TITUS
Mahabharata
Part No. 966
Previous part

Chapter: 106 
Adhyāya 106


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
arjunas tu raṇe rājan   dr̥ṣṭvā bʰīṣmasya vikramam
   
arjunas tu raṇe rājan   dr̥ṣṭvā bʰīṣmasya vikramam /
Halfverse: c    
śikʰaṇḍinam atʰovāca   samabʰyehi pitāmaham
   
śikʰaṇḍinam atʰa_uvāca   samabʰyehi pitāmaham /1/

Verse: 2 
Halfverse: a    
na cāpi bʰīs tvayā kāryā   bʰīṣmād adya katʰaṃ cana
   
na ca_api bʰīs tvayā kāryā   bʰīṣmād adya katʰaṃcana /
Halfverse: c    
aham enaṃ śarais tīkṣṇaiḥ   pātayiṣye ratʰottamāt
   
aham enaṃ śarais tīkṣṇaiḥ   pātayiṣye ratʰa_uttamāt /2/

Verse: 3 
Halfverse: a    
evam uktas tu pārtʰena   śikʰaṇḍī bʰaratarṣabʰa
   
evam uktas tu pārtʰena   śikʰaṇḍī bʰarata-r̥ṣabʰa /
Halfverse: c    
abʰyadravata gāṅgeyaṃ   śrutvā pārtʰasya bʰāṣitam
   
abʰyadravata gāṅgeyaṃ   śrutvā pārtʰasya bʰāṣitam /3/ ՙ

Verse: 4 
Halfverse: a    
dʰr̥ṣṭadyumnas tatʰā rājan   saubʰadraś ca mahāratʰaḥ
   
dʰr̥ṣṭadyumnas tatʰā rājan   saubʰadraś ca mahā-ratʰaḥ /
Halfverse: c    
hr̥ṣṭāv ādravatāṃ bʰīṣmaṃ   śrutvā pārtʰasya bʰāṣitam
   
hr̥ṣṭāv ādravatāṃ bʰīṣmaṃ   śrutvā pārtʰasya bʰāṣitam /4/

Verse: 5 
Halfverse: a    
virāṭadrupadau vr̥ddʰau   kuntibʰojaś ca daṃśitaḥ
   
virāṭa-drupadau vr̥ddʰau   kunti-bʰojaś ca daṃśitaḥ /
Halfverse: c    
abʰyadravata gāṅgeyaṃ   putrasya tava paśyataḥ
   
abʰyadravata gāṅgeyaṃ   putrasya tava paśyataḥ /5/

Verse: 6 
Halfverse: a    
nakulaḥ sahadevaś ca   dʰarmarājaś ca vīryavān
   
nakulaḥ sahadevaś ca   dʰarma-rājaś ca vīryavān /
Halfverse: c    
tatʰetarāṇi sainyāni   sarvāṇy eva viśāṃ pate
   
tatʰā_itarāṇi sainyāni   sarvāṇy eva viśāṃ pate /
Halfverse: e    
samādravanta gāṅgeyaṃ   śrutvā pārtʰasya bʰāṣitam
   
samādravanta gāṅgeyaṃ   śrutvā pārtʰasya bʰāṣitam /6/

Verse: 7 
Halfverse: a    
pratyudyayus tāvakāś ca   sametās tān mahāratʰān
   
pratyudyayus tāvakāś ca   sametās tān mahā-ratʰān /
Halfverse: c    
yatʰāśakti yatʰotsāhaṃ   tan me nigadataḥ śr̥ṇu
   
yatʰā-śakti yatʰā_utsāhaṃ   tan me nigadataḥ śr̥ṇu /7/

Verse: 8 
Halfverse: a    
citraseno mahārāja   cekitānaṃ samabʰyayāt
   
citraseno mahā-rāja   cekitānaṃ samabʰyayāt /
Halfverse: c    
bʰīṣma prepsuṃ raṇe yāntaṃ   vr̥ṣaṃ vyāgʰraśiśur yatʰā
   
bʰīṣma prepsuṃ raṇe yāntaṃ   vr̥ṣaṃ vyāgʰra-śiśur yatʰā /8/

Verse: 9 
Halfverse: a    
dʰr̥ṣṭadyumnaṃ mahārāja   bʰīṣmāntikam upāgamam
   
dʰr̥ṣṭa-dyumnaṃ mahā-rāja   bʰīṣma_antikam upāgamam /
Halfverse: c    
tvaramāṇo raṇe yattaṃ   kr̥tavarmā nyavārayat
   
