TITUS
Mahabharata
Part No. 965
Chapter: 105
Adhyāya
105
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
katʰaṃ
śikʰaṇḍī
gāṅgeyam
abʰyadʰāvat
pitāmaham
katʰaṃ
śikʰaṇḍī
gāṅgeyam
abʰyadʰāvat
pitāmaham
/
Halfverse: c
pāñcālyaḥ
samare
kruddʰo
dʰarmātmānaṃ
yatavratam
pāñcālyaḥ
samare
kruddʰo
dʰarma
_ātmānaṃ
yata-vratam
/1/
Verse: 2
Halfverse: a
ke
'rakṣan
pāṇḍavānīke
śikʰaṇḍinam
udāyudʰam
ke
_arakṣan
pāṇḍava
_anīke
śikʰaṇḍinam
udāyudʰam
/
Halfverse: c
tvaramāṇās
tvarā
kāle
jigīṣanto
mahāratʰāḥ
tvaramāṇās
tvarā
kāle
jigīṣanto
mahā-ratʰāḥ
/2/
Verse: 3
Halfverse: a
katʰaṃ
śāṃtanavo
bʰīṣmaḥ
sa
tasmin
damaśe
'hani
katʰaṃ
śāṃtanavo
bʰīṣmaḥ
sa
tasmin
damaśe
_ahani
/
Halfverse: c
ayudʰyata
mahāvīryaḥ
pāṇḍavaiḥ
saha
sr̥ñjayaiḥ
ayudʰyata
mahā-vīryaḥ
pāṇḍavaiḥ
saha
sr̥ñjayaiḥ
/3/
Verse: 4
Halfverse: a
na
mr̥ṣyāmi
raṇe
bʰīṣmaṃ
pratyudyātaṃ
śikʰaṇḍinam
na
mr̥ṣyāmi
raṇe
bʰīṣmaṃ
pratyudyātaṃ
śikʰaṇḍinam
/
Halfverse: c
kac
cin
na
ratʰabʰaṅgo
'sya
dʰanur
vāśīryatāsyataḥ
kaccin
na
ratʰa-bʰaṅgo
_asya
dʰanur
vā
_aśīryata
_asyataḥ
/4/
[?]
Verse: 5
{Saṃjaya
uvāca}
Halfverse: a
nāśīryata
dʰanus
tasya
ratʰabʰaṅgo
nacāpy
abʰūt
na
_aśīryata
dʰanus
tasya
ratʰa-bʰaṅgo
naca
_apy
abʰūt
/
Halfverse: c
yudʰyamānasya
saṃgrāme
bʰīṣmasya
bʰaratarṣabʰa
yudʰyamānasya
saṃgrāme
bʰīṣmasya
bʰarata-r̥ṣabʰa
/
Halfverse: e
nigʰnataḥ
samare
śatrūñ
śaraiḥ
saṃnataparvabʰiḥ
nigʰnataḥ
samare
śatrūn
śaraiḥ
saṃnata-parvabʰiḥ
/5/
Verse: 6
Halfverse: a
anekaśatasāhasrās
tāvakānāṃ
mahāratʰāḥ
aneka-śata-sāhasrās
tāvakānāṃ
mahā-ratʰāḥ
/
Halfverse: c
ratʰadanti
gaṇā
rājan
hayāś
caiva
susajjitāḥ
ratʰa-danti
gaṇā
rājan
hayāś
caiva
susajjitāḥ
/
Halfverse: e
abʰyavartanta
yuddʰāya
puraskr̥tya
pitāmaham
abʰyavartanta
yuddʰāya
puras-kr̥tya
pitāmaham
/6/
Verse: 7
Halfverse: a
yatʰā
pratijñaṃ
kauravya
sa
cāpi
samitiṃjayaḥ
yatʰā
pratijñaṃ
kauravya
sa
ca
_api
samitiṃjayaḥ
/
Halfverse: c
pārtʰānām
akarod
bʰīṣmaḥ
satataṃ
samitikṣayam
pārtʰānām
akarod
bʰīṣmaḥ
satataṃ
samiti-kṣayam
/7/
Verse: 8
Halfverse: a
yudʰyamānaṃ
maheṣvāsaṃ
vinigʰnantaṃ
parāñ
śaraiḥ
yudʰyamānaṃ
mahā
_iṣvāsaṃ
vinigʰnantaṃ
parān
śaraiḥ
/
Halfverse: c
pāñcālāḥ
pāṇḍavaiḥ
sārdʰaṃ
sarva
evābʰyavārayan
pāñcālāḥ
pāṇḍavaiḥ
sārdʰaṃ
sarva\
eva
_abʰyavārayan
/8/
ՙ
Verse: 9
Halfverse: a
daśame
'hani
saṃprāpte
tatāpa
ripuvāhinīm
daśame
_ahani
saṃprāpte
