TITUS
Mahabharata
Part No. 962
Previous part

Chapter: 102 
Adhyāya 102


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tataḥ pitā tava kruddʰo   niśitaiḥ sāyakottamaiḥ
   
tataḥ pitā tava kruddʰo   niśitaiḥ sāyaka_uttamaiḥ /
Halfverse: c    
ājagʰāna raṇe pārtʰān   saha senān samantataḥ
   
ājagʰāna raṇe pārtʰān   saha senān samantataḥ /1/

Verse: 2 
Halfverse: a    
bʰīmaṃ dvādaśabʰir viddʰvā   sātyakiṃ navabʰiḥ śaraiḥ
   
bʰīmaṃ dvādaśabʰir viddʰvā   sātyakiṃ navabʰiḥ śaraiḥ /
Halfverse: c    
nakulaṃ ca tribʰir bāṇaiḥ   sahadevaṃ ca saptabʰiḥ
   
nakulaṃ ca tribʰir bāṇaiḥ   sahadevaṃ ca saptabʰiḥ /2/

Verse: 3 
Halfverse: a    
yudʰiṣṭʰiraṃ dvādaśabʰir   bāhvor urasi cārpayat
   
yudʰiṣṭʰiraṃ dvādaśabʰir   bāhvor urasi ca_arpayat /
Halfverse: c    
dʰr̥ṣṭadyumnaṃ tato viddʰvā   vinanāda mahābalaḥ
   
dʰr̥ṣṭadyumnaṃ tato viddʰvā   vinanāda mahā-balaḥ /3/

Verse: 4 
Halfverse: a    
taṃ dvādaśārtʰair nakulo   mādʰavaś ca tribʰiḥ śaraiḥ
   
taṃ dvādaśa_artʰair nakulo   mādʰavaś ca tribʰiḥ śaraiḥ /
Halfverse: c    
dʰr̥ṣṭadyumnaś ca saptatyā   bʰīmasenaś ca pañcabʰiḥ
   
dʰr̥ṣṭadyumnaś ca saptatyā   bʰīmasenaś ca pañcabʰiḥ / ՙ
Halfverse: e    
yudʰiṣṭʰiro dvādaśabʰiḥ   pratyavidʰyat pitāmaham
   
yudʰiṣṭʰiro dvādaśabʰiḥ   pratyavidʰyat pitāmaham /4/

Verse: 5 
Halfverse: a    
droṇas tu sātyakiṃ viddʰvā   bʰīmasenam avidʰyata
   
droṇas tu sātyakiṃ viddʰvā   bʰīmasenam avidʰyata /
Halfverse: c    
ekaikaṃ pañcabʰir bāṇair   yamadaṇḍopamaiḥ śitaiḥ
   
eka_ekaṃ pañcabʰir bāṇair   yama-daṇḍa_upamaiḥ śitaiḥ /5/

Verse: 6 
Halfverse: a    
tau ca taṃ pratyavidʰyetāṃ   tribʰis tribʰir ajihmagaiḥ
   
tau ca taṃ pratyavidʰyetāṃ   tribʰis tribʰir ajihmagaiḥ /
Halfverse: c    
tottrair iva mahānāgaṃ   droṇaṃ brāhmaṇa puṃgavam
   
tottrair iva mahā-nāgaṃ   droṇaṃ brāhmaṇa puṃgavam /6/

Verse: 7 
Halfverse: a    
sauvīrāḥ kitavāḥ prācyāḥ   pratīcyodīcya mālavāḥ
   
sauvīrāḥ kitavāḥ prācyāḥ   pratīcya_udīcya mālavāḥ /
Halfverse: c    
abʰīṣāhāḥ śūrasenāḥ   śibayo 'tʰa vasātayaḥ
   
abʰīṣāhāḥ śūrasenāḥ   śibayo_atʰa vasātayaḥ /
Halfverse: e    
saṃgrāme nājahur bʰīṣmaṃ   vadʰyamānāḥ śitaiḥ śaraiḥ
   
saṃgrāme na_ājahur[?] bʰīṣmaṃ   vadʰyamānāḥ śitaiḥ śaraiḥ /7/

Verse: 8 
Halfverse: a    
tatʰaivānye vadʰyamānāḥ   pāṇḍaveyair mahātmabʰiḥ
   
tatʰaiva_anye vadʰyamānāḥ   pāṇḍaveyair mahātmabʰiḥ /
Halfverse: c    
pāṇḍavān abʰyavartanta   vividʰāyudʰapāṇayaḥ
   
