TITUS
Mahabharata
Part No. 966
Chapter: 106
Adhyāya
106
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
arjunas
tu
raṇe
rājan
dr̥ṣṭvā
bʰīṣmasya
vikramam
arjunas
tu
raṇe
rājan
dr̥ṣṭvā
bʰīṣmasya
vikramam
/
Halfverse: c
śikʰaṇḍinam
atʰovāca
samabʰyehi
pitāmaham
śikʰaṇḍinam
atʰa
_uvāca
samabʰyehi
pitāmaham
/1/
Verse: 2
Halfverse: a
na
cāpi
bʰīs
tvayā
kāryā
bʰīṣmād
adya
katʰaṃ
cana
na
ca
_api
bʰīs
tvayā
kāryā
bʰīṣmād
adya
katʰaṃcana
/
Halfverse: c
aham
enaṃ
śarais
tīkṣṇaiḥ
pātayiṣye
ratʰottamāt
aham
enaṃ
śarais
tīkṣṇaiḥ
pātayiṣye
ratʰa
_uttamāt
/2/
Verse: 3
Halfverse: a
evam
uktas
tu
pārtʰena
śikʰaṇḍī
bʰaratarṣabʰa
evam
uktas
tu
pārtʰena
śikʰaṇḍī
bʰarata-r̥ṣabʰa
/
Halfverse: c
abʰyadravata
gāṅgeyaṃ
śrutvā
pārtʰasya
bʰāṣitam
abʰyadravata
gāṅgeyaṃ
śrutvā
pārtʰasya
bʰāṣitam
/3/
ՙ
Verse: 4
Halfverse: a
dʰr̥ṣṭadyumnas
tatʰā
rājan
saubʰadraś
ca
mahāratʰaḥ
dʰr̥ṣṭadyumnas
tatʰā
rājan
saubʰadraś
ca
mahā-ratʰaḥ
/
Halfverse: c
hr̥ṣṭāv
ādravatāṃ
bʰīṣmaṃ
śrutvā
pārtʰasya
bʰāṣitam
hr̥ṣṭāv
ādravatāṃ
bʰīṣmaṃ
śrutvā
pārtʰasya
bʰāṣitam
/4/
Verse: 5
Halfverse: a
virāṭadrupadau
vr̥ddʰau
kuntibʰojaś
ca
daṃśitaḥ
virāṭa-drupadau
vr̥ddʰau
kunti-bʰojaś
ca
daṃśitaḥ
/
Halfverse: c
abʰyadravata
gāṅgeyaṃ
putrasya
tava
paśyataḥ
abʰyadravata
gāṅgeyaṃ
putrasya
tava
paśyataḥ
/5/
Verse: 6
Halfverse: a
nakulaḥ
sahadevaś
ca
dʰarmarājaś
ca
vīryavān
nakulaḥ
sahadevaś
ca
dʰarma-rājaś
ca
vīryavān
/
Halfverse: c
tatʰetarāṇi
sainyāni
sarvāṇy
eva
viśāṃ
pate
tatʰā
_itarāṇi
sainyāni
sarvāṇy
eva
viśāṃ
pate
/
Halfverse: e
samādravanta
gāṅgeyaṃ
śrutvā
pārtʰasya
bʰāṣitam
samādravanta
gāṅgeyaṃ
śrutvā
pārtʰasya
bʰāṣitam
/6/
Verse: 7
Halfverse: a
pratyudyayus
tāvakāś
ca
sametās
tān
mahāratʰān
pratyudyayus
tāvakāś
ca
sametās
tān
mahā-ratʰān
/
Halfverse: c
yatʰāśakti
yatʰotsāhaṃ
tan
me
nigadataḥ
śr̥ṇu
yatʰā-śakti
yatʰā
_utsāhaṃ
tan
me
nigadataḥ
śr̥ṇu
/7/
Verse: 8
Halfverse: a
citraseno