tatāpa
ripu-vāhinīm
/
Halfverse: c
kīryamāṇāṃ
śitair
bāṇaiḥ
śataśo
'tʰa
sahasraśaḥ
kīryamāṇāṃ
śitair
bāṇaiḥ
śataśo
_atʰa
sahasraśaḥ
/9/
Verse: 10
Halfverse: a
na
hi
bʰīṣmaṃ
maheṣvāsaṃ
pāṇḍavāḥ
pāṇḍupūrvaja
na
hi
bʰīṣmaṃ
mahā
_iṣvāsaṃ
pāṇḍavāḥ
pāṇḍu-pūrvaja
/
Halfverse: c
aśaknuvan
raṇe
jetuṃ
pāśahastam
ivāntakam
aśaknuvan
raṇe
jetuṃ
pāśa-hastam
iva
_antakam
/10/
Verse: 11
Halfverse: a
atʰopāyān
mahārāja
savyasācī
paraṃtapaḥ
atʰa
_upāyān
mahā-rāja
savya-sācī
paraṃtapaḥ
/
Halfverse: c
trāsayan
ratʰinaḥ
sarvān
bībʰatsur
aparājitaḥ
trāsayan
ratʰinaḥ
sarvān
bībʰatsur
aparājitaḥ
/11/
Verse: 12
Halfverse: a
sinhavad
vinadann
uccair
dʰanurjyāṃ
vikṣipan
muhuḥ
sinhavad
vinadann
uccair
dʰanur-jyāṃ
vikṣipan
muhuḥ
/
Halfverse: c
śaraugʰān
visr̥jan
pārtʰo
vyacarat
kālavad
raṇe
śara
_ogʰān
visr̥jan
pārtʰo
vyacarat
kālavad
raṇe
/12/
Verse: 13
Halfverse: a
tasya
śabdena
vitrastās
tāvakā
bʰaratarṣabʰa
tasya
śabdena
vitrastās
tāvakā
bʰarata-r̥ṣabʰa
/
Halfverse: c
siṃhasyeva
mr̥gā
rājan
vyadravanta
mahābʰayāt
siṃhasya
_iva
mr̥gā
rājan
vyadravanta
mahā-bʰayāt
/13/
Verse: 14
Halfverse: a
jayantaṃ
pāṇḍavaṃ
dr̥ṣṭvā
tvat
sainyaṃ
cābʰipīḍitam
jayantaṃ
pāṇḍavaṃ
dr̥ṣṭvā
tvat
sainyaṃ
ca
_abʰipīḍitam
/
Halfverse: c
duryodʰanas
tato
bʰīṣmam
abravīd
bʰr̥śapīḍitaḥ
duryodʰanas
tato
bʰīṣmam
abravīd
bʰr̥śa-pīḍitaḥ
/14/
Verse: 15
Halfverse: a
eṣa
pāṇḍur
utas
tāta
śvetāśvaḥ
kr̥ṣṇasāratʰiḥ
eṣa
pāṇḍus
utas
tāta
śveta
_aśvaḥ
kr̥ṣṇa-sāratʰiḥ
/
Halfverse: c
dahate
māmakān
sarvān
kr̥ṣṇa
vartmeva
kānanam
dahate
māmakān
sarvān
kr̥ṣṇa
vartmā
_iva
kānanam
/15/
Verse: 16
Halfverse: a
paśya
sainyāni
gāṅgeya
dravamāṇāni
sarvaśaḥ
paśya
sainyāni
gāṅgeya
dravamāṇāni
sarvaśaḥ
/
Halfverse: c
pāṇḍavena
yudʰāṃ
śreṣṭʰa
kālyamānāni
saṃyuge
pāṇḍavena
yudʰāṃ
śreṣṭʰa
kālyamānāni
saṃyuge
/16/
ՙ
Verse: 17
Halfverse: a
yatʰā
paśugaṇān
ālaḥ
saṃkālayati
kānane
yatʰā
paśu-gaṇān
ālaḥ
saṃkālayati
kānane
/
Halfverse: c
tatʰedaṃ
māmakaṃ
sainyaṃ
kālyate
śatrutāpana
tatʰā
_idaṃ
māmakaṃ
sainyaṃ
kālyate
śatru-tāpana
/17/
Verse: 18
Halfverse: a
dʰanaṃjaya
śarair
bʰagnaṃ
dravamāṇam
itas
tataḥ
dʰanaṃjaya
śarair
bʰagnaṃ
dravamāṇam
itas
tataḥ
/
ՙ
Halfverse: c
bʰīmo
hy
eṣa
durādʰarṣo
vidrāvayati
me
balam
bʰīmo
hy
eṣa
durādʰarṣo
vidrāvayati
me
balam
/18/
Verse: 19
Halfverse: a
sātyakiś
cekitānaś
ca
mādrīputrau
ca
pāṇḍavau
