TITUS
Mahabharata
Part No. 967
Chapter: 107
Adhyāya
107
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
sātyakiṃ
daṃśitaṃ
yuddʰe
bʰīṣmāyābʰyudyataṃ
tadā
sātyakiṃ
daṃśitaṃ
yuddʰe
bʰīṣmāya
_abʰyudyataṃ
tadā
/
Halfverse: c
ārśyaśr̥ṅgir
maheṣvāso
vārayām
āsa
saṃyuge
ārśyaśr̥ṅgir
mahā
_iṣvāso
vārayām
āsa
saṃyuge
/1/
Verse: 2
Halfverse: a
mādʰavas
tu
susaṃkruddʰo
rākṣasaṃ
navabʰiḥ
śaraiḥ
mādʰavas
tu
susaṃkruddʰo
rākṣasaṃ
navabʰiḥ
śaraiḥ
/
Halfverse: c
ājagʰāna
raṇe
rājan
prahasann
iva
bʰārata
ājagʰāna
raṇe
rājan
prahasann
iva
bʰārata
/2/
Verse: 3
Halfverse: a
tatʰaiva
rākṣaso
rājan
mādʰavaṃ
niśitaiḥ
śaraiḥ
tatʰaiva
rākṣaso
rājan
mādʰavaṃ
niśitaiḥ
śaraiḥ
/
Halfverse: c
ardayām
āsa
rājendra
saṃkruddʰaḥ
śini
puṃgavam
ardayām
āsa
rāja
_indra
saṃkruddʰaḥ
śini
puṃgavam
/3/
Verse: 4
Halfverse: a
śaineyaḥ
śarasaṃgʰaṃ
tu
preṣayām
āsa
saṃyuge
śaineyaḥ
śara-saṃgʰaṃ
tu
preṣayām
āsa
saṃyuge
/
Halfverse: c
rākṣasāya
susaṃkruddʰo
mādʰavaḥ
pari
vīrahā
rākṣasāya
susaṃkruddʰo
mādʰavaḥ
pari
vīrahā
/4/
Verse: 5
Halfverse: a
tato
rakṣo
mahābāhuṃ
sātyaktiṃ
satyavikramam
tato
rakṣo
mahā-bāhuṃ
sātyaktiṃ
satya-vikramam
/
Halfverse: c
vivyādʰa
viśikʰair
tīkṣṇaiḥ
siṃhanādaṃ
nanāda
ca
vivyādʰa
viśikʰair
tīkṣṇaiḥ
siṃha-nādaṃ
nanāda
ca
/5/
ՙ
Verse: 6
Halfverse: a
mādʰavas
tu
bʰr̥śaṃ
viddʰo
rākṣasena
raṇe
tadā
mādʰavas
tu
bʰr̥śaṃ
viddʰo
rākṣasena
raṇe
tadā
/
Halfverse: c
dʰairyam
ālambya
tejasvī
jahāsa
ca
nanāda
ca
dʰairyam
ālambya
tejasvī
jahāsa
ca
nanāda
ca
/6/
Verse: 7
Halfverse: a
bʰagadattas
tataḥ
kruddʰo
mādʰavaṃ
niśitaiḥ
śaraiḥ
bʰagadattas
tataḥ
kruddʰo
mādʰavaṃ
niśitaiḥ
śaraiḥ
/
Halfverse: c
tāḍayām
āsa
samare
tottrair
iva
mahāgajam
tāḍayām
āsa
samare
tottrair
iva
mahā-gajam
/7/
Verse: 8
Halfverse: a
vihāya
rākṣasaṃ
yuddʰe
śaineyo
ratʰināṃ
varaḥ
vihāya
rākṣasaṃ
yuddʰe
śaineyo
ratʰināṃ
varaḥ
/
Halfverse: c
prāg
jyotiṣāya
cikṣepa
śarān
saṃnataparvaṇaḥ
prāg
jyotiṣāya
cikṣepa
śarān
saṃnata-parvaṇaḥ
/8/
ՙ
Verse: 9
Halfverse: a
tasya
prāg