tvaramāṇo raṇe yattaṃ   kr̥ta-varmā nyavārayat /9/

Verse: 10 
Halfverse: a    
bʰīmasenaṃ susaṃkruddʰaṃ   gāṅgeyasya vadʰaiṣiṇam
   
bʰīmasenaṃ susaṃkruddʰaṃ   gāṅgeyasya vadʰa_eṣiṇam /
Halfverse: c    
tvaramāṇo mahārāja   saumadattir nyavārayat
   
tvaramāṇo mahā-rāja   saumadattir nyavārayat /10/

Verse: 11 
Halfverse: a    
tatʰaiva nakulaṃ vīraṃ   kirantaṃ sāyakān bahūn
   
tatʰaiva nakulaṃ vīraṃ   kirantaṃ sāyakān bahūn /
Halfverse: c    
vikarṇo vārayām āsa   iccʰan bʰīṣmasya jīvitam
   
vikarṇo vārayām āsa iccʰan bʰīṣmasya jīvitam /11/ ՙ

Verse: 12 
Halfverse: a    
sahadevaṃ tatʰā yāntaṃ   yattaṃ bʰīṣmaratʰaṃ prati
   
sahadevaṃ tatʰā yāntaṃ   yattaṃ bʰīṣma-ratʰaṃ prati /
Halfverse: c    
vārayām āsa saṃkruddʰaḥ   kr̥paḥ śāradvato yudʰi
   
vārayām āsa saṃkruddʰaḥ   kr̥paḥ śāradvato yudʰi /12/

Verse: 13 
Halfverse: a    
rākṣasaṃ krūrakarmāṇaṃ   bʰaimaseniṃ mahābalam
   
rākṣasaṃ krūra-karmāṇaṃ   bʰaimaseniṃ mahā-balam /
Halfverse: c    
bʰīṣmasya nidʰanaṃ prepsuṃ   durmukʰo 'bʰyadravad balī
   
bʰīṣmasya nidʰanaṃ prepsuṃ   durmukʰo_abʰyadravad balī /13/

Verse: 14 
Halfverse: a    
sātyakiṃ samare kruddʰam   ārśyaśr̥ṅgir avārayat
   
sātyakiṃ samare kruddʰam   ārśyaśr̥ṅgir avārayat /
Halfverse: c    
abʰimanyuṃ mahārāja   yāntaṃ bʰīṣmaratʰaṃ prati
   
abʰimanyuṃ mahā-rāja   yāntaṃ bʰīṣma-ratʰaṃ prati /
Halfverse: e    
sudakṣiṇo mahārāja   kāmbojaḥ pratyavārayat
   
sudakṣiṇo mahā-rāja   kāmbojaḥ pratyavārayat /14/

Verse: 15 
Halfverse: a    
virāṭadrupadau vr̥ddʰau   sametāv arimardanau
   
virāṭa-drupadau vr̥ddʰau   sametāv ari-mardanau /
Halfverse: c    
aśvattʰāmā tataḥ kruddʰo   vārayām āsa bʰārata
   
aśvattʰāmā tataḥ kruddʰo   vārayām āsa bʰārata /15/

Verse: 16 
Halfverse: a    
tatʰā pāṇḍusutaṃ jyeṣṭʰaṃ   bʰīṣmasya vadʰakāṅkṣiṇam
   
tatʰā pāṇḍu-sutaṃ jyeṣṭʰaṃ   bʰīṣmasya vadʰa-kāṅkṣiṇam /
Halfverse: c    
bʰāradvājo raṇe yatto   dʰarmaputram avārayat
   
bʰāradvājo raṇe yatto   dʰarma-putram avārayat /16/

Verse: 17 
Halfverse: a    
arjunaṃ rabʰasaṃ yuddʰe   puraskr̥tya śikʰaṇḍinam
   
arjunaṃ rabʰasaṃ yuddʰe   puras-kr̥tya śikʰaṇḍinam /
Halfverse: c    
bʰīṣma prepsuṃ mahārāja   tāpayantaṃ diśo daśa
   
bʰīṣma prepsuṃ mahā-rāja   tāpayantaṃ diśo daśa /
Halfverse: e    
duḥśāsano maheṣvāso   vārayām āsa saṃyuge
   
