TITUS
Mahabharata
Part No. 963
Chapter: 103
Adhyāya
103
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
yudʰyatām
eva
teṣāṃ
tu
bʰāskare
'stam
upāgate
yudʰyatām
eva
teṣāṃ
tu
bʰāskare
_astam
upāgate
/
Halfverse: c
saṃdʰyā
samabʰavad
gʰorā
nāpaśyāma
tato
raṇam
saṃdʰyā
samabʰavad
gʰorā
na
_apaśyāma
tato
raṇam
/1/
Verse: 2
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
saṃdʰyāṃ
saṃdr̥śya
bʰārata
tato
yudʰiṣṭʰiro
rājā
saṃdʰyāṃ
saṃdr̥śya
bʰārata
/
Halfverse: c
vadʰyamānaṃ
balaṃ
cāpi
bʰīṣmeṇāmitragʰātinā
vadʰyamānaṃ
balaṃ
ca
_api
bʰīṣmeṇa
_amitra-gʰātinā
/2/
Verse: 3
Halfverse: a
muktaśastraṃ
parāvr̥ttaṃ
palāyana
parāyaṇam
mukta-śastraṃ
parāvr̥ttaṃ
palāyana
parāyaṇam
/
Halfverse: c
bʰīṣmaṃ
ca
yudʰi
saṃrabdʰam
anuyāntaṃ
mahāratʰān
bʰīṣmaṃ
ca
yudʰi
saṃrabdʰam
anuyāntaṃ
mahā-ratʰān
/3/
Verse: 4
Halfverse: a
somakāṃś
ca
jitān
dr̥ṣṭvā
nirutsāhān
mahāratʰān
somakāṃś
ca
jitān
dr̥ṣṭvā
nirutsāhān
mahā-ratʰān
/
Halfverse: c
cintayitvā
ciraṃ
dʰyātvā
avahāram
arocayat
cintayitvā
ciraṃ
dʰyātvā
avahāram
arocayat
/4/
ՙ
Verse: 5
Halfverse: a
tato
'vahāraṃ
sainyānāṃ
cakre
rājā
yudʰiṣṭʰiraḥ
tato
_avahāraṃ
sainyānāṃ
cakre
rājā
yudʰiṣṭʰiraḥ
/
Halfverse: c
tatʰaiva
tava
sainyānām
avahāro
hy
abʰūt
tadā
tatʰaiva
tava
sainyānām
avahāro
hy
abʰūt
tadā
/5/
Verse: 6
Halfverse: a
tato
'vahāraṃ
sainyānāṃ
kr̥tvā
tatra
mahāratʰāḥ
tato
_avahāraṃ
sainyānāṃ
kr̥tvā
tatra
mahā-ratʰāḥ
/
Halfverse: c
nyaviśanta
kuruśreṣṭʰa
saṃgrāme
kṣatavikṣatāḥ
nyaviśanta
kuru-śreṣṭʰa
saṃgrāme
kṣata-vikṣatāḥ
/6/
Verse: 7
Halfverse: a
bʰīṣmasya
samare
karma
cintayānās
tu
pāṇḍavāḥ
bʰīṣmasya
samare
karma
cintayānās
tu
pāṇḍavāḥ
/
Halfverse: c
nālabʰanta
tadā
śāntiṃ
bʰr̥śaṃ
bʰīṣmeṇa
pīḍitāḥ
na
_alabʰanta
tadā
śāntiṃ
bʰr̥śaṃ
bʰīṣmeṇa
pīḍitāḥ
/7/
Verse: 8
Halfverse: a
bʰīṣmo
'pi
samare
jitvā
pāṇḍavān
saha
sr̥ñjayaiḥ
bʰīṣmo
_api
samare
jitvā
pāṇḍavān
saha
sr̥ñjayaiḥ
/
Halfverse: c
pūjyamānas
tava
sutair
vandyamānaś
ca
bʰārata
pūjyamānas
tava
sutair
vandyamānaś
ca
bʰārata
/8/
Verse: 9
Halfverse: a
nyaviśat
kurubʰiḥ
sārdʰaṃ
hr̥ṣṭarūpaiḥ
samantataḥ
nyaviśat
kurubʰiḥ
sārdʰaṃ
hr̥ṣṭa-rūpaiḥ
samantataḥ
/
Halfverse: c
tato
rātriḥ
samabʰavat
sarvabʰūtapramohinī
tato
rātriḥ
samabʰavat
sarva-bʰūta-pramohinī
/9/
Verse: 10
Halfverse: a
tasmin
rātrimukʰe
gʰore
pāṇḍavā
vr̥ṣṇibʰiḥ
saha
tasmin
rātri-mukʰe
gʰore
pāṇḍavā
vr̥ṣṇibʰiḥ
saha
/
ՙ
Halfverse: c
sr̥ñjayāś
ca
durādʰarṣā
mantrāya
samupāviśan
sr̥ñjayāś
ca
durādʰarṣā
mantrāya
samupāviśan
/10/
Verse: 11
Halfverse: a
ātmaniḥśreyasaṃ
sarve
prāptakālaṃ
mahābalāḥ
ātma-niḥśreyasaṃ
sarve
prāpta-kālaṃ
mahā-balāḥ
/
Halfverse: c
mantrayām
āsur
avyagrā
mantraniścaya
kovidāḥ
mantrayām
āsur
avyagrā
mantra-niścaya
kovidāḥ
/11/
Verse: 12
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
mantrayitvā
ciraṃ
nr̥pa
tato
yudʰiṣṭʰiro
rājā
mantrayitvā
ciraṃ
nr̥pa
/
Halfverse: c
vāsudevaṃ
samudvīkṣya
vākyam
etad
uvāca
ha
vāsudevaṃ
samudvīkṣya
vākyam
etad
uvāca
ha
/12/
Verse: 13
Halfverse: a
paśya
kr̥ṣṇa
mahātmānaṃ
bʰīṣmaṃ
bʰīmaparākramam
paśya
kr̥ṣṇa
mahātmānaṃ
bʰīṣmaṃ
bʰīma-parākramam
/
Halfverse: c
gajaṃ
nala
vanānīva
vimr̥dnantaṃ