jyotiṣo
rājā
mādʰavasya
mahad
dʰanuḥ
tasya
prāg
jyotiṣo
rājā
mādʰavasya
mahad
dʰanuḥ
/
Halfverse: c
ciccʰeda
śitadʰāreṇa
bʰallena
hr̥tahastavat
ciccʰeda
śita-dʰāreṇa
bʰallena
hr̥ta-hastavat
/9/
Verse: 10
Halfverse: a
atʰānyad
dʰanur
ādāya
vegavat
paravīrahā
atʰa
_anyad
dʰanur
ādāya
vegavat
para-vīrahā
/
Halfverse: c
bʰagadattaṃ
raṇe
kruddʰo
vivyādʰa
niśitaiḥ
śaraiḥ
bʰagadattaṃ
raṇe
kruddʰo
vivyādʰa
niśitaiḥ
śaraiḥ
/10/
Verse: 11
Halfverse: a
so
'tividdʰo
maheṣvāsaḥ
sr̥kkiṇī
saṃlihan
muhuḥ
so
_atividdʰo
mahā
_iṣvāsaḥ
sr̥kkiṇī
saṃlihan
muhuḥ
/
Halfverse: c
śaktiṃ
kanakavaiḍūrya
bʰūṣitām
āyasī
dr̥ḍʰām
śaktiṃ
kanaka-vaiḍūrya
bʰūṣitām
āyasī
dr̥ḍʰām
/
Halfverse: e
yamadaṇḍopamāṃ
gʰorāṃ
prāhiṇot
sātyakāya
vai
yama-daṇḍa
_upamāṃ
gʰorāṃ
prāhiṇot
sātyakāya
vai
/11/
Verse: 12
Halfverse: a
tām
āpatantāṃ
sahasā
tasya
bāhor
baleritām
tām
āpatantāṃ
sahasā
tasya
bāhor
bala
_īritām
/
Halfverse: c
sātyakiḥ
samare
rājaṃs
tridʰā
ciccʰeda
sāyakaiḥ
sātyakiḥ
samare
rājaṃs
tridʰā
ciccʰeda
sāyakaiḥ
/
Halfverse: e
sā
papāta
tadā
bʰūmau
maholkeva
hataprabʰā
sā
papāta
tadā
bʰūmau
mahā
_ulkā
_iva
hata-prabʰā
/12/
Verse: 13
Halfverse: a
śaktiṃ
vinihatāṃ
dr̥ṣṭvā
putras
tava
viśāṃ
pate
śaktiṃ
vinihatāṃ
dr̥ṣṭvā
putras
tava
viśāṃ
pate
/
Halfverse: c
mahatā
ratʰavaṃśena
vārayām
āsa
mādʰavam
mahatā
ratʰa-vaṃśena
vārayām
āsa
mādʰavam
/13/
Verse: 14
Halfverse: a
tatʰā
parivr̥taṃ
dr̥ṣṭvā
vārṣṇeyānāṃ
mahāratʰam
tatʰā
parivr̥taṃ
dr̥ṣṭvā
vārṣṇeyānāṃ
mahā-ratʰam
/
Halfverse: c
duryodʰano
bʰr̥śaṃ
hr̥ṣṭo
bʰrātr̥̄n
sarvān
uvāca
ha
duryodʰano
bʰr̥śaṃ
hr̥ṣṭo
bʰrātr̥̄n
sarvān
uvāca
ha
/14/
Verse: 15
Halfverse: a
tatʰā
kuruta
kauravyā
yatʰā
vaḥ
sātyako
yudʰi
tatʰā
kuruta
kauravyā
yatʰā
vaḥ
sātyako
yudʰi
/
Halfverse: c
na
jīvan
pratiniryāti
mahato
'smād
ratʰavrajāt
na
jīvan
pratiniryāti
mahato
_asmād
ratʰa-vrajāt
/
Halfverse: e
asmin
hate
hataṃ
manye
pāṇḍavānāṃ
mahad
balam
asmin
hate
hataṃ
manye
pāṇḍavānāṃ
mahad
balam
/15/
Verse: 16
Halfverse: a
tat
tatʰeti
