TITUS
Mahabharata
Part No. 964
Chapter: 104
Adhyāya
104
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
katʰaṃ
śikʰaṇḍī
gāṅgeyam
abʰyavartata
saṃyuge
katʰaṃ
śikʰaṇḍī
gāṅgeyam
abʰyavartata
saṃyuge
/
Halfverse: c
pāṇḍavāś
ca
tatʰā
bʰīṣmaṃ
tan
mamācakṣva
saṃjaya
pāṇḍavāś
ca
tatʰā
bʰīṣmaṃ
tan
mama
_ācakṣva
saṃjaya
/1/
Verse: 2
{Saṃjaya
uvāca}
Halfverse: a
tataḥ
prabʰāte
vimale
sūryasyodayanaṃ
prati
tataḥ
prabʰāte
vimale
sūryasya
_udayanaṃ
prati
/
Halfverse: c
vādyamānāsu
bʰerīṣu
mr̥daṅgeṣv
ānakeṣu
ca
vādyamānāsu
bʰerīṣu
mr̥daṅgeṣv
ānakeṣu
ca
/2/
Verse: 3
Halfverse: a
dʰmāyatsu
dadʰi
varṇeṣu
jalajeṣu
samantataḥ
dʰmāyatsu
dadʰi
varṇeṣu
jalajeṣu
samantataḥ
/
Halfverse: c
śikʰaṇḍinaṃ
puraskr̥tya
niryātāḥ
pāṇḍavā
yudʰi
śikʰaṇḍinaṃ
puras-kr̥tya
niryātāḥ
pāṇḍavā
yudʰi
/3/
Verse: 4
Halfverse: a
kr̥tvā
vyūhaṃ
mahārāja
sarvaśatrunibarhaṇam
kr̥tvā
vyūhaṃ
mahā-rāja
sarva-śatru-nibarhaṇam
/
Halfverse: c
śikʰaṇḍī
sarvasainyānām
agra
āsīd
viśāṃ
pate
śikʰaṇḍī
sarva-sainyānām
agra\
āsīd
viśāṃ
pate
/4/
ՙ
Verse: 5
Halfverse: a
cakrarakṣau
tatas
tasya
bʰimasena
dʰanaṃjayau
cakra-rakṣau
tatas
tasya
bʰimasena
dʰanaṃjayau
/
Halfverse: c
pr̥ṣṭʰato
draupadeyāś
ca
saubʰadraś
caiva
vīryavān
pr̥ṣṭʰato
draupadeyāś
ca
saubʰadraś
caiva
vīryavān
/5/
Verse: 6
Halfverse: a
sātyakiś
cekitānaś
ca
teṣāṃ
goptā
mahāratʰaḥ
sātyakiś
cekitānaś
ca
teṣāṃ
goptā
mahā-ratʰaḥ
/
Halfverse: c
dʰr̥ṣṭadyumnas
tataḥ
paścāt
pāñcālair
abʰirakṣitaḥ
dʰr̥ṣṭadyumnas
tataḥ
paścāt
pāñcālair
abʰirakṣitaḥ
/6/
Verse: 7
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
yamābʰyāṃ
sahitaḥ
prabʰuḥ
tato
yudʰiṣṭʰiro
rājā
yamābʰyāṃ
sahitaḥ
prabʰuḥ
/
Halfverse: c
prayayau
siṃhanādena
nādayan
bʰaratarṣabʰa
prayayau
siṃha-nādena
nādayan
bʰarata-r̥ṣabʰa
/7/
Verse: 8
Halfverse: a
virāṭas
tu
tataḥ
paścāt
svena
sainyena
saṃvr̥taḥ
virāṭas
tu
tataḥ
paścāt
svena
sainyena
saṃvr̥taḥ
/
Halfverse: c
drupadaś
ca
mahārāja
tataḥ
paścād
upādravat
drupadaś
ca
mahā-rāja
tataḥ
paścād
upādravat
/8/
Verse: 9
Halfverse: a
kekayā
bʰrātaraḥ
pañca
dʰr̥ṣṭaketuś