balaṃ
mama
gajaṃ
nala
vanāni
_iva
vimr̥dnantaṃ
balaṃ
mama
/13/
Verse: 14
Halfverse: a
na
caivainaṃ
mahātmānam
utsahāmo
nirīkṣitum
na
ca
_eva
_enaṃ
mahātmānam
utsahāmo
nirīkṣitum
/
Halfverse: c
lelihyamānaṃ
sainyeṣu
pravr̥ddʰam
iva
pāvakam
lelihyamānaṃ
sainyeṣu
pravr̥ddʰam
iva
pāvakam
/14/
Verse: 15
Halfverse: a
yatʰā
gʰoro
mahānāgas
takṣako
vai
viṣolbaṇaḥ
yatʰā
gʰoro
mahā-nāgas
takṣako
vai
viṣa
_ulbaṇaḥ
/
Halfverse: c
tatʰā
bʰīṣmo
raṇe
kr̥ṣṇa
tīṣkṇa
śastraḥ
pratāpavān
tatʰā
bʰīṣmo
raṇe
kr̥ṣṇa
tīṣkṇa
śastraḥ
pratāpavān
/15/
Verse: 16
Halfverse: a
gr̥hītacāpaḥ
samare
vimuñcaṃś
ca
śitāñ
śarān
gr̥hīta-cāpaḥ
samare
vimuñcaṃś
ca
śitān
śarān
/
Halfverse: c
śakyo
jetuṃ
yamaḥ
kruddʰo
vajrapāṇiś
ca
devarāṭ
śakyo
jetuṃ
yamaḥ
kruddʰo
vajra-pāṇiś
ca
deva-rāṭ
/16/
Verse: 17
Halfverse: a
varuṇaḥ
pāśabʰr̥d
vāpi
sa
gado
vā
dʰaneśvaraḥ
varuṇaḥ
pāśabʰr̥d
vā
_api
sa
gado
vā
dʰana
_īśvaraḥ
/
Halfverse: c
na
tu
bʰīṣmaḥ
susaṃkruddʰaḥ
śakyo
jetuṃ
mahāhave
na
tu
bʰīṣmaḥ
susaṃkruddʰaḥ
śakyo
jetuṃ
mahā
_āhave
/17/
Verse: 18
Halfverse: a
so
'ham
evaṃgate
kr̥ṣṇa
nimagnaḥ
śokasāgare
so
_aham
evaṃ-gate
kr̥ṣṇa
nimagnaḥ
śoka-sāgare
/
Halfverse: c
ātmano
buddʰidaurbalyād
bʰīṣmam
āsādya
saṃyuge
{!}
ātmano
buddʰi-daurbalyād
bʰīṣmam
āsādya
saṃyuge
/18/
{!}
Verse: 19
Halfverse: a
vanaṃ
yāsyāmi
durdʰarṣa
śreyo
me
tatra
vai
gatam
vanaṃ
yāsyāmi
durdʰarṣa
śreyo
me
tatra
vai
gatam
/
Halfverse: c
na
yuddʰaṃ
rocaye
kr̥ṣṇa
hanti
bʰīṣmo
hi
naḥ
sadā
na
yuddʰaṃ
rocaye
kr̥ṣṇa
hanti
bʰīṣmo
hi
naḥ
sadā
/19/
Verse: 20
Halfverse: a
yatʰā
prajvalitaṃ
vahniṃ
pataṃgaḥ
samabʰidravan
yatʰā
prajvalitaṃ
vahniṃ
pataṃgaḥ
samabʰidravan
/
Halfverse: c
ekato
mr̥tyum
abʰyeti
tatʰāhaṃ
bʰīṣmam
īyivān
ekato
mr̥tyum
abʰyeti
tatʰā
_ahaṃ
bʰīṣmam
īyivān
/20/
Verse: 21
Halfverse: a
kṣayaṃ
nīto
'smi
vārṣṇeya
rājyahetoḥ
parākramī
kṣayaṃ
nīto
_asmi
vārṣṇeya
rājya-hetoḥ
parākramī
/
Halfverse: c
bʰrātaraś
caiva
me
śūrāḥ
sāyakair
bʰr̥śapīḍitāḥ
bʰrātaraś
caiva
me
śūrāḥ
sāyakair
bʰr̥śa-pīḍitāḥ
/21/
Verse: 22
Halfverse: a
matkr̥te
bʰrātr̥sauhārdād
rājyāt
prabʰraṃśanaṃ
gatāḥ
mat-kr̥te
bʰrātr̥-sauhārdād
rājyāt
prabʰraṃśanaṃ
gatāḥ
/
Halfverse: c
parikliṣṭā
yatʰā
kr̥ṣṇā
matkr̥te
madʰusūdana
parikliṣṭā
yatʰā
kr̥ṣṇā
mat-kr̥te
madʰu-sūdana
/22/
Verse: 23
Halfverse: a
jīvitaṃ
bahu
manye
'haṃ
jīvitaṃ
hy
adya
durlabʰam
jīvitaṃ
bahu
manye
_ahaṃ
jīvitaṃ
hy
adya
durlabʰam
/
Halfverse: c
jīvitasyādya
śeṣeṇa
cariṣye
dʰarmam
uttamam
jīvitasya
_adya
śeṣeṇa
cariṣye
dʰarmam
uttamam
/23/
Verse: 24
Halfverse: a
yadi
te
'ham
anugrāhyo
bʰrātr̥bʰiḥ
saha
keśava
yadi
te
_aham
anugrāhyo
bʰrātr̥bʰiḥ
saha
keśava
/
Halfverse: c
svadʰarmasyāvirodʰena
tad
udāhara
keśava
sva-dʰarmasya
_avirodʰena
tad
udāhara
keśava
/24/
Verse: 25
Halfverse: a
etac
cʰrutvā
vacas
tasya
kāruṇyād
bahuvistaram
etat
śrutvā
vacas
tasya
kāruṇyād
bahu-vistaram
/
ՙ
Halfverse: c
pratyuvāca
tataḥ
kr̥ṣṇaḥ
sāntvayāno
yudʰiṣṭʰiram
pratyuvāca
tataḥ
kr̥ṣṇaḥ
sāntvayāno
yudʰiṣṭʰiram
/25/
Verse: 26
Halfverse: a
dʰarmaputra
viṣādaṃ
taṃ
mā
kr̥tʰāḥ
satyasaṃgara
dʰarma-putra
viṣādaṃ
taṃ
mā
kr̥tʰāḥ
satya-saṃgara
/
Halfverse: c
yasya
te
bʰrātaraḥ
