr̥kodaram
/39/
Verse: 40
Halfverse: a
ko
hi
neccʰet
priyaṃ
putraṃ
jīvantaṃ
śāśvatīḥ
samāḥ
ko
hi
na
_iccʰet
priyaṃ
putraṃ
jīvantaṃ
śāśvatīḥ
samāḥ
/
Halfverse: c
kṣatradʰarmaṃ
puraskr̥tya
tatas
tvā
viniyujmahe
kṣatra-dʰarmaṃ
puras-kr̥tya
tatas
tvā
viniyujmahe
/40/
Verse: 41
Halfverse: a
eṣa
cāpi
raṇe
bʰīṣmo
dahate
vai
mahācamūm
eṣa
ca
_api
raṇe
bʰīṣmo
dahate
vai
mahā-camūm
/
Halfverse: c
yuddʰe
susadr̥śas
tāta
yamasya
varuṇasya
ca
yuddʰe
susadr̥śas
tāta
yamasya
varuṇasya
ca
/41/
(E)41
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.