ca
vīryavān
kekayā
bʰrātaraḥ
pañca
dʰr̥ṣṭa-ketuś
ca
vīryavān
/
Halfverse: c
jagʰanaṃ
pālayām
āsa
pāṇḍusainyasya
bʰārata
jagʰanaṃ
pālayām
āsa
pāṇḍu-sainyasya
bʰārata
/9/
Verse: 10
Halfverse: a
evaṃ
vyūhya
mahat
sainyaṃ
pāṇḍavās
tava
vāhinīm
evaṃ
vyūhya
mahat
sainyaṃ
pāṇḍavās
tava
vāhinīm
/
Halfverse: c
abʰyadravanta
saṃgrāme
tyaktvā
jīvitam
ātmanaḥ
abʰyadravanta
saṃgrāme
tyaktvā
jīvitam
ātmanaḥ
/10/
10ՙ
Verse: 11
Halfverse: a
tatʰaiva
kuravo
rājan
bʰīṣmaṃ
kr̥tvā
mahābalam
tatʰaiva
kuravo
rājan
bʰīṣmaṃ
kr̥tvā
mahā-balam
/
Halfverse: c
agrataḥ
sarvasainyānāṃ
prayayuḥ
pāṇḍavān
prati
agrataḥ
sarva-sainyānāṃ
prayayuḥ
pāṇḍavān
prati
/11/
Verse: 12
Halfverse: a
putrais
tava
durādʰarṣai
rakṣitaḥ
sumahābalaiḥ
putrais
tava
durādʰarṣai
rakṣitaḥ
sumahā-balaiḥ
/
Halfverse: c
tato
droṇo
maheṣvāsaḥ
putraś
cāsya
mahāratʰaḥ
tato
droṇo
mahā
_iṣvāsaḥ
putraś
ca
_asya
mahā-ratʰaḥ
/12/
Verse: 13
Halfverse: a
bʰagadattas
tataḥ
paścād
gajānīkena
saṃvr̥taḥ
bʰagadattas
tataḥ
paścād
gaja
_anīkena
saṃvr̥taḥ
/
Halfverse: c
kr̥paś
ca
kr̥pa
varmā
ca
bʰagadattam
anuvratau
kr̥paś
ca
kr̥pa
varmā
ca
bʰagadattam
anuvratau
/13/
ՙ
Verse: 14
Halfverse: a
kāmbojarājo
balavāṃs
tataḥ
paścāt
sudakṣiṇaḥ
kāmboja-rājo
balavāṃs
tataḥ
paścāt
sudakṣiṇaḥ
/
Halfverse: c
māgadʰaś
ca
jayatsenaḥ
saubalaś
ca
br̥hadbalaḥ
māgadʰaś
ca
jayatsenaḥ
saubalaś
ca
br̥hadbalaḥ
/14/
Verse: 15
Halfverse: a
tatʰetere
maheṣvāsāḥ
suśarma
pramukʰā
nr̥pāḥ
tatʰā
_itere
mahā
_iṣvāsāḥ
suśarma
pramukʰā
nr̥pāḥ
/
Halfverse: c
jagʰanaṃ
pālayām
āsus
tava
sainyasya
bʰārata
jagʰanaṃ
pālayām
āsus
tava
sainyasya
bʰārata
/15/
Verse: 16
Halfverse: a
divase
divase
prāpte
bʰīṣmaḥ
śāṃtanavo
yudʰi
divase
divase
prāpte
bʰīṣmaḥ
śāṃtanavo
yudʰi
/
Halfverse: c
āsurān
akarod
vyūhān
paiśācān
atʰa
rākṣasān
āsurān
akarod
vyūhān
paiśācān
atʰa
rākṣasān
/16/
Verse: 17
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
tava
teṣāṃ
ca
bʰārata
tataḥ
pravavr̥te
yuddʰaṃ
tava
teṣāṃ
ca
bʰārata
/
Halfverse: c
anyonyaṃ
nigʰnatāṃ
rājanyam
arāṣṭra
vivardʰanam
anyonyaṃ
nigʰnatāṃ