pāṇḍavān abʰyavartanta   vividʰa_āyudʰa-pāṇayaḥ /
Halfverse: e    
tatʰaiva pāṇḍavā rājan   parivavruḥ pitāmaham
   
tatʰaiva pāṇḍavā rājan   parivavruḥ pitāmaham /8/

Verse: 9 
Halfverse: a    
sa samantāt parivr̥to   ratʰaugʰair aparājitaḥ
   
sa samantāt parivr̥to   ratʰa_ogʰair aparājitaḥ /
Halfverse: c    
gahane 'gnir ivotsr̥ṣṭaḥ   prajajvāla dahan parān
   
gahane_agnir iva_utsr̥ṣṭaḥ   prajajvāla dahan parān /9/

Verse: 10 
Halfverse: a    
ratʰāgny agāraś cāpārcir   asi śaktigadendʰanaḥ
   
ratʰa_agny agāraś cāpa_arcir   asi śakti-gadā_indʰanaḥ /
Halfverse: c    
śaraspʰuliṅgo bʰīṣmāgnir   dadāha kṣatriyarṣabʰān
   
śara-spʰuliṅgo bʰīṣma_agnir   dadāha kṣatriya-r̥ṣabʰān /10/

Verse: 11 
Halfverse: a    
suvarṇapuṅkʰair iṣubʰir   gārdʰra pakṣaiḥ sutejanaiḥ
   
suvarṇa-puṅkʰair iṣubʰir   gārdʰra pakṣaiḥ sutejanaiḥ /
Halfverse: c    
karṇinālīkanārācaiś   cʰādayām āsa tad balam
   
karṇi-nālīka-nārācaiś   cʰādayām āsa tad balam /11/

Verse: 12 
Halfverse: a    
apātayad dʰvajāṃś caiva   ratʰinaś ca śitaiḥ śaraiḥ
   
apātayad dʰvajāṃś caiva   ratʰinaś ca śitaiḥ śaraiḥ /
Halfverse: c    
muṇḍa tālavanānīva   cakāra sa ratʰavrajān
   
muṇḍa tāla-vanāni_iva   cakāra sa ratʰa-vrajān /12/

Verse: 13 
Halfverse: a    
nirmanuṣyān ratʰān rājan   gajān aśvāṃśca saṃyuge
   
nirmanuṣyān ratʰān rājan   gajān aśvāṃśca saṃyuge /
Halfverse: c    
akarot sa mahābāhuḥ   sarvaśastrabʰr̥tāṃ varaḥ
   
akarot sa mahā-bāhuḥ   sarva-śastrabʰr̥tāṃ varaḥ /13/

Verse: 14 
Halfverse: a    
tasya jyātalanirgʰoṣaṃ   vispʰūrjitam ivāśaneḥ
   
tasya jyā-tala-nirgʰoṣaṃ   vispʰūrjitam iva_aśaneḥ /
Halfverse: c    
niśamya sarvabʰūtāni   samakampanta bʰārata
   
niśamya sarva-bʰūtāni   samakampanta bʰārata /14/

Verse: 15 
Halfverse: a    
amogʰā hy apatan bāṇāḥ   pitus te bʰaratarṣabʰa
   
amogʰā hy apatan bāṇāḥ   pitus te bʰarata-r̥ṣabʰa /
Halfverse: c    
nāsajjanta tanutreṣu   bʰīṣma cāpacyutāḥ śarāḥ
   
na_asajjanta tanutreṣu   bʰīṣma cāpa-cyutāḥ śarāḥ /15/

Verse: 16 
Halfverse: a    
hatavīrān ratʰān rājan   saṃyuktāñ javanair hayaiḥ
   
hata-vīrān ratʰān rājan   saṃyuktān javanair hayaiḥ /
Halfverse: c    
apaśyāma mahārāja   hriyamāṇān raṇājire
   
apaśyāma mahā-rāja   hriyamāṇān raṇa_ājire /16/

Verse: 17 
Halfverse: a    
cedikāśikarūṣāṇāṃ   sahasrāṇi caturdaśa
   
cedi-kāśi-karūṣāṇāṃ   sahasrāṇi caturdaśa /
Halfverse: c    
mahāratʰāḥ samākʰyātāḥ   kulaputrās tanu tyajaḥ
   
