TITUS
Mahabharata
Part No. 967
Previous part

Chapter: 107 
Adhyāya 107


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
sātyakiṃ daṃśitaṃ yuddʰe   bʰīṣmāyābʰyudyataṃ tadā
   
sātyakiṃ daṃśitaṃ yuddʰe   bʰīṣmāya_abʰyudyataṃ tadā /
Halfverse: c    
ārśyaśr̥ṅgir maheṣvāso   vārayām āsa saṃyuge
   
ārśyaśr̥ṅgir mahā_iṣvāso   vārayām āsa saṃyuge /1/

Verse: 2 
Halfverse: a    
mādʰavas tu susaṃkruddʰo   rākṣasaṃ navabʰiḥ śaraiḥ
   
mādʰavas tu susaṃkruddʰo   rākṣasaṃ navabʰiḥ śaraiḥ /
Halfverse: c    
ājagʰāna raṇe rājan   prahasann iva bʰārata
   
ājagʰāna raṇe rājan   prahasann iva bʰārata /2/

Verse: 3 
Halfverse: a    
tatʰaiva rākṣaso rājan   mādʰavaṃ niśitaiḥ śaraiḥ
   
tatʰaiva rākṣaso rājan   mādʰavaṃ niśitaiḥ śaraiḥ /
Halfverse: c    
ardayām āsa rājendra   saṃkruddʰaḥ śini puṃgavam
   
ardayām āsa rāja_indra   saṃkruddʰaḥ śini puṃgavam /3/

Verse: 4 
Halfverse: a    
śaineyaḥ śarasaṃgʰaṃ tu   preṣayām āsa saṃyuge
   
śaineyaḥ śara-saṃgʰaṃ tu   preṣayām āsa saṃyuge /
Halfverse: c    
rākṣasāya susaṃkruddʰo   mādʰavaḥ pari vīrahā
   
rākṣasāya susaṃkruddʰo   mādʰavaḥ pari vīrahā /4/

Verse: 5 
Halfverse: a    
tato rakṣo mahābāhuṃ   sātyaktiṃ satyavikramam
   
tato rakṣo mahā-bāhuṃ   sātyaktiṃ satya-vikramam /
Halfverse: c    
vivyādʰa viśikʰair tīkṣṇaiḥ   siṃhanādaṃ nanāda ca
   
vivyādʰa viśikʰair tīkṣṇaiḥ   siṃha-nādaṃ nanāda ca /5/ ՙ

Verse: 6 
Halfverse: a    
mādʰavas tu bʰr̥śaṃ viddʰo   rākṣasena raṇe tadā
   
mādʰavas tu bʰr̥śaṃ viddʰo   rākṣasena raṇe tadā /
Halfverse: c    
dʰairyam ālambya tejasvī   jahāsa ca nanāda ca
   
dʰairyam ālambya tejasvī   jahāsa ca nanāda ca /6/

Verse: 7 
Halfverse: a    
bʰagadattas tataḥ kruddʰo   mādʰavaṃ niśitaiḥ śaraiḥ
   
bʰagadattas tataḥ kruddʰo   mādʰavaṃ niśitaiḥ śaraiḥ /
Halfverse: c    
tāḍayām āsa samare   tottrair iva mahāgajam
   
tāḍayām āsa samare   tottrair iva mahā-gajam /7/

Verse: 8 
Halfverse: a    
vihāya rākṣasaṃ yuddʰe   śaineyo ratʰināṃ varaḥ
   
vihāya rākṣasaṃ yuddʰe   śaineyo ratʰināṃ varaḥ /
Halfverse: c    
prāg jyotiṣāya cikṣepa   śarān saṃnataparvaṇaḥ
   
prāg jyotiṣāya cikṣepa   śarān saṃnata-parvaṇaḥ /8/ ՙ

Verse: 9 
Halfverse: a    
tasya prāg jyotiṣo rājā   mādʰavasya mahad dʰanuḥ
   
tasya prāg jyotiṣo rājā   mādʰavasya mahad dʰanuḥ /
Halfverse: c    
ciccʰeda śitadʰāreṇa   bʰallena hr̥tahastavat
   
ciccʰeda śita-dʰāreṇa   bʰallena hr̥ta-hastavat /9/

Verse: 10 
Halfverse: a    
atʰānyad dʰanur ādāya   vegavat paravīrahā
   
atʰa_anyad dʰanur ādāya   vegavat para-vīrahā /
Halfverse: c    
bʰagadattaṃ raṇe kruddʰo   vivyādʰa niśitaiḥ śaraiḥ
   
bʰagadattaṃ raṇe kruddʰo   vivyādʰa niśitaiḥ śaraiḥ /10/

Verse: 11 
Halfverse: a    
so 'tividdʰo maheṣvāsaḥ   sr̥kkiṇī saṃlihan muhuḥ
   
so_atividdʰo mahā_iṣvāsaḥ   sr̥kkiṇī saṃlihan muhuḥ /
Halfverse: c    
śaktiṃ kanakavaiḍūrya   bʰūṣitām āyasī dr̥ḍʰām
   