rājanyam
arāṣṭra
vivardʰanam
/17/
Verse: 18
Halfverse: a
arjuna
pramukʰāḥ
pārtʰāḥ
puraskr̥tya
śikʰaṇḍinam
arjuna
pramukʰāḥ
pārtʰāḥ
puras-kr̥tya
śikʰaṇḍinam
/
Halfverse: c
bʰīṣmaṃ
yuddʰe
'bʰyavartanta
kiranto
vividʰāñ
śarān
bʰīṣmaṃ
yuddʰe
_abʰyavartanta
kiranto
vividʰān
śarān
/18/
Verse: 19
Halfverse: a
tatra
bʰārata
bʰīmena
pīḍitās
tāvakāḥ
śaraiḥ
tatra
bʰārata
bʰīmena
pīḍitās
tāvakāḥ
śaraiḥ
/
Halfverse: c
rudʰiraugʰapariklinnāḥ
paralokaṃ
yayus
tadā
rudʰira
_ogʰa-pariklinnāḥ
para-lokaṃ
yayus
tadā
/19/
Verse: 20
Halfverse: a
nakulaḥ
sahadevaś
ca
sātyakiś
ca
mahāratʰaḥ
nakulaḥ
sahadevaś
ca
sātyakiś
ca
mahā-ratʰaḥ
/
Halfverse: c
tava
sainyaṃ
samāsādya
pīḍayām
āsur
ojasā
tava
sainyaṃ
samāsādya
pīḍayām
āsur
ojasā
/20/
Verse: 21
Halfverse: a
te
vadʰyamānāḥ
samare
tāvakā
bʰaratarṣabʰa
te
vadʰyamānāḥ
samare
tāvakā
bʰarata-r̥ṣabʰa
/
Halfverse: c
nāśaknuvan
vārayituṃ
pāṇḍavānāṃ
mahad
balam
na
_aśaknuvan
vārayituṃ
pāṇḍavānāṃ
mahad
balam
/21/
Verse: 22
Halfverse: a
tatas
tu
tāvakaṃ
sainyaṃ
vadʰyamānaṃ
samantataḥ
tatas
tu
tāvakaṃ
sainyaṃ
vadʰyamānaṃ
samantataḥ
/
Halfverse: c
saṃprādravad
diśo
rājan
kālyamānaṃ
mahāratʰaiḥ
saṃprādravad
diśo
rājan
kālyamānaṃ
mahā-ratʰaiḥ
/22/
Verse: 23
Halfverse: a
trātāraṃ
nādʰyagaccʰanta
tāvakā
bʰaratarṣabʰa
trātāraṃ
na
_adʰyagaccʰanta
tāvakā
bʰarata-r̥ṣabʰa
/
Halfverse: c
vadʰyamānāḥ
śitair
āṇaiḥ
pāṇḍavaiḥ
saha
sr̥ñjayaiḥ
vadʰyamānāḥ
śitair
āṇaiḥ
pāṇḍavaiḥ
saha
sr̥ñjayaiḥ
/23/
Verse: 24
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
pīḍyamānaṃ
balaṃ
pārtʰair
dr̥ṣṭvā
bʰīṣmaḥ
parākramī
pīḍyamānaṃ
balaṃ
pārtʰair
dr̥ṣṭvā
bʰīṣmaḥ
parākramī
/
Halfverse: c
yad
akārṣīd
raṇe
kruddʰas
tan
mamācakṣva
saṃjaya
yad
akārṣīd
raṇe
kruddʰas
tan
mama
_ācakṣva
saṃjaya
/24/
Verse: 25
Halfverse: a
katʰaṃ
vā
pāṇḍavān
yuddʰe
pratyudyātaḥ
paraṃtapaḥ
katʰaṃ
vā
pāṇḍavān
yuddʰe
pratyudyātaḥ
paraṃtapaḥ
/
Halfverse: c
vinigʰnan
somakān
vīrāṃs
tan
mamācakṣva
saṃjaya
vinigʰnan
somakān
vīrāṃs
tan
mama
_ācakṣva
saṃjaya
/25/
ՙ
Verse: 26
{Saṃjaya
uvāca}
Halfverse: a
ācakṣe
te
mahārāja