śūrā
durjayāḥ
śaru
sūdanāḥ
yasya
te
bʰrātaraḥ
śūrā
durjayāḥ
śaru
sūdanāḥ
/26/
Verse: 27
Halfverse: a
arjuno
bʰīmasenaś
ca
vāyvagnisamatejasau
arjuno
bʰīma-senaś
ca
vāyv-agni-sama-tejasau
/
Halfverse: c
mādrīputrau
ca
vikrāntau
tridaśānām
iveśvarau
mādrī-putrau
ca
vikrāntau
tridaśānām
iva
_īśvarau
/27/
Verse: 28
Halfverse: a
māṃ
vā
niyuṅkṣva
sauhārdād
yotsye
bʰīṣmeṇa
pāṇḍava
māṃ
vā
niyuṅkṣva
sauhārdād
yotsye
bʰīṣmeṇa
pāṇḍava
/
ՙ
Halfverse: c
tvat
prayukto
hy
ahaṃ
rājan
kiṃ
na
kuryāṃ
mahāhave
tvat
prayukto
hy
ahaṃ
rājan
kiṃ
na
kuryāṃ
mahā
_āhave
/28/
ՙ
Verse: 29
Halfverse: a
haniṣyāmi
raṇe
bʰīṣmam
āhūya
puruṣarṣabʰam
haniṣyāmi
raṇe
bʰīṣmam
āhūya
puruṣa-r̥ṣabʰam
/
Halfverse: c
paśyatāṃ
dʰārtarāṣṭrāṇāṃ
yadi
neccʰati
pʰalgunaḥ
paśyatāṃ
dʰārtarāṣṭrāṇāṃ
yadi
na
_iccʰati
pʰalgunaḥ
/29/
Verse: 30
Halfverse: a
yadi
bʰīṣme
hate
rājañ
jayaṃ
paśyasi
pāṇḍava
yadi
bʰīṣme
hate
rājan
jayaṃ
paśyasi
pāṇḍava
/
Halfverse: c
hantāsmy
ekaratʰenādya
kuruvr̥ddʰaṃ
pitāmaham
hanta
_asmy
eka-ratʰena
_adya
kuru-vr̥ddʰaṃ
pitāmaham
/30/
Verse: 31
Halfverse: a
paśya
me
vikramaṃ
rājan
mahendrasyeva
saṃyuge
paśya
me
vikramaṃ
rājan
mahā
_indrasya
_iva
saṃyuge
/
Halfverse: c
vimuñcantaṃ
mahāstrāṇi
pātayiṣyāmi
taṃ
ratʰāt
vimuñcantaṃ
mahā
_astrāṇi
pātayiṣyāmi
taṃ
ratʰāt
/31/
Verse: 32
Halfverse: a
yaḥ
śatruḥ
pāṇḍuputrāṇāṃ
mac
cʰatruḥ
sa
na
saṃśayaḥ
yaḥ
śatruḥ
pāṇḍu-putrāṇāṃ
mat
śatruḥ
sa
na
saṃśayaḥ
/
Halfverse: c
madartʰā
bʰavad
artʰā
ye
ye
madīyās
tavaiva
te
mad-artʰā
bʰavad
artʰā
ye
ye
madīyās
tava
_eva
te
/32/
Verse: 33
Halfverse: a
tava
bʰrātā
mama
sakʰā
saṃbandʰī
śiṣya
eva
ca
tava
bʰrātā
mama
sakʰā
saṃbandʰī
śiṣya\
eva
ca
/
ՙ
Halfverse: c
māṃsāny
utkr̥tya
vai
dadyām
arjunārtʰe
mahīpate
māṃsāny
utkr̥tya
vai
dadyām
arjuna
_artʰe
mahī-pate
/33/
Verse: 34
Halfverse: a
eṣa
cāpi
naravyāgʰro
matkr̥te
jīvitaṃ
tyajet
eṣa
ca
_api
nara-vyāgʰro
mat-kr̥te
jīvitaṃ
tyajet
/
Halfverse: c
eṣa
naḥ
samayas
tāta
tārayema
parasparam
eṣa
naḥ
samayas
tāta
tārayema
parasparam
/
Halfverse: e
sa
māṃ
niyuṅkṣva
rājendra
yāvad
dvīpo
bʰavāmy
aham
sa
māṃ
niyuṅkṣva
rāja
_indra
yāvad
dvīpo
bʰavāmy
aham
/34/
ՙ
Verse: 35
Halfverse: a
pratijñātam
upaplavye
yat
tat
pārtʰena
pūrvataḥ
pratijñātam
upaplavye
yat
tat
pārtʰena
pūrvataḥ
/
Halfverse: c
gʰātayiṣyāmi
gāṅgeyam
ity
ulūkasya
saṃnidʰau
gʰātayiṣyāmi
gāṅgeyam
ity
ulūkasya
saṃnidʰau
/35/
Verse: 36
Halfverse: a
parirakṣyaṃ
ca
mama
tad
vacaḥ
pārtʰasya
dʰīmataḥ
parirakṣyaṃ
ca
mama
tad
vacaḥ
pārtʰasya
dʰīmataḥ
/
Halfverse: c
anujñātaṃ
tu
pārtʰena
mayā
kāryaṃ
na
saṃśayaḥ
anujñātaṃ
tu
pārtʰena
mayā
kāryaṃ
na
saṃśayaḥ
/36/
Verse: 37
Halfverse: a
atʰa
vā
pʰalgunasyaiṣa
bʰāraḥ
parimito
raṇe
atʰa
vā
pʰalgunasya
_eṣa
bʰāraḥ
parimito
raṇe
/
Halfverse: c
nihaniṣyati
saṃgrāme
bʰīṣmaṃ
parapuraṃjayam
nihaniṣyati
saṃgrāme
bʰīṣmaṃ
para-puraṃ-jayam
/37/
Verse: 38
Halfverse: a
aśakyam
api
kuryād
dʰi
raṇe
pārtʰaḥ
samudyataḥ
aśakyam
api
kuryādd^hi
raṇe
pārtʰaḥ
samudyataḥ
/
Halfverse: c
tridaśān
vā
samudyukttān
sahitān
daityadānavaiḥ
tridaśān
vā
samudyukttān
sahitān
daitya-dānavaiḥ
/
Halfverse: e
nihanyād
arjunaḥ
saṃkʰye
kim
u
bʰīṣmaṃ
