TITUS
Mahabharata
Part No. 968
Previous part

Chapter: 108 
Adhyāya 108


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
atʰa vīro maheṣvāso   mattavāraṇavikramaḥ
   
atʰa vīro mahā_iṣvāso   matta-vāraṇa-vikramaḥ /
Halfverse: c    
samādāya mahac cāpaṃ   mattavāraṇavāraṇam
   
samādāya mahac cāpaṃ   matta-vāraṇa-vāraṇam /1/

Verse: 2 
Halfverse: a    
vidʰunvāno dʰanuḥśreṣṭʰaṃ   drāvayāṇo mahāratʰān
   
vidʰunvāno dʰanuḥ-śreṣṭʰaṃ   drāvayāṇo mahā-ratʰān /
Halfverse: c    
pr̥tanāṃ pāṇḍaveyānāṃ   pātayāno mahāratʰaḥ
   
pr̥tanāṃ pāṇḍaveyānāṃ   pātayāno mahā-ratʰaḥ /2/

Verse: 3 
Halfverse: a    
nimittāni nimittajñaḥ   sarvato vīkṣya vīryavān
   
nimittāni nimittajñaḥ   sarvato vīkṣya vīryavān /
Halfverse: c    
pratapantam anīkāni   droṇaḥ putram abʰāṣata
   
pratapantam anīkāni   droṇaḥ putram abʰāṣata /3/

Verse: 4 
Halfverse: a    
ayaṃ sa divasas tāta   yatra pārtʰo mahāratʰaḥ
   
ayaṃ sa divasas tāta   yatra pārtʰo mahā-ratʰaḥ /
Halfverse: c    
jigʰāṃsuḥ samare bʰīṣmaṃ   paraṃ yatnaṃ kariṣyati
   
jigʰāṃsuḥ samare bʰīṣmaṃ   paraṃ yatnaṃ kariṣyati /4/

Verse: 5 
Halfverse: a    
utpatanti hi me bāṇā   dʰanuḥ praspʰuratīva me
   
utpatanti hi me bāṇā   dʰanuḥ praspʰurati_iva me /
Halfverse: c    
yogam astāṇi gaccʰanti   krūre me vartate matiḥ
   
yogam astāṇi gaccʰanti   krūre me vartate matiḥ /5/

Verse: 6 
Halfverse: a    
dikṣu śāntāsu gʰorāṇi   vyāharanti mr̥gadvijāḥ
   
dikṣu śāntāsu gʰorāṇi   vyāharanti mr̥ga-dvijāḥ /
Halfverse: c    
nīcair gr̥dʰrā nilīyante   bʰāratānāṃ camūṃ prati
   
nīcair gr̥dʰrā nilīyante   bʰāratānāṃ camūṃ prati /6/

Verse: 7 
Halfverse: a    
naṣṭaprabʰa ivādityaḥ   sarvato lohitā diśaḥ
   
naṣṭa-prabʰa\ iva_ādityaḥ   sarvato lohitā diśaḥ / ՙ
Halfverse: c    
rasate vyatʰate bʰūmir   anuṣṭanati vāhanam
   
rasate vyatʰate bʰūmir   anuṣṭanati vāhanam /7/

Verse: 8 
Halfverse: a    
kaṅkā gr̥dʰrā balākāś ca   vyāharanti muhur muhuḥ
   
kaṅkā gr̥dʰrā balākāś ca   vyāharanti muhur muhuḥ /
Halfverse: c    
śivāś cāśiva nirgʰoṣā   vedayantyo mahad bʰayam
   
śivāś ca_aśiva nirgʰoṣā   vedayantyo mahad bʰayam /8/

Verse: 9 
Halfverse: a    
papāta mahatī coklā   madʰyenāditya maṇḍalāt
   
papāta mahatī ca_uklā   madʰyena_āditya maṇḍalāt /
Halfverse: c    
sa kabandʰaś ca parigʰo   bʰānum āvr̥tya tiṣṭʰati
   
sa kabandʰaś ca parigʰo   bʰānum āvr̥tya tiṣṭʰati /9/

Verse: 10 
Halfverse: a    
pariveṣas tatʰā gʰoraś   candrabʰāskarayor abʰūt
   
pariveṣas tatʰā gʰoraś   candra-bʰāskarayor abʰūt /
Halfverse: c    
vedayāno bʰayaṃ gʰoraṃ   rājñāṃ dehāvakartanam
   
vedayāno bʰayaṃ gʰoraṃ   rājñāṃ deha_avakartanam /10/

Verse: 11 
Halfverse: a    
devatāyatanastʰāś ca   kauravendrasya devatāḥ
   
devatā_āyatanastʰāś ca   kaurava_indrasya devatāḥ /
Halfverse: c    
kampante ca hasante ca   nr̥tyanti ca rudanti ca
   