vacas
tasya
parigr̥hya
mahāratʰāḥ
tat
tatʰā
_iti
vacas
tasya
parigr̥hya
mahā-ratʰāḥ
/
Halfverse: c
śaineyaṃ
yodʰayām
āsur
bʰīṣmasya
pramukʰe
tadā
śaineyaṃ
yodʰayām
āsur
bʰīṣmasya
pramukʰe
tadā
/16/
Verse: 17
Halfverse: a
abʰimanyuṃ
tadāyāntaṃ
bʰīṣmāyābʰyudyataṃ
mr̥dʰe
abʰimanyuṃ
tadā
_āyāntaṃ
bʰīṣmāya
_abʰyudyataṃ
mr̥dʰe
/
Halfverse: c
kāmbojarājo
balavān
vārayām
āsa
saṃyuge
kāmboja-rājo
balavān
vārayām
āsa
saṃyuge
/17/
Verse: 18
Halfverse: a
ārjunir
nr̥patiṃ
viddʰvā
śairaḥ
saṃnataparvabʰiḥ
ārjunir
nr̥patiṃ
viddʰvā
śairaḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
punar
eva
catuḥṣaṣṭyā
rājan
vivyādʰa
taṃ
nr̥pam
punar
eva
catuḥṣaṣṭyā
rājan
vivyādʰa
taṃ
nr̥pam
/18/
Verse: 19
Halfverse: a
sudakṣiṇas
tu
samare
kārṣṇiṃ
vivyādʰa
pañcabʰiḥ
sudakṣiṇas
tu
samare
kārṣṇiṃ
vivyādʰa
pañcabʰiḥ
/
Halfverse: c
sāratʰiṃ
cāsya
navabʰir
iccʰan
bʰīṣmasya
jīvitam
sāratʰiṃ
ca
_asya
navabʰir
iccʰan
bʰīṣmasya
jīvitam
/19/
Verse: 20
Halfverse: a
tad
yuddʰam
āsīt
sumahat
tayos
tatra
parākrame
tad
yuddʰam
āsīt
sumahat
tayos
tatra
parākrame
/
Halfverse: c
yad
abʰyadʰāvad
gāṅgeyaṃ
śikʰaṇḍī
śatrutāpanaḥ
yad
abʰyadʰāvad
gāṅgeyaṃ
śikʰaṇḍī
śatru-tāpanaḥ
/20/
Verse: 21
Halfverse: a
virāṭadrupadau
vr̥ddʰau
vārayantau
mahācamūm
virāṭa-drupadau
vr̥ddʰau
vārayantau
mahā-camūm
/
Halfverse: c
bʰīṣmaṃ
ca
yudʰi
saṃrabdʰāv
ādravantau
mahāratʰau
bʰīṣmaṃ
ca
yudʰi
saṃrabdʰāv
ādravantau
mahā-ratʰau
/21/
Verse: 22
Halfverse: a
aśvattʰāmā
tataḥ
kruddʰaḥ
samāyād
ratʰasattamaḥ
aśvattʰāmā
tataḥ
kruddʰaḥ
samāyād
ratʰa-sattamaḥ
/
Halfverse: c
tataḥ
pravavr̥te
yuddʰaṃ
tava
teṣāṃ
ca
bʰārata
tataḥ
pravavr̥te
yuddʰaṃ
tava
teṣāṃ
ca
bʰārata
/22/
Verse: 23
Halfverse: a
virāṭo
daśabʰir
bʰallair
ājagʰāna
paraṃtapa
virāṭo
daśabʰir
bʰallair
ājagʰāna
paraṃtapa
/
Halfverse: c
yatamānaṃ
maheṣvāsaṃ
drauṇim
āhavaśobʰinam
yatamānaṃ
mahā
_iṣvāsaṃ
drauṇim
āhava-śobʰinam
/23/
Verse: 24
Halfverse: a
drupadaś
ca
tribʰir
bāṇair
vivyādʰa
niśitais
tatʰā
drupadaś
ca
tribʰir