narādʰipa
nihanyād
arjunaḥ
saṃkʰye
kim
u
bʰīṣmaṃ
nara
_adʰipa
/38/
Verse: 39
Halfverse: a
viparīto
mahāvīryo
gatasattvo
'lpajīvitaḥ
viparīto
mahā-vīryo
gata-sattvo
_alpa-jīvitaḥ
/
Halfverse: c
bʰīṣmaḥ
śāṃtanavo
nūnaṃ
kartavyaṃ
nāvabudʰyate
bʰīṣmaḥ
śāṃtanavo
nūnaṃ
kartavyaṃ
na
_avabudʰyate
/39/
Verse: 40
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
evam
etan
mahābāho
yatʰā
vadasi
mādʰava
evam
etan
mahā-bāho
yatʰā
vadasi
mādʰava
/
ՙ
Halfverse: c
sarve
hy
ete
na
paryāptās
tava
veganivāraṇe
sarve
hy
ete
na
paryāptās
tava
vega-nivāraṇe
/40/
Verse: 41
Halfverse: a
niyataṃ
samavāpsyāmi
sarvam
eva
yatʰepsitam
niyataṃ
samavāpsyāmi
sarvam
eva
yatʰā
_īpsitam
/
Halfverse: c
yasya
me
puruṣavyāgʰra
bʰavān
nātʰo
mahābalaḥ
yasya
me
puruṣa-vyāgʰra
bʰavān
nātʰo
mahā-balaḥ
/41/
Verse: 42
Halfverse: a
sendrān
api
raṇe
devāñ
jayeyaṃ
jayatāṃ
vara
sa
_indrān
api
raṇe
devān
jayeyaṃ
jayatāṃ
vara
/
Halfverse: c
tvayā
nātʰena
govinda
kim
u
bʰīṣmaṃ
mahāhave
tvayā
nātʰena
govinda
kim
u
bʰīṣmaṃ
mahā
_āhave
/42/
Verse: 43
Halfverse: a
na
tu
tvām
anr̥taṃ
kartum
utsahe
svārtʰagauravāt
na
tu
tvām
anr̥taṃ
kartum
utsahe
sva
_artʰa-gauravāt
/
Halfverse: c
ayudʰyamānaḥ
sāhāyyaṃ
yatʰoktaṃ
kuru
mādʰava
ayudʰyamānaḥ
sāhāyyaṃ
yatʰā
_uktaṃ
kuru
mādʰava
/43/
Verse: 44
Halfverse: a
samayas
tu
kr̥taḥ
kaś
cid
bʰīṣmeṇa
mama
mādʰava
samayas
tu
kr̥taḥ
kaścid
bʰīṣmeṇa
mama
mādʰava
/
Halfverse: c
mantrayiṣye
tavārtʰāya
na
tu
yotsye
katʰaṃ
cana
mantrayiṣye
tava
_artʰāya
na
tu
yotsye
katʰaṃcana
/
Halfverse: e
duryodʰanārtʰa
yotsyāmi
satyam
etad
iti
prabʰo
duryodʰana
_artʰa
yotsyāmi
satyam
etad
iti
prabʰo
/44/
Verse: 45
Halfverse: a
sa
hi
rājyasya
me
dātā
mantrasyaiva
ca
mādʰava
sa
hi
rājyasya
me
dātā
mantrasya
_eva
ca
mādʰava
/
Halfverse: c
tasmād
deva
prataṃ
bʰūyo
vadʰopāyārtʰam
ātmanaḥ
tasmād
deva
prataṃ
bʰūyo
vadʰa
_upāya
_artʰam
ātmanaḥ
/
Halfverse: e
bʰavatā
sahitāḥ
sarve
pr̥ccʰāmo
madʰusūdana
bʰavatā
sahitāḥ
sarve
pr̥ccʰāmo
madʰu-sūdana
/45/
Verse: 46
Halfverse: a
tad
vayaṃ
sahitā
gatvā
bʰīṣmam
āśu
narottamam
tad
vayaṃ
sahitā
gatvā
bʰīṣmam
āśu
nara
_uttamam
/
Halfverse: c
rucite
tava
vārṣṇeya
mantraṃ
pr̥ccʰāma
kauravam
rucite
tava
vārṣṇeya
mantraṃ
pr̥ccʰāma
kauravam
/46/
Verse: 47
Halfverse: a
sa
vakṣyati
hitaṃ
vākyaṃ
tatʰyaṃ
caiva
janārdana
sa
vakṣyati
hitaṃ
vākyaṃ
tatʰyaṃ
caiva
janārdana
/
Halfverse: c
yatʰā
sa
vakṣyate
kr̥ṣṇa
tatʰā
kartāsmi
saṃyuge
yatʰā
sa
vakṣyate
kr̥ṣṇa
tatʰā
kartā
_asmi
saṃyuge
/47/
Verse: 48
Halfverse: a
sa
no
jayasya
dātā
ca
mantrasya
ca
dʰr̥tavrataḥ
sa
no
jayasya
dātā
ca
mantrasya
ca
dʰr̥ta-vrataḥ
/
Halfverse: c
bālāḥ
pitrā
vihīnāś
ca
tena
saṃvardʰitā
vayam
bālāḥ
pitrā
vihīnāś
ca
tena
saṃvardʰitā
vayam
/48/
Verse: 49
Halfverse: a
taṃ
cet
pitāmahaṃ
vr̥ddʰaṃ
hantum
iccʰāmi
mādʰava
taṃ
cet
pitāmahaṃ
vr̥ddʰaṃ
hantum
iccʰāmi
mādʰava
/
Halfverse: c
pituḥ
pitaram
iṣṭaṃ
vai
dʰig
astu
kṣatrajīvikām
pituḥ
pitaram
iṣṭaṃ
vai
dʰig
astu
kṣatra-jīvikām
/49/
Verse: 50
{Saṃjaya
uvāca}
Halfverse: a
tato
'bravīn
mahārāja
vārṣṇeyaḥ
kurunandanam
tato
_abravīn
mahā-rāja
vārṣṇeyaḥ
kuru-nandanam
/
Halfverse: c
rocate
me