śaktiṃ kanaka-vaiḍūrya   bʰūṣitām āyasī dr̥ḍʰām /
Halfverse: e    
yamadaṇḍopamāṃ gʰorāṃ   prāhiṇot sātyakāya vai
   
yama-daṇḍa_upamāṃ gʰorāṃ   prāhiṇot sātyakāya vai /11/

Verse: 12 
Halfverse: a    
tām āpatantāṃ sahasā   tasya bāhor baleritām
   
tām āpatantāṃ sahasā   tasya bāhor bala_īritām /
Halfverse: c    
sātyakiḥ samare rājaṃs   tridʰā ciccʰeda sāyakaiḥ
   
sātyakiḥ samare rājaṃs   tridʰā ciccʰeda sāyakaiḥ /
Halfverse: e    
papāta tadā bʰūmau   maholkeva hataprabʰā
   
papāta tadā bʰūmau   mahā_ulkā_iva hata-prabʰā /12/

Verse: 13 
Halfverse: a    
śaktiṃ vinihatāṃ dr̥ṣṭvā   putras tava viśāṃ pate
   
śaktiṃ vinihatāṃ dr̥ṣṭvā   putras tava viśāṃ pate /
Halfverse: c    
mahatā ratʰavaṃśena   vārayām āsa mādʰavam
   
mahatā ratʰa-vaṃśena   vārayām āsa mādʰavam /13/

Verse: 14 
Halfverse: a    
tatʰā parivr̥taṃ dr̥ṣṭvā   vārṣṇeyānāṃ mahāratʰam
   
tatʰā parivr̥taṃ dr̥ṣṭvā   vārṣṇeyānāṃ mahā-ratʰam /
Halfverse: c    
duryodʰano bʰr̥śaṃ hr̥ṣṭo   bʰrātr̥̄n sarvān uvāca ha
   
duryodʰano bʰr̥śaṃ hr̥ṣṭo   bʰrātr̥̄n sarvān uvāca ha /14/

Verse: 15 
Halfverse: a    
tatʰā kuruta kauravyā   yatʰā vaḥ sātyako yudʰi
   
tatʰā kuruta kauravyā   yatʰā vaḥ sātyako yudʰi /
Halfverse: c    
na jīvan pratiniryāti   mahato 'smād ratʰavrajāt
   
na jīvan pratiniryāti   mahato_asmād ratʰa-vrajāt /
Halfverse: e    
asmin hate hataṃ manye   pāṇḍavānāṃ mahad balam
   
asmin hate hataṃ manye   pāṇḍavānāṃ mahad balam /15/

Verse: 16 
Halfverse: a    
tat tatʰeti vacas tasya   parigr̥hya mahāratʰāḥ
   
tat tatʰā_iti vacas tasya   parigr̥hya mahā-ratʰāḥ /
Halfverse: c    
śaineyaṃ yodʰayām āsur   bʰīṣmasya pramukʰe tadā
   
śaineyaṃ yodʰayām āsur   bʰīṣmasya pramukʰe tadā /16/

Verse: 17 
Halfverse: a    
abʰimanyuṃ tadāyāntaṃ   bʰīṣmāyābʰyudyataṃ mr̥dʰe
   
abʰimanyuṃ tadā_āyāntaṃ   bʰīṣmāya_abʰyudyataṃ mr̥dʰe /
Halfverse: c    
kāmbojarājo balavān   vārayām āsa saṃyuge
   
kāmboja-rājo balavān   vārayām āsa saṃyuge /17/

Verse: 18 
Halfverse: a    
ārjunir nr̥patiṃ viddʰvā   śairaḥ saṃnataparvabʰiḥ
   
ārjunir nr̥patiṃ viddʰvā   śairaḥ saṃnata-parvabʰiḥ /
Halfverse: c    
punar eva catuḥṣaṣṭyā   rājan vivyādʰa taṃ nr̥pam
   
