TITUS
Mahabharata
Part No. 965
Previous part

Chapter: 105 
Adhyāya 105


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
katʰaṃ śikʰaṇḍī gāṅgeyam   abʰyadʰāvat pitāmaham
   
katʰaṃ śikʰaṇḍī gāṅgeyam   abʰyadʰāvat pitāmaham /
Halfverse: c    
pāñcālyaḥ samare kruddʰo   dʰarmātmānaṃ yatavratam
   
pāñcālyaḥ samare kruddʰo   dʰarma_ātmānaṃ yata-vratam /1/

Verse: 2 
Halfverse: a    
ke 'rakṣan pāṇḍavānīke   śikʰaṇḍinam udāyudʰam
   
ke_arakṣan pāṇḍava_anīke   śikʰaṇḍinam udāyudʰam /
Halfverse: c    
tvaramāṇās tvarā kāle   jigīṣanto mahāratʰāḥ
   
tvaramāṇās tvarā kāle   jigīṣanto mahā-ratʰāḥ /2/

Verse: 3 
Halfverse: a    
katʰaṃ śāṃtanavo bʰīṣmaḥ   sa tasmin damaśe 'hani
   
katʰaṃ śāṃtanavo bʰīṣmaḥ   sa tasmin damaśe_ahani /
Halfverse: c    
ayudʰyata mahāvīryaḥ   pāṇḍavaiḥ saha sr̥ñjayaiḥ
   
ayudʰyata mahā-vīryaḥ   pāṇḍavaiḥ saha sr̥ñjayaiḥ /3/

Verse: 4 
Halfverse: a    
na mr̥ṣyāmi raṇe bʰīṣmaṃ   pratyudyātaṃ śikʰaṇḍinam
   
na mr̥ṣyāmi raṇe bʰīṣmaṃ   pratyudyātaṃ śikʰaṇḍinam /
Halfverse: c    
kac cin na ratʰabʰaṅgo 'sya   dʰanur vāśīryatāsyataḥ
   
kaccin na ratʰa-bʰaṅgo_asya   dʰanur _aśīryata_asyataḥ /4/ [?]

Verse: 5 
{Saṃjaya uvāca}
Halfverse: a    
nāśīryata dʰanus tasya   ratʰabʰaṅgo nacāpy abʰūt
   
na_aśīryata dʰanus tasya   ratʰa-bʰaṅgo naca_apy abʰūt /
Halfverse: c    
yudʰyamānasya saṃgrāme   bʰīṣmasya bʰaratarṣabʰa
   
yudʰyamānasya saṃgrāme   bʰīṣmasya bʰarata-r̥ṣabʰa /
Halfverse: e    
nigʰnataḥ samare śatrūñ   śaraiḥ saṃnataparvabʰiḥ
   
nigʰnataḥ samare śatrūn   śaraiḥ saṃnata-parvabʰiḥ /5/

Verse: 6 
Halfverse: a    
anekaśatasāhasrās   tāvakānāṃ mahāratʰāḥ
   
aneka-śata-sāhasrās   tāvakānāṃ mahā-ratʰāḥ /
Halfverse: c    
ratʰadanti gaṇā rājan   hayāś caiva susajjitāḥ
   
ratʰa-danti gaṇā rājan   hayāś caiva susajjitāḥ /
Halfverse: e    
abʰyavartanta yuddʰāya   puraskr̥tya pitāmaham
   
abʰyavartanta yuddʰāya   puras-kr̥tya pitāmaham /6/

Verse: 7 
Halfverse: a    
yatʰā pratijñaṃ kauravya   sa cāpi samitiṃjayaḥ
   
yatʰā pratijñaṃ kauravya   sa ca_api samitiṃjayaḥ /
Halfverse: c    
pārtʰānām akarod bʰīṣmaḥ   satataṃ samitikṣayam
   
pārtʰānām akarod bʰīṣmaḥ   satataṃ samiti-kṣayam /7/

Verse: 8 
Halfverse: a    
yudʰyamānaṃ maheṣvāsaṃ   vinigʰnantaṃ parāñ śaraiḥ
   
yudʰyamānaṃ mahā_iṣvāsaṃ   vinigʰnantaṃ parān śaraiḥ /
Halfverse: c    
pāñcālāḥ pāṇḍavaiḥ sārdʰaṃ   sarva evābʰyavārayan
   
pāñcālāḥ pāṇḍavaiḥ sārdʰaṃ   sarva\ eva_abʰyavārayan /8/ ՙ

Verse: 9 
Halfverse: a    
daśame 'hani saṃprāpte   tatāpa ripuvāhinīm
   
daśame_ahani saṃprāpte   tatāpa ripu-vāhinīm /
Halfverse: c    
kīryamāṇāṃ śitair bāṇaiḥ   śataśo 'tʰa sahasraśaḥ
   
kīryamāṇāṃ śitair bāṇaiḥ   śataśo_atʰa sahasraśaḥ /9/

Verse: 10 
Halfverse: a    
na hi bʰīṣmaṃ maheṣvāsaṃ   pāṇḍavāḥ pāṇḍupūrvaja
   
na hi bʰīṣmaṃ mahā_iṣvāsaṃ   pāṇḍavāḥ pāṇḍu-pūrvaja /
Halfverse: c    
aśaknuvan raṇe jetuṃ   pāśahastam ivāntakam
   
aśaknuvan raṇe jetuṃ   pāśa-hastam iva_antakam /10/

Verse: 11 
Halfverse: a    
atʰopāyān mahārāja   savyasācī paraṃtapaḥ
   
atʰa_upāyān mahā-rāja   savya-sācī paraṃtapaḥ /
Halfverse: c    
trāsayan ratʰinaḥ sarvān   bībʰatsur aparājitaḥ
   
trāsayan ratʰinaḥ sarvān   bībʰatsur aparājitaḥ /11/

Verse: 12 
Halfverse: a    
sinhavad vinadann uccair   dʰanurjyāṃ vikṣipan muhuḥ
   
sinhavad vinadann uccair   dʰanur-jyāṃ vikṣipan muhuḥ /
Halfverse: c    
śaraugʰān visr̥jan pārtʰo   vyacarat kālavad raṇe
   
śara_ogʰān visr̥jan pārtʰo   vyacarat kālavad raṇe /12/

Verse: 13 
Halfverse: a    
tasya śabdena vitrastās   tāvakā bʰaratarṣabʰa
   
tasya śabdena vitrastās   tāvakā bʰarata-r̥ṣabʰa /
Halfverse: c    
siṃhasyeva mr̥gā rājan   vyadravanta mahābʰayāt
   
siṃhasya_iva mr̥gā rājan   vyadravanta mahā-bʰayāt /13/

Verse: 14 
Halfverse: a    
jayantaṃ pāṇḍavaṃ dr̥ṣṭvā   tvat sainyaṃ cābʰipīḍitam
   
jayantaṃ pāṇḍavaṃ dr̥ṣṭvā   tvat sainyaṃ ca_abʰipīḍitam /
Halfverse: c    
duryodʰanas tato bʰīṣmam   abravīd bʰr̥śapīḍitaḥ
   
duryodʰanas tato bʰīṣmam   abravīd bʰr̥śa-pīḍitaḥ /14/

Verse: 15 
Halfverse: a    
eṣa pāṇḍur utas tāta   śvetāśvaḥ kr̥ṣṇasāratʰiḥ
   
eṣa pāṇḍus utas tāta   śveta_aśvaḥ kr̥ṣṇa-sāratʰiḥ /
Halfverse: c    
dahate māmakān sarvān   kr̥ṣṇa vartmeva kānanam
   
dahate māmakān sarvān   kr̥ṣṇa vartmā_iva kānanam /15/

Verse: 16 
Halfverse: a    
paśya sainyāni gāṅgeya   dravamāṇāni sarvaśaḥ
   
paśya sainyāni gāṅgeya   dravamāṇāni sarvaśaḥ /
Halfverse: c    
pāṇḍavena yudʰāṃ śreṣṭʰa   kālyamānāni saṃyuge
   
pāṇḍavena yudʰāṃ śreṣṭʰa   kālyamānāni saṃyuge /16/ ՙ

Verse: 17 
Halfverse: a    
yatʰā paśugaṇān ālaḥ   saṃkālayati kānane
   
yatʰā paśu-gaṇān ālaḥ   saṃkālayati kānane /
Halfverse: c    
tatʰedaṃ māmakaṃ sainyaṃ   kālyate śatrutāpana
   
tatʰā_idaṃ māmakaṃ sainyaṃ   kālyate śatru-tāpana /17/

Verse: 18 
Halfverse: a    
dʰanaṃjaya śarair bʰagnaṃ   dravamāṇam itas tataḥ
   
dʰanaṃjaya śarair bʰagnaṃ   dravamāṇam itas tataḥ / ՙ
Halfverse: c    
bʰīmo hy eṣa durādʰarṣo   vidrāvayati me balam
   
bʰīmo hy eṣa durādʰarṣo   vidrāvayati me balam /18/

Verse: 19 
Halfverse: a    
sātyakiś cekitānaś ca   mādrīputrau ca pāṇḍavau
   
sātyakiś cekitānaś ca   mādrī-putrau ca pāṇḍavau /
Halfverse: c    
abʰimanyuś ca vikrānto   vāhinīṃ dahate mama
   
abʰimanyuś ca vikrānto   vāhinīṃ dahate mama /19/

Verse: 20 
Halfverse: a    
dʰr̥ṣṭadyumnas tatʰā śūro   rākṣasaś ca gʰaṭotkacaḥ
   
dʰr̥ṣṭadyumnas tatʰā śūro   rākṣasaś ca gʰaṭa_utkacaḥ /
Halfverse: c    
vyadrāvayetāṃ sahasā   sainyaṃ mama mahābalau
   
vyadrāvayetāṃ sahasā   sainyaṃ mama mahā-balau /20/

Verse: 21 
Halfverse: a    
vadʰyamānasya sainyasya   sarvair etair mahābalaiḥ
   
vadʰyamānasya sainyasya   sarvair etair mahā-balaiḥ /
Halfverse: c    
nānyāṃ gatiṃ prapaśyāmi   stʰāne yuddʰe ca bʰārata
   
na_anyāṃ gatiṃ prapaśyāmi   stʰāne yuddʰe ca bʰārata /21/

Verse: 22 
Halfverse: a    
r̥te tvāṃ puruṣavyāgʰra   devatulyaparākrama
   
r̥te tvāṃ puruṣa-vyāgʰra   deva-tulya-parākrama /
Halfverse: c    
paryāptaś ca bʰavān kṣipraṃ   pīḍitānāṃ gatir bʰava
   
paryāptaś ca bʰavān kṣipraṃ   pīḍitānāṃ gatir bʰava /22/

Verse: 23 
Halfverse: a    
evam ukto mahārāja   pitā devavratas tava
   
evam ukto mahā-rāja   pitā deva-vratas tava /
Halfverse: c    
cintayitvā muhūrtaṃ tu   kr̥tvā niścayam ātmanaḥ
   
cintayitvā muhūrtaṃ tu   kr̥tvā niścayam ātmanaḥ /
Halfverse: e    
tava saṃdʰarayan putram   abravīc cʰaṃtanoḥ sutaḥ
   
tava saṃdʰarayan putram   abravīt śaṃtanoḥ sutaḥ /23/

Verse: 24 
Halfverse: a    
duryodʰana vijānīhi   stʰiro bʰava viśāṃ pate
   
duryodʰana vijānīhi   stʰiro bʰava viśāṃ pate /
Halfverse: c    
pūrvakālaṃ tava mayā   pratijñātaṃ mahābala
   
pūrva-kālaṃ tava mayā   pratijñātaṃ mahā-bala /24/

Verse: 25 
Halfverse: a    
hatvā daśasahasrāṇi   kṣatriyāṇāṃ mahātmanām
   
hatvā daśa-sahasrāṇi   kṣatriyāṇāṃ mahātmanām /
Halfverse: c    
saṃgrāmād vyapayātavyam   etat karma mamāhnikam
   
saṃgrāmād vyapayātavyam   etat karma mama_āhnikam /
Halfverse: e    
iti tat kr̥tavāṃś cāhaṃ   yatʰoktaṃ bʰaratarṣabʰa
   
iti tat kr̥tavāṃś ca_ahaṃ   yatʰā_uktaṃ bʰarata-r̥ṣabʰa /25/

Verse: 26 
Halfverse: a    
adya cāpi mahat karma   prakariṣye mahāhave
   
adya ca_api mahat karma   prakariṣye mahā_āhave /
Halfverse: c    
ahaṃ nihataḥ śiṣye   haniṣye vādya pāṇḍavān
   
ahaṃ nihataḥ śiṣye   haniṣye _adya pāṇḍavān /26/

Verse: 27 
Halfverse: a    
adya te puruṣavyāgʰra   pratimokṣye r̥ṇaṃ mahat
   
adya te puruṣa-vyāgʰra   pratimokṣye\ r̥ṇaṃ mahat / ՙ
Halfverse: c    
bʰartr̥piṇḍa kr̥taṃ rājan   nihataḥ pr̥tanā mukʰe
   
bʰartr̥-piṇḍa kr̥taṃ rājan   nihataḥ pr̥tanā mukʰe /27/

Verse: 28 
Halfverse: a    
ity uktvā bʰarataśreṣṭʰaḥ   kṣatriyān pratapañ śaraiḥ
   
ity uktvā bʰarata-śreṣṭʰaḥ   kṣatriyān pratapan śaraiḥ /
Halfverse: c    
āsasāda durādʰarṣaḥ   pāṇḍavānām anīkinīm
   