mahārāja
cekitānaṃ
samabʰyayāt
citraseno
mahā-rāja
cekitānaṃ
samabʰyayāt
/
Halfverse: c
bʰīṣma
prepsuṃ
raṇe
yāntaṃ
vr̥ṣaṃ
vyāgʰraśiśur
yatʰā
bʰīṣma
prepsuṃ
raṇe
yāntaṃ
vr̥ṣaṃ
vyāgʰra-śiśur
yatʰā
/8/
Verse: 9
Halfverse: a
dʰr̥ṣṭadyumnaṃ
mahārāja
bʰīṣmāntikam
upāgamam
dʰr̥ṣṭa-dyumnaṃ
mahā-rāja
bʰīṣma
_antikam
upāgamam
/
Halfverse: c
tvaramāṇo
raṇe
yattaṃ
kr̥tavarmā
nyavārayat
tvaramāṇo
raṇe
yattaṃ
kr̥ta-varmā
nyavārayat
/9/
Verse: 10
Halfverse: a
bʰīmasenaṃ
susaṃkruddʰaṃ
gāṅgeyasya
vadʰaiṣiṇam
bʰīmasenaṃ
susaṃkruddʰaṃ
gāṅgeyasya
vadʰa
_eṣiṇam
/
Halfverse: c
tvaramāṇo
mahārāja
saumadattir
nyavārayat
tvaramāṇo
mahā-rāja
saumadattir
nyavārayat
/10/
Verse: 11
Halfverse: a
tatʰaiva
nakulaṃ
vīraṃ
kirantaṃ
sāyakān
bahūn
tatʰaiva
nakulaṃ
vīraṃ
kirantaṃ
sāyakān
bahūn
/
Halfverse: c
vikarṇo
vārayām
āsa
iccʰan
bʰīṣmasya
jīvitam
vikarṇo
vārayām
āsa
iccʰan
bʰīṣmasya
jīvitam
/11/
ՙ
Verse: 12
Halfverse: a
sahadevaṃ
tatʰā
yāntaṃ
yattaṃ
bʰīṣmaratʰaṃ
prati
sahadevaṃ
tatʰā
yāntaṃ
yattaṃ
bʰīṣma-ratʰaṃ
prati
/
Halfverse: c
vārayām
āsa
saṃkruddʰaḥ
kr̥paḥ
śāradvato
yudʰi
vārayām
āsa
saṃkruddʰaḥ
kr̥paḥ
śāradvato
yudʰi
/12/
Verse: 13
Halfverse: a
rākṣasaṃ
krūrakarmāṇaṃ
bʰaimaseniṃ
mahābalam
rākṣasaṃ
krūra-karmāṇaṃ
bʰaimaseniṃ
mahā-balam
/
Halfverse: c
bʰīṣmasya
nidʰanaṃ
prepsuṃ
durmukʰo
'bʰyadravad
balī
bʰīṣmasya
nidʰanaṃ
prepsuṃ
durmukʰo
_abʰyadravad
balī
/13/
Verse: 14
Halfverse: a
sātyakiṃ
samare
kruddʰam
ārśyaśr̥ṅgir
avārayat
sātyakiṃ
samare
kruddʰam
ārśyaśr̥ṅgir
avārayat
/
Halfverse: c
abʰimanyuṃ
mahārāja
yāntaṃ
bʰīṣmaratʰaṃ
prati
abʰimanyuṃ
mahā-rāja
yāntaṃ
bʰīṣma-ratʰaṃ
prati
/
Halfverse: e
sudakṣiṇo
mahārāja
kāmbojaḥ
pratyavārayat
sudakṣiṇo
mahā-rāja
kāmbojaḥ
pratyavārayat
/14/
Verse: 15
Halfverse: a
virāṭadrupadau
vr̥ddʰau
sametāv
arimardanau
virāṭa-drupadau
vr̥ddʰau
sametāv
ari-mardanau
/
Halfverse: c
aśvattʰāmā
tataḥ
kruddʰo
vārayām
āsa
bʰārata
aśvattʰāmā