sātyakiś
cekitānaś
ca
mādrī-putrau
ca
pāṇḍavau
/
Halfverse: c
abʰimanyuś
ca
vikrānto
vāhinīṃ
dahate
mama
abʰimanyuś
ca
vikrānto
vāhinīṃ
dahate
mama
/19/
Verse: 20
Halfverse: a
dʰr̥ṣṭadyumnas
tatʰā
śūro
rākṣasaś
ca
gʰaṭotkacaḥ
dʰr̥ṣṭadyumnas
tatʰā
śūro
rākṣasaś
ca
gʰaṭa
_utkacaḥ
/
Halfverse: c
vyadrāvayetāṃ
sahasā
sainyaṃ
mama
mahābalau
vyadrāvayetāṃ
sahasā
sainyaṃ
mama
mahā-balau
/20/
Verse: 21
Halfverse: a
vadʰyamānasya
sainyasya
sarvair
etair
mahābalaiḥ
vadʰyamānasya
sainyasya
sarvair
etair
mahā-balaiḥ
/
Halfverse: c
nānyāṃ
gatiṃ
prapaśyāmi
stʰāne
yuddʰe
ca
bʰārata
na
_anyāṃ
gatiṃ
prapaśyāmi
stʰāne
yuddʰe
ca
bʰārata
/21/
Verse: 22
Halfverse: a
r̥te
tvāṃ
puruṣavyāgʰra
devatulyaparākrama
r̥te
tvāṃ
puruṣa-vyāgʰra
deva-tulya-parākrama
/
Halfverse: c
paryāptaś
ca
bʰavān
kṣipraṃ
pīḍitānāṃ
gatir
bʰava
paryāptaś
ca
bʰavān
kṣipraṃ
pīḍitānāṃ
gatir
bʰava
/22/
Verse: 23
Halfverse: a
evam
ukto
mahārāja
pitā
devavratas
tava
evam
ukto
mahā-rāja
pitā
deva-vratas
tava
/
Halfverse: c
cintayitvā
muhūrtaṃ
tu
kr̥tvā
niścayam
ātmanaḥ
cintayitvā
muhūrtaṃ
tu
kr̥tvā
niścayam
ātmanaḥ
/
Halfverse: e
tava
saṃdʰarayan
putram
abravīc
cʰaṃtanoḥ
sutaḥ
tava
saṃdʰarayan
putram
abravīt
śaṃtanoḥ
sutaḥ
/23/
Verse: 24
Halfverse: a
duryodʰana
vijānīhi
stʰiro
bʰava
viśāṃ
pate
duryodʰana
vijānīhi
stʰiro
bʰava
viśāṃ
pate
/
Halfverse: c
pūrvakālaṃ
tava
mayā
pratijñātaṃ
mahābala
pūrva-kālaṃ
tava
mayā
pratijñātaṃ
mahā-bala
/24/
Verse: 25
Halfverse: a
hatvā
daśasahasrāṇi
kṣatriyāṇāṃ
mahātmanām
hatvā
daśa-sahasrāṇi
kṣatriyāṇāṃ
mahātmanām
/
Halfverse: c
saṃgrāmād
vyapayātavyam
etat
karma
mamāhnikam
saṃgrāmād
vyapayātavyam
etat
karma
mama
_āhnikam
/
Halfverse: e
iti
tat
kr̥tavāṃś
cāhaṃ
yatʰoktaṃ
bʰaratarṣabʰa
iti
tat
kr̥tavāṃś
ca
_ahaṃ
yatʰā
_uktaṃ
bʰarata-r̥ṣabʰa
/25/
Verse: 26
Halfverse: a
adya
cāpi
mahat
karma
prakariṣye
mahāhave
adya
ca
_api
mahat
karma
prakariṣye
mahā
_āhave
/
Halfverse: c
ahaṃ
vā
nihataḥ
śiṣye
haniṣye
vādya
pāṇḍavān
ahaṃ
vā
nihataḥ
śiṣye
haniṣye
vā
_adya
pāṇḍavān
/26/
Verse: 27
Halfverse: a
adya
te
puruṣavyāgʰra
pratimokṣye
r̥ṇaṃ
mahat
adya
te
puruṣa-vyāgʰra
pratimokṣye\
r̥ṇaṃ
mahat
/
ՙ
Halfverse: c
bʰartr̥piṇḍa
kr̥taṃ
rājan
nihataḥ
pr̥tanā
mukʰe
bʰartr̥-piṇḍa
kr̥taṃ
rājan
nihataḥ
pr̥tanā
mukʰe
/27/
Verse: 28
Halfverse: a
ity
uktvā
bʰarataśreṣṭʰaḥ
kṣatriyān
pratapañ
śaraiḥ
ity
uktvā
bʰarata-śreṣṭʰaḥ
kṣatriyān
pratapan
śaraiḥ
/
Halfverse: c
āsasāda
durādʰarṣaḥ
pāṇḍavānām
anīkinīm
āsasāda
durādʰarṣaḥ
pāṇḍavānām
anīkinīm
/28/
Verse: 29
Halfverse: a
anīkamadʰye
tiṣṭʰantaṃ
gāṅgeyaṃ
bʰaratarṣabʰa
anīka-madʰye
tiṣṭʰantaṃ
gāṅgeyaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
āśīviṣam
iva
kruddʰaṃ
pāṇḍavāḥ
paryavārayan
āśīviṣam
iva
kruddʰaṃ
pāṇḍavāḥ
paryavārayan
/29/
Verse: 30
Halfverse: a
daśame
'hani
tasmiṃs
tu
darśayañ
śaktim
ātmanaḥ
daśame
_ahani
tasmiṃs
tu
darśayan
śaktim
ātmanaḥ
/
Halfverse: c
rājañ
śatasahasrāṇi
so
'vadʰīt
kurunandana
rājan
śata-sahasrāṇi
so
_avadʰīt
kuru-nandana
/30/
Verse: 31
Halfverse: a
pañcālānāṃ
ca
ye
śreṣṭʰā
rājaputrā
mahābalāḥ
pañcālānāṃ
ca
ye
śreṣṭʰā
rāja-putrā
mahā-balāḥ
/
Halfverse: c
teṣām
ādatta
tejāṃsi
jalaṃ
sūrya
ivāṃśubʰiḥ
teṣām
ādatta
tejāṃsi
jalaṃ
sūrya\
iva
_aṃśubʰiḥ
/31/
ՙ
Verse: 32
Halfverse: a
hatvā
daśasahasrāṇi
kuñjarāṇāṃ
tarasvinām
hatvā
daśa-sahasrāṇi
kuñjarāṇāṃ
tarasvinām
/
Halfverse: c
sārohaṇāṃ
mahārāja
hayānāṃ
cāyutaṃ
punaḥ
sa
_ārohaṇāṃ
mahā-rāja
hayānāṃ
ca
_ayutaṃ
punaḥ
/32/
Verse: 33
Halfverse: a
pūrṇe
śatasahasre
dve
padātīnāṃ
narottamaḥ
pūrṇe
śata-sahasre
dve
padātīnāṃ
nara
_uttamaḥ
/
ՙ
Halfverse: c
prajajvāla
raṇe
bʰīṣmo
vidʰūma
iva
pāvakaḥ
prajajvāla
raṇe
bʰīṣmo
vidʰūma\
iva
pāvakaḥ
/33/
ՙ
Verse: 34
Halfverse: a
na
cainaṃ
pāṇḍaveyānāṃ
ke
cic
cʰekur
nirīkṣitum
na
ca
_enaṃ
pāṇḍaveyānāṃ
kecit
śekur
nirīkṣitum
/
Halfverse: c
uttaraṃ
mārgam
āstʰāya
tapantam
iva
bʰāskaram
uttaraṃ
mārgam
āstʰāya
tapantam
iva
bʰāskaram
/34/
Verse: 35
Halfverse: a
te
pāṇḍaveyāḥ
saṃrabdʰā
maheṣvāsena
pīḍitāḥ
te
pāṇḍaveyāḥ
saṃrabdʰā
maheṣvāsena
pīḍitāḥ
/
Halfverse: c
vadʰāyābʰyadravan
bʰīṣmaṃ
sr̥ñjayāś
ca
mahāratʰāḥ
vadʰāya
_abʰyadravan
bʰīṣmaṃ
sr̥ñjayāś
ca
mahā-ratʰāḥ
/35/
Verse: 36
Halfverse: a
sa
yudʰyamāno
bahubʰir
bʰīṣmaḥ
śāṃtanavas
tadā
sa
yudʰyamāno
bahubʰir
bʰīṣmaḥ
śāṃtanavas
tadā
/
Halfverse: c
avakīrṇo
mahābāhuḥ
śailo
megʰair
ivāsitaiḥ
avakīrṇo
mahā-bāhuḥ
śailo
megʰair
iva
_asitaiḥ
/36/
Verse: 37
Halfverse: a
putrās
tu
tava
gāṅgeyaṃ
samantāt
paryavārayan
putrās
tu
tava
gāṅgeyaṃ
samantāt
paryavārayan
/
Halfverse: c
mahatyā
senayā
sārdʰaṃ
tato
yuddʰam
avartata
mahatyā
senayā
sārdʰaṃ
tato
yuddʰam
avartata
/37/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.