kampante ca hasante ca   nr̥tyanti ca rudanti ca /11/

Verse: 12 
Halfverse: a    
apasavyaṃ grahāś cakrur   alakṣmāṇaṃ niśākaram
   
apasavyaṃ grahāś cakrur   alakṣmāṇaṃ niśā-karam /
Halfverse: c    
avākśirāś ca bʰagavān   udatiṣṭʰata candramāḥ
   
avāk-śirāś ca bʰagavān   udatiṣṭʰata candramāḥ /12/

Verse: 13 
Halfverse: a    
vapūṃṣi ca narendrāṇāṃ   vigatānīva lakṣaye
   
vapūṃṣi ca nara_indrāṇāṃ   vigatāni_iva lakṣaye /
Halfverse: c    
dʰārtarāṣṭrasya sainyeṣu   na ca bʰrājanti daṃśitaḥ
   
dʰārtarāṣṭrasya sainyeṣu   na ca bʰrājanti daṃśitaḥ /13/

Verse: 14 
Halfverse: a    
senayor ubʰayoś caiva   samantāc cʰrūyate mahān
   
senayor ubʰayoś caiva   samantāt śrūyate mahān /
Halfverse: c    
pāñcajanyasya nirgʰoṣo   gāṇḍīvasya ca nisvanaḥ
   
pāñcajanyasya nirgʰoṣo   gāṇḍīvasya ca nisvanaḥ /14/

Verse: 15 
Halfverse: a    
dʰruvam āstʰāya bībʰatsur   uttamāstrāṇi saṃyuge
   
dʰruvam āstʰāya bībʰatsur   uttama_astrāṇi saṃyuge /
Halfverse: c    
apāsyānyān raṇe yodʰān   abʰyasyati pitāmaham
   
apāsya_anyān raṇe yodʰān   abʰyasyati pitāmaham /15/

Verse: 16 
Halfverse: a    
hr̥ṣyanti romakūpāni   sīdatīva ca me manaḥ
   
hr̥ṣyanti roma-kūpāni   sīdati_iva ca me manaḥ /
Halfverse: c    
cintayitvā mahābāho   bʰīṣmārjuna samāgamam
   
cintayitvā mahā-bāho   bʰīṣma_arjuna samāgamam /16/

Verse: 17 
Halfverse: a    
taṃ caiva nikr̥tiprajñaṃ   pāñcālyaṃ pāpacetasam
   
taṃ caiva nikr̥ti-prajñaṃ   pāñcālyaṃ pāpa-cetasam /
Halfverse: c    
puraskr̥tya raṇe pārtʰo   bʰīṣmasyāyodʰanaṃ gataḥ
   
puras-kr̥tya raṇe pārtʰo   bʰīṣmasya_āyodʰanaṃ gataḥ /17/

Verse: 18 
Halfverse: a    
abravīc ca purā bʰīṣmo   nāhaṃ hanyāṃ śikʰaṇḍinam
   
abravīc ca purā bʰīṣmo   na_ahaṃ hanyāṃ śikʰaṇḍinam /
Halfverse: c    
strī hy eṣā vihitā dʰātrā   daivāc ca sa punaḥ pumān
   
strī hy eṣā vihitā dʰātrā   daivāc ca sa punaḥ pumān /18/

Verse: 19 
Halfverse: a    
amaṅgalya dʰvajaś caiva   yājñasenir mahāratʰaḥ
   
amaṅgalya dʰvajaś caiva   yājñasenir mahā-ratʰaḥ /
Halfverse: c    
na cāmaṅgala ketoḥ sa   prahared āpagā sutaḥ
   
na ca_amaṅgala ketoḥ sa   prahared āpagā sutaḥ /19/

Verse: 20 
Halfverse: a    
etad vicintayānasya   prajñā sīdati me bʰr̥śam
   
etad vicintayānasya   prajñā sīdati me bʰr̥śam /
Halfverse: c    
adyaiva tu raṇe pārtʰaḥ   kuruvr̥ddʰam upādravat
   
adya_eva tu raṇe pārtʰaḥ   kuru-vr̥ddʰam upādravat /20/

Verse: 21 
Halfverse: a    
yudʰiṣṭʰirasya ca krodʰo   bʰīṣmārjuna samāgamaḥ
   
yudʰiṣṭʰirasya ca krodʰo   bʰīṣma_arjuna samāgamaḥ /
Halfverse: c    
mama cāstrābʰisaṃrambʰaḥ   prajānām aśubʰaṃ dʰruvam
   