tataḥ
kruddʰo
vārayām
āsa
bʰārata
/15/
Verse: 16
Halfverse: a
tatʰā
pāṇḍusutaṃ
jyeṣṭʰaṃ
bʰīṣmasya
vadʰakāṅkṣiṇam
tatʰā
pāṇḍu-sutaṃ
jyeṣṭʰaṃ
bʰīṣmasya
vadʰa-kāṅkṣiṇam
/
Halfverse: c
bʰāradvājo
raṇe
yatto
dʰarmaputram
avārayat
bʰāradvājo
raṇe
yatto
dʰarma-putram
avārayat
/16/
Verse: 17
Halfverse: a
arjunaṃ
rabʰasaṃ
yuddʰe
puraskr̥tya
śikʰaṇḍinam
arjunaṃ
rabʰasaṃ
yuddʰe
puras-kr̥tya
śikʰaṇḍinam
/
Halfverse: c
bʰīṣma
prepsuṃ
mahārāja
tāpayantaṃ
diśo
daśa
bʰīṣma
prepsuṃ
mahā-rāja
tāpayantaṃ
diśo
daśa
/
Halfverse: e
duḥśāsano
maheṣvāso
vārayām
āsa
saṃyuge
duḥśāsano
mahā
_iṣvāso
vārayām
āsa
saṃyuge
/17/
Verse: 18
Halfverse: a
anye
ca
tāvakā
yodʰāḥ
pāṇḍavānāṃ
mahāratʰān
anye
ca
tāvakā
yodʰāḥ
pāṇḍavānāṃ
mahā-ratʰān
/
Halfverse: c
bʰīṣmāyābʰimukʰaṃ
yātān
vārayām
āsur
āhave
bʰīṣmāya
_abʰimukʰaṃ
yātān
vārayām
āsur
āhave
/18/
Verse: 19
Halfverse: a
dʰr̥ṣṭadyumnas
tu
sainyāni
prākrośata
punaḥ
punaḥ
dʰr̥ṣṭadyumnas
tu
sainyāni
prākrośata
punaḥ
punaḥ
/
Halfverse: c
abʰidravata
saṃrabdʰā
bʰīṣmam
ekaṃ
mahābalam
abʰidravata
saṃrabdʰā
bʰīṣmam
ekaṃ
mahā-balam
/19/
Verse: 20
Halfverse: a
eṣo
'rjuno
raṇe
bʰīṣmaṃ
prayāti
kurunandanaḥ
eṣo
_arjuno
raṇe
bʰīṣmaṃ
prayāti
kuru-nandanaḥ
/
Halfverse: c
abʰidravata
mā
bʰaiṣṭa
bʰīṣmo
na
prāpsyate
hi
vaḥ
abʰidravata
mā
bʰaiṣṭa
bʰīṣmo
na
prāpsyate
hi
vaḥ
/20/
Verse: 21
Halfverse: a
arjunaṃ
samare
yoddʰuṃ
notsahetāpi
vāsavaḥ
arjunaṃ
samare
yoddʰuṃ
na
_utsaheta
_api
vāsavaḥ
/
Halfverse: c
kim
u
bʰīṣmo
raṇe
vīrā
gatasattvo
'lpajīvitaḥ
kim
u
bʰīṣmo
raṇe
vīrā
gata-sattvo
_alpa-jīvitaḥ
/21/
Verse: 22
Halfverse: a
iti
senāpateḥ
śrutvā
pāṇḍavānāṃ
mahāratʰāḥ
iti
senā-pateḥ
śrutvā
pāṇḍavānāṃ
mahā-ratʰāḥ
/
Halfverse: c
abʰyadravanta
saṃhr̥ṣṭā
gāṅgeyasya
ratʰaṃ
prati
abʰyadravanta
saṃhr̥ṣṭā
gāṅgeyasya
ratʰaṃ
prati
/22/
Verse: 23
Halfverse: a
āgaccʰatas
tān
samare
vāryogʰān
prabalān
iva
āgaccʰatas
tān
samare
vāry-ogʰān
prabalān
iva