yad
akārṣīt
pitāmahaḥ
ācakṣe
te
mahā-rāja
yad
akārṣīt
pitāmahaḥ
/
ՙ
Halfverse: c
pīḍite
tava
putrasya
sainye
pāṇḍava
sr̥ñjayaiḥ
pīḍite
tava
putrasya
sainye
pāṇḍava
sr̥ñjayaiḥ
/26/
Verse: 27
Halfverse: a
prahr̥ṣṭamanasaḥ
śūrāḥ
pāṇḍavāḥ
pāṇḍupūrvaja
prahr̥ṣṭa-manasaḥ
śūrāḥ
pāṇḍavāḥ
pāṇḍu-pūrvaja
/
Halfverse: c
abʰyavartanta
nigʰnantas
tava
putrasya
vāhinīm
abʰyavartanta
nigʰnantas
tava
putrasya
vāhinīm
/27/
Verse: 28
Halfverse: a
taṃ
vināśaṃ
manuṣyendra
naravāraṇavājinām
taṃ
vināśaṃ
manuṣya
_indra
nara-vāraṇa-vājinām
/
Halfverse: c
nāmr̥ṣyata
tadā
bʰīṣmaḥ
sainyagʰātaṃ
raṇe
paraiḥ
na
_amr̥ṣyata
tadā
bʰīṣmaḥ
sainya-gʰātaṃ
raṇe
paraiḥ
/28/
Verse: 29
Halfverse: a
sa
pāṇḍavān
maheṣvāsaḥ
pāñcālāṃś
ca
sa
sr̥ñjayān
sa
pāṇḍavān
mahā
_iṣvāsaḥ
pāñcālāṃś
ca
sa
sr̥ñjayān
/
Halfverse: c
abʰyadravata
durdʰarṣas
tyaktvā
jīvitam
ātmanaḥ
abʰyadravata
durdʰarṣas
tyaktvā
jīvitam
ātmanaḥ
/29/
Verse: 30
Halfverse: a
sa
pāṇḍavānāṃ
pravarān
pañca
rājan
mahāratʰān
sa
pāṇḍavānāṃ
pravarān
pañca
rājan
mahā-ratʰān
/
Halfverse: c
āttaśastrān
raṇe
yattān
vārayām
āsa
sāyakaiḥ
ātta-śastrān
raṇe
yattān
vārayām
āsa
sāyakaiḥ
/
Halfverse: e
nārācair
vatsadantaiś
ca
śitair
añjalikais
tatʰā
nārācair
vatsa-dantaiś
ca
śitair
añjalikais
tatʰā
/30/
Verse: 31
Halfverse: a
nijagʰne
samare
kruddʰo
hastyaśvam
amitaṃ
bahu
nijagʰne
samare
kruddʰo
hasty-aśvam
amitaṃ
bahu
/
Halfverse: c
ratʰino
'pātayad
rājan
ratʰebʰyaḥ
puruṣarṣabʰaḥ
ratʰino
_apātayad
rājan
ratʰebʰyaḥ
puruṣa-r̥ṣabʰaḥ
/31/
Verse: 32
Halfverse: a
sādinaś
cāśvapr̥ṣṭʰebʰyaḥ
padātīṃś
ca
samāgatān
sādinaś
ca
_aśva-pr̥ṣṭʰebʰyaḥ
padātīṃś
ca
samāgatān
/
Halfverse: c
gajārohān
gajebʰyaś
ca
pareṣāṃ
vidadʰad
bʰayam
gaja
_ārohān
gajebʰyaś
ca
pareṣāṃ
vidadʰad
bʰayam
/32/
Verse: 33
Halfverse: a
tam
ekaṃ
samare
bʰīṣmaṃ
tvaramāṇaṃ
mahāratʰam
tam
ekaṃ
samare
bʰīṣmaṃ
tvaramāṇaṃ
mahā-ratʰam
/
Halfverse: c
pāṇḍavāḥ
samavartanta
vajrapāṇim
ivāsurāḥ
pāṇḍavāḥ
samavartanta
vajra-pāṇim
iva
_asurāḥ
/33/
Verse: 34
Halfverse: a
śakrāśanisamasparśān
vimuñcan
niśikāñ
śarān
śakra
