TITUS
Mahabharata
Part No. 963
Previous part

Chapter: 103 
Adhyāya 103


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
yudʰyatām eva teṣāṃ tu   bʰāskare 'stam upāgate
   
yudʰyatām eva teṣāṃ tu   bʰāskare_astam upāgate /
Halfverse: c    
saṃdʰyā samabʰavad gʰorā   nāpaśyāma tato raṇam
   
saṃdʰyā samabʰavad gʰorā   na_apaśyāma tato raṇam /1/

Verse: 2 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   saṃdʰyāṃ saṃdr̥śya bʰārata
   
tato yudʰiṣṭʰiro rājā   saṃdʰyāṃ saṃdr̥śya bʰārata /
Halfverse: c    
vadʰyamānaṃ balaṃ cāpi   bʰīṣmeṇāmitragʰātinā
   
vadʰyamānaṃ balaṃ ca_api   bʰīṣmeṇa_amitra-gʰātinā /2/

Verse: 3 
Halfverse: a    
muktaśastraṃ parāvr̥ttaṃ   palāyana parāyaṇam
   
mukta-śastraṃ parāvr̥ttaṃ   palāyana parāyaṇam /
Halfverse: c    
bʰīṣmaṃ ca yudʰi saṃrabdʰam   anuyāntaṃ mahāratʰān
   
bʰīṣmaṃ ca yudʰi saṃrabdʰam   anuyāntaṃ mahā-ratʰān /3/

Verse: 4 
Halfverse: a    
somakāṃś ca jitān dr̥ṣṭvā   nirutsāhān mahāratʰān
   
somakāṃś ca jitān dr̥ṣṭvā   nirutsāhān mahā-ratʰān /
Halfverse: c    
cintayitvā ciraṃ dʰyātvā   avahāram arocayat
   
cintayitvā ciraṃ dʰyātvā avahāram arocayat /4/ ՙ

Verse: 5 
Halfverse: a    
tato 'vahāraṃ sainyānāṃ   cakre rājā yudʰiṣṭʰiraḥ
   
tato_avahāraṃ sainyānāṃ   cakre rājā yudʰiṣṭʰiraḥ /
Halfverse: c    
tatʰaiva tava sainyānām   avahāro hy abʰūt tadā
   
tatʰaiva tava sainyānām   avahāro hy abʰūt tadā /5/

Verse: 6 
Halfverse: a    
tato 'vahāraṃ sainyānāṃ   kr̥tvā tatra mahāratʰāḥ
   
tato_avahāraṃ sainyānāṃ   kr̥tvā tatra mahā-ratʰāḥ /
Halfverse: c    
nyaviśanta kuruśreṣṭʰa   saṃgrāme kṣatavikṣatāḥ
   
nyaviśanta kuru-śreṣṭʰa   saṃgrāme kṣata-vikṣatāḥ /6/

Verse: 7 
Halfverse: a    
bʰīṣmasya samare karma   cintayānās tu pāṇḍavāḥ
   
bʰīṣmasya samare karma   cintayānās tu pāṇḍavāḥ /
Halfverse: c    
nālabʰanta tadā śāntiṃ   bʰr̥śaṃ bʰīṣmeṇa pīḍitāḥ
   
na_alabʰanta tadā śāntiṃ   bʰr̥śaṃ bʰīṣmeṇa pīḍitāḥ /7/

Verse: 8 
Halfverse: a    
bʰīṣmo 'pi samare jitvā   pāṇḍavān saha sr̥ñjayaiḥ
   
bʰīṣmo_api samare jitvā   pāṇḍavān saha sr̥ñjayaiḥ /
Halfverse: c    
pūjyamānas tava sutair   vandyamānaś ca bʰārata
   
pūjyamānas tava sutair   vandyamānaś ca bʰārata /8/

Verse: 9 
Halfverse: a    
nyaviśat kurubʰiḥ sārdʰaṃ   hr̥ṣṭarūpaiḥ samantataḥ
   
nyaviśat kurubʰiḥ sārdʰaṃ   hr̥ṣṭa-rūpaiḥ samantataḥ /
Halfverse: c    
tato rātriḥ samabʰavat   sarvabʰūtapramohinī
   
tato rātriḥ samabʰavat   sarva-bʰūta-pramohinī /9/

Verse: 10 
Halfverse: a    
tasmin rātrimukʰe gʰore   pāṇḍavā vr̥ṣṇibʰiḥ saha
   
tasmin rātri-mukʰe gʰore   pāṇḍavā vr̥ṣṇibʰiḥ saha / ՙ
Halfverse: c    
sr̥ñjayāś ca durādʰarṣā   mantrāya samupāviśan
   
sr̥ñjayāś ca durādʰarṣā   mantrāya samupāviśan /10/

Verse: 11 
Halfverse: a    
ātmaniḥśreyasaṃ sarve   prāptakālaṃ mahābalāḥ
   
ātma-niḥśreyasaṃ sarve   prāpta-kālaṃ mahā-balāḥ /
Halfverse: c    
mantrayām āsur avyagrā   mantraniścaya kovidāḥ
   
mantrayām āsur avyagrā   mantra-niścaya kovidāḥ /11/

Verse: 12 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   mantrayitvā ciraṃ nr̥pa
   
tato yudʰiṣṭʰiro rājā   mantrayitvā ciraṃ nr̥pa /
Halfverse: c    
vāsudevaṃ samudvīkṣya   vākyam etad uvāca ha
   
vāsudevaṃ samudvīkṣya   vākyam etad uvāca ha /12/

Verse: 13 
Halfverse: a    
paśya kr̥ṣṇa mahātmānaṃ   bʰīṣmaṃ bʰīmaparākramam
   
paśya kr̥ṣṇa mahātmānaṃ   bʰīṣmaṃ bʰīma-parākramam /
Halfverse: c    
gajaṃ nala vanānīva   vimr̥dnantaṃ balaṃ mama
   
gajaṃ nala vanāni_iva   vimr̥dnantaṃ balaṃ mama /13/

Verse: 14 
Halfverse: a    
na caivainaṃ mahātmānam   utsahāmo nirīkṣitum
   
na ca_eva_enaṃ mahātmānam   utsahāmo nirīkṣitum /
Halfverse: c    
lelihyamānaṃ sainyeṣu   pravr̥ddʰam iva pāvakam
   