/
Halfverse: c
nyavārayanta
saṃhr̥ṣṭās
tāvakāḥ
puruṣarṣabʰāḥ
nyavārayanta
saṃhr̥ṣṭās
tāvakāḥ
puruṣa-r̥ṣabʰāḥ
/23/
Verse: 24
Halfverse: a
duḥśāsano
mahārāja
bʰayaṃ
tyaktvā
mahāratʰaḥ
duḥśāsano
mahā-rāja
bʰayaṃ
tyaktvā
mahā-ratʰaḥ
/
Halfverse: c
bʰīṣmasya
jīvitākāṅkṣī
dʰanaṃjayam
upādravat
bʰīṣmasya
jīvita
_ākāṅkṣī
dʰanaṃjayam
upādravat
/24/
Verse: 25
Halfverse: a
tatʰaiva
pāṇḍavāḥ
śūrā
gāṅgeyasya
ratʰaṃ
prati
tatʰaiva
pāṇḍavāḥ
śūrā
gāṅgeyasya
ratʰaṃ
prati
/
Halfverse: c
abʰyadravanta
saṃgrāme
tava
putrān
mahāratʰān
abʰyadravanta
saṃgrāme
tava
putrān
mahā-ratʰān
/25/
Verse: 26
Halfverse: a
tatrādbʰutam
apaśyāma
citrarūpaṃ
viśāṃ
pate
tatra
_adbʰutam
apaśyāma
citra-rūpaṃ
viśāṃ
pate
/
Halfverse: c
duḥśāsana
ratʰaṃ
prāpto
yat
pārtʰo
nātyavartata
duḥśāsana
ratʰaṃ
prāpto
yat
pārtʰo
na
_atyavartata
/26/
Verse: 27
Halfverse: a
yatʰā
vārayate
velā
kṣubʰitaṃ
vai
mahārṇavam
yatʰā
vārayate
velā
kṣubʰitaṃ
vai
mahā
_arṇavam
/
Halfverse: c
tatʰaiva
pāṇḍavaṃ
kruddʰaṃ
tava
putro
nyavārayat
tatʰaiva
pāṇḍavaṃ
kruddʰaṃ
tava
putro
nyavārayat
/27/
Verse: 28
Halfverse: a
ubʰau
hi
ratʰināṃ
śreṣṭʰāv
ubʰau
bʰārata
durjayau
ubʰau
hi
ratʰināṃ
śreṣṭʰāv
ubʰau
bʰārata
durjayau
/
Halfverse: c
ubʰau
candrārkasadr̥śau
kāntyā
dīptyā
ca
bʰārata
ubʰau
candra
_arka-sadr̥śau
kāntyā
dīptyā
ca
bʰārata
/28/
Verse: 29
Halfverse: a
tau
tatʰā
jātasaṃrambʰāv
anyonyavadʰakāṅkṣiṇau
tau
tatʰā
jāta-saṃrambʰāv
anyonya-vadʰa-kāṅkṣiṇau
/
Halfverse: c
samīyatur
mahāsaṃkʰye
maya
śakrau
yatʰā
purā
samīyatur
mahā-saṃkʰye
maya
śakrau
yatʰā
purā
/29/
Verse: 30
Halfverse: a
duḥśāsano
mahārāja
pāṇḍavaṃ
viśikʰais
tribʰiḥ
duḥśāsano
mahā-rāja
pāṇḍavaṃ
viśikʰais
tribʰiḥ
/
Halfverse: c
vāsudevaṃ
ca
viṃśatyā
tāḍayām
āsa
saṃyuge
vāsudevaṃ
ca
viṃśatyā
tāḍayām
āsa
saṃyuge
/30/
Verse: 31
Halfverse: a
tato
'rjuno
śatenājau
nārācānāṃ
samārpayat
tato
_arjuno
śatena
_ājau
nārācānāṃ
samārpayat
/
Halfverse: c