duḥśāsano mahā_iṣvāso   vārayām āsa saṃyuge /17/

Verse: 18 
Halfverse: a    
anye ca tāvakā yodʰāḥ   pāṇḍavānāṃ mahāratʰān
   
anye ca tāvakā yodʰāḥ   pāṇḍavānāṃ mahā-ratʰān /
Halfverse: c    
bʰīṣmāyābʰimukʰaṃ yātān   vārayām āsur āhave
   
bʰīṣmāya_abʰimukʰaṃ yātān   vārayām āsur āhave /18/

Verse: 19 
Halfverse: a    
dʰr̥ṣṭadyumnas tu sainyāni   prākrośata punaḥ punaḥ
   
dʰr̥ṣṭadyumnas tu sainyāni   prākrośata punaḥ punaḥ /
Halfverse: c    
abʰidravata saṃrabdʰā   bʰīṣmam ekaṃ mahābalam
   
abʰidravata saṃrabdʰā   bʰīṣmam ekaṃ mahā-balam /19/

Verse: 20 
Halfverse: a    
eṣo 'rjuno raṇe bʰīṣmaṃ   prayāti kurunandanaḥ
   
eṣo_arjuno raṇe bʰīṣmaṃ   prayāti kuru-nandanaḥ /
Halfverse: c    
abʰidravata bʰaiṣṭa   bʰīṣmo na prāpsyate hi vaḥ
   
abʰidravata bʰaiṣṭa   bʰīṣmo na prāpsyate hi vaḥ /20/

Verse: 21 
Halfverse: a    
arjunaṃ samare yoddʰuṃ   notsahetāpi vāsavaḥ
   
arjunaṃ samare yoddʰuṃ   na_utsaheta_api vāsavaḥ /
Halfverse: c    
kim u bʰīṣmo raṇe vīrā   gatasattvo 'lpajīvitaḥ
   
kim u bʰīṣmo raṇe vīrā   gata-sattvo_alpa-jīvitaḥ /21/

Verse: 22 
Halfverse: a    
iti senāpateḥ śrutvā   pāṇḍavānāṃ mahāratʰāḥ
   
iti senā-pateḥ śrutvā   pāṇḍavānāṃ mahā-ratʰāḥ /
Halfverse: c    
abʰyadravanta saṃhr̥ṣṭā   gāṅgeyasya ratʰaṃ prati
   
abʰyadravanta saṃhr̥ṣṭā   gāṅgeyasya ratʰaṃ prati /22/

Verse: 23 
Halfverse: a    
āgaccʰatas tān samare   vāryogʰān prabalān iva
   
āgaccʰatas tān samare   vāry-ogʰān prabalān iva /
Halfverse: c    
nyavārayanta saṃhr̥ṣṭās   tāvakāḥ puruṣarṣabʰāḥ
   
nyavārayanta saṃhr̥ṣṭās   tāvakāḥ puruṣa-r̥ṣabʰāḥ /23/

Verse: 24 
Halfverse: a    
duḥśāsano mahārāja   bʰayaṃ tyaktvā mahāratʰaḥ
   
duḥśāsano mahā-rāja   bʰayaṃ tyaktvā mahā-ratʰaḥ /
Halfverse: c    
bʰīṣmasya jīvitākāṅkṣī   dʰanaṃjayam upādravat
   
bʰīṣmasya jīvita_ākāṅkṣī   dʰanaṃjayam upādravat /24/

Verse: 25 
Halfverse: a    
tatʰaiva pāṇḍavāḥ śūrā   gāṅgeyasya ratʰaṃ prati
   
tatʰaiva pāṇḍavāḥ śūrā   gāṅgeyasya ratʰaṃ prati /
Halfverse: c    
abʰyadravanta saṃgrāme   tava putrān mahāratʰān
   
abʰyadravanta saṃgrāme   tava putrān mahā-ratʰān /25/

Verse: 26 
Halfverse: a    
tatrādbʰutam apaśyāma   citrarūpaṃ viśāṃ pate
   
tatra_adbʰutam apaśyāma   citra-rūpaṃ viśāṃ pate /
Halfverse: c    
duḥśāsana ratʰaṃ prāpto   yat pārtʰo nātyavartata
   
duḥśāsana ratʰaṃ prāpto   yat pārtʰo na_atyavartata /26/

Verse: 27 
Halfverse: a    
yatʰā vārayate velā   kṣubʰitaṃ vai mahārṇavam
   
yatʰā vārayate velā   kṣubʰitaṃ vai mahā_arṇavam /
Halfverse: c    
tatʰaiva pāṇḍavaṃ kruddʰaṃ   tava putro nyavārayat
   