lelihyamānaṃ sainyeṣu   pravr̥ddʰam iva pāvakam /14/

Verse: 15 
Halfverse: a    
yatʰā gʰoro mahānāgas   takṣako vai viṣolbaṇaḥ
   
yatʰā gʰoro mahā-nāgas   takṣako vai viṣa_ulbaṇaḥ /
Halfverse: c    
tatʰā bʰīṣmo raṇe kr̥ṣṇa   tīṣkṇa śastraḥ pratāpavān
   
tatʰā bʰīṣmo raṇe kr̥ṣṇa   tīṣkṇa śastraḥ pratāpavān /15/

Verse: 16 
Halfverse: a    
gr̥hītacāpaḥ samare   vimuñcaṃś ca śitāñ śarān
   
gr̥hīta-cāpaḥ samare   vimuñcaṃś ca śitān śarān /
Halfverse: c    
śakyo jetuṃ yamaḥ kruddʰo   vajrapāṇiś ca devarāṭ
   
śakyo jetuṃ yamaḥ kruddʰo   vajra-pāṇiś ca deva-rāṭ /16/

Verse: 17 
Halfverse: a    
varuṇaḥ pāśabʰr̥d vāpi   sa gado dʰaneśvaraḥ
   
varuṇaḥ pāśabʰr̥d _api   sa gado dʰana_īśvaraḥ /
Halfverse: c    
na tu bʰīṣmaḥ susaṃkruddʰaḥ   śakyo jetuṃ mahāhave
   
na tu bʰīṣmaḥ susaṃkruddʰaḥ   śakyo jetuṃ mahā_āhave /17/

Verse: 18 
Halfverse: a    
so 'ham evaṃgate kr̥ṣṇa   nimagnaḥ śokasāgare
   
so_aham evaṃ-gate kr̥ṣṇa   nimagnaḥ śoka-sāgare /
Halfverse: c    
ātmano buddʰidaurbalyād   bʰīṣmam āsādya saṃyuge {!}
   
ātmano buddʰi-daurbalyād   bʰīṣmam āsādya saṃyuge /18/ {!}

Verse: 19 
Halfverse: a    
vanaṃ yāsyāmi durdʰarṣa   śreyo me tatra vai gatam
   
vanaṃ yāsyāmi durdʰarṣa   śreyo me tatra vai gatam /
Halfverse: c    
na yuddʰaṃ rocaye kr̥ṣṇa   hanti bʰīṣmo hi naḥ sadā
   
na yuddʰaṃ rocaye kr̥ṣṇa   hanti bʰīṣmo hi naḥ sadā /19/

Verse: 20 
Halfverse: a    
yatʰā prajvalitaṃ vahniṃ   pataṃgaḥ samabʰidravan
   
yatʰā prajvalitaṃ vahniṃ   pataṃgaḥ samabʰidravan /
Halfverse: c    
ekato mr̥tyum abʰyeti   tatʰāhaṃ bʰīṣmam īyivān
   
ekato mr̥tyum abʰyeti   tatʰā_ahaṃ bʰīṣmam īyivān /20/

Verse: 21 
Halfverse: a    
kṣayaṃ nīto 'smi vārṣṇeya   rājyahetoḥ parākramī
   
kṣayaṃ nīto_asmi vārṣṇeya   rājya-hetoḥ parākramī /
Halfverse: c    
bʰrātaraś caiva me śūrāḥ   sāyakair bʰr̥śapīḍitāḥ
   
bʰrātaraś caiva me śūrāḥ   sāyakair bʰr̥śa-pīḍitāḥ /21/

Verse: 22 
Halfverse: a    
matkr̥te bʰrātr̥sauhārdād   rājyāt prabʰraṃśanaṃ gatāḥ
   
mat-kr̥te bʰrātr̥-sauhārdād   rājyāt prabʰraṃśanaṃ gatāḥ /
Halfverse: c    
parikliṣṭā yatʰā kr̥ṣṇā   matkr̥te madʰusūdana
   
parikliṣṭā yatʰā kr̥ṣṇā   mat-kr̥te madʰu-sūdana /22/

Verse: 23 
Halfverse: a    
jīvitaṃ bahu manye 'haṃ   jīvitaṃ hy adya durlabʰam
   
jīvitaṃ bahu manye_ahaṃ   jīvitaṃ hy adya durlabʰam /
Halfverse: c    
jīvitasyādya śeṣeṇa   cariṣye dʰarmam uttamam
   
jīvitasya_adya śeṣeṇa   cariṣye dʰarmam uttamam /23/

Verse: 24 
Halfverse: a    
yadi te 'ham anugrāhyo   bʰrātr̥bʰiḥ saha keśava
   
yadi te_aham anugrāhyo   bʰrātr̥bʰiḥ saha keśava /
Halfverse: c    
svadʰarmasyāvirodʰena   tad udāhara keśava
   
sva-dʰarmasya_avirodʰena   tad udāhara keśava /24/

Verse: 25 
Halfverse: a    
etac cʰrutvā vacas tasya   kāruṇyād bahuvistaram
   
etat śrutvā vacas tasya   kāruṇyād bahu-vistaram / ՙ
Halfverse: c    
pratyuvāca tataḥ kr̥ṣṇaḥ   sāntvayāno yudʰiṣṭʰiram
   
pratyuvāca tataḥ kr̥ṣṇaḥ   sāntvayāno yudʰiṣṭʰiram /25/

Verse: 26 
Halfverse: a    
dʰarmaputra viṣādaṃ taṃ    kr̥tʰāḥ satyasaṃgara
   
dʰarma-putra viṣādaṃ taṃ    kr̥tʰāḥ satya-saṃgara /
Halfverse: c    
yasya te bʰrātaraḥ śūrā   durjayāḥ śaru sūdanāḥ
   
yasya te bʰrātaraḥ śūrā   durjayāḥ śaru sūdanāḥ /26/

Verse: 27 
Halfverse: a    
arjuno bʰīmasenaś ca   vāyvagnisamatejasau
   
arjuno bʰīma-senaś ca   vāyv-agni-sama-tejasau /
Halfverse: c    
mādrīputrau ca vikrāntau   tridaśānām iveśvarau
   
mādrī-putrau ca vikrāntau   tridaśānām iva_īśvarau /27/

Verse: 28 
Halfverse: a    
māṃ niyuṅkṣva sauhārdād   yotsye bʰīṣmeṇa pāṇḍava
   
māṃ niyuṅkṣva sauhārdād   yotsye bʰīṣmeṇa pāṇḍava / ՙ
Halfverse: c    
tvat prayukto hy ahaṃ rājan   kiṃ na kuryāṃ mahāhave
   
tvat prayukto hy ahaṃ rājan   kiṃ na kuryāṃ mahā_āhave /28/ ՙ

Verse: 29 
Halfverse: a    
haniṣyāmi raṇe bʰīṣmam   āhūya puruṣarṣabʰam
   
haniṣyāmi raṇe bʰīṣmam   āhūya puruṣa-r̥ṣabʰam /
Halfverse: c    
paśyatāṃ dʰārtarāṣṭrāṇāṃ   yadi neccʰati pʰalgunaḥ
   
paśyatāṃ dʰārtarāṣṭrāṇāṃ   yadi na_iccʰati pʰalgunaḥ /29/

Verse: 30 
Halfverse: a    
yadi bʰīṣme hate rājañ   jayaṃ paśyasi pāṇḍava
   
yadi bʰīṣme hate rājan   jayaṃ paśyasi pāṇḍava /
Halfverse: c    
hantāsmy ekaratʰenādya   kuruvr̥ddʰaṃ pitāmaham
   
hanta_asmy eka-ratʰena_adya   kuru-vr̥ddʰaṃ pitāmaham /30/

Verse: 31 
Halfverse: a    
paśya me vikramaṃ rājan   mahendrasyeva saṃyuge
   
paśya me vikramaṃ rājan   mahā_indrasya_iva saṃyuge /
Halfverse: c    
vimuñcantaṃ mahāstrāṇi   pātayiṣyāmi taṃ ratʰāt
   
vimuñcantaṃ mahā_astrāṇi   pātayiṣyāmi taṃ ratʰāt /31/

Verse: 32 
Halfverse: a    
yaḥ śatruḥ pāṇḍuputrāṇāṃ   mac cʰatruḥ sa na saṃśayaḥ
   
yaḥ śatruḥ pāṇḍu-putrāṇāṃ   mat śatruḥ sa na saṃśayaḥ /
Halfverse: c    
madartʰā bʰavad artʰā ye   ye madīyās tavaiva te
   
mad-artʰā bʰavad artʰā ye   ye madīyās tava_eva te /32/

Verse: 33 
Halfverse: a    
tava bʰrātā mama sakʰā   saṃbandʰī śiṣya eva ca
   
tava bʰrātā mama sakʰā   saṃbandʰī śiṣya\ eva ca / ՙ
Halfverse: c    
māṃsāny utkr̥tya vai dadyām   arjunārtʰe mahīpate
   
māṃsāny utkr̥tya vai dadyām   arjuna_artʰe mahī-pate /33/

Verse: 34 
Halfverse: a    
eṣa cāpi naravyāgʰro   matkr̥te jīvitaṃ tyajet
   
eṣa ca_api nara-vyāgʰro   mat-kr̥te jīvitaṃ tyajet /
Halfverse: c    
eṣa naḥ samayas tāta   tārayema parasparam
   
eṣa naḥ samayas tāta   tārayema parasparam /
Halfverse: e    
sa māṃ niyuṅkṣva rājendra   yāvad dvīpo bʰavāmy aham
   
sa māṃ niyuṅkṣva rāja_indra   yāvad dvīpo bʰavāmy aham /34/ ՙ

Verse: 35 
Halfverse: a    
pratijñātam upaplavye   yat tat pārtʰena pūrvataḥ
   
pratijñātam upaplavye   yat tat pārtʰena pūrvataḥ /
Halfverse: c    
gʰātayiṣyāmi gāṅgeyam   ity ulūkasya saṃnidʰau
   
gʰātayiṣyāmi gāṅgeyam   ity ulūkasya saṃnidʰau /35/

Verse: 36 
Halfverse: a    
parirakṣyaṃ ca mama tad   vacaḥ pārtʰasya dʰīmataḥ
   
parirakṣyaṃ ca mama tad   vacaḥ pārtʰasya dʰīmataḥ /
Halfverse: c    
anujñātaṃ tu pārtʰena   mayā kāryaṃ na saṃśayaḥ
   
anujñātaṃ tu pārtʰena   mayā kāryaṃ na saṃśayaḥ /36/

Verse: 37 
Halfverse: a    
atʰa pʰalgunasyaiṣa   bʰāraḥ parimito raṇe
   
atʰa pʰalgunasya_eṣa   bʰāraḥ parimito raṇe /
Halfverse: c    
nihaniṣyati saṃgrāme   bʰīṣmaṃ parapuraṃjayam
   
nihaniṣyati saṃgrāme   bʰīṣmaṃ para-puraṃ-jayam /37/

Verse: 38 
Halfverse: a    
aśakyam api kuryād dʰi   raṇe pārtʰaḥ samudyataḥ
   
aśakyam api kuryādd^hi   raṇe pārtʰaḥ samudyataḥ /
Halfverse: c    
tridaśān samudyukttān   sahitān daityadānavaiḥ
   
tridaśān samudyukttān   sahitān daitya-dānavaiḥ /
Halfverse: e    
nihanyād arjunaḥ saṃkʰye   kim u bʰīṣmaṃ narādʰipa
   
nihanyād arjunaḥ saṃkʰye   kim u bʰīṣmaṃ nara_adʰipa /38/

Verse: 39 
Halfverse: a    
viparīto mahāvīryo   gatasattvo 'lpajīvitaḥ
   
viparīto mahā-vīryo   gata-sattvo_alpa-jīvitaḥ /
Halfverse: c    
bʰīṣmaḥ śāṃtanavo nūnaṃ   kartavyaṃ nāvabudʰyate
   