mahābāho
satataṃ
tava
bʰāṣitam
rocate
me
mahā-bāho
satataṃ
tava
bʰāṣitam
/50/
Verse: 51
Halfverse: a
devavrataḥ
kr̥tī
bʰīṣmaḥ
prekṣitenāpi
nirdahet
deva-vrataḥ
kr̥tī
bʰīṣmaḥ
prekṣitena
_api
nirdahet
/
Halfverse: c
gamyatāṃ
sa
vadʰopāyaṃ
praṣṭuṃ
sāgaragāsutaḥ
gamyatāṃ
sa
vadʰa
_upāyaṃ
praṣṭuṃ
sāgaragā-sutaḥ
/
Halfverse: e
vaktum
arhati
satyaṃ
sa
tvayā
pr̥ṣṭo
viśeṣataḥ
vaktum
arhati
satyaṃ
sa
tvayā
pr̥ṣṭo
viśeṣataḥ
/51/
Verse: 52
Halfverse: a
te
vayaṃ
tatra
gaccʰāmaḥ
praṣṭuṃ
kurupitāmaham
te
vayaṃ
tatra
gaccʰāmaḥ
praṣṭuṃ
kuru-pitāmaham
/
Halfverse: c
praṇamya
śirasā
cainaṃ
mantraṃ
pr̥ccʰāma
mādʰava
praṇamya
śirasā
ca
_enaṃ
mantraṃ
pr̥ccʰāma
mādʰava
/
Halfverse: e
sa
no
dāsyati
yaṃ
mantraṃ
tena
yotsyāmahe
parān
sa
no
dāsyati
yaṃ
mantraṃ
tena
yotsyāmahe
parān
/52/
Verse: 53
Halfverse: a
evaṃ
saṃmantrya
vai
vīrāḥ
pāṇḍavāḥ
pāṇḍupūrvaja
evaṃ
saṃmantrya
vai
vīrāḥ
pāṇḍavāḥ
pāṇḍu-pūrvaja
/
Halfverse: c
jagmus
te
sahitāḥ
sarve
vāsudevaś
ca
vīryavān
jagmus
te
sahitāḥ
sarve
vāsudevaś
ca
vīryavān
/
Halfverse: e
vimuktaśastrakavacā
bʰīṣmasya
sadanaṃ
prati
vimukta-śastra-kavacā
bʰīṣmasya
sadanaṃ
prati
/53/
Verse: 54
Halfverse: a
praviśya
ca
tadā
bʰīṣmaṃ
śirobʰiḥ
pratipedire
praviśya
ca
tadā
bʰīṣmaṃ
śirobʰiḥ
pratipedire
/
Halfverse: c
pūjayanto
mahārāja
pāṇḍavā
bʰaratarṣabʰa
pūjayanto
mahā-rāja
pāṇḍavāḥ
bʰarat
-
r̥ṣabʰa
/
Halfverse: e
praṇamya
śirasā
cainaṃ
bʰīṣmaṃ
śaraṇam
anvayuḥ
praṇamya
śirasā
ca
_enaṃ
bʰīṣmaṃ
śaraṇam
anvayuḥ
/54/
Verse: 55
Halfverse: a
tān
uvāca
mahābāhur
bʰīṣmaḥ
kurupitāmahaḥ
tān
uvāca
mahā-bāhur
bʰīṣmaḥ
kuru-pitāmahaḥ
/
Halfverse: c
svāgataṃ
tava
vārṣṇeya
svāgataṃ
te
dʰanaṃjaya
svāgataṃ
tava
vārṣṇeya
svāgataṃ
te
dʰanaṃjaya
/
Halfverse: e
svāgataṃ
dʰarmaputrāya
bʰīmāya
yamayos
tatʰā
svāgataṃ
dʰarma-putrāya
bʰīmāya
yamayos
tatʰā
/55/
Verse: 56
Halfverse: a
kiṃ
kāryaṃ
vaḥ
karomy
adya
yuṣmat
prītivivardʰanam
kiṃ
kāryaṃ
vaḥ
karomy
adya
yuṣmat
prīti-vivardʰanam
/
ՙ
Halfverse: c
sarvātmanā
ca
kartāsmi
yady
api
syāt
suduṣkaram
sarva
_ātmanā
ca
kartā
_asmi
yady
api
syāt
suduṣkaram
/56/
ՙ
Verse: 57
Halfverse: a
tatʰā
bruvāṇaṃ
gāṅgeyaṃ
prītiyuktaṃ
punaḥ
punaḥ
tatʰā
bruvāṇaṃ
gāṅgeyaṃ
prīti-yuktaṃ
punaḥ
punaḥ
/
Halfverse: c
uvāca
vākyaṃ
dīnātmā
dʰarmaputro
yudʰiṣṭʰiraḥ
uvāca
vākyaṃ
dīna
_ātmā
dʰarma-putro
yudʰiṣṭʰiraḥ
/57/
Verse: 58
Halfverse: a
katʰaṃ
jayema
dʰarmajña
katʰaṃ
rājyaṃ
labʰemahi
katʰaṃ
jayema
dʰarmajña
katʰaṃ
rājyaṃ
labʰemahi
/
Halfverse: c
prajānāṃ
saṃkṣayo
na
syāt
katʰaṃ
tan
me
vadābʰibʰo
prajānāṃ
saṃkṣayo
na
syāt
katʰaṃ
tan
me
vada
_abʰibʰo
/58/
Verse: 59
Halfverse: a
bʰavān
hi
no
vadʰopāyaṃ
bravītu
svayam
ātmanaḥ
bʰavān
hi
no
vadʰa
_upāyaṃ
bravītu
svayam
ātmanaḥ
/
Halfverse: c
bʰavantaṃ
samare
rājan
viṣahema
katʰaṃ
vayam
bʰavantaṃ
samare
rājan
viṣahema
katʰaṃ
vayam
/59/
Verse: 60
Halfverse: a
na
hi
te
sūkṣmam
apy
asti
randʰraṃ
kurupitāmaha
na
hi
te
sūkṣmam
apy
asti
randʰraṃ
kuru-pitāmaha
/
Halfverse: c
maṇḍalenaiva
dʰanuṣā
sadā
dr̥śyo
'si
saṃyuge
maṇḍalena
_eva
dʰanuṣā
sadā
dr̥śyo
_asi
saṃyuge
/60/
Verse: 61
Halfverse: a
nādadānam
saṃdadʰānaṃ
vikarṣantaṃ
dʰanur
na
ca
na
_ādadānam[
?]
saṃdadʰānaṃ
vikarṣantaṃ
dʰanur
na
ca
/
Halfverse: c
paśyāmas
tvā
mahābāho
ratʰe
sūryam
iva
stʰitam
paśyāmas
tvā
mahā-bāho
ratʰe
sūryam
iva
stʰitam
/61/
Verse: 62
Halfverse: a
narāśvaratʰanāgānāṃ
hantāraṃ
paravīrahan
nara
_aśva-ratʰa-nāgānāṃ
hantāraṃ
para-vīrahan
/
Halfverse: c
ka
ivotsahate
hantuṃ
tvāṃ
pumān
bʰaratarṣabʰa
ka\
iva
_utsahate
hantuṃ
tvāṃ
pumān
bʰarata-r̥ṣabʰa
/62/
ՙ
Verse: 63
Halfverse: a
varṣatā
śaravarṣāṇi
mahānti
puruṣottama
varṣatā
śara-varṣāṇi
mahānti
puruṣa
_uttama
/
Halfverse: c
kṣayaṃ
nītā
hi
pr̥tanā
bʰavatā
mahatī
mama
kṣayaṃ
nītā
hi
pr̥tanā
bʰavatā
mahatī
mama
/63/
Verse: 64
Halfverse: a
yatʰā
yudʰi
jayeyaṃ
tvāṃ
yatʰā
rājyaṃ
bʰaven
mama
yatʰā
yudʰi
jayeyaṃ
tvāṃ
yatʰā
rājyaṃ
bʰaven
mama
/
Halfverse: c
bʰave
sainyasya
vā
śāntis
tan
me
brūhi
pitāmaha
bʰave
sainyasya
vā
śāntis
tan
me
brūhi
pitāmaha
/64/
Verse: 65
Halfverse: a
tato
'bravīc
cʰāṃtanavaḥ
pāṇḍavān
pāṇḍupūrvaja
tato
_abravīt
śāṃtanavaḥ
pāṇḍavān
pāṇḍu-pūrvaja
/
Halfverse: c
na
katʰaṃ
cana
kaunteya
mayi
jīvati
saṃyuge
na
katʰaṃcana
kaunteya
mayi
jīvati
saṃyuge
/
Halfverse: e
yuṣmāsu
dr̥śyate
vr̥ddʰiḥ
satyam
etad
bravīmi
vaḥ
yuṣmāsu
dr̥śyate
vr̥ddʰiḥ
satyam
etad
bravīmi
vaḥ
/65/
Verse: 66
Halfverse: a
nirjite
mayi
yuddʰe
tu
dʰruvaṃ
jeṣyatʰa
kauravān
nirjite
mayi
yuddʰe
tu
dʰruvaṃ
jeṣyatʰa
kauravān
/
Halfverse: c
kṣipraṃ
mayi
praharata
yadīccʰatʰa
raṇe
jayam
kṣipraṃ
mayi
praharata
yadi
_iccʰatʰa
raṇe
jayam
/
Halfverse: e
anujānāmi
vaḥ
pārtʰāḥ
praharadʰvaṃ
yatʰāsukʰam
anujānāmi
vaḥ
pārtʰāḥ
praharadʰvaṃ
yatʰā-sukʰam
/66/
Verse: 67
Halfverse: a
evaṃ
hi
sukr̥taṃ
manya
bʰavatāṃ
vidito
hy
aham
evaṃ
hi
sukr̥taṃ
manya
bʰavatāṃ
vidito
hy
aham
/
Halfverse: c
hate
mayi
hataṃ
sarvaṃ
tasmād
evaṃ
vidʰīyatām
hate
mayi
hataṃ
sarvaṃ
tasmād
evaṃ
vidʰīyatām
/67/
Verse: 68
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
brūhi
tasmād
upāyaṃ
no
yatʰā
yuddʰe
jayemahi
brūhi
tasmād
upāyaṃ
no
yatʰā
yuddʰe
jayemahi
/
Halfverse: c
bʰavantaṃ
samare
kruddʰaṃ
daṇḍapāṇim
ivāntakam
bʰavantaṃ
samare
kruddʰaṃ
daṇḍa-pāṇim
iva
_antakam
/68/
Verse: 69
Halfverse: a
śakyo
vajradʰaro
jetuṃ
varuṇo
'tʰa
yamas
tatʰā
śakyo
vajra-dʰaro
jetuṃ
varuṇo
_atʰa
yamas
tatʰā
/
Halfverse: c
na
bʰavān
samare
śakyaḥ
sendrair
api
surāsuraiḥ
na
bʰavān
samare
śakyaḥ
sa
_indrair
api
sura
_asuraiḥ
/69/
Verse: 70
{Bʰīṣma
uvāca}
Halfverse: a
satyam
etan
mahābāho
yatʰā
vadasi
pāṇḍava
satyam
etan
mahā-bāho
yatʰā
vadasi
pāṇḍava
/
Halfverse: c
nāhaṃ
śakyo
raṇe
jetuṃ
sendrair
api
surāsuraiḥ
na
_ahaṃ
śakyo
raṇe
jetuṃ
sa
_indrair
api
sura
_asuraiḥ
/70/
Verse: 71
Halfverse: a
āttaśastro
raṇe
yatto
gr̥hītavarakārmukaḥ
ātta-śastro
raṇe
yatto
gr̥hīta-vara-kārmukaḥ
/
Halfverse: c
nyastaśastraṃ
tu
māṃ
rājan
hanyur
yudʰi
mahāratʰāḥ
nyasta-śastraṃ
tu
māṃ
rājan
hanyur
yudʰi
mahā-ratʰāḥ
/71/
Verse: 72
Halfverse: a
niṣkipta
śastre
patite
vimuktakavaca
dʰvaje
niṣkipta
śastre
patite
vimukta-kavaca
dʰvaje
/
Halfverse: c
dravamāṇe
ca
bʰīte
ca
tavāsmīti
ca
vādini
dravamāṇe
ca
bʰīte
ca
tava
_asmi
_iti
ca
vādini
/72/
Verse: 73
Halfverse: a
striyāṃ
strī
nāmadʰeye
ca
vikale
caikaputrake
striyāṃ
strī
nāma-dʰeye
ca
vikale
ca
_eka-putrake
/
Halfverse: c
aprasūte
ca
duṣprekṣye
na
yuddʰaṃ
rocate
mama
aprasūte
ca
duṣprekṣye
na
yuddʰaṃ
rocate
mama
/73/
Verse: 74
Halfverse: a
imaṃ
ca
śr̥ṇu
me
pārtʰa
saṃkalpaṃ
pūrvacintitam
imaṃ
ca
śr̥ṇu
me