tatʰaiva pāṇḍavaṃ kruddʰaṃ   tava putro nyavārayat /27/

Verse: 28 
Halfverse: a    
ubʰau hi ratʰināṃ śreṣṭʰāv   ubʰau bʰārata durjayau
   
ubʰau hi ratʰināṃ śreṣṭʰāv   ubʰau bʰārata durjayau /
Halfverse: c    
ubʰau candrārkasadr̥śau   kāntyā dīptyā ca bʰārata
   
ubʰau candra_arka-sadr̥śau   kāntyā dīptyā ca bʰārata /28/

Verse: 29 
Halfverse: a    
tau tatʰā jātasaṃrambʰāv   anyonyavadʰakāṅkṣiṇau
   
tau tatʰā jāta-saṃrambʰāv   anyonya-vadʰa-kāṅkṣiṇau /
Halfverse: c    
samīyatur mahāsaṃkʰye   maya śakrau yatʰā purā
   
samīyatur mahā-saṃkʰye   maya śakrau yatʰā purā /29/

Verse: 30 
Halfverse: a    
duḥśāsano mahārāja   pāṇḍavaṃ viśikʰais tribʰiḥ
   
duḥśāsano mahā-rāja   pāṇḍavaṃ viśikʰais tribʰiḥ /
Halfverse: c    
vāsudevaṃ ca viṃśatyā   tāḍayām āsa saṃyuge
   
vāsudevaṃ ca viṃśatyā   tāḍayām āsa saṃyuge /30/

Verse: 31 
Halfverse: a    
tato 'rjuno śatenājau   nārācānāṃ samārpayat
   
tato_arjuno śatena_ājau   nārācānāṃ samārpayat /
Halfverse: c    
duḥśāsanaṃ śatenājau   nārācānāṃ samārpayat
   
duḥśāsanaṃ śatenājau   nārācānāṃ samārpayat
Halfverse: e    
te tasya kavacaṃ bʰittvā   papuḥ śoṇitam āhave
   
te tasya kavacaṃ bʰittvā   papuḥ śoṇitam āhave /31/

Verse: 32 
Halfverse: a    
duḥśāsanas tataḥ kruddʰaḥ   pārtʰaṃ vivyādʰa pañcabʰiḥ
   
duḥśāsanas tataḥ kruddʰaḥ   pārtʰaṃ vivyādʰa pañcabʰiḥ /
Halfverse: c    
lalāṭe bʰarataśreṣṭʰa   śaraiḥ saṃnataparvabʰiḥ
   
lalāṭe bʰarata-śreṣṭʰa   śaraiḥ saṃnata-parvabʰiḥ /32/

Verse: 33 
Halfverse: a    
lalaṭastʰais tu tair bāṇaiḥ   śuśubʰe pāṇḍavottamaḥ
   
lalaṭastʰais tu tair bāṇaiḥ   śuśubʰe pāṇḍava_uttamaḥ /
Halfverse: c    
yatʰā merur mahārāja   śr̥ṅgair atyartʰam uccʰritaiḥ
   
yatʰā merur mahā-rāja   śr̥ṅgair atyartʰam uccʰritaiḥ /33/

Verse: 34 
Halfverse: a    
so 'tividdʰo maheṣvāsaḥ   putreṇa tava dʰanvinā
   
so_atividdʰo mahā_iṣvāsaḥ   putreṇa tava dʰanvinā /
Halfverse: c    
vyarājata raṇe pārtʰaḥ   kiṃśukaḥ puṣpavān iva
   
vyarājata raṇe pārtʰaḥ   kiṃśukaḥ puṣpavān iva /34/

Verse: 35 
Halfverse: a    
duḥśāsanaṃ tataḥ kruddʰaḥ   pīḍayām āsa pāṇḍavaḥ
   
duḥśāsanaṃ tataḥ kruddʰaḥ   pīḍayām āsa pāṇḍavaḥ /
Halfverse: c    
parvaṇīva susaṃkruddʰo   rāhur ugro niśākaram
   
parvaṇi_iva susaṃkruddʰo   rāhur ugro niśākaram /35/ ՙ

Verse: 36 
Halfverse: a    
pīḍyamāno balavatā   putras tava viśāṃ pate
   
pīḍyamāno balavatā   putras tava viśāṃ pate /
Halfverse: c    
vivyādʰa samare pārtʰaṃ   kaṅkapatraiḥ śilāśitaiḥ
   
vivyādʰa samare pārtʰaṃ   kaṅka-patraiḥ śilā-śitaiḥ /36/

Verse: 37 
Halfverse: a    
tasya pārtʰo dʰanuś cʰittvā   tvaramāṇaḥ parākramī
   
tasya pārtʰo dʰanuś cʰittvā   tvaramāṇaḥ parākramī /
Halfverse: c    
ājagʰāna tataḥ paścāt   putraṃ te navabʰiḥ śaraiḥ
   