duḥśāsanaṃ
śatenājau
nārācānāṃ
samārpayat
duḥśāsanaṃ
śatenājau
nārācānāṃ
samārpayat
Halfverse: e
te
tasya
kavacaṃ
bʰittvā
papuḥ
śoṇitam
āhave
te
tasya
kavacaṃ
bʰittvā
papuḥ
śoṇitam
āhave
/31/
Verse: 32
Halfverse: a
duḥśāsanas
tataḥ
kruddʰaḥ
pārtʰaṃ
vivyādʰa
pañcabʰiḥ
duḥśāsanas
tataḥ
kruddʰaḥ
pārtʰaṃ
vivyādʰa
pañcabʰiḥ
/
Halfverse: c
lalāṭe
bʰarataśreṣṭʰa
śaraiḥ
saṃnataparvabʰiḥ
lalāṭe
bʰarata-śreṣṭʰa
śaraiḥ
saṃnata-parvabʰiḥ
/32/
Verse: 33
Halfverse: a
lalaṭastʰais
tu
tair
bāṇaiḥ
śuśubʰe
pāṇḍavottamaḥ
lalaṭastʰais
tu
tair
bāṇaiḥ
śuśubʰe
pāṇḍava
_uttamaḥ
/
Halfverse: c
yatʰā
merur
mahārāja
śr̥ṅgair
atyartʰam
uccʰritaiḥ
yatʰā
merur
mahā-rāja
śr̥ṅgair
atyartʰam
uccʰritaiḥ
/33/
Verse: 34
Halfverse: a
so
'tividdʰo
maheṣvāsaḥ
putreṇa
tava
dʰanvinā
so
_atividdʰo
mahā
_iṣvāsaḥ
putreṇa
tava
dʰanvinā
/
Halfverse: c
vyarājata
raṇe
pārtʰaḥ
kiṃśukaḥ
puṣpavān
iva
vyarājata
raṇe
pārtʰaḥ
kiṃśukaḥ
puṣpavān
iva
/34/
Verse: 35
Halfverse: a
duḥśāsanaṃ
tataḥ
kruddʰaḥ
pīḍayām
āsa
pāṇḍavaḥ
duḥśāsanaṃ
tataḥ
kruddʰaḥ
pīḍayām
āsa
pāṇḍavaḥ
/
Halfverse: c
parvaṇīva
susaṃkruddʰo
rāhur
ugro
niśākaram
parvaṇi
_iva
susaṃkruddʰo
rāhur
ugro
niśākaram
/35/
ՙ
Verse: 36
Halfverse: a
pīḍyamāno
balavatā
putras
tava
viśāṃ
pate
pīḍyamāno
balavatā
putras
tava
viśāṃ
pate
/
Halfverse: c
vivyādʰa
samare
pārtʰaṃ
kaṅkapatraiḥ
śilāśitaiḥ
vivyādʰa
samare
pārtʰaṃ
kaṅka-patraiḥ
śilā-śitaiḥ
/36/
Verse: 37
Halfverse: a
tasya
pārtʰo
dʰanuś
cʰittvā
tvaramāṇaḥ
parākramī
tasya
pārtʰo
dʰanuś
cʰittvā
tvaramāṇaḥ
parākramī
/
Halfverse: c
ājagʰāna
tataḥ
paścāt
putraṃ
te
navabʰiḥ
śaraiḥ
ājagʰāna
tataḥ
paścāt
putraṃ
te
navabʰiḥ
śaraiḥ
/37/
Verse: 38
Halfverse: a
so
'nyat
kārmukam
ādāya
bʰīṣmasya
pramukʰe
stʰitaḥ
so
_anyat
kārmukam
ādāya
bʰīṣmasya
pramukʰe
stʰitaḥ
/
Halfverse: c
arjunaṃ
pañcaviṃśatyā
bāhvor
urasi
cārpayat
arjunaṃ
pañca-viṃśatyā
bāhvor
urasi
ca
_arpayat
/38/
Verse: 39
Halfverse: a