bʰīṣmaḥ śāṃtanavo nūnaṃ   kartavyaṃ na_avabudʰyate /39/

Verse: 40 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
evam etan mahābāho   yatʰā vadasi mādʰava
   
evam etan mahā-bāho   yatʰā vadasi mādʰava / ՙ
Halfverse: c    
sarve hy ete na paryāptās   tava veganivāraṇe
   
sarve hy ete na paryāptās   tava vega-nivāraṇe /40/

Verse: 41 
Halfverse: a    
niyataṃ samavāpsyāmi   sarvam eva yatʰepsitam
   
niyataṃ samavāpsyāmi   sarvam eva yatʰā_īpsitam /
Halfverse: c    
yasya me puruṣavyāgʰra   bʰavān nātʰo mahābalaḥ
   
yasya me puruṣa-vyāgʰra   bʰavān nātʰo mahā-balaḥ /41/

Verse: 42 
Halfverse: a    
sendrān api raṇe devāñ   jayeyaṃ jayatāṃ vara
   
sa_indrān api raṇe devān   jayeyaṃ jayatāṃ vara /
Halfverse: c    
tvayā nātʰena govinda   kim u bʰīṣmaṃ mahāhave
   
tvayā nātʰena govinda   kim u bʰīṣmaṃ mahā_āhave /42/

Verse: 43 
Halfverse: a    
na tu tvām anr̥taṃ kartum   utsahe svārtʰagauravāt
   
na tu tvām anr̥taṃ kartum   utsahe sva_artʰa-gauravāt /
Halfverse: c    
ayudʰyamānaḥ sāhāyyaṃ   yatʰoktaṃ kuru mādʰava
   
ayudʰyamānaḥ sāhāyyaṃ   yatʰā_uktaṃ kuru mādʰava /43/

Verse: 44 
Halfverse: a    
samayas tu kr̥taḥ kaś cid   bʰīṣmeṇa mama mādʰava
   
samayas tu kr̥taḥ kaścid   bʰīṣmeṇa mama mādʰava /
Halfverse: c    
mantrayiṣye tavārtʰāya   na tu yotsye katʰaṃ cana
   
mantrayiṣye tava_artʰāya   na tu yotsye katʰaṃcana /
Halfverse: e    
duryodʰanārtʰa yotsyāmi   satyam etad iti prabʰo
   
duryodʰana_artʰa yotsyāmi   satyam etad iti prabʰo /44/

Verse: 45 
Halfverse: a    
sa hi rājyasya me dātā   mantrasyaiva ca mādʰava
   
sa hi rājyasya me dātā   mantrasya_eva ca mādʰava /
Halfverse: c    
tasmād deva prataṃ bʰūyo   vadʰopāyārtʰam ātmanaḥ
   
tasmād deva prataṃ bʰūyo   vadʰa_upāya_artʰam ātmanaḥ /
Halfverse: e    
bʰavatā sahitāḥ sarve   pr̥ccʰāmo madʰusūdana
   
bʰavatā sahitāḥ sarve   pr̥ccʰāmo madʰu-sūdana /45/

Verse: 46 
Halfverse: a    
tad vayaṃ sahitā gatvā   bʰīṣmam āśu narottamam
   
tad vayaṃ sahitā gatvā   bʰīṣmam āśu nara_uttamam /
Halfverse: c    
rucite tava vārṣṇeya   mantraṃ pr̥ccʰāma kauravam
   
rucite tava vārṣṇeya   mantraṃ pr̥ccʰāma kauravam /46/

Verse: 47 
Halfverse: a    
sa vakṣyati hitaṃ vākyaṃ   tatʰyaṃ caiva janārdana
   
sa vakṣyati hitaṃ vākyaṃ   tatʰyaṃ caiva janārdana /
Halfverse: c    
yatʰā sa vakṣyate kr̥ṣṇa   tatʰā kartāsmi saṃyuge
   
yatʰā sa vakṣyate kr̥ṣṇa   tatʰā kartā_asmi saṃyuge /47/

Verse: 48 
Halfverse: a    
sa no jayasya dātā ca   mantrasya ca dʰr̥tavrataḥ
   
sa no jayasya dātā ca   mantrasya ca dʰr̥ta-vrataḥ /
Halfverse: c    
bālāḥ pitrā vihīnāś ca   tena saṃvardʰitā vayam
   
bālāḥ pitrā vihīnāś ca   tena saṃvardʰitā vayam /48/

Verse: 49 
Halfverse: a    
taṃ cet pitāmahaṃ vr̥ddʰaṃ   hantum iccʰāmi mādʰava
   
taṃ cet pitāmahaṃ vr̥ddʰaṃ   hantum iccʰāmi mādʰava /
Halfverse: c    
pituḥ pitaram iṣṭaṃ vai   dʰig astu kṣatrajīvikām
   
pituḥ pitaram iṣṭaṃ vai   dʰig astu kṣatra-jīvikām /49/

Verse: 50 
{Saṃjaya uvāca}
Halfverse: a    
tato 'bravīn mahārāja   vārṣṇeyaḥ kurunandanam
   
tato_abravīn mahā-rāja   vārṣṇeyaḥ kuru-nandanam /
Halfverse: c    
rocate me mahābāho   satataṃ tava bʰāṣitam
   
rocate me mahā-bāho   satataṃ tava bʰāṣitam /50/

Verse: 51 
Halfverse: a    
devavrataḥ kr̥tī bʰīṣmaḥ   prekṣitenāpi nirdahet
   
deva-vrataḥ kr̥tī bʰīṣmaḥ   prekṣitena_api nirdahet /
Halfverse: c    
gamyatāṃ sa vadʰopāyaṃ   praṣṭuṃ sāgaragāsutaḥ
   
gamyatāṃ sa vadʰa_upāyaṃ   praṣṭuṃ sāgaragā-sutaḥ /
Halfverse: e    
vaktum arhati satyaṃ sa   tvayā pr̥ṣṭo viśeṣataḥ
   
vaktum arhati satyaṃ sa   tvayā pr̥ṣṭo viśeṣataḥ /51/

Verse: 52 
Halfverse: a    
te vayaṃ tatra gaccʰāmaḥ   praṣṭuṃ kurupitāmaham
   
te vayaṃ tatra gaccʰāmaḥ   praṣṭuṃ kuru-pitāmaham /
Halfverse: c    
praṇamya śirasā cainaṃ   mantraṃ pr̥ccʰāma mādʰava
   
praṇamya śirasā ca_enaṃ   mantraṃ pr̥ccʰāma mādʰava /
Halfverse: e    
sa no dāsyati yaṃ mantraṃ   tena yotsyāmahe parān
   
sa no dāsyati yaṃ mantraṃ   tena yotsyāmahe parān /52/

Verse: 53 
Halfverse: a    
evaṃ saṃmantrya vai vīrāḥ   pāṇḍavāḥ pāṇḍupūrvaja
   
evaṃ saṃmantrya vai vīrāḥ   pāṇḍavāḥ pāṇḍu-pūrvaja /
Halfverse: c    
jagmus te sahitāḥ sarve   vāsudevaś ca vīryavān
   
jagmus te sahitāḥ sarve   vāsudevaś ca vīryavān /
Halfverse: e    
vimuktaśastrakavacā   bʰīṣmasya sadanaṃ prati
   
vimukta-śastra-kavacā   bʰīṣmasya sadanaṃ prati /53/

Verse: 54 
Halfverse: a    
praviśya ca tadā bʰīṣmaṃ   śirobʰiḥ pratipedire
   
praviśya ca tadā bʰīṣmaṃ   śirobʰiḥ pratipedire /
Halfverse: c    
pūjayanto mahārāja   pāṇḍavā bʰaratarṣabʰa
   
pūjayanto mahā-rāja   pāṇḍavāḥ bʰarat- r̥ṣabʰa /
Halfverse: e    
praṇamya śirasā cainaṃ   bʰīṣmaṃ śaraṇam anvayuḥ
   
praṇamya śirasā ca_enaṃ   bʰīṣmaṃ śaraṇam anvayuḥ /54/

Verse: 55 
Halfverse: a    
tān uvāca mahābāhur   bʰīṣmaḥ kurupitāmahaḥ
   
tān uvāca mahā-bāhur   bʰīṣmaḥ kuru-pitāmahaḥ /
Halfverse: c    
svāgataṃ tava vārṣṇeya   svāgataṃ te dʰanaṃjaya
   
svāgataṃ tava vārṣṇeya   svāgataṃ te dʰanaṃjaya /
Halfverse: e    
svāgataṃ dʰarmaputrāya   bʰīmāya yamayos tatʰā
   
svāgataṃ dʰarma-putrāya   bʰīmāya yamayos tatʰā /55/

Verse: 56 
Halfverse: a    
kiṃ kāryaṃ vaḥ karomy adya   yuṣmat prītivivardʰanam
   
kiṃ kāryaṃ vaḥ karomy adya   yuṣmat prīti-vivardʰanam / ՙ
Halfverse: c    
sarvātmanā ca kartāsmi   yady api syāt suduṣkaram
   
sarva_ātmanā ca kartā_asmi   yady api syāt suduṣkaram /56/ ՙ

Verse: 57 
Halfverse: a    
tatʰā bruvāṇaṃ gāṅgeyaṃ   prītiyuktaṃ punaḥ punaḥ
   
tatʰā bruvāṇaṃ gāṅgeyaṃ   prīti-yuktaṃ punaḥ punaḥ /
Halfverse: c    
uvāca vākyaṃ dīnātmā   dʰarmaputro yudʰiṣṭʰiraḥ
   
uvāca vākyaṃ dīna_ātmā   dʰarma-putro yudʰiṣṭʰiraḥ /57/

Verse: 58 
Halfverse: a    
katʰaṃ jayema dʰarmajña   katʰaṃ rājyaṃ labʰemahi
   
katʰaṃ jayema dʰarmajña   katʰaṃ rājyaṃ labʰemahi /
Halfverse: c    
prajānāṃ saṃkṣayo na syāt   katʰaṃ tan me vadābʰibʰo
   
prajānāṃ saṃkṣayo na syāt   katʰaṃ tan me vada_abʰibʰo /58/

Verse: 59 
Halfverse: a    
bʰavān hi no vadʰopāyaṃ   bravītu svayam ātmanaḥ
   
bʰavān hi no vadʰa_upāyaṃ   bravītu svayam ātmanaḥ /
Halfverse: c    
bʰavantaṃ samare rājan   viṣahema katʰaṃ vayam
   
bʰavantaṃ samare rājan   viṣahema katʰaṃ vayam /59/

Verse: 60 
Halfverse: a    
na hi te sūkṣmam apy asti   randʰraṃ kurupitāmaha
   
na hi te sūkṣmam apy asti   randʰraṃ kuru-pitāmaha /
Halfverse: c    
maṇḍalenaiva dʰanuṣā   sadā dr̥śyo 'si saṃyuge
   
maṇḍalena_eva dʰanuṣā   sadā dr̥śyo_asi saṃyuge /60/

Verse: 61 
Halfverse: a    
nādadānam saṃdadʰānaṃ   vikarṣantaṃ dʰanur na ca
   
na_ādadānam[?] saṃdadʰānaṃ   vikarṣantaṃ dʰanur na ca /
Halfverse: c    
paśyāmas tvā mahābāho   ratʰe sūryam iva stʰitam
   
paśyāmas tvā mahā-bāho   ratʰe sūryam iva stʰitam /61/

Verse: 62 
Halfverse: a    
narāśvaratʰanāgānāṃ   hantāraṃ paravīrahan
   
nara_aśva-ratʰa-nāgānāṃ   hantāraṃ para-vīrahan /
Halfverse: c    
ka ivotsahate hantuṃ   tvāṃ pumān bʰaratarṣabʰa
   
ka\ iva_utsahate hantuṃ   tvāṃ pumān bʰarata-r̥ṣabʰa /62/ ՙ

Verse: 63 
Halfverse: a    
varṣatā śaravarṣāṇi   mahānti puruṣottama
   
varṣatā śara-varṣāṇi   mahānti puruṣa_uttama /
Halfverse: c    
kṣayaṃ nītā hi pr̥tanā   bʰavatā mahatī mama
   
kṣayaṃ nītā hi pr̥tanā   bʰavatā mahatī mama /63/

Verse: 64 
Halfverse: a    
yatʰā yudʰi jayeyaṃ tvāṃ   yatʰā rājyaṃ bʰaven mama
   
yatʰā yudʰi jayeyaṃ tvāṃ   yatʰā rājyaṃ bʰaven mama /
Halfverse: c    
bʰave sainyasya śāntis   tan me brūhi pitāmaha
   
bʰave sainyasya śāntis   tan me brūhi pitāmaha /64/

Verse: 65 
Halfverse: a    
tato 'bravīc cʰāṃtanavaḥ   pāṇḍavān pāṇḍupūrvaja
   
tato_abravīt śāṃtanavaḥ   pāṇḍavān pāṇḍu-pūrvaja /
Halfverse: c    
na katʰaṃ cana kaunteya   mayi jīvati saṃyuge
   
na katʰaṃcana kaunteya   mayi jīvati saṃyuge /
Halfverse: e    
yuṣmāsu dr̥śyate vr̥ddʰiḥ   satyam etad bravīmi vaḥ
   
yuṣmāsu dr̥śyate vr̥ddʰiḥ   satyam etad bravīmi vaḥ /65/

Verse: 66 
Halfverse: a    
nirjite mayi yuddʰe tu   dʰruvaṃ jeṣyatʰa kauravān
   
nirjite mayi yuddʰe tu   dʰruvaṃ jeṣyatʰa kauravān /
Halfverse: c    
kṣipraṃ mayi praharata   yadīccʰatʰa raṇe jayam
   
kṣipraṃ mayi praharata   yadi_iccʰatʰa raṇe jayam /
Halfverse: e    
anujānāmi vaḥ pārtʰāḥ   praharadʰvaṃ yatʰāsukʰam
   
anujānāmi vaḥ pārtʰāḥ   praharadʰvaṃ yatʰā-sukʰam /66/

Verse: 67 
Halfverse: a    
evaṃ hi sukr̥taṃ manya   bʰavatāṃ vidito hy aham
   
evaṃ hi sukr̥taṃ manya   bʰavatāṃ vidito hy aham /
Halfverse: c    
hate mayi hataṃ sarvaṃ   tasmād evaṃ vidʰīyatām
   
hate mayi hataṃ sarvaṃ   tasmād evaṃ vidʰīyatām /67/

Verse: 68 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
brūhi tasmād upāyaṃ no   yatʰā yuddʰe jayemahi
   
brūhi tasmād upāyaṃ no   yatʰā yuddʰe jayemahi /
Halfverse: c    
bʰavantaṃ samare kruddʰaṃ   daṇḍapāṇim ivāntakam
   
bʰavantaṃ samare kruddʰaṃ   daṇḍa-pāṇim iva_antakam /68/

Verse: 69 
Halfverse: a    
śakyo vajradʰaro jetuṃ   varuṇo 'tʰa yamas tatʰā
   
śakyo vajra-dʰaro jetuṃ   varuṇo_atʰa yamas tatʰā /
Halfverse: c    
na bʰavān samare śakyaḥ   sendrair api surāsuraiḥ
   
na bʰavān samare śakyaḥ   sa_indrair api sura_asuraiḥ /69/

Verse: 70 
{Bʰīṣma uvāca}
Halfverse: a    
satyam etan mahābāho   yatʰā vadasi pāṇḍava
   
satyam etan mahā-bāho   yatʰā vadasi pāṇḍava /
Halfverse: c    
nāhaṃ śakyo raṇe jetuṃ   sendrair api surāsuraiḥ
   
na_ahaṃ śakyo raṇe jetuṃ   sa_indrair api sura_asuraiḥ /70/

Verse: 71 
Halfverse: a    
āttaśastro raṇe yatto   gr̥hītavarakārmukaḥ
   
ātta-śastro raṇe yatto   gr̥hīta-vara-kārmukaḥ /
Halfverse: c    
nyastaśastraṃ tu māṃ rājan   hanyur yudʰi mahāratʰāḥ
   
nyasta-śastraṃ tu māṃ rājan   hanyur yudʰi mahā-ratʰāḥ /71/

Verse: 72 
Halfverse: a    
niṣkipta śastre patite   vimuktakavaca dʰvaje
   
niṣkipta śastre patite   vimukta-kavaca dʰvaje /
Halfverse: c    
dravamāṇe ca bʰīte ca   tavāsmīti ca vādini
   
dravamāṇe ca bʰīte ca   tava_asmi_iti ca vādini /72/

Verse: 73 
Halfverse: a    
striyāṃ strī nāmadʰeye ca   vikale caikaputrake
   
striyāṃ strī nāma-dʰeye ca   vikale ca_eka-putrake /
Halfverse: c    
aprasūte ca duṣprekṣye   na yuddʰaṃ rocate mama
   
aprasūte ca duṣprekṣye   na yuddʰaṃ rocate mama /73/

Verse: 74 
Halfverse: a    
imaṃ ca śr̥ṇu me pārtʰa   saṃkalpaṃ pūrvacintitam
   
imaṃ ca śr̥ṇu me pārtʰa   saṃkalpaṃ pūrva-cintitam /
Halfverse: c    
amaṅgalya dʰvajaṃ dr̥ṣṭvā   na yudʰyeyaṃ katʰaṃ cana
   
amaṅgalya dʰvajaṃ dr̥ṣṭvā   na yudʰyeyaṃ katʰaṃcana /74/

Verse: 75 
Halfverse: a    
ya eṣa draupado rājaṃs   tava sainye mahāratʰaḥ
   
ya\ eṣa draupado rājaṃs   tava sainye mahā-ratʰaḥ / ՙ
Halfverse: c    
śikʰaṇḍī samarākāṅkṣī   śūraś ca samitiṃjayaḥ
   
śikʰaṇḍī samara_ākāṅkṣī   śūraś ca samitiṃ-jayaḥ /75/

Verse: 76 
Halfverse: a    
yatʰābʰavac ca strī pūrvaṃ   paścāt puṃstvam upāgataḥ
   
yatʰā_abʰavac ca strī pūrvaṃ   paścāt puṃstvam upāgataḥ /
Halfverse: c    
jānanti ca bʰavanto 'pi   sarvam etad yatʰātatʰam
   
jānanti ca bʰavanto_api   sarvam etad yatʰā-tatʰam /76/

Verse: 77 
Halfverse: a    
arjunaḥ samare śūraḥ   puraskr̥tya śikʰaṇḍinam
   
arjunaḥ samare śūraḥ   puraskr̥tya śikʰaṇḍinam /
Halfverse: c    
mām eva viśikʰais tūrṇam   abʰidravatu daṃśitaḥ
   
mām eva viśikʰais tūrṇam   abʰidravatu daṃśitaḥ /77/

Verse: 78 
Halfverse: a    
amaṅgalya dʰvaje tasmin   strī pūrve ca viśeṣataḥ
   
amaṅgalya dʰvaje tasmin   strī pūrve ca viśeṣataḥ /
Halfverse: c    
na prahartum abʰīpsāmi   gr̥hīteṣuṃ katʰaṃ cana
   
na prahartum abʰīpsāmi   gr̥hīta_iṣuṃ katʰaṃcana /78/

Verse: 79 
Halfverse: a    
tadantaraṃ samāsādya   pāṇḍavo māṃ dʰanaṃjayaḥ
   
tad-antaraṃ samāsādya   pāṇḍavo māṃ dʰanaṃjayaḥ /
Halfverse: c    
śarair gʰātayatu kṣipraṃ   samantād bʰaratarṣabʰa
   
śarair gʰātayatu kṣipraṃ   samantād bʰarata-r̥ṣabʰa /79/

Verse: 80 
Halfverse: a    
na taṃ paśyāmi lokeṣu   yo māṃ hanyāt samudyatam
   
na taṃ paśyāmi lokeṣu   yo māṃ hanyāt samudyatam / ՙ
Halfverse: c    
r̥te kr̥ṣṇān mahābʰāgāt   pāṇḍavād dʰanaṃjayāt
   
r̥te kr̥ṣṇān mahā-bʰāgāt   pāṇḍavād dʰanaṃjayāt /80/

Verse: 81 
Halfverse: a    
eṣa tasmāt purodʰāya   kaṃ cid anyaṃ mamāgrataḥ
   
eṣa tasmāt purodʰāya   kaṃcid anyaṃ mama_agrataḥ /
Halfverse: c    
māṃ pātayatu bībʰatsur   evaṃ te vijayo bʰavet
   
māṃ pātayatu bībʰatsur   evaṃ te vijayo bʰavet /81/

Verse: 82 
Halfverse: a    
etat kuruṣva kaunteya   yatʰoktaṃ vacanaṃ mama
   
etat kuruṣva kaunteya   yatʰā_uktaṃ vacanaṃ mama /
Halfverse: c    
tato jeṣyasi saṃgrāme   dʰārtarāṣṭrān samāgatān
   
tato jeṣyasi saṃgrāme   dʰārtarāṣṭrān samāgatān /82/

Verse: 83 
{Saṃjaya uvāca}
Halfverse: a    
te 'nujñā tās tataḥ pārtʰā   jagmuḥ svaśibiraṃ prati
   
te_anujñā tās tataḥ pārtʰā   jagmuḥ sva-śibiraṃ prati /
Halfverse: c    
abʰivādya mahātmānaṃ   bʰīṣmaṃ kurupitāmaham
   
abʰivādya mahātmānaṃ   bʰīṣmaṃ kuru-pitāmaham /83/

Verse: 84 
Halfverse: a    
tatʰoktavati gāṅgeye   paralokāya dīkṣite
   
tatʰā_uktavati gāṅgeye   para-lokāya dīkṣite /
Halfverse: c    
arjuno duḥkʰasaṃtaptaḥ   sa vrīḍam idam abravīt
   
arjuno duḥkʰa-saṃtaptaḥ   sa vrīḍam idam abravīt /84/

Verse: 85 
Halfverse: a    
guruṇā kulavr̥ddʰena   kr̥taprajñena dʰīmatā
   
guruṇā kula-vr̥ddʰena   kr̥ta-prajñena dʰīmatā /
Halfverse: c    
pitāmahena saṃgrāme   katʰaṃ yotsyāmi mādʰava
   
pitāmahena saṃgrāme   katʰaṃ yotsyāmi mādʰava /85/

Verse: 86 
Halfverse: a    
krīḍatā hi mayā bālye   vāsudeva mahāmanāḥ
   
krīḍatā hi mayā bālye   vāsudeva mahā-manāḥ /
Halfverse: c    
pāṃsurūṣita gātreṇa   mahātmā paruṣī kr̥taḥ
   
pāṃsu-rūṣita gātreṇa   mahātmā paruṣī kr̥taḥ /86/

Verse: 87 
Halfverse: a    
yasyāham adʰiruhyāṅkaṃ   bālaḥ kila gadāgraja
   
yasya_aham adʰiruhya_aṅkaṃ   bālaḥ kila gadā_agraja /
Halfverse: c    
tātety avocaṃ pitaraṃ   pituḥ pāṇḍor mahātmanaḥ
   
tāta_ity avocaṃ pitaraṃ   pituḥ pāṇḍor mahātmanaḥ /87/

Verse: 88 
Halfverse: a    
nāhaṃ tātas tava pitus   tāto 'smi tava bʰārata
   
na_ahaṃ tātas tava pitus   tāto_asmi tava bʰārata /
Halfverse: c    
iti mām abravīd bālye   yaḥ sa vadʰyaḥ katʰaṃ mayā
   
iti mām abravīd bālye   yaḥ sa vadʰyaḥ katʰaṃ mayā /88/

Verse: 89 
Halfverse: a    
kāmaṃ vadʰyatu me sainyaṃ   nāhaṃ yotsye mahātmanā
   
kāmaṃ vadʰyatu me sainyaṃ   na_ahaṃ yotsye mahātmanā /
Halfverse: c    
jayo vāstu vadʰo me   katʰaṃ vākr̥ṣṇa manyase
   