punar eva catuḥṣaṣṭyā   rājan vivyādʰa taṃ nr̥pam /18/

Verse: 19 
Halfverse: a    
sudakṣiṇas tu samare   kārṣṇiṃ vivyādʰa pañcabʰiḥ
   
sudakṣiṇas tu samare   kārṣṇiṃ vivyādʰa pañcabʰiḥ /
Halfverse: c    
sāratʰiṃ cāsya navabʰir   iccʰan bʰīṣmasya jīvitam
   
sāratʰiṃ ca_asya navabʰir   iccʰan bʰīṣmasya jīvitam /19/

Verse: 20 
Halfverse: a    
tad yuddʰam āsīt sumahat   tayos tatra parākrame
   
tad yuddʰam āsīt sumahat   tayos tatra parākrame /
Halfverse: c    
yad abʰyadʰāvad gāṅgeyaṃ   śikʰaṇḍī śatrutāpanaḥ
   
yad abʰyadʰāvad gāṅgeyaṃ   śikʰaṇḍī śatru-tāpanaḥ /20/

Verse: 21 
Halfverse: a    
virāṭadrupadau vr̥ddʰau   vārayantau mahācamūm
   
virāṭa-drupadau vr̥ddʰau   vārayantau mahā-camūm /
Halfverse: c    
bʰīṣmaṃ ca yudʰi saṃrabdʰāv   ādravantau mahāratʰau
   
bʰīṣmaṃ ca yudʰi saṃrabdʰāv   ādravantau mahā-ratʰau /21/

Verse: 22 
Halfverse: a    
aśvattʰāmā tataḥ kruddʰaḥ   samāyād ratʰasattamaḥ
   
aśvattʰāmā tataḥ kruddʰaḥ   samāyād ratʰa-sattamaḥ /
Halfverse: c    
tataḥ pravavr̥te yuddʰaṃ   tava teṣāṃ ca bʰārata
   
tataḥ pravavr̥te yuddʰaṃ   tava teṣāṃ ca bʰārata /22/

Verse: 23 
Halfverse: a    
virāṭo daśabʰir bʰallair   ājagʰāna paraṃtapa
   
virāṭo daśabʰir bʰallair   ājagʰāna paraṃtapa /
Halfverse: c    
yatamānaṃ maheṣvāsaṃ   drauṇim āhavaśobʰinam
   
yatamānaṃ mahā_iṣvāsaṃ   drauṇim āhava-śobʰinam /23/

Verse: 24 
Halfverse: a    
drupadaś ca tribʰir bāṇair   vivyādʰa niśitais tatʰā
   
drupadaś ca tribʰir bāṇair   vivyādʰa niśitais tatʰā /
Halfverse: c    
guruputraṃ samāsādya   bʰīṣmasya purataḥ stʰitam
   
guru-putraṃ samāsādya   bʰīṣmasya purataḥ stʰitam /24/

Verse: 25 
Halfverse: a    
aśvattʰāmā tatas tau tu   vivyādʰa daśabʰiḥ śaraiḥ
   
aśvattʰāmā tatas tau tu   vivyādʰa daśabʰiḥ śaraiḥ /
Halfverse: c    
virāṭadrupadau vr̥ddʰau   bʰīṣmaṃ prati samudyatau
   
virāṭa-drupadau vr̥ddʰau   bʰīṣmaṃ prati samudyatau /25/

Verse: 26 
Halfverse: a    
tatrādbʰutam apaśyāma   vr̥ddʰayoś caritaṃ mahat
   
tatra_adbʰutam apaśyāma   vr̥ddʰayoś caritaṃ mahat /
Halfverse: c    
yad drauṇeḥ sāyakān gʰorān   pratyavārayatāṃ yudʰi
   
yad drauṇeḥ sāyakān gʰorān   pratyavārayatāṃ yudʰi /26/

Verse: 27 
Halfverse: a    
sahadevaṃ tatʰā yāntaṃ   kr̥paḥ śāradvato 'bʰyayāt
   
sahadevaṃ tatʰā yāntaṃ   kr̥paḥ śāradvato_abʰyayāt /
Halfverse: c    
yatʰā nāgo vane nāgaṃ   matto mattam upādravat
   
yatʰā nāgo vane nāgaṃ   matto mattam upādravat /27/

Verse: 28 
Halfverse: a    
kr̥paś ca samare rājan   mādrīputraṃ mahāratʰam
   
kr̥paś ca samare rājan   mādrī-putraṃ mahā-ratʰam /
Halfverse: c    
ājagʰāna śarais tūrṇaṃ   saptatyā rukmabʰūṣaṇaiḥ
   