_aśani-sama-sparśān
vimuñcan
niśikān
śarān
/
Halfverse: c
dikṣv
adr̥śyata
sarvāsu
gʰoraṃ
saṃdʰarayan
vapuḥ
dikṣv
adr̥śyata
sarvāsu
gʰoraṃ
saṃdʰarayan
vapuḥ
/34/
Verse: 35
Halfverse: a
maṇḍalīkr̥tam
evāsya
nityaṃ
dʰanur
adr̥śyata
maṇḍalī-kr̥tam
eva
_asya
nityaṃ
dʰanur
adr̥śyata
/
Halfverse: c
saṃgrāme
yudʰyamānasya
śakracāpanibʰaṃ
mahat
saṃgrāme
yudʰyamānasya
śakra-cāpa-nibʰaṃ
mahat
/35/
Verse: 36
Halfverse: a
tad
dr̥ṣṭvā
samare
karma
tava
putrā
viśāṃ
pate
tad
dr̥ṣṭvā
samare
karma
tava
putrā
viśāṃ
pate
/
Halfverse: c
vismayaṃ
paramaṃ
prāptāḥ
pitāmaham
apūjayan
vismayaṃ
paramaṃ
prāptāḥ
pitāmaham
apūjayan
/36/
Verse: 37
Halfverse: a
pārtʰā
vimanaso
bʰūtvā
praikṣanta
pitaraṃ
tava
pārtʰā
vimanaso
bʰūtvā
praikṣanta
pitaraṃ
tava
/
Halfverse: c
yudʰyamānaṃ
raṇe
śūraṃ
vipracītim
ivāmarāḥ
yudʰyamānaṃ
raṇe
śūraṃ
vipracītim
iva
_amarāḥ
/
Halfverse: e
na
cainaṃ
vārayām
āsur
vyāttānanam
ivāntakam
na
ca
_enaṃ
vārayām
āsur
vyātta
_ānanam
iva
_antakam
/37/
Verse: 38
Halfverse: a
daśame
'hani
saṃprāpte
ratʰānīkaṃ
śikʰaṇḍinaḥ
daśame
_ahani
saṃprāpte
ratʰa
_anīkaṃ
śikʰaṇḍinaḥ
/
Halfverse: c
adahan
niśitair
bāṇaiḥ
kr̥ṣṇa
vartmeva
kānanam
adahan
niśitair
bāṇaiḥ
kr̥ṣṇa
vartmā
_iva
kānanam
/38/
Verse: 39
Halfverse: a
taṃ
śikʰaṇḍī
tribʰir
bāṇair
abʰyavidʰyat
stanāntare
taṃ
śikʰaṇḍī
tribʰir
bāṇair
abʰyavidʰyat
stana
_antare
/
Halfverse: c
āśīviṣam
iva
kruddʰaṃ
kālasr̥ṣṭam
ivāntakam
āśīviṣam
iva
kruddʰaṃ
kāla-sr̥ṣṭam
iva
_antakam
/39/
Verse: 40
Halfverse: a
sa
tenātibʰr̥śaṃ
viddʰaḥ
prekṣya
bʰīṣmaḥ
śikʰaṇḍinam
sa
tena
_atibʰr̥śaṃ
viddʰaḥ
prekṣya
bʰīṣmaḥ
śikʰaṇḍinam
/
Halfverse: c
aniccʰann
api
saṃkruddʰaḥ
prahasann
idam
abravīt
aniccʰann
api
saṃkruddʰaḥ
prahasann
idam
abravīt
/40/
Verse: 41
Halfverse: a
kāmam
abʰyāsavā
mā
vā
na
tvāṃ
yotsye
katʰaṃ
cana
kāmam
abʰyāsa-vā
mā
vā
na
tvāṃ
yotsye
katʰaṃcana
/
Halfverse: c
yaiva
hi
tvaṃ
kr̥tā
dʰātrā
saiva
hi
tvaṃ
śikʰaṇḍinī
yā
_eva
hi
tvaṃ
kr̥tā
dʰātrā
sā
_eva
hi
tvaṃ
śikʰaṇḍinī
/41/
Verse: 42
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
śikʰaṇḍī