ājagʰāna tataḥ paścāt   putraṃ te navabʰiḥ śaraiḥ /37/

Verse: 38 
Halfverse: a    
so 'nyat kārmukam ādāya   bʰīṣmasya pramukʰe stʰitaḥ
   
so_anyat kārmukam ādāya   bʰīṣmasya pramukʰe stʰitaḥ /
Halfverse: c    
arjunaṃ pañcaviṃśatyā   bāhvor urasi cārpayat
   
arjunaṃ pañca-viṃśatyā   bāhvor urasi ca_arpayat /38/

Verse: 39 
Halfverse: a    
tasya kruddʰo mahārāja   pāṇḍavaḥ śatrukarśanaḥ
   
tasya kruddʰo mahā-rāja   pāṇḍavaḥ śatru-karśanaḥ /
Halfverse: c    
apraiṣīd viśikʰān gʰorān   yamadaṇḍopamān bahūn
   
apraiṣīd viśikʰān gʰorān   yama-daṇḍa_upamān bahūn /39/

Verse: 40 
Halfverse: a    
aprāptān eva tān bāṇāṃś   ciccʰeda tanayas tava
   
aprāptān eva tān bāṇāṃś   ciccʰeda tanayas tava /
Halfverse: c    
yatamānasya pārtʰasya   tad adbʰutam ivābʰavat
   
yatamānasya pārtʰasya   tad adbʰutam iva_abʰavat /
Halfverse: e    
pārtʰaṃ ca niśitair bāṇair   avidʰyat tanayas tava
   
pārtʰaṃ ca niśitair bāṇair   avidʰyat tanayas tava /40/

Verse: 41 
Halfverse: a    
tataḥ kruddʰo raṇe pārtʰaḥ   śarān saṃdʰāya kārmuke
   
tataḥ kruddʰo raṇe pārtʰaḥ   śarān saṃdʰāya kārmuke /
Halfverse: c    
preṣayām āsa samare   svarṇapuṅkʰāñ śilāśitān
   
preṣayām āsa samare   svarṇa-puṅkʰān śilā-śitān /41/

Verse: 42 
Halfverse: a    
nyamajjaṃs te mahārāja   tasya kāye mahātmanaḥ
   
nyamajjaṃs te mahā-rāja   tasya kāye mahātmanaḥ /
Halfverse: c    
yatʰā haṃsā mahārāja   taḍāgaṃ prāpya bʰārata
   
yatʰā haṃsā mahā-rāja   taḍāgaṃ prāpya bʰārata /42/

Verse: 43 
Halfverse: a    
pīḍitaś caiva putras te   pāṇḍavena mahātmanā
   
pīḍitaś caiva putras te   pāṇḍavena mahātmanā /
Halfverse: c    
hitvā pārtʰaṃ raṇe tūrṇaṃ   bʰīṣmasya ratʰam āśrayat
   
hitvā pārtʰaṃ raṇe tūrṇaṃ   bʰīṣmasya ratʰam āśrayat /
Halfverse: e    
agādʰe majjatas tasya   dvīpo bʰīṣmo 'bʰavat tadā
   
agādʰe majjatas tasya   dvīpo bʰīṣmo_abʰavat tadā /43/

Verse: 44 
Halfverse: a    
pratilabʰya tataḥ saṃjñāṃ   putras tava viśāṃ pate
   
pratilabʰya tataḥ saṃjñāṃ   putras tava viśāṃ pate /
Halfverse: c    
avārayat tataḥ śūro   bʰūya eva parākramī
   
avārayat tataḥ śūro   bʰūya\ eva parākramī /44/ ՙ

Verse: 45 
Halfverse: a    
śaraiḥ suniśitaiḥ pārtʰaṃ   yatʰā vr̥traḥ puraṃdaram
   
śaraiḥ suniśitaiḥ pārtʰaṃ   yatʰā vr̥traḥ puraṃdaram /
Halfverse: c    
nirbibʰeda mahāvīryo   vivyatʰe naiva cārjunāt
   
nirbibʰeda mahā-vīryo   vivyatʰe na_eva ca_arjunāt /45/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.