ājagʰāna śarais tūrṇaṃ   saptatyā rukma-bʰūṣaṇaiḥ /28/

Verse: 29 
Halfverse: a    
tasya mādrī sutaś cāpaṃ   dvidʰā ciccʰeda sāyakaiḥ
   
tasya mādrī sutaś cāpaṃ   dvidʰā ciccʰeda sāyakaiḥ /
Halfverse: c    
atʰainaṃ cinna dʰanvānaṃ   vivyādʰa navabʰiḥ śaraiḥ
   
atʰa_enaṃ cinna dʰanvānaṃ   vivyādʰa navabʰiḥ śaraiḥ /29/

Verse: 30 
Halfverse: a    
so 'nyat kārmukam ādāya   samare bʰārasādʰanam
   
so_anyat kārmukam ādāya   samare bʰāra-sādʰanam /
Halfverse: c    
mādrīputraṃ susaṃhr̥ṣṭo   daśabʰir niśitaiḥ śaraiḥ
   
mādrī-putraṃ susaṃhr̥ṣṭo   daśabʰir niśitaiḥ śaraiḥ /
Halfverse: e    
ājagʰānorasi kruddʰa   iccʰan bʰīṣmasya jīvitam
   
ājagʰāna_urasi kruddʰa iccʰan bʰīṣmasya jīvitam /30/ ՙ

Verse: 31 
Halfverse: a    
tatʰaiva pāṇḍavo rājañ   śāradvatam amarṣaṇam
   
tatʰaiva pāṇḍavo rājan   śāradvatam amarṣaṇam /
Halfverse: c    
ājagʰānorasi kruddʰo   bʰīṣmasya vadʰakāṅkṣayā
   
ājagʰāna_urasi kruddʰo   bʰīṣmasya vadʰa-kāṅkṣayā /
Halfverse: e    
tayor yuddʰaṃ samabʰavad   gʰorarūpaṃ bʰayāvaham
   
tayor yuddʰaṃ samabʰavad   gʰora-rūpaṃ bʰaya_āvaham /31/

Verse: 32 
Halfverse: a    
nakulaṃ tu raṇe kruddʰaṃ   vikarṇaḥ śatrutāpanaḥ
   
nakulaṃ tu raṇe kruddʰaṃ   vikarṇaḥ śatru-tāpanaḥ /
Halfverse: c    
vivyādʰa sāyakaiḥ ṣaṣṭyā   rakṣan bʰīṣmasya jīvitam
   
vivyādʰa sāyakaiḥ ṣaṣṭyā   rakṣan bʰīṣmasya jīvitam /32/

Verse: 33 
Halfverse: a    
nakulo 'pi bʰr̥śaṃ viddʰas   tava putreṇa dʰanvinā
   
nakulo_api bʰr̥śaṃ viddʰas   tava putreṇa dʰanvinā /
Halfverse: c    
vikarṇaṃ sapta saptatyā   nirbibʰeda śilīmukʰaiḥ
   
vikarṇaṃ sapta saptatyā   nirbibʰeda śilī-mukʰaiḥ /33/

Verse: 34 
Halfverse: a    
tatra tau naraśārdūlau   bʰīṣmahetoḥ parākramī
   
tatra tau nara-śārdūlau   bʰīṣma-hetoḥ parākramī /
Halfverse: c    
anyonyaṃ jagʰnatur vīrau   goṣṭʰe govr̥ṣabʰāv iva
   
anyonyaṃ jagʰnatur vīrau   goṣṭʰe govr̥ṣabʰāv iva /34/

Verse: 35 
Halfverse: a    
gʰaṭotkacaṃ raṇe yattaṃ   nigʰnantaṃ tava vāhinīm
   
gʰaṭa_utkacaṃ raṇe yattaṃ   nigʰnantaṃ tava vāhinīm /
Halfverse: c    
durmukʰaḥ samare prāyād   bʰīṣma hetoḥ parākramī
   
durmukʰaḥ samare prāyād   bʰīṣma hetoḥ parākramī /35/

Verse: 36 
Halfverse: a    
haiḍimbas tu tato rājan   durmukʰaṃ śatrutāpanam
   
haiḍimbas tu tato rājan   durmukʰaṃ śatru-tāpanam /
Halfverse: c    
ājagʰānorasi kruddʰo   navatyā niśitaiḥ śaraiḥ
   
ājagʰāna_urasi kruddʰo   navatyā niśitaiḥ śaraiḥ /36/

Verse: 37 
Halfverse: a    
bʰīmasena sutaṃ cāpi   durmukʰaḥ sumukʰaiḥ śaraiḥ
   
bʰīmasena sutaṃ ca_api   durmukʰaḥ sumukʰaiḥ śaraiḥ /
Halfverse: c    
ṣaṣṭyā vīro nadan hr̥ṣṭo   vivyādʰa raṇamūrdʰani
   
ṣaṣṭyā vīro nadan hr̥ṣṭo   vivyādʰa raṇa-mūrdʰani /37/

Verse: 38 
Halfverse: a    
dʰr̥ṣṭadyumnaṃ raṇe yāntaṃ   bʰīṣmasya vadʰakāṅkṣiṇam
   
dʰr̥ṣṭadyumnaṃ raṇe yāntaṃ   bʰīṣmasya vadʰa-kāṅkṣiṇam /
Halfverse: c    
hārdikyo vārayām āsa   rakṣan bʰīṣmasya jīvitam
   
hārdikyo vārayām āsa   rakṣan bʰīṣmasya jīvitam /38/

Verse: 39 
Halfverse: a    
vārṣṇeyaḥ pārṣataṃ śūraṃ   viddʰvā pañcabʰir āyasaiḥ
   
vārṣṇeyaḥ pārṣataṃ śūraṃ   viddʰvā pañcabʰir āyasaiḥ /
Halfverse: c    
punaḥ pañcāśatā tūrṇam   ājagʰāna stanāntare
   
punaḥ pañcāśatā tūrṇam   ājagʰāna stana_antare /39/

Verse: 40 
Halfverse: a    
tatʰaiva pārṣato rājan   hārdikyaṃ navabʰiḥ śaraiḥ
   
tatʰaiva pārṣato rājan   hārdikyaṃ navabʰiḥ śaraiḥ /
Halfverse: c    
vivyādʰa niśitais tīkṣṇaiḥ   kaṅkapatra pariccʰadaiḥ
   
vivyādʰa niśitais tīkṣṇaiḥ   kaṅka-patra pariccʰadaiḥ /40/

Verse: 41 
Halfverse: a    
tayoḥ samabʰavad yuddʰaṃ   bʰīṣma hetor mahāraṇe
   
tayoḥ samabʰavad yuddʰaṃ   bʰīṣma hetor mahā-raṇe /
Halfverse: c    
anyonyātiśayair yuktaṃ   yatʰā vr̥tra mahendrayoḥ
   
anyonya_atiśayair yuktaṃ   yatʰā vr̥tra mahā_indrayoḥ /41/

Verse: 42 
Halfverse: a    
bʰīmasenam atʰāyāntaṃ   bʰīṣmaṃ prati mahābalam
   
bʰīmasenam atʰa_āyāntaṃ   bʰīṣmaṃ prati mahā-balam /
Halfverse: c    
bʰūriśravābʰyayāt tūrṇaṃ   tiṣṭʰa tiṣṭʰeti cābravīt
   
bʰūri-śravā_abʰyayāt tūrṇaṃ   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /42/

Verse: 43 
Halfverse: a    
saumadattir atʰo bʰīmam   ājagʰāna stanāntare
   
saumadattir atʰo bʰīmam   ājagʰāna stana_antare /
Halfverse: c    
nārācena sutīkṣṇena   rukmapuṅkʰena saṃyuge
   
nārācena sutīkṣṇena   rukma-puṅkʰena saṃyuge /43/

Verse: 44 
Halfverse: a    
uraḥstʰena babʰau tena   bʰīmasenaḥ pratāpavān
   
uraḥstʰena babʰau tena   bʰīmasenaḥ pratāpavān /
Halfverse: c    
skanda śaktyā yatʰā krauñcaḥ   purā nr̥patisattama
   
skanda śaktyā yatʰā krauñcaḥ   purā nr̥pati-sattama /44/

Verse: 45 
Halfverse: a    
tau śarān sūryasaṃkāśān   karmāra parimārjitān
   
tau śarān sūrya-saṃkāśān   karmāra parimārjitān /
Halfverse: c    
anyonyasya raṇe kruddʰau   cikṣipāte muhur muhuḥ
   