bāṇair
vivyādʰa
niśitais
tatʰā
/
Halfverse: c
guruputraṃ
samāsādya
bʰīṣmasya
purataḥ
stʰitam
guru-putraṃ
samāsādya
bʰīṣmasya
purataḥ
stʰitam
/24/
Verse: 25
Halfverse: a
aśvattʰāmā
tatas
tau
tu
vivyādʰa
daśabʰiḥ
śaraiḥ
aśvattʰāmā
tatas
tau
tu
vivyādʰa
daśabʰiḥ
śaraiḥ
/
Halfverse: c
virāṭadrupadau
vr̥ddʰau
bʰīṣmaṃ
prati
samudyatau
virāṭa-drupadau
vr̥ddʰau
bʰīṣmaṃ
prati
samudyatau
/25/
Verse: 26
Halfverse: a
tatrādbʰutam
apaśyāma
vr̥ddʰayoś
caritaṃ
mahat
tatra
_adbʰutam
apaśyāma
vr̥ddʰayoś
caritaṃ
mahat
/
Halfverse: c
yad
drauṇeḥ
sāyakān
gʰorān
pratyavārayatāṃ
yudʰi
yad
drauṇeḥ
sāyakān
gʰorān
pratyavārayatāṃ
yudʰi
/26/
Verse: 27
Halfverse: a
sahadevaṃ
tatʰā
yāntaṃ
kr̥paḥ
śāradvato
'bʰyayāt
sahadevaṃ
tatʰā
yāntaṃ
kr̥paḥ
śāradvato
_abʰyayāt
/
Halfverse: c
yatʰā
nāgo
vane
nāgaṃ
matto
mattam
upādravat
yatʰā
nāgo
vane
nāgaṃ
matto
mattam
upādravat
/27/
Verse: 28
Halfverse: a
kr̥paś
ca
samare
rājan
mādrīputraṃ
mahāratʰam
kr̥paś
ca
samare
rājan
mādrī-putraṃ
mahā-ratʰam
/
Halfverse: c
ājagʰāna
śarais
tūrṇaṃ
saptatyā
rukmabʰūṣaṇaiḥ
ājagʰāna
śarais
tūrṇaṃ
saptatyā
rukma-bʰūṣaṇaiḥ
/28/
Verse: 29
Halfverse: a
tasya
mādrī
sutaś
cāpaṃ
dvidʰā
ciccʰeda
sāyakaiḥ
tasya
mādrī
sutaś
cāpaṃ
dvidʰā
ciccʰeda
sāyakaiḥ
/
Halfverse: c
atʰainaṃ
cinna
dʰanvānaṃ
vivyādʰa
navabʰiḥ
śaraiḥ
atʰa
_enaṃ
cinna
dʰanvānaṃ
vivyādʰa
navabʰiḥ
śaraiḥ
/29/
Verse: 30
Halfverse: a
so
'nyat
kārmukam
ādāya
samare
bʰārasādʰanam
so
_anyat
kārmukam
ādāya
samare
bʰāra-sādʰanam
/
Halfverse: c
mādrīputraṃ
susaṃhr̥ṣṭo
daśabʰir
niśitaiḥ
śaraiḥ
mādrī-putraṃ
susaṃhr̥ṣṭo
daśabʰir
niśitaiḥ
śaraiḥ
/
Halfverse: e
ājagʰānorasi
kruddʰa
iccʰan
bʰīṣmasya
jīvitam
ājagʰāna
_urasi
kruddʰa
iccʰan
bʰīṣmasya
jīvitam
/30/
ՙ
Verse: 31
Halfverse: a
tatʰaiva
pāṇḍavo
rājañ
śāradvatam
amarṣaṇam
tatʰaiva
pāṇḍavo
rājan
śāradvatam
amarṣaṇam
/
Halfverse: c
ājagʰānorasi
kruddʰo
bʰīṣmasya
vadʰakāṅkṣayā
ājagʰāna
_urasi
kruddʰo
bʰīṣmasya
vadʰa-kāṅkṣayā
/
Halfverse: e
tayor
yuddʰaṃ
samabʰavad