pārtʰa
saṃkalpaṃ
pūrva-cintitam
/
Halfverse: c
amaṅgalya
dʰvajaṃ
dr̥ṣṭvā
na
yudʰyeyaṃ
katʰaṃ
cana
amaṅgalya
dʰvajaṃ
dr̥ṣṭvā
na
yudʰyeyaṃ
katʰaṃcana
/74/
Verse: 75
Halfverse: a
ya
eṣa
draupado
rājaṃs
tava
sainye
mahāratʰaḥ
ya\
eṣa
draupado
rājaṃs
tava
sainye
mahā-ratʰaḥ
/
ՙ
Halfverse: c
śikʰaṇḍī
samarākāṅkṣī
śūraś
ca
samitiṃjayaḥ
śikʰaṇḍī
samara
_ākāṅkṣī
śūraś
ca
samitiṃ-jayaḥ
/75/
Verse: 76
Halfverse: a
yatʰābʰavac
ca
strī
pūrvaṃ
paścāt
puṃstvam
upāgataḥ
yatʰā
_abʰavac
ca
strī
pūrvaṃ
paścāt
puṃstvam
upāgataḥ
/
Halfverse: c
jānanti
ca
bʰavanto
'pi
sarvam
etad
yatʰātatʰam
jānanti
ca
bʰavanto
_api
sarvam
etad
yatʰā-tatʰam
/76/
Verse: 77
Halfverse: a
arjunaḥ
samare
śūraḥ
puraskr̥tya
śikʰaṇḍinam
arjunaḥ
samare
śūraḥ
puraskr̥tya
śikʰaṇḍinam
/
Halfverse: c
mām
eva
viśikʰais
tūrṇam
abʰidravatu
daṃśitaḥ
mām
eva
viśikʰais
tūrṇam
abʰidravatu
daṃśitaḥ
/77/
Verse: 78
Halfverse: a
amaṅgalya
dʰvaje
tasmin
strī
pūrve
ca
viśeṣataḥ
amaṅgalya
dʰvaje
tasmin
strī
pūrve
ca
viśeṣataḥ
/
Halfverse: c
na
prahartum
abʰīpsāmi
gr̥hīteṣuṃ
katʰaṃ
cana
na
prahartum
abʰīpsāmi
gr̥hīta
_iṣuṃ
katʰaṃcana
/78/
Verse: 79
Halfverse: a
tadantaraṃ
samāsādya
pāṇḍavo
māṃ
dʰanaṃjayaḥ
tad-antaraṃ
samāsādya
pāṇḍavo
māṃ
dʰanaṃjayaḥ
/
Halfverse: c
śarair
gʰātayatu
kṣipraṃ
samantād
bʰaratarṣabʰa
śarair
gʰātayatu
kṣipraṃ
samantād
bʰarata-r̥ṣabʰa
/79/
Verse: 80
Halfverse: a
na
taṃ
paśyāmi
lokeṣu
yo
māṃ
hanyāt
samudyatam
na
taṃ
paśyāmi
lokeṣu
yo
māṃ
hanyāt
samudyatam
/
ՙ
Halfverse: c
r̥te
kr̥ṣṇān
mahābʰāgāt
pāṇḍavād
vā
dʰanaṃjayāt
r̥te
kr̥ṣṇān
mahā-bʰāgāt
pāṇḍavād
vā
dʰanaṃjayāt
/80/
Verse: 81
Halfverse: a
eṣa
tasmāt
purodʰāya
kaṃ
cid
anyaṃ
mamāgrataḥ
eṣa
tasmāt
purodʰāya
kaṃcid
anyaṃ
mama
_agrataḥ
/
Halfverse: c
māṃ
pātayatu
bībʰatsur
evaṃ
te
vijayo
bʰavet
māṃ
pātayatu
bībʰatsur
evaṃ
te
vijayo
bʰavet
/81/
Verse: 82
Halfverse: a
etat
kuruṣva
kaunteya
yatʰoktaṃ
vacanaṃ
mama
etat
kuruṣva
kaunteya
yatʰā
_uktaṃ
vacanaṃ
mama
/
Halfverse: c
tato
jeṣyasi
saṃgrāme
dʰārtarāṣṭrān
samāgatān
tato
jeṣyasi
saṃgrāme
dʰārtarāṣṭrān
samāgatān
/82/
Verse: 83
{Saṃjaya
uvāca}
Halfverse: a
te
'nujñā
tās
tataḥ
pārtʰā
jagmuḥ
svaśibiraṃ
prati
te
_anujñā
tās
tataḥ
pārtʰā
jagmuḥ
sva-śibiraṃ
prati
/
Halfverse: c
abʰivādya
mahātmānaṃ
bʰīṣmaṃ
kurupitāmaham
abʰivādya
mahātmānaṃ
bʰīṣmaṃ
kuru-pitāmaham
/83/
Verse: 84
Halfverse: a
tatʰoktavati
gāṅgeye
paralokāya
dīkṣite
tatʰā
_uktavati
gāṅgeye
para-lokāya
dīkṣite
/
Halfverse: c
arjuno
duḥkʰasaṃtaptaḥ
sa
vrīḍam
idam
abravīt
arjuno
duḥkʰa-saṃtaptaḥ
sa
vrīḍam
idam
abravīt
/84/
Verse: 85
Halfverse: a
guruṇā
kulavr̥ddʰena
kr̥taprajñena
dʰīmatā
guruṇā
kula-vr̥ddʰena
kr̥ta-prajñena
dʰīmatā
/
Halfverse: c
pitāmahena
saṃgrāme
katʰaṃ
yotsyāmi
mādʰava
pitāmahena
saṃgrāme
katʰaṃ
yotsyāmi
mādʰava
/85/
Verse: 86
Halfverse: a
krīḍatā
hi
mayā
bālye
vāsudeva
mahāmanāḥ
krīḍatā
hi
mayā
bālye
vāsudeva
mahā-manāḥ
/
Halfverse: c
pāṃsurūṣita
gātreṇa
mahātmā
paruṣī
kr̥taḥ
pāṃsu-rūṣita
gātreṇa
mahātmā
paruṣī
kr̥taḥ
/86/
Verse: 87
Halfverse: a
yasyāham
adʰiruhyāṅkaṃ
bālaḥ
kila
gadāgraja
yasya
_aham
adʰiruhya
_aṅkaṃ
bālaḥ
kila
gadā
_agraja
/
Halfverse: c
tātety
avocaṃ
pitaraṃ
pituḥ
pāṇḍor
mahātmanaḥ
tāta
_ity
avocaṃ
pitaraṃ
pituḥ
pāṇḍor
mahātmanaḥ
/87/
Verse: 88
Halfverse: a
nāhaṃ
tātas
tava
pitus
tāto
'smi
tava
bʰārata
na
_ahaṃ
tātas
tava
pitus
tāto
_asmi
tava
bʰārata
/
Halfverse: c
iti
mām