anyonyasya raṇe kruddʰau   cikṣipāte muhur muhuḥ /45/

Verse: 46 
Halfverse: a    
bʰīmo bʰīṣma vadʰākānṣkī   saumadattiṃ mahāratʰam
   
bʰīmo bʰīṣma vadʰa_ākānṣkī   saumadattiṃ mahā-ratʰam /
Halfverse: c    
tatʰā bʰīṣma jaye gr̥dʰnuḥ   saumadattiś ca pāṇḍavam
   
tatʰā bʰīṣma jaye gr̥dʰnuḥ   saumadattiś ca pāṇḍavam /
Halfverse: e    
kr̥tapratikr̥te yattau   yodʰayām āsatū raṇe
   
kr̥ta-pratikr̥te yattau   yodʰayām āsatū raṇe /46/

Verse: 47 
Halfverse: a    
yudʰiṣṭʰiraṃ mahārāja   mahatyā senayā vr̥tam
   
yudʰiṣṭʰiraṃ mahā-rāja   mahatyā senayā vr̥tam /
Halfverse: c    
bʰīṣmāyābʰimukʰaṃ yāntaṃ   bʰāradvājo nyavārayat
   
bʰīṣmāya_abʰimukʰaṃ yāntaṃ   bʰāradvājo nyavārayat /47/

Verse: 48 
Halfverse: a    
droṇasya ratʰanirgʰoṣaṃ   parjanyaninadopamam
   
droṇasya ratʰa-nirgʰoṣaṃ   parjanya-ninada_upamam /
Halfverse: c    
śrutvā prabʰadrakā rājan   samakampanta māriṣa
   
śrutvā prabʰadrakā rājan   samakampanta māriṣa /48/

Verse: 49 
Halfverse: a    
senā mahatī rājan   pāṇḍuputrasya saṃyuge
   
senā mahatī rājan   pāṇḍu-putrasya saṃyuge /
Halfverse: c    
droṇena vāritā yattā   na cacāla padāt padam
   
droṇena vāritā yattā   na cacāla padāt padam /49/

Verse: 50 
Halfverse: a    
cekitānaṃ raṇe kruddʰaṃ   bʰīṣmaṃ prati janeśvara
   
cekitānaṃ raṇe kruddʰaṃ   bʰīṣmaṃ prati jana_īśvara /
Halfverse: c    
citrasenas tava sutaḥ   kruddʰa rūpam avārayat
   
citrasenas tava sutaḥ   kruddʰa rūpam avārayat /50/

Verse: 51 
Halfverse: a    
bʰīṣma hetoḥ parākrāntaś   citraseno mahāratʰaḥ
   
bʰīṣma hetoḥ parākrāntaś   citraseno mahā-ratʰaḥ /
Halfverse: c    
cekitānaṃ paraṃ śaktyā   yodʰayām āsa bʰārata
   
cekitānaṃ paraṃ śaktyā   yodʰayām āsa bʰārata /51/

Verse: 52 
Halfverse: a    
tatʰaiva cekitāno 'pi   citrasenam ayodʰayat
   
tatʰaiva cekitāno_api   citra-senam ayodʰayat /52/
Halfverse: c    
tad yuddʰam āsīt sumahat   tayos tatra parākrame
   
tad yuddʰam āsīt sumahat   tayos tatra parākrame /52/

Verse: 53 
Halfverse: a    
arjuno vāryamāṇas tu   bahuśas tanayena te
   
arjuno vāryamāṇas tu   bahuśas tanayena te /
Halfverse: c    
vimukʰīkr̥tya putraṃ te   tava senāṃ mamarda ha
   
vimukʰī-kr̥tya putraṃ te   tava senāṃ mamarda ha /53/

Verse: 54 
Halfverse: a    
duḥśāsano 'pi parayā   śaktyā pārtʰam avārayat
   
duḥśāsano_api parayā   śaktyā pārtʰam avārayat /
Halfverse: c    
katʰaṃ bʰīṣmaṃ paro hanyād   iti niścitya bʰārata
   
katʰaṃ bʰīṣmaṃ paro hanyād   iti niścitya bʰārata /54/

Verse: 55 
Halfverse: a    
vadʰyamānā samare   putrasya tava vāhinī
   
vadʰyamānā samare   putrasya tava vāhinī /
Halfverse: c    
loḍyate ratʰibʰiḥ śreṣṭʰais   tatra tatraiva bʰārata
   
loḍyate ratʰibʰiḥ śreṣṭʰais   tatra tatra_eva bʰārata /55/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.