tasya
kruddʰo
mahārāja
pāṇḍavaḥ
śatrukarśanaḥ
tasya
kruddʰo
mahā-rāja
pāṇḍavaḥ
śatru-karśanaḥ
/
Halfverse: c
apraiṣīd
viśikʰān
gʰorān
yamadaṇḍopamān
bahūn
apraiṣīd
viśikʰān
gʰorān
yama-daṇḍa
_upamān
bahūn
/39/
Verse: 40
Halfverse: a
aprāptān
eva
tān
bāṇāṃś
ciccʰeda
tanayas
tava
aprāptān
eva
tān
bāṇāṃś
ciccʰeda
tanayas
tava
/
Halfverse: c
yatamānasya
pārtʰasya
tad
adbʰutam
ivābʰavat
yatamānasya
pārtʰasya
tad
adbʰutam
iva
_abʰavat
/
Halfverse: e
pārtʰaṃ
ca
niśitair
bāṇair
avidʰyat
tanayas
tava
pārtʰaṃ
ca
niśitair
bāṇair
avidʰyat
tanayas
tava
/40/
Verse: 41
Halfverse: a
tataḥ
kruddʰo
raṇe
pārtʰaḥ
śarān
saṃdʰāya
kārmuke
tataḥ
kruddʰo
raṇe
pārtʰaḥ
śarān
saṃdʰāya
kārmuke
/
Halfverse: c
preṣayām
āsa
samare
svarṇapuṅkʰāñ
śilāśitān
preṣayām
āsa
samare
svarṇa-puṅkʰān
śilā-śitān
/41/
Verse: 42
Halfverse: a
nyamajjaṃs
te
mahārāja
tasya
kāye
mahātmanaḥ
nyamajjaṃs
te
mahā-rāja
tasya
kāye
mahātmanaḥ
/
Halfverse: c
yatʰā
haṃsā
mahārāja
taḍāgaṃ
prāpya
bʰārata
yatʰā
haṃsā
mahā-rāja
taḍāgaṃ
prāpya
bʰārata
/42/
Verse: 43
Halfverse: a
pīḍitaś
caiva
putras
te
pāṇḍavena
mahātmanā
pīḍitaś
caiva
putras
te
pāṇḍavena
mahātmanā
/
Halfverse: c
hitvā
pārtʰaṃ
raṇe
tūrṇaṃ
bʰīṣmasya
ratʰam
āśrayat
hitvā
pārtʰaṃ
raṇe
tūrṇaṃ
bʰīṣmasya
ratʰam
āśrayat
/
Halfverse: e
agādʰe
majjatas
tasya
dvīpo
bʰīṣmo
'bʰavat
tadā
agādʰe
majjatas
tasya
dvīpo
bʰīṣmo
_abʰavat
tadā
/43/
Verse: 44
Halfverse: a
pratilabʰya
tataḥ
saṃjñāṃ
putras
tava
viśāṃ
pate
pratilabʰya
tataḥ
saṃjñāṃ
putras
tava
viśāṃ
pate
/
Halfverse: c
avārayat
tataḥ
śūro
bʰūya
eva
parākramī
avārayat
tataḥ
śūro
bʰūya\
eva
parākramī
/44/
ՙ
Verse: 45
Halfverse: a
śaraiḥ
suniśitaiḥ
pārtʰaṃ
yatʰā
vr̥traḥ
puraṃdaram
śaraiḥ
suniśitaiḥ
pārtʰaṃ
yatʰā
vr̥traḥ
puraṃdaram
/
Halfverse: c
nirbibʰeda
mahāvīryo
vivyatʰe
naiva
cārjunāt
nirbibʰeda
mahā-vīryo
vivyatʰe
na
_eva
ca
_arjunāt
/45/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.