mahā-ratʰāḥ samākʰyātāḥ   kula-putrās tanu tyajaḥ /
Halfverse: e    
aparāvartinaḥ sarve   suvarṇavikr̥ta dʰvajāḥ
   
apara_āvartinaḥ sarve   suvarṇa-vikr̥ta dʰvajāḥ /17/

Verse: 18 
Halfverse: a    
saṃgrāme bʰīṣmam āsādya   vyāditāsyam ivāntakam
   
saṃgrāme bʰīṣmam āsādya   vyādita_āsyam iva_antakam /
Halfverse: c    
nimagnāḥ paralokāya   sa vājiratʰakuñjarāḥ
   
nimagnāḥ para-lokāya   sa vāji-ratʰa-kuñjarāḥ /18/

Verse: 19 
Halfverse: a    
bʰagnākṣopaskarān kāṃś cid   bʰagnacakrāṃś ca sarvaśaḥ
   
bʰagna_akṣa_upaskarān kāṃścid   bʰagna-cakrāṃś ca sarvaśaḥ /
Halfverse: c    
apaśyāma ratʰān rājañ   śataśo 'tʰa sahasraśaḥ
   
apaśyāma ratʰān rājan   śataśo_atʰa sahasraśaḥ /19/

Verse: 20 
Halfverse: a    
sa varūtʰai ratʰair bʰagnai   ratʰibʰiś ca nipātitaiḥ
   
sa varūtʰai ratʰair bʰagnai   ratʰibʰiś ca nipātitaiḥ /
Halfverse: c    
śaraiḥ sukavacaiś cʰinnaiḥ   paṭṭiśaiś ca viśāṃ pate
   
śaraiḥ sukavacaiś cʰinnaiḥ   paṭṭiśaiś ca viśāṃ pate /20/

Verse: 21 
Halfverse: a    
gadābʰir musalaiś caiva   nistriṃśaiś ca śilīmukʰaiḥ
   
gadābʰir musalaiś caiva   nistriṃśaiś ca śilī-mukʰaiḥ /
Halfverse: c    
anukarṣair upāsaṅgaiś   cakrair bʰagnaiś ca māriṣa
   
anukarṣair upāsaṅgaiś   cakrair bʰagnaiś ca māriṣa /21/

Verse: 22 
Halfverse: a    
bāhubʰiḥ kārmukaiḥ kʰaḍgaiḥ   śirobʰiś ca sa kuṇḍalaiḥ
   
bāhubʰiḥ kārmukaiḥ kʰaḍgaiḥ   śirobʰiś ca sa kuṇḍalaiḥ /
Halfverse: c    
talatrair aṅgulitraiś ca   dʰvajaiś ca vinipātitaiḥ
   
talatrair aṅgulitraiś ca   dʰvajaiś ca vinipātitaiḥ /
Halfverse: e    
cāpaiś ca bahudʰā cʰinnaiḥ   samāstīryata medinī
   
cāpaiś ca bahudʰā cʰinnaiḥ   samāstīryata medinī /22/

Verse: 23 
Halfverse: a    
hatārohā gajā rājan   hayāś ca hatasādinaḥ
   
hata_ārohā gajā rājan   hayāś ca hata-sādinaḥ /
Halfverse: c    
paripetur drutaṃ tatra   śataśo 'tʰa sahasraśaḥ
   
paripetur drutaṃ tatra   śataśo_atʰa sahasraśaḥ /23/

Verse: 24 
Halfverse: a    
yatamānāś ca te vīrā   dravamāṇān mahāratʰān
   
yatamānāś ca te vīrā   dravamāṇān mahā-ratʰān /
Halfverse: c    
nāśaknuvan vārayituṃ   bʰīṣma bāṇaprapīḍitān
   
na_aśaknuvan vārayituṃ   bʰīṣma bāṇa-prapīḍitān /24/

Verse: 25 
Halfverse: a    
mahendrasamavīryeṇa   vadʰyamānā mahācamūḥ
   
mahā_indra-sama-vīryeṇa   vadʰyamānā mahā-camūḥ /
Halfverse: c    
abʰajyata mahārāja   na ca dvau saha dʰāvataḥ
   
abʰajyata mahā-rāja   na ca dvau saha dʰāvataḥ /25/

Verse: 26 
Halfverse: a    
āviddʰa ratʰanāgāśvaṃ   patita dʰvajakūbaram
   
āviddʰa ