TITUS
Mahabharata
Part No. 964
Previous part

Chapter: 104 
Adhyāya 104


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
katʰaṃ śikʰaṇḍī gāṅgeyam   abʰyavartata saṃyuge
   
katʰaṃ śikʰaṇḍī gāṅgeyam   abʰyavartata saṃyuge /
Halfverse: c    
pāṇḍavāś ca tatʰā bʰīṣmaṃ   tan mamācakṣva saṃjaya
   
pāṇḍavāś ca tatʰā bʰīṣmaṃ   tan mama_ācakṣva saṃjaya /1/

Verse: 2 
{Saṃjaya uvāca}
Halfverse: a    
tataḥ prabʰāte vimale   sūryasyodayanaṃ prati
   
tataḥ prabʰāte vimale   sūryasya_udayanaṃ prati /
Halfverse: c    
vādyamānāsu bʰerīṣu   mr̥daṅgeṣv ānakeṣu ca
   
vādyamānāsu bʰerīṣu   mr̥daṅgeṣv ānakeṣu ca /2/

Verse: 3 
Halfverse: a    
dʰmāyatsu dadʰi varṇeṣu   jalajeṣu samantataḥ
   
dʰmāyatsu dadʰi varṇeṣu   jalajeṣu samantataḥ /
Halfverse: c    
śikʰaṇḍinaṃ puraskr̥tya   niryātāḥ pāṇḍavā yudʰi
   
śikʰaṇḍinaṃ puras-kr̥tya   niryātāḥ pāṇḍavā yudʰi /3/

Verse: 4 
Halfverse: a    
kr̥tvā vyūhaṃ mahārāja   sarvaśatrunibarhaṇam
   
kr̥tvā vyūhaṃ mahā-rāja   sarva-śatru-nibarhaṇam /
Halfverse: c    
śikʰaṇḍī sarvasainyānām   agra āsīd viśāṃ pate
   
śikʰaṇḍī sarva-sainyānām   agra\ āsīd viśāṃ pate /4/ ՙ

Verse: 5 
Halfverse: a    
cakrarakṣau tatas tasya   bʰimasena dʰanaṃjayau
   
cakra-rakṣau tatas tasya   bʰimasena dʰanaṃjayau /
Halfverse: c    
pr̥ṣṭʰato draupadeyāś ca   saubʰadraś caiva vīryavān
   
pr̥ṣṭʰato draupadeyāś ca   saubʰadraś caiva vīryavān /5/

Verse: 6 
Halfverse: a    
sātyakiś cekitānaś ca   teṣāṃ goptā mahāratʰaḥ
   
sātyakiś cekitānaś ca   teṣāṃ goptā mahā-ratʰaḥ /
Halfverse: c    
dʰr̥ṣṭadyumnas tataḥ paścāt   pāñcālair abʰirakṣitaḥ
   
dʰr̥ṣṭadyumnas tataḥ paścāt   pāñcālair abʰirakṣitaḥ /6/

Verse: 7 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   yamābʰyāṃ sahitaḥ prabʰuḥ
   
tato yudʰiṣṭʰiro rājā   yamābʰyāṃ sahitaḥ prabʰuḥ /
Halfverse: c    
prayayau siṃhanādena   nādayan bʰaratarṣabʰa
   
prayayau siṃha-nādena   nādayan bʰarata-r̥ṣabʰa /7/

Verse: 8 
Halfverse: a    
virāṭas tu tataḥ paścāt   svena sainyena saṃvr̥taḥ
   
virāṭas tu tataḥ paścāt   svena sainyena saṃvr̥taḥ /
Halfverse: c    
drupadaś ca mahārāja   tataḥ paścād upādravat
   
drupadaś ca mahā-rāja   tataḥ paścād upādravat /8/

Verse: 9 
Halfverse: a    
kekayā bʰrātaraḥ pañca   dʰr̥ṣṭaketuś ca vīryavān
   
kekayā bʰrātaraḥ pañca   dʰr̥ṣṭa-ketuś ca vīryavān /
Halfverse: c    
jagʰanaṃ pālayām āsa   pāṇḍusainyasya bʰārata
   
jagʰanaṃ pālayām āsa   pāṇḍu-sainyasya bʰārata /9/

Verse: 10 
Halfverse: a    
evaṃ vyūhya mahat sainyaṃ   pāṇḍavās tava vāhinīm
   
evaṃ vyūhya mahat sainyaṃ   pāṇḍavās tava vāhinīm /
Halfverse: c    
abʰyadravanta saṃgrāme   tyaktvā jīvitam ātmanaḥ
   
abʰyadravanta saṃgrāme   tyaktvā jīvitam ātmanaḥ /10/ 10ՙ

Verse: 11 
Halfverse: a    
tatʰaiva kuravo rājan   bʰīṣmaṃ kr̥tvā mahābalam
   
tatʰaiva kuravo rājan   bʰīṣmaṃ kr̥tvā mahā-balam /
Halfverse: c    
agrataḥ sarvasainyānāṃ   prayayuḥ pāṇḍavān prati
   
agrataḥ sarva-sainyānāṃ   prayayuḥ pāṇḍavān prati /11/

Verse: 12 
Halfverse: a    
putrais tava durādʰarṣai   rakṣitaḥ sumahābalaiḥ
   
putrais tava durādʰarṣai   rakṣitaḥ sumahā-balaiḥ /
Halfverse: c    
tato droṇo maheṣvāsaḥ   putraś cāsya mahāratʰaḥ
   
tato droṇo mahā_iṣvāsaḥ   putraś ca_asya mahā-ratʰaḥ /12/

Verse: 13 
Halfverse: a    
bʰagadattas tataḥ paścād   gajānīkena saṃvr̥taḥ
   
bʰagadattas tataḥ paścād   gaja_anīkena saṃvr̥taḥ /
Halfverse: c    
kr̥paś ca kr̥pa varmā ca   bʰagadattam anuvratau
   
kr̥paś ca kr̥pa varmā ca   bʰagadattam anuvratau /13/ ՙ

Verse: 14 
Halfverse: a    
kāmbojarājo balavāṃs   tataḥ paścāt sudakṣiṇaḥ
   
kāmboja-rājo balavāṃs   tataḥ paścāt sudakṣiṇaḥ /
Halfverse: c    
māgadʰaś ca jayatsenaḥ   saubalaś ca br̥hadbalaḥ
   
māgadʰaś ca jayatsenaḥ   saubalaś ca br̥hadbalaḥ /14/

Verse: 15 
Halfverse: a    
tatʰetere maheṣvāsāḥ   suśarma pramukʰā nr̥pāḥ
   
tatʰā_itere mahā_iṣvāsāḥ   suśarma pramukʰā nr̥pāḥ /
Halfverse: c    
jagʰanaṃ pālayām āsus   tava sainyasya bʰārata
   
jagʰanaṃ pālayām āsus   tava sainyasya bʰārata /15/

Verse: 16 
Halfverse: a    
divase divase prāpte   bʰīṣmaḥ śāṃtanavo yudʰi
   
divase divase prāpte   bʰīṣmaḥ śāṃtanavo yudʰi /
Halfverse: c    
āsurān akarod vyūhān   paiśācān atʰa rākṣasān
   
āsurān akarod vyūhān   paiśācān atʰa rākṣasān /16/

Verse: 17 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   tava teṣāṃ ca bʰārata
   
tataḥ pravavr̥te yuddʰaṃ   tava teṣāṃ ca bʰārata /
Halfverse: c    
anyonyaṃ nigʰnatāṃ rājanyam   arāṣṭra vivardʰanam
   
anyonyaṃ nigʰnatāṃ rājanyam   arāṣṭra vivardʰanam /17/

Verse: 18 
Halfverse: a    
arjuna pramukʰāḥ pārtʰāḥ   puraskr̥tya śikʰaṇḍinam
   
arjuna pramukʰāḥ pārtʰāḥ   puras-kr̥tya śikʰaṇḍinam /
Halfverse: c    
bʰīṣmaṃ yuddʰe 'bʰyavartanta   kiranto vividʰāñ śarān
   
bʰīṣmaṃ yuddʰe_abʰyavartanta   kiranto vividʰān śarān /18/

Verse: 19 
Halfverse: a    
tatra bʰārata bʰīmena   pīḍitās tāvakāḥ śaraiḥ
   
tatra bʰārata bʰīmena   pīḍitās tāvakāḥ śaraiḥ /
Halfverse: c    
rudʰiraugʰapariklinnāḥ   paralokaṃ yayus tadā
   
rudʰira_ogʰa-pariklinnāḥ   para-lokaṃ yayus tadā /19/

Verse: 20 
Halfverse: a    
nakulaḥ sahadevaś ca   sātyakiś ca mahāratʰaḥ
   
nakulaḥ sahadevaś ca   sātyakiś ca mahā-ratʰaḥ /
Halfverse: c    
tava sainyaṃ samāsādya   pīḍayām āsur ojasā
   
tava sainyaṃ samāsādya   pīḍayām āsur ojasā /20/

Verse: 21 
Halfverse: a    
te vadʰyamānāḥ samare   tāvakā bʰaratarṣabʰa
   
te vadʰyamānāḥ samare   tāvakā bʰarata-r̥ṣabʰa /
Halfverse: c    
nāśaknuvan vārayituṃ   pāṇḍavānāṃ mahad balam
   
na_aśaknuvan vārayituṃ   pāṇḍavānāṃ mahad balam /21/

Verse: 22 
Halfverse: a    
tatas tu tāvakaṃ sainyaṃ   vadʰyamānaṃ samantataḥ
   
tatas tu tāvakaṃ sainyaṃ   vadʰyamānaṃ samantataḥ /
Halfverse: c    
saṃprādravad diśo rājan   kālyamānaṃ mahāratʰaiḥ
   
saṃprādravad diśo rājan   kālyamānaṃ mahā-ratʰaiḥ /22/

Verse: 23 
Halfverse: a    
trātāraṃ nādʰyagaccʰanta   tāvakā bʰaratarṣabʰa
   
trātāraṃ na_adʰyagaccʰanta   tāvakā bʰarata-r̥ṣabʰa /
Halfverse: c    
vadʰyamānāḥ śitair āṇaiḥ   pāṇḍavaiḥ saha sr̥ñjayaiḥ
   
vadʰyamānāḥ śitair āṇaiḥ   pāṇḍavaiḥ saha sr̥ñjayaiḥ /23/

Verse: 24 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
pīḍyamānaṃ balaṃ pārtʰair   dr̥ṣṭvā bʰīṣmaḥ parākramī
   
pīḍyamānaṃ balaṃ pārtʰair   dr̥ṣṭvā bʰīṣmaḥ parākramī /
Halfverse: c    
yad akārṣīd raṇe kruddʰas   tan mamācakṣva saṃjaya
   
yad akārṣīd raṇe kruddʰas   tan mama_ācakṣva saṃjaya /24/

Verse: 25 
Halfverse: a    
katʰaṃ pāṇḍavān yuddʰe   pratyudyātaḥ paraṃtapaḥ
   
katʰaṃ pāṇḍavān yuddʰe   pratyudyātaḥ paraṃtapaḥ /
Halfverse: c    
vinigʰnan somakān vīrāṃs   tan mamācakṣva saṃjaya
   
vinigʰnan somakān vīrāṃs   tan mama_ācakṣva saṃjaya /25/ ՙ

Verse: 26 
{Saṃjaya uvāca}
Halfverse: a    
ācakṣe te mahārāja   yad akārṣīt pitāmahaḥ
   
ācakṣe te mahā-rāja   yad akārṣīt pitāmahaḥ / ՙ
Halfverse: c    
pīḍite tava putrasya   sainye pāṇḍava sr̥ñjayaiḥ
   
pīḍite tava putrasya   sainye pāṇḍava sr̥ñjayaiḥ /26/

Verse: 27 
Halfverse: a    
prahr̥ṣṭamanasaḥ śūrāḥ   pāṇḍavāḥ pāṇḍupūrvaja
   
prahr̥ṣṭa-manasaḥ śūrāḥ   pāṇḍavāḥ pāṇḍu-pūrvaja /
Halfverse: c    
abʰyavartanta nigʰnantas   tava putrasya vāhinīm
   
abʰyavartanta nigʰnantas   tava putrasya vāhinīm /27/

Verse: 28 
Halfverse: a    
taṃ vināśaṃ manuṣyendra   naravāraṇavājinām
   
taṃ vināśaṃ manuṣya_indra   nara-vāraṇa-vājinām /
Halfverse: c    
nāmr̥ṣyata tadā bʰīṣmaḥ   sainyagʰātaṃ raṇe paraiḥ
   
na_amr̥ṣyata tadā bʰīṣmaḥ   sainya-gʰātaṃ raṇe paraiḥ /28/

Verse: 29 
Halfverse: a    
sa pāṇḍavān maheṣvāsaḥ   pāñcālāṃś ca sa sr̥ñjayān
   
sa pāṇḍavān mahā_iṣvāsaḥ   pāñcālāṃś ca sa sr̥ñjayān /
Halfverse: c    
abʰyadravata durdʰarṣas   tyaktvā jīvitam ātmanaḥ
   
abʰyadravata durdʰarṣas   tyaktvā jīvitam ātmanaḥ /29/

Verse: 30 
Halfverse: a    
sa pāṇḍavānāṃ pravarān   pañca rājan mahāratʰān
   
sa pāṇḍavānāṃ pravarān   pañca rājan mahā-ratʰān /
Halfverse: c    
āttaśastrān raṇe yattān   vārayām āsa sāyakaiḥ
   
ātta-śastrān raṇe yattān   vārayām āsa sāyakaiḥ /
Halfverse: e    
nārācair vatsadantaiś ca   śitair añjalikais tatʰā
   
nārācair vatsa-dantaiś ca   śitair añjalikais tatʰā /30/

Verse: 31 
Halfverse: a    
nijagʰne samare kruddʰo   hastyaśvam amitaṃ bahu
   
nijagʰne samare kruddʰo   hasty-aśvam amitaṃ bahu /
Halfverse: c    
ratʰino 'pātayad rājan   ratʰebʰyaḥ puruṣarṣabʰaḥ
   
ratʰino_apātayad rājan   ratʰebʰyaḥ puruṣa-r̥ṣabʰaḥ /31/

Verse: 32 
Halfverse: a    
sādinaś cāśvapr̥ṣṭʰebʰyaḥ   padātīṃś ca samāgatān
   
sādinaś ca_aśva-pr̥ṣṭʰebʰyaḥ   padātīṃś ca samāgatān /
Halfverse: c    
gajārohān gajebʰyaś ca   pareṣāṃ vidadʰad bʰayam
   
gaja_ārohān gajebʰyaś ca   pareṣāṃ vidadʰad bʰayam /32/

Verse: 33 
Halfverse: a    
tam ekaṃ samare bʰīṣmaṃ   tvaramāṇaṃ mahāratʰam
   
tam ekaṃ samare bʰīṣmaṃ   tvaramāṇaṃ mahā-ratʰam /
Halfverse: c    
pāṇḍavāḥ samavartanta   vajrapāṇim ivāsurāḥ
   
pāṇḍavāḥ samavartanta   vajra-pāṇim iva_asurāḥ /33/

Verse: 34 
Halfverse: a    
śakrāśanisamasparśān   vimuñcan niśikāñ śarān
   
śakra_aśani-sama-sparśān   vimuñcan niśikān śarān /
Halfverse: c    
dikṣv adr̥śyata sarvāsu   gʰoraṃ saṃdʰarayan vapuḥ
   
dikṣv adr̥śyata sarvāsu   gʰoraṃ saṃdʰarayan vapuḥ /34/

Verse: 35 
Halfverse: a    
maṇḍalīkr̥tam evāsya   nityaṃ dʰanur adr̥śyata
   
maṇḍalī-kr̥tam eva_asya   nityaṃ dʰanur adr̥śyata /
Halfverse: c    
saṃgrāme yudʰyamānasya   śakracāpanibʰaṃ mahat
   
saṃgrāme yudʰyamānasya   śakra-cāpa-nibʰaṃ mahat /35/

Verse: 36 
Halfverse: a    
tad dr̥ṣṭvā samare karma   tava putrā viśāṃ pate
   
tad dr̥ṣṭvā samare karma   tava putrā viśāṃ pate /
Halfverse: c    
vismayaṃ paramaṃ prāptāḥ   pitāmaham apūjayan
   
vismayaṃ paramaṃ prāptāḥ   pitāmaham apūjayan /36/

Verse: 37 
Halfverse: a    
pārtʰā vimanaso bʰūtvā   praikṣanta pitaraṃ tava
   
pārtʰā vimanaso bʰūtvā   praikṣanta pitaraṃ tava /
Halfverse: c    
yudʰyamānaṃ raṇe śūraṃ   vipracītim ivāmarāḥ
   
yudʰyamānaṃ raṇe śūraṃ   vipracītim iva_amarāḥ /
Halfverse: e    
na cainaṃ vārayām āsur   vyāttānanam ivāntakam
   
na ca_enaṃ vārayām āsur   vyātta_ānanam iva_antakam /37/

Verse: 38 
Halfverse: a    
daśame 'hani saṃprāpte   ratʰānīkaṃ śikʰaṇḍinaḥ
   
daśame_ahani saṃprāpte   ratʰa_anīkaṃ śikʰaṇḍinaḥ /
Halfverse: c    
adahan niśitair bāṇaiḥ   kr̥ṣṇa vartmeva kānanam
   
adahan niśitair bāṇaiḥ   kr̥ṣṇa vartmā_iva kānanam /38/

Verse: 39 
Halfverse: a    
taṃ śikʰaṇḍī tribʰir bāṇair   abʰyavidʰyat stanāntare
   
taṃ śikʰaṇḍī tribʰir bāṇair   abʰyavidʰyat stana_antare /
Halfverse: c    
āśīviṣam iva kruddʰaṃ   kālasr̥ṣṭam ivāntakam
   
āśīviṣam iva kruddʰaṃ   kāla-sr̥ṣṭam iva_antakam /39/

Verse: 40 
Halfverse: a    
sa tenātibʰr̥śaṃ viddʰaḥ   prekṣya bʰīṣmaḥ śikʰaṇḍinam
   
sa tena_atibʰr̥śaṃ viddʰaḥ   prekṣya bʰīṣmaḥ śikʰaṇḍinam /
Halfverse: c    
aniccʰann api saṃkruddʰaḥ   prahasann idam abravīt
   
aniccʰann api saṃkruddʰaḥ   prahasann idam abravīt /40/

Verse: 41 
Halfverse: a    
kāmam abʰyāsavā    na tvāṃ yotsye katʰaṃ cana
   
kāmam abʰyāsa-vā    na tvāṃ yotsye katʰaṃcana /
Halfverse: c    
yaiva hi tvaṃ kr̥tā dʰātrā   saiva hi tvaṃ śikʰaṇḍinī
   
_eva hi tvaṃ kr̥tā dʰātrā   _eva hi tvaṃ śikʰaṇḍinī /41/

Verse: 42 
Halfverse: a    
tasya tad vacanaṃ śrutvā   śikʰaṇḍī krodʰamūrcʰitaḥ
   
tasya tad vacanaṃ śrutvā   śikʰaṇḍī krodʰa-mūrcʰitaḥ /
Halfverse: c    
uvāca bʰīṣmaṃ samare   sr̥kkiṇī parilehihan
   
uvāca bʰīṣmaṃ samare   sr̥kkiṇī parilehihan /42/

Verse: 43 
Halfverse: a    
jānāmi tvāṃ mahābāho   kṣatriyāṇāṃ kṣayaṃ karam
   
jānāmi tvāṃ mahā-bāho   kṣatriyāṇāṃ kṣayaṃ karam /
Halfverse: c    
mayā śrutaṃ ca te yuddʰaṃ   jāmadagnyena vai saha
   
mayā śrutaṃ ca te yuddʰaṃ   jāmadagnyena vai saha /43/

Verse: 44 
Halfverse: a    
divyaś ca te prabʰāvo 'yaṃ   sa mayā bahuśaḥ śrutaḥ
   
divyaś ca te prabʰāvo_ayaṃ   sa mayā bahuśaḥ śrutaḥ /
Halfverse: c    
jānann api prabʰāvaṃ te   yotsye 'dyāhaṃ tvayā saha
   
jānann api prabʰāvaṃ te   yotsye_adya_ahaṃ tvayā saha /44/

Verse: 45 
Halfverse: a    
pāṇḍavānāṃ priyaṃ kurvann   ātmanaś ca narottama
   
pāṇḍavānāṃ priyaṃ kurvann   ātmanaś ca nara_uttama /
Halfverse: c    
adya tvā yodʰayiṣyāmi   raṇe puruṣasattama
   
adya tvā yodʰayiṣyāmi   raṇe puruṣa-sattama /45/

Verse: 46 
Halfverse: a    
dʰruvaṃ ca tvā haniṣyāmi   śape satyena te 'grataḥ
   
dʰruvaṃ ca tvā haniṣyāmi   śape satyena te_agrataḥ /
Halfverse: c    
etac cʰrutvā vaco mahyaṃ   yat kṣamaṃ tat samācara
   
etat śrutvā vaco mahyaṃ   yat kṣamaṃ tat samācara /46/

Verse: 47 
Halfverse: a    
kāmam abʰyāsavā    na me jīvan vimokṣyase
   
kāmam abʰyāsa-vā    na me jīvan vimokṣyase /
Halfverse: c    
sudr̥ṣṭaḥ kriyatāṃ bʰīṣma   loko 'yaṃ samitiṃjaya
   
sudr̥ṣṭaḥ kriyatāṃ bʰīṣma   loko_ayaṃ samitiṃjaya /47/ ՙ

Verse: 48 
Halfverse: a    
evam uktvā tato bʰīṣmaṃ   pañcabʰir nataparvabʰiḥ
   
evam uktvā tato bʰīṣmaṃ   pañcabʰir nata-parvabʰiḥ /
Halfverse: c    
avidʰyata raṇe rājan   praṇunnaṃ vākyasāyakaiḥ
   
avidʰyata raṇe rājan   praṇunnaṃ vākya-sāyakaiḥ /48/

Verse: 49 
Halfverse: a    
tasya tad vacanaṃ śrutvā   savyasācī paraṃtapaḥ
   
tasya tad vacanaṃ śrutvā   savya-sācī paraṃtapaḥ /
Halfverse: c    
kālo 'yam iti saṃcintya   śikʰaṇḍinam acodayat
   
kālo_ayam iti saṃcintya   śikʰaṇḍinam acodayat /49/

Verse: 50 
Halfverse: a    
ahaṃ tvām anuyāsyāmi   parān vidrāvayañ śaraiḥ
   
ahaṃ tvām anuyāsyāmi   parān vidrāvayan śaraiḥ /
Halfverse: c    
abʰidrava susaṃrabdʰo   bʰīṣmaṃ bʰīmaparākramam
   
abʰidrava susaṃrabdʰo   bʰīṣmaṃ bʰīma-parākramam /50/

Verse: 51 
Halfverse: a    
na hi te saṃyuge pīḍāṃ   śaktaḥ kartuṃ mahābalaḥ
   
na hi te saṃyuge pīḍāṃ   śaktaḥ kartuṃ mahā-balaḥ /
Halfverse: c    
tasmād adya mahābāho   vīra bʰīṣmam abʰidrava
   
tasmād adya mahā-bāho   vīra bʰīṣmam abʰidrava /51/

Verse: 52 
Halfverse: a    
ahatvā samare bʰīṣmaṃ   yadi yāsyasi māriṣa
   
ahatvā samare bʰīṣmaṃ   yadi yāsyasi māriṣa /
Halfverse: c    
avahāsyo 'sya lokasya   bʰaviṣyasi mayā saha
   
avahāsyo_asya lokasya   bʰaviṣyasi mayā saha /52/

Verse: 53 
Halfverse: a    
nāvahāsyā yatʰā vīra   bʰavema paramāhave
   
na_avahāsyā yatʰā vīra   bʰavema parama_āhave /
Halfverse: c    
tatʰā kuru raṇe yatnaṃ   sādʰayasva pitāmaham
   
tatʰā kuru raṇe yatnaṃ   sādʰayasva pitāmaham /53/

Verse: 54 
Halfverse: a    
ahaṃ te rakṣaṇaṃ yuddʰe   kariṣyāmi paraṃtapa
   
ahaṃ te rakṣaṇaṃ yuddʰe   kariṣyāmi paraṃtapa /
Halfverse: c    
vārayan ratʰinaḥ sarvān   sādʰayasva pitāmaham
   
vārayan ratʰinaḥ sarvān   sādʰayasva pitāmaham /54/

Verse: 55 
Halfverse: a    
droṇaṃ ca droṇaputraṃ ca   kr̥paṃ cātʰa suyodʰanam
   
droṇaṃ ca droṇa-putraṃ ca   kr̥paṃ ca_atʰa suyodʰanam /
Halfverse: c    
citrasenaṃ vikarṇaṃ ca   saindʰavaṃ ca jayadratʰam
   
citrasenaṃ vikarṇaṃ ca   saindʰavaṃ ca jayadratʰam /55/

Verse: 56 
Halfverse: a    
vindānuvindāv āvantyau   kāmbojaṃ ca sudakṣiṇam
   
vinda_anuvindāv āvantyau   kāmbojaṃ ca sudakṣiṇam /
Halfverse: c    
bʰagadattaṃ tatʰā śūraṃ   māgadʰaṃ ca mahāratʰam
   
bʰagadattaṃ tatʰā śūraṃ   māgadʰaṃ ca mahā-ratʰam /56/

Verse: 57 
Halfverse: a    
saumadattiṃ raṇe śūram   ārśyaśr̥ṅgiṃ ca rākṣasam
   
saumadattiṃ raṇe śūram   ārśyaśr̥ṅgiṃ ca rākṣasam /
Halfverse: c    
trigartarājaṃ ca raṇe   saha sarvair mahāratʰaiḥ
   
trigarta-rājaṃ ca raṇe   saha sarvair mahā-ratʰaiḥ /
Halfverse: e    
aham āvārayiṣyāmi   veleva makarākayam
   
aham āvārayiṣyāmi   velā_iva makara_ākayam /57/

Verse: 58 
Halfverse: a    
kurūṃś ca sahitān sarvān   ye caiṣāṃ sainikāḥ stʰitāḥ
   
kurūṃś ca sahitān sarvān   ye ca_eṣāṃ sainikāḥ stʰitāḥ /
Halfverse: c    
nivārayiṣyāmi raṇe   sādʰayasva pitāmaham
   
nivārayiṣyāmi raṇe   sādʰayasva pitāmaham /58/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.