gʰorarūpaṃ
bʰayāvaham
tayor
yuddʰaṃ
samabʰavad
gʰora-rūpaṃ
bʰaya
_āvaham
/31/
Verse: 32
Halfverse: a
nakulaṃ
tu
raṇe
kruddʰaṃ
vikarṇaḥ
śatrutāpanaḥ
nakulaṃ
tu
raṇe
kruddʰaṃ
vikarṇaḥ
śatru-tāpanaḥ
/
Halfverse: c
vivyādʰa
sāyakaiḥ
ṣaṣṭyā
rakṣan
bʰīṣmasya
jīvitam
vivyādʰa
sāyakaiḥ
ṣaṣṭyā
rakṣan
bʰīṣmasya
jīvitam
/32/
Verse: 33
Halfverse: a
nakulo
'pi
bʰr̥śaṃ
viddʰas
tava
putreṇa
dʰanvinā
nakulo
_api
bʰr̥śaṃ
viddʰas
tava
putreṇa
dʰanvinā
/
Halfverse: c
vikarṇaṃ
sapta
saptatyā
nirbibʰeda
śilīmukʰaiḥ
vikarṇaṃ
sapta
saptatyā
nirbibʰeda
śilī-mukʰaiḥ
/33/
Verse: 34
Halfverse: a
tatra
tau
naraśārdūlau
bʰīṣmahetoḥ
parākramī
tatra
tau
nara-śārdūlau
bʰīṣma-hetoḥ
parākramī
/
Halfverse: c
anyonyaṃ
jagʰnatur
vīrau
goṣṭʰe
govr̥ṣabʰāv
iva
anyonyaṃ
jagʰnatur
vīrau
goṣṭʰe
govr̥ṣabʰāv
iva
/34/
Verse: 35
Halfverse: a
gʰaṭotkacaṃ
raṇe
yattaṃ
nigʰnantaṃ
tava
vāhinīm
gʰaṭa
_utkacaṃ
raṇe
yattaṃ
nigʰnantaṃ
tava
vāhinīm
/
Halfverse: c
durmukʰaḥ
samare
prāyād
bʰīṣma
hetoḥ
parākramī
durmukʰaḥ
samare
prāyād
bʰīṣma
hetoḥ
parākramī
/35/
Verse: 36
Halfverse: a
haiḍimbas
tu
tato
rājan
durmukʰaṃ
śatrutāpanam
haiḍimbas
tu
tato
rājan
durmukʰaṃ
śatru-tāpanam
/
Halfverse: c
ājagʰānorasi
kruddʰo
navatyā
niśitaiḥ
śaraiḥ
ājagʰāna
_urasi
kruddʰo
navatyā
niśitaiḥ
śaraiḥ
/36/
Verse: 37
Halfverse: a
bʰīmasena
sutaṃ
cāpi
durmukʰaḥ
sumukʰaiḥ
śaraiḥ
bʰīmasena
sutaṃ
ca
_api
durmukʰaḥ
sumukʰaiḥ
śaraiḥ
/
Halfverse: c
ṣaṣṭyā
vīro
nadan
hr̥ṣṭo
vivyādʰa
raṇamūrdʰani
ṣaṣṭyā
vīro
nadan
hr̥ṣṭo
vivyādʰa
raṇa-mūrdʰani
/37/
Verse: 38
Halfverse: a
dʰr̥ṣṭadyumnaṃ
raṇe
yāntaṃ
bʰīṣmasya
vadʰakāṅkṣiṇam
dʰr̥ṣṭadyumnaṃ
raṇe
yāntaṃ
bʰīṣmasya
vadʰa-kāṅkṣiṇam
/
Halfverse: c
hārdikyo
vārayām
āsa
rakṣan
bʰīṣmasya
jīvitam
hārdikyo
vārayām
āsa
rakṣan
bʰīṣmasya
jīvitam
/38/
Verse: 39
Halfverse: a
vārṣṇeyaḥ
pārṣataṃ
śūraṃ
viddʰvā
pañcabʰir
āyasaiḥ
vārṣṇeyaḥ
pārṣataṃ
śūraṃ
viddʰvā
pañcabʰir
āyasaiḥ
/
Halfverse: c
punaḥ
pañcāśatā
tūrṇam
ājagʰāna
stanāntare
punaḥ
pañcāśatā
tūrṇam
ājagʰāna
stana