krodʰamūrcʰitaḥ
tasya
tad
vacanaṃ
śrutvā
śikʰaṇḍī
krodʰa-mūrcʰitaḥ
/
Halfverse: c
uvāca
bʰīṣmaṃ
samare
sr̥kkiṇī
parilehihan
uvāca
bʰīṣmaṃ
samare
sr̥kkiṇī
parilehihan
/42/
Verse: 43
Halfverse: a
jānāmi
tvāṃ
mahābāho
kṣatriyāṇāṃ
kṣayaṃ
karam
jānāmi
tvāṃ
mahā-bāho
kṣatriyāṇāṃ
kṣayaṃ
karam
/
Halfverse: c
mayā
śrutaṃ
ca
te
yuddʰaṃ
jāmadagnyena
vai
saha
mayā
śrutaṃ
ca
te
yuddʰaṃ
jāmadagnyena
vai
saha
/43/
Verse: 44
Halfverse: a
divyaś
ca
te
prabʰāvo
'yaṃ
sa
mayā
bahuśaḥ
śrutaḥ
divyaś
ca
te
prabʰāvo
_ayaṃ
sa
mayā
bahuśaḥ
śrutaḥ
/
Halfverse: c
jānann
api
prabʰāvaṃ
te
yotsye
'dyāhaṃ
tvayā
saha
jānann
api
prabʰāvaṃ
te
yotsye
_adya
_ahaṃ
tvayā
saha
/44/
Verse: 45
Halfverse: a
pāṇḍavānāṃ
priyaṃ
kurvann
ātmanaś
ca
narottama
pāṇḍavānāṃ
priyaṃ
kurvann
ātmanaś
ca
nara
_uttama
/
Halfverse: c
adya
tvā
yodʰayiṣyāmi
raṇe
puruṣasattama
adya
tvā
yodʰayiṣyāmi
raṇe
puruṣa-sattama
/45/
Verse: 46
Halfverse: a
dʰruvaṃ
ca
tvā
haniṣyāmi
śape
satyena
te
'grataḥ
dʰruvaṃ
ca
tvā
haniṣyāmi
śape
satyena
te
_agrataḥ
/
Halfverse: c
etac
cʰrutvā
vaco
mahyaṃ
yat
kṣamaṃ
tat
samācara
etat
śrutvā
vaco
mahyaṃ
yat
kṣamaṃ
tat
samācara
/46/
Verse: 47
Halfverse: a
kāmam
abʰyāsavā
mā
vā
na
me
jīvan
vimokṣyase
kāmam
abʰyāsa-vā
mā
vā
na
me
jīvan
vimokṣyase
/
Halfverse: c
sudr̥ṣṭaḥ
kriyatāṃ
bʰīṣma
loko
'yaṃ
samitiṃjaya
sudr̥ṣṭaḥ
kriyatāṃ
bʰīṣma
loko
_ayaṃ
samitiṃjaya
/47/
ՙ
Verse: 48
Halfverse: a
evam
uktvā
tato
bʰīṣmaṃ
pañcabʰir
nataparvabʰiḥ
evam
uktvā
tato
bʰīṣmaṃ
pañcabʰir
nata-parvabʰiḥ
/
Halfverse: c
avidʰyata
raṇe
rājan
praṇunnaṃ
vākyasāyakaiḥ
avidʰyata
raṇe
rājan
praṇunnaṃ
vākya-sāyakaiḥ
/48/
Verse: 49
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
savyasācī
paraṃtapaḥ
tasya
tad
vacanaṃ
śrutvā
savya-sācī
paraṃtapaḥ
/
Halfverse: c
kālo
'yam
iti
saṃcintya
śikʰaṇḍinam
acodayat
kālo
_ayam
iti
saṃcintya
śikʰaṇḍinam
acodayat
/49/
Verse: 50
Halfverse: a
ahaṃ
tvām
anuyāsyāmi
parān
vidrāvayañ
śaraiḥ
ahaṃ
tvām
anuyāsyāmi
parān
vidrāvayan
śaraiḥ
/
Halfverse: c
abʰidrava
susaṃrabdʰo
bʰīṣmaṃ
bʰīmaparākramam
abʰidrava