mama ca_astra_abʰisaṃrambʰaḥ   prajānām aśubʰaṃ dʰruvam /21/

Verse: 22 
Halfverse: a    
manasvī balavāñ śūraḥ   kr̥tāstro dr̥ḍʰavikramaḥ
   
manasvī balavān śūraḥ   kr̥ta_astro dr̥ḍʰa-vikramaḥ /
Halfverse: c    
dūrapātī dr̥ḍʰeṣuś ca   nimittajñaś ca pāṇḍavaḥ
   
dūra-pātī dr̥ḍʰa_iṣuś ca   nimittajñaś ca pāṇḍavaḥ /22/

Verse: 23 
Halfverse: a    
ajeyaḥ samare caiva   devair api sa vāsavaiḥ
   
ajeyaḥ samare caiva   devair api sa vāsavaiḥ /
Halfverse: c    
balavān buddʰimāṃś caiva   jitakleśo yudʰāṃ varaḥ
   
balavān buddʰimāṃś caiva   jita-kleśo yudʰāṃ varaḥ /23/

Verse: 24 
Halfverse: a    
vijayī ca raṇe nityaṃ   bʰairavāstraś ca pāṇḍavaḥ
   
vijayī ca raṇe nityaṃ   bʰairava_astraś ca pāṇḍavaḥ /
Halfverse: c    
tasya mārgaṃ pariharan   drutaṃ gaccʰa yatavratam
   
tasya mārgaṃ pariharan   drutaṃ gaccʰa yata-vratam /24/

Verse: 25 
Halfverse: a    
paśya caitan mahābāho   vaiśasaṃ samupastʰitam
   
paśya ca_etan mahā-bāho   vaiśasaṃ samupastʰitam /
Halfverse: c    
hemacitrāṇi śūrāṇāṃ   mahānti ca śubʰāni ca
   
hema-citrāṇi śūrāṇāṃ   mahānti ca śubʰāni ca /25/

Verse: 26 
Halfverse: a    
kavacāny avadīryante   śaraiḥ saṃnataparvabʰiḥ
   
kavacāny avadīryante   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
cʰidyante ca dʰvajāgrāṇi   tomarāṇi dʰanūṃṣi ca
   
cʰidyante ca dʰvaja_agrāṇi   tomarāṇi dʰanūṃṣi ca /26/

Verse: 27 
Halfverse: a    
prāsāś ca vimalās tīkṣṇāḥ   śaktyaś ca kanakojjvalāḥ
   
prāsāś ca vimalās tīkṣṇāḥ   śaktyaś ca kanaka_ujjvalāḥ / ՙ
Halfverse: c    
vaijayantyaś ca nāgānāṃ   saṃkruddʰena kirīṭinā
   
vaijayantyaś ca nāgānāṃ   saṃkruddʰena kirīṭinā /27/

Verse: 28 
Halfverse: a    
nāyaṃ saṃrakṣituṃ kālaḥ   prāṇān putropajīvibʰiḥ
   
na_ayaṃ saṃrakṣituṃ kālaḥ   prāṇān putra_upajīvibʰiḥ /
Halfverse: c    
yāhi svargaṃ puraskr̥tya   yaśase vijayāya ca
   
yāhi svargaṃ puras-kr̥tya   yaśase vijayāya ca /28/

Verse: 29 
Halfverse: a    
hayanāgaratʰāvartāṃ   mahāgʰorāṃ sudustarām
   
haya-nāga-ratʰa_āvartāṃ   mahā-gʰorāṃ sudustarām /
Halfverse: c    
ratʰena saṃgrāmanadīṃ   taraty eṣa kapidʰvajaḥ
   
ratʰena saṃgrāma-nadīṃ   taraty eṣa kapi-dʰvajaḥ /29/

Verse: 30 
Halfverse: a    
brahmaṇyatā damo dānaṃ   tapaś ca caritaṃ mahat
   
brahmaṇyatā damo dānaṃ   tapaś ca caritaṃ mahat /
Halfverse: c    
ihaiva dr̥śyate rājño   bʰrātā yasya dʰanaṃjayaḥ
   
iha_eva dr̥śyate rājño   bʰrātā yasya dʰanaṃjayaḥ /30/

Verse: 31 
Halfverse: a    
bʰīmasenaś ca balavān   mādrīputrau ca pāṇḍavau
   
bʰīmasenaś ca balavān   mādrī-putrau ca pāṇḍavau /
Halfverse: c    
vāsudevaś ca vārṣṇeyo   yasya nātʰo vyavastʰitaḥ
   