jayo _astu vadʰo me   katʰaṃ vākr̥ṣṇa manyase /89/

Verse: 90 
{Śrī-Kr̥ṣṇa uvāca}
Halfverse: a    
pratijñāya vadʰaṃ jiṣṇo   purā bʰīṣmasya saṃyuge
   
pratijñāya vadʰaṃ jiṣṇo   purā bʰīṣmasya saṃyuge /
Halfverse: c    
kṣatradʰarme stʰitaḥ pārtʰa   katʰaṃ nainaṃ haniṣyasi
   
kṣatra-dʰarme stʰitaḥ pārtʰa   katʰaṃ na_enaṃ haniṣyasi /90/

Verse: 91 
Halfverse: a    
pātayainaṃ ratʰāt pārtʰa   vrajāhatam iva drumam
   
pātaya_enaṃ ratʰāt pārtʰa   vraja_āhatam iva drumam /
Halfverse: c    
nāhatvā yudʰi gāṅgeyaṃ   vijayas te bʰaviṣyati
   
na_ahatvā yudʰi gāṅgeyaṃ   vijayas te bʰaviṣyati /91/

Verse: 92 
Halfverse: a    
diṣṭam etat purā devair   bʰaviṣyaty avaśasya te
   
diṣṭam etat purā devair   bʰaviṣyaty avaśasya te /
Halfverse: c    
hantā bʰīṣmasya pūrvendra   iti tan na tad anyatʰā
   
hantā bʰīṣmasya pūrva_indra iti tan na tad anyatʰā /92/ ՙ

Verse: 93 
Halfverse: a    
na hi bʰīṣmaṃ durādʰarṣaṃ   vyāttānanam ivāntakam
   
na hi bʰīṣmaṃ durādʰarṣaṃ   vyātta_ānanam iva_antakam /
Halfverse: c    
tvadanyaḥ śaknuyād dʰantum   api vajradʰaraḥ svayam
   
tvad-anyaḥ śaknuyādd^hantum   api vajra-dʰaraḥ svayam /93/

Verse: 94 
Halfverse: a    
jahi bʰīṣmaṃ mahābāho   śr̥ṇu cedaṃ vaco mama {!}
   
jahi bʰīṣmaṃ mahā-bāho   śr̥ṇu ca_idaṃ vaco mama / {!}
Halfverse: c    
yatʰovāca purā śakraṃ   mahābuddʰir br̥haspatiḥ
   
yatʰā_uvāca purā śakraṃ   mahā-buddʰir br̥haspatiḥ /94/ ՙ

Verse: 95 
Halfverse: a    
jyāyāṃsam api cec cʰakra   guṇair api samanvitam
   
jyāyāṃsam api cet śakra   guṇair api samanvitam /
Halfverse: c    
ātatāyinam āmantrya   hanyād gʰātakam āgatam
   
ātatāyinam āmantrya   hanyād gʰātakam āgatam /95/

Verse: 96 
Halfverse: a    
śāśvato 'yaṃ stʰito dʰarmaḥ   kṣatriyāṇāṃ dʰanaṃjaya
   
śāśvato_ayaṃ stʰito dʰarmaḥ   kṣatriyāṇāṃ dʰanaṃjaya /
Halfverse: c    
yoddʰavyaṃ rakṣitavyaṃ ca   yaṣṭavyaṃ cānasūyubʰiḥ
   
yoddʰavyaṃ rakṣitavyaṃ ca   yaṣṭavyaṃ ca_anasūyubʰiḥ /96/

Verse: 97 
{Arjuna uvāca}
Halfverse: a    
śikʰaṇḍī nidʰanaṃ kr̥ṣṇa   bʰīṣmasya bʰavitā dʰruvam
   
śikʰaṇḍī nidʰanaṃ kr̥ṣṇa   bʰīṣmasya bʰavitā dʰruvam /
Halfverse: c    
dr̥ṣṭvaiva hi sadā bʰīṣmaḥ   pāñcālyaṃ vinivartate
   
dr̥ṣṭvā_eva hi sadā bʰīṣmaḥ   pāñcālyaṃ vinivartate /97/

Verse: 98 
Halfverse: a    
te vayaṃ pramukʰe tasya   stʰāpayitvā śikʰaṇḍinam
   
te vayaṃ pramukʰe tasya   stʰāpayitvā śikʰaṇḍinam /
Halfverse: c    
gāṅgeyaṃ pātayiṣyāma   upāyeneti me matiḥ
   
gāṅgeyaṃ pātayiṣyāma upāyena_iti me matiḥ /98/ ՙ

Verse: 99 
Halfverse: a    
aham anyān maheṣvāsān   vārayiṣyāmi sāyakaiḥ
   
aham anyān mahā_iṣvāsān   vārayiṣyāmi sāyakaiḥ /
Halfverse: c    
śikʰaṇḍy api yudʰāṃ śreṣṭʰo   bʰīṣmam evābʰiyāsyatu
   
śikʰaṇḍy api yudʰāṃ śreṣṭʰo   bʰīṣmam eva_abʰiyāsyatu /99/

Verse: 100 
Halfverse: a    
śrutaṃ te kurumukʰyasya   nāhaṃ hanyāṃ śikʰaṇḍinam
   
śrutaṃ te kuru-mukʰyasya   na_ahaṃ hanyāṃ śikʰaṇḍinam /
Halfverse: c    
kanyā hy eṣā purā jātā   puruṣaḥ samapadyata
   
kanyā hy eṣā purā jātā   puruṣaḥ samapadyata /100/ 100

Verse: 101 
{Saṃjaya uvāca}
Halfverse: a    
ity evaṃ niścayaṃ kr̥tvā   pāṇḍavāḥ saha mādʰavāḥ
   
ity evaṃ niścayaṃ kr̥tvā   pāṇḍavāḥ saha mādʰavāḥ /
Halfverse: c    
śayanāni yatʰā svāni   bʰejire puruṣarṣabʰāḥ
   
śayanāni yatʰā svāni   bʰejire puruṣa-r̥ṣabʰāḥ /101/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.