_antare
/39/
Verse: 40
Halfverse: a
tatʰaiva
pārṣato
rājan
hārdikyaṃ
navabʰiḥ
śaraiḥ
tatʰaiva
pārṣato
rājan
hārdikyaṃ
navabʰiḥ
śaraiḥ
/
Halfverse: c
vivyādʰa
niśitais
tīkṣṇaiḥ
kaṅkapatra
pariccʰadaiḥ
vivyādʰa
niśitais
tīkṣṇaiḥ
kaṅka-patra
pariccʰadaiḥ
/40/
Verse: 41
Halfverse: a
tayoḥ
samabʰavad
yuddʰaṃ
bʰīṣma
hetor
mahāraṇe
tayoḥ
samabʰavad
yuddʰaṃ
bʰīṣma
hetor
mahā-raṇe
/
Halfverse: c
anyonyātiśayair
yuktaṃ
yatʰā
vr̥tra
mahendrayoḥ
anyonya
_atiśayair
yuktaṃ
yatʰā
vr̥tra
mahā
_indrayoḥ
/41/
Verse: 42
Halfverse: a
bʰīmasenam
atʰāyāntaṃ
bʰīṣmaṃ
prati
mahābalam
bʰīmasenam
atʰa
_āyāntaṃ
bʰīṣmaṃ
prati
mahā-balam
/
Halfverse: c
bʰūriśravābʰyayāt
tūrṇaṃ
tiṣṭʰa
tiṣṭʰeti
cābravīt
bʰūri-śravā
_abʰyayāt
tūrṇaṃ
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/42/
Verse: 43
Halfverse: a
saumadattir
atʰo
bʰīmam
ājagʰāna
stanāntare
saumadattir
atʰo
bʰīmam
ājagʰāna
stana
_antare
/
Halfverse: c
nārācena
sutīkṣṇena
rukmapuṅkʰena
saṃyuge
nārācena
sutīkṣṇena
rukma-puṅkʰena
saṃyuge
/43/
Verse: 44
Halfverse: a
uraḥstʰena
babʰau
tena
bʰīmasenaḥ
pratāpavān
uraḥstʰena
babʰau
tena
bʰīmasenaḥ
pratāpavān
/
Halfverse: c
skanda
śaktyā
yatʰā
krauñcaḥ
purā
nr̥patisattama
skanda
śaktyā
yatʰā
krauñcaḥ
purā
nr̥pati-sattama
/44/
Verse: 45
Halfverse: a
tau
śarān
sūryasaṃkāśān
karmāra
parimārjitān
tau
śarān
sūrya-saṃkāśān
karmāra
parimārjitān
/
Halfverse: c
anyonyasya
raṇe
kruddʰau
cikṣipāte
muhur
muhuḥ
anyonyasya
raṇe
kruddʰau
cikṣipāte
muhur
muhuḥ
/45/
Verse: 46
Halfverse: a
bʰīmo
bʰīṣma
vadʰākānṣkī
saumadattiṃ
mahāratʰam
bʰīmo
bʰīṣma
vadʰa
_ākānṣkī
saumadattiṃ
mahā-ratʰam
/
Halfverse: c
tatʰā
bʰīṣma
jaye
gr̥dʰnuḥ
saumadattiś
ca
pāṇḍavam
tatʰā
bʰīṣma
jaye
gr̥dʰnuḥ
saumadattiś
ca
pāṇḍavam
/
Halfverse: e
kr̥tapratikr̥te
yattau
yodʰayām
āsatū
raṇe
kr̥ta-pratikr̥te
yattau
yodʰayām
āsatū
raṇe
/46/
Verse: 47
Halfverse: a
yudʰiṣṭʰiraṃ
mahārāja
mahatyā
senayā
vr̥tam
yudʰiṣṭʰiraṃ
mahā-rāja
mahatyā
senayā
vr̥tam
/
Halfverse: c
bʰīṣmāyābʰimukʰaṃ
yāntaṃ
bʰāradvājo
nyavārayat
bʰīṣmāya
_abʰimukʰaṃ
yāntaṃ
bʰāradvājo
nyavārayat
/47/
Verse: 48
Halfverse: a
droṇasya
ratʰanirgʰoṣaṃ
parjanyaninadopamam
droṇasya
ratʰa-nirgʰoṣaṃ
parjanya-ninada
_upamam
/
Halfverse: c
śrutvā
prabʰadrakā
rājan
samakampanta
māriṣa
śrutvā
prabʰadrakā
rājan
samakampanta
māriṣa
/48/
Verse: 49
Halfverse: a
sā
senā
mahatī
rājan
pāṇḍuputrasya
saṃyuge
sā
senā
mahatī
rājan
pāṇḍu-putrasya
saṃyuge
/
Halfverse: c
droṇena
vāritā
yattā
na
cacāla
padāt
padam
droṇena
vāritā
yattā
na
cacāla
padāt
padam
/49/
Verse: 50
Halfverse: a
cekitānaṃ
raṇe
kruddʰaṃ
bʰīṣmaṃ
prati
janeśvara
cekitānaṃ
raṇe
kruddʰaṃ
bʰīṣmaṃ
prati
jana
_īśvara
/
Halfverse: c
citrasenas
tava
sutaḥ
kruddʰa
rūpam
avārayat
citrasenas
tava
sutaḥ
kruddʰa
rūpam
avārayat
/50/
Verse: 51
Halfverse: a
bʰīṣma
hetoḥ
parākrāntaś
citraseno
mahāratʰaḥ
bʰīṣma
hetoḥ
parākrāntaś
citraseno
mahā-ratʰaḥ
/
Halfverse: c
cekitānaṃ
paraṃ
śaktyā
yodʰayām
āsa
bʰārata
cekitānaṃ
paraṃ
śaktyā
yodʰayām
āsa
bʰārata
/51/
Verse: 52
Halfverse: a
tatʰaiva
cekitāno
'pi
citrasenam
ayodʰayat
tatʰaiva
cekitāno
_api
citra-senam
ayodʰayat
/52/
Halfverse: c
tad
yuddʰam
āsīt
sumahat
tayos
tatra
parākrame
tad
yuddʰam
āsīt
sumahat
tayos
tatra
parākrame
/52/
Verse: 53
Halfverse: a
arjuno
vāryamāṇas
tu
bahuśas
tanayena
te
arjuno
vāryamāṇas
tu
bahuśas
tanayena
te
/
Halfverse: c
vimukʰīkr̥tya
putraṃ
te
tava
senāṃ
mamarda
ha
vimukʰī-kr̥tya
putraṃ
te
tava
senāṃ
mamarda
ha
/53/
Verse: 54
Halfverse: a
duḥśāsano
'pi
parayā
śaktyā
pārtʰam
avārayat
duḥśāsano
_api
parayā
śaktyā
pārtʰam
avārayat
/
Halfverse: c
katʰaṃ
bʰīṣmaṃ
paro
hanyād
iti
niścitya
bʰārata
katʰaṃ
bʰīṣmaṃ
paro
hanyād
iti
niścitya
bʰārata
/54/
Verse: 55
Halfverse: a
sā
vadʰyamānā
samare
putrasya
tava
vāhinī
sā
vadʰyamānā
samare
putrasya
tava
vāhinī
/
Halfverse: c
loḍyate
ratʰibʰiḥ
śreṣṭʰais
tatra
tatraiva
bʰārata
loḍyate
ratʰibʰiḥ
śreṣṭʰais
tatra
tatra
_eva
bʰārata
/55/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.