abravīd
bālye
yaḥ
sa
vadʰyaḥ
katʰaṃ
mayā
iti
mām
abravīd
bālye
yaḥ
sa
vadʰyaḥ
katʰaṃ
mayā
/88/
Verse: 89
Halfverse: a
kāmaṃ
vadʰyatu
me
sainyaṃ
nāhaṃ
yotsye
mahātmanā
kāmaṃ
vadʰyatu
me
sainyaṃ
na
_ahaṃ
yotsye
mahātmanā
/
Halfverse: c
jayo
vāstu
vadʰo
vā
me
katʰaṃ
vākr̥ṣṇa
manyase
jayo
vā
_astu
vadʰo
vā
me
katʰaṃ
vākr̥ṣṇa
manyase
/89/
Verse: 90
{Śrī
-Kr̥ṣṇa
uvāca}
Halfverse: a
pratijñāya
vadʰaṃ
jiṣṇo
purā
bʰīṣmasya
saṃyuge
pratijñāya
vadʰaṃ
jiṣṇo
purā
bʰīṣmasya
saṃyuge
/
Halfverse: c
kṣatradʰarme
stʰitaḥ
pārtʰa
katʰaṃ
nainaṃ
haniṣyasi
kṣatra-dʰarme
stʰitaḥ
pārtʰa
katʰaṃ
na
_enaṃ
haniṣyasi
/90/
Verse: 91
Halfverse: a
pātayainaṃ
ratʰāt
pārtʰa
vrajāhatam
iva
drumam
pātaya
_enaṃ
ratʰāt
pārtʰa
vraja
_āhatam
iva
drumam
/
Halfverse: c
nāhatvā
yudʰi
gāṅgeyaṃ
vijayas
te
bʰaviṣyati
na
_ahatvā
yudʰi
gāṅgeyaṃ
vijayas
te
bʰaviṣyati
/91/
Verse: 92
Halfverse: a
diṣṭam
etat
purā
devair
bʰaviṣyaty
avaśasya
te
diṣṭam
etat
purā
devair
bʰaviṣyaty
avaśasya
te
/
Halfverse: c
hantā
bʰīṣmasya
pūrvendra
iti
tan
na
tad
anyatʰā
hantā
bʰīṣmasya
pūrva
_indra
iti
tan
na
tad
anyatʰā
/92/
ՙ
Verse: 93
Halfverse: a
na
hi
bʰīṣmaṃ
durādʰarṣaṃ
vyāttānanam
ivāntakam
na
hi
bʰīṣmaṃ
durādʰarṣaṃ
vyātta
_ānanam
iva
_antakam
/
Halfverse: c
tvadanyaḥ
śaknuyād
dʰantum
api
vajradʰaraḥ
svayam
tvad-anyaḥ
śaknuyādd^hantum
api
vajra-dʰaraḥ
svayam
/93/
Verse: 94
Halfverse: a
jahi
bʰīṣmaṃ
mahābāho
śr̥ṇu
cedaṃ
vaco
mama
{!}
jahi
bʰīṣmaṃ
mahā-bāho
śr̥ṇu
ca
_idaṃ
vaco
mama
/
{!}
Halfverse: c
yatʰovāca
purā
śakraṃ
mahābuddʰir
br̥haspatiḥ
yatʰā
_uvāca
purā
śakraṃ
mahā-buddʰir
br̥haspatiḥ
/94/
ՙ
Verse: 95
Halfverse: a
jyāyāṃsam
api
cec
cʰakra
guṇair
api
samanvitam
jyāyāṃsam
api
cet
śakra
guṇair
api
samanvitam
/
Halfverse: c
ātatāyinam
āmantrya
hanyād
gʰātakam
āgatam
ātatāyinam
āmantrya
hanyād
gʰātakam
āgatam
/95/
Verse: 96
Halfverse: a
śāśvato
'yaṃ
stʰito
dʰarmaḥ
kṣatriyāṇāṃ
dʰanaṃjaya
śāśvato
_ayaṃ
stʰito
dʰarmaḥ
kṣatriyāṇāṃ
dʰanaṃjaya
/
Halfverse: c
yoddʰavyaṃ
rakṣitavyaṃ
ca
yaṣṭavyaṃ
cānasūyubʰiḥ
yoddʰavyaṃ
rakṣitavyaṃ
ca
yaṣṭavyaṃ
ca
_anasūyubʰiḥ
/96/
Verse: 97
{Arjuna
uvāca}
Halfverse: a
śikʰaṇḍī
nidʰanaṃ
kr̥ṣṇa
bʰīṣmasya
bʰavitā
dʰruvam
śikʰaṇḍī
nidʰanaṃ
kr̥ṣṇa
bʰīṣmasya
bʰavitā
dʰruvam
/
Halfverse: c
dr̥ṣṭvaiva
hi
sadā
bʰīṣmaḥ
pāñcālyaṃ
vinivartate
dr̥ṣṭvā
_eva
hi
sadā
bʰīṣmaḥ
pāñcālyaṃ
vinivartate
/97/
Verse: 98
Halfverse: a
te
vayaṃ
pramukʰe
tasya
stʰāpayitvā
śikʰaṇḍinam
te
vayaṃ
pramukʰe
tasya
stʰāpayitvā
śikʰaṇḍinam
/
Halfverse: c
gāṅgeyaṃ
pātayiṣyāma
upāyeneti
me
matiḥ
gāṅgeyaṃ
pātayiṣyāma
upāyena
_iti
me
matiḥ
/98/
ՙ
Verse: 99
Halfverse: a
aham
anyān
maheṣvāsān
vārayiṣyāmi
sāyakaiḥ
aham
anyān
mahā
_iṣvāsān
vārayiṣyāmi
sāyakaiḥ
/
Halfverse: c
śikʰaṇḍy
api
yudʰāṃ
śreṣṭʰo
bʰīṣmam
evābʰiyāsyatu
śikʰaṇḍy
api
yudʰāṃ
śreṣṭʰo
bʰīṣmam
eva
_abʰiyāsyatu
/99/
Verse: 100
Halfverse: a
śrutaṃ
te
kurumukʰyasya
nāhaṃ
hanyāṃ
śikʰaṇḍinam
śrutaṃ
te
kuru-mukʰyasya
na
_ahaṃ
hanyāṃ
śikʰaṇḍinam
/
Halfverse: c
kanyā
hy
eṣā
purā
jātā
puruṣaḥ
samapadyata
kanyā
hy
eṣā
purā
jātā
puruṣaḥ
samapadyata
/100/
100
Verse: 101
{Saṃjaya
uvāca}
Halfverse: a
ity
evaṃ
niścayaṃ
kr̥tvā
pāṇḍavāḥ
saha
mādʰavāḥ
ity
evaṃ
niścayaṃ
kr̥tvā
pāṇḍavāḥ
saha
mādʰavāḥ
/
Halfverse: c
śayanāni
yatʰā
svāni
bʰejire
puruṣarṣabʰāḥ
śayanāni
yatʰā
svāni
bʰejire
puruṣa-r̥ṣabʰāḥ
/101/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.