āsasāda durādʰarṣaḥ   pāṇḍavānām anīkinīm /28/

Verse: 29 
Halfverse: a    
anīkamadʰye tiṣṭʰantaṃ   gāṅgeyaṃ bʰaratarṣabʰa
   
anīka-madʰye tiṣṭʰantaṃ   gāṅgeyaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
āśīviṣam iva kruddʰaṃ   pāṇḍavāḥ paryavārayan
   
āśīviṣam iva kruddʰaṃ   pāṇḍavāḥ paryavārayan /29/

Verse: 30 
Halfverse: a    
daśame 'hani tasmiṃs tu   darśayañ śaktim ātmanaḥ
   
daśame_ahani tasmiṃs tu   darśayan śaktim ātmanaḥ /
Halfverse: c    
rājañ śatasahasrāṇi   so 'vadʰīt kurunandana
   
rājan śata-sahasrāṇi   so_avadʰīt kuru-nandana /30/

Verse: 31 
Halfverse: a    
pañcālānāṃ ca ye śreṣṭʰā   rājaputrā mahābalāḥ
   
pañcālānāṃ ca ye śreṣṭʰā   rāja-putrā mahā-balāḥ /
Halfverse: c    
teṣām ādatta tejāṃsi   jalaṃ sūrya ivāṃśubʰiḥ
   
teṣām ādatta tejāṃsi   jalaṃ sūrya\ iva_aṃśubʰiḥ /31/ ՙ

Verse: 32 
Halfverse: a    
hatvā daśasahasrāṇi   kuñjarāṇāṃ tarasvinām
   
hatvā daśa-sahasrāṇi   kuñjarāṇāṃ tarasvinām /
Halfverse: c    
sārohaṇāṃ mahārāja   hayānāṃ cāyutaṃ punaḥ
   
sa_ārohaṇāṃ mahā-rāja   hayānāṃ ca_ayutaṃ punaḥ /32/

Verse: 33 
Halfverse: a    
pūrṇe śatasahasre dve   padātīnāṃ narottamaḥ
   
pūrṇe śata-sahasre dve   padātīnāṃ nara_uttamaḥ / ՙ
Halfverse: c    
prajajvāla raṇe bʰīṣmo   vidʰūma iva pāvakaḥ
   
prajajvāla raṇe bʰīṣmo   vidʰūma\ iva pāvakaḥ /33/ ՙ

Verse: 34 
Halfverse: a    
na cainaṃ pāṇḍaveyānāṃ   ke cic cʰekur nirīkṣitum
   
na ca_enaṃ pāṇḍaveyānāṃ   kecit śekur nirīkṣitum /
Halfverse: c    
uttaraṃ mārgam āstʰāya   tapantam iva bʰāskaram
   
uttaraṃ mārgam āstʰāya   tapantam iva bʰāskaram /34/

Verse: 35 
Halfverse: a    
te pāṇḍaveyāḥ saṃrabdʰā   maheṣvāsena pīḍitāḥ
   
te pāṇḍaveyāḥ saṃrabdʰā   maheṣvāsena pīḍitāḥ /
Halfverse: c    
vadʰāyābʰyadravan bʰīṣmaṃ   sr̥ñjayāś ca mahāratʰāḥ
   
vadʰāya_abʰyadravan bʰīṣmaṃ   sr̥ñjayāś ca mahā-ratʰāḥ /35/

Verse: 36 
Halfverse: a    
sa yudʰyamāno bahubʰir   bʰīṣmaḥ śāṃtanavas tadā
   
sa yudʰyamāno bahubʰir   bʰīṣmaḥ śāṃtanavas tadā /
Halfverse: c    
avakīrṇo mahābāhuḥ   śailo megʰair ivāsitaiḥ
   
avakīrṇo mahā-bāhuḥ   śailo megʰair iva_asitaiḥ /36/

Verse: 37 
Halfverse: a    
putrās tu tava gāṅgeyaṃ   samantāt paryavārayan
   
putrās tu tava gāṅgeyaṃ   samantāt paryavārayan /
Halfverse: c    
mahatyā senayā sārdʰaṃ   tato yuddʰam avartata
   
mahatyā senayā sārdʰaṃ   tato yuddʰam avartata /37/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.