susaṃrabdʰo
bʰīṣmaṃ
bʰīma-parākramam
/50/
Verse: 51
Halfverse: a
na
hi
te
saṃyuge
pīḍāṃ
śaktaḥ
kartuṃ
mahābalaḥ
na
hi
te
saṃyuge
pīḍāṃ
śaktaḥ
kartuṃ
mahā-balaḥ
/
Halfverse: c
tasmād
adya
mahābāho
vīra
bʰīṣmam
abʰidrava
tasmād
adya
mahā-bāho
vīra
bʰīṣmam
abʰidrava
/51/
Verse: 52
Halfverse: a
ahatvā
samare
bʰīṣmaṃ
yadi
yāsyasi
māriṣa
ahatvā
samare
bʰīṣmaṃ
yadi
yāsyasi
māriṣa
/
Halfverse: c
avahāsyo
'sya
lokasya
bʰaviṣyasi
mayā
saha
avahāsyo
_asya
lokasya
bʰaviṣyasi
mayā
saha
/52/
Verse: 53
Halfverse: a
nāvahāsyā
yatʰā
vīra
bʰavema
paramāhave
na
_avahāsyā
yatʰā
vīra
bʰavema
parama
_āhave
/
Halfverse: c
tatʰā
kuru
raṇe
yatnaṃ
sādʰayasva
pitāmaham
tatʰā
kuru
raṇe
yatnaṃ
sādʰayasva
pitāmaham
/53/
Verse: 54
Halfverse: a
ahaṃ
te
rakṣaṇaṃ
yuddʰe
kariṣyāmi
paraṃtapa
ahaṃ
te
rakṣaṇaṃ
yuddʰe
kariṣyāmi
paraṃtapa
/
Halfverse: c
vārayan
ratʰinaḥ
sarvān
sādʰayasva
pitāmaham
vārayan
ratʰinaḥ
sarvān
sādʰayasva
pitāmaham
/54/
Verse: 55
Halfverse: a
droṇaṃ
ca
droṇaputraṃ
ca
kr̥paṃ
cātʰa
suyodʰanam
droṇaṃ
ca
droṇa-putraṃ
ca
kr̥paṃ
ca
_atʰa
suyodʰanam
/
Halfverse: c
citrasenaṃ
vikarṇaṃ
ca
saindʰavaṃ
ca
jayadratʰam
citrasenaṃ
vikarṇaṃ
ca
saindʰavaṃ
ca
jayadratʰam
/55/
Verse: 56
Halfverse: a
vindānuvindāv
āvantyau
kāmbojaṃ
ca
sudakṣiṇam
vinda
_anuvindāv
āvantyau
kāmbojaṃ
ca
sudakṣiṇam
/
Halfverse: c
bʰagadattaṃ
tatʰā
śūraṃ
māgadʰaṃ
ca
mahāratʰam
bʰagadattaṃ
tatʰā
śūraṃ
māgadʰaṃ
ca
mahā-ratʰam
/56/
Verse: 57
Halfverse: a
saumadattiṃ
raṇe
śūram
ārśyaśr̥ṅgiṃ
ca
rākṣasam
saumadattiṃ
raṇe
śūram
ārśyaśr̥ṅgiṃ
ca
rākṣasam
/
Halfverse: c
trigartarājaṃ
ca
raṇe
saha
sarvair
mahāratʰaiḥ
trigarta-rājaṃ
ca
raṇe
saha
sarvair
mahā-ratʰaiḥ
/
Halfverse: e
aham
āvārayiṣyāmi
veleva
makarākayam
aham
āvārayiṣyāmi
velā
_iva
makara
_ākayam
/57/
Verse: 58
Halfverse: a
kurūṃś
ca
sahitān
sarvān
ye
caiṣāṃ
sainikāḥ
stʰitāḥ
kurūṃś
ca
sahitān
sarvān
ye
ca
_eṣāṃ
sainikāḥ
stʰitāḥ
/
Halfverse: c
nivārayiṣyāmi
raṇe
sādʰayasva
pitāmaham
nivārayiṣyāmi
raṇe
sādʰayasva
pitāmaham
/58/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.