vāsudevaś ca vārṣṇeyo   yasya nātʰo vyavastʰitaḥ /31/

Verse: 32 
Halfverse: a    
tasyaiṣa manyuprabʰavo   dʰārtarāṣṭrasya durmateḥ
   
tasya_eṣa manyu-prabʰavo   dʰārtarāṣṭrasya durmateḥ / ՙ
Halfverse: c    
tapo dagdʰaśarīrasya   kopo dahati bʰāratān
   
tapo dagdʰa-śarīrasya   kopo dahati bʰāratān /32/

Verse: 33 
Halfverse: a    
eṣa saṃdr̥śyate pārtʰo   vāsudeva vyapāśrayaḥ
   
eṣa saṃdr̥śyate pārtʰo   vāsudeva vyapāśrayaḥ /
Halfverse: c    
dārayan sarvasainyāni   dʰārtarāṣṭrāṇi sarvaśaḥ
   
dārayan sarva-sainyāni   dʰārtarāṣṭrāṇi sarvaśaḥ /33/

Verse: 34 
Halfverse: a    
etad ālokyate sainyaṃ   kṣobʰyamāṇaṃ kirīṭinā
   
etad ālokyate sainyaṃ   kṣobʰyamāṇaṃ kirīṭinā /
Halfverse: c    
mahorminaddʰaṃ sumahat   timineva nadī mukʰam
   
mahā_ūrmi-naddʰaṃ sumahat   timinā_iva nadī mukʰam /34/

Verse: 35 
Halfverse: a    
hāhā kila kilā śabdāḥ   śrūyante ca camūmukʰe
   
hāhā kila kilā śabdāḥ   śrūyante ca camū-mukʰe /
Halfverse: c    
yāhi pāñcāla dāyādam   ahaṃ yāsye yudʰiṣṭʰiram
   
yāhi pāñcāla dāyādam   ahaṃ yāsye yudʰiṣṭʰiram /35/

Verse: 36 
Halfverse: a    
durlabʰaṃ hy antaraṃ rājño   vyūhasyāmita tejasaḥ
   
durlabʰaṃ hy antaraṃ rājño   vyūhasya_amita tejasaḥ /
Halfverse: c    
samudrakukṣipatimaṃ   sarvato 'tiratʰaiḥ stʰitaiḥ
   
samudra-kukṣipatimaṃ   sarvato_atiratʰaiḥ stʰitaiḥ /36/

Verse: 37 
Halfverse: a    
sātyakiś cābʰimanyuś ca   dʰr̥ṣṭadyumna vr̥kodarau
   
sātyakiś ca_abʰimanyuś ca   dʰr̥ṣṭadyumna vr̥kodarau /
Halfverse: c    
parirakṣanti rājānaṃ   yamau ca manujeśvaram
   
parirakṣanti rājānaṃ   yamau ca manuja_īśvaram /37/

Verse: 38 
Halfverse: a    
upendra sadr̥śaḥ śyāmo   mahāśāla ivodgataḥ
   
upendra sadr̥śaḥ śyāmo   mahā-śāla\ iva_udgataḥ / ՙ
Halfverse: c    
eṣa gaccʰaty anīkāni   dvitīya iva pʰalgunaḥ
   
eṣa gaccʰaty anīkāni   dvitīya\ iva pʰalgunaḥ /38/ ՙ

Verse: 39 
Halfverse: a    
uttamāstrāṇi cādatsva   gr̥hītvānyan mahad dʰanuḥ
   
uttama_astrāṇi ca_ādatsva   gr̥hītvā_anyan mahad dʰanuḥ /
Halfverse: c    
pārśvato yāhi rājānaṃ   yudʰyasva ca vr̥kodaram
   
pārśvato yāhi rājānaṃ   yudʰyasva ca vr̥kodaram /39/

Verse: 40 
Halfverse: a    
ko hi neccʰet priyaṃ putraṃ   jīvantaṃ śāśvatīḥ samāḥ
   
ko hi na_iccʰet priyaṃ putraṃ   jīvantaṃ śāśvatīḥ samāḥ /
Halfverse: c    
kṣatradʰarmaṃ puraskr̥tya   tatas tvā viniyujmahe
   
kṣatra-dʰarmaṃ puras-kr̥tya   tatas tvā viniyujmahe /40/

Verse: 41 
Halfverse: a    
eṣa cāpi raṇe bʰīṣmo   dahate vai mahācamūm
   
eṣa ca_api raṇe bʰīṣmo   dahate vai mahā-camūm /
Halfverse: c    
yuddʰe susadr̥śas tāta   yamasya varuṇasya ca
   
yuddʰe susadr̥śas tāta   yamasya varuṇasya ca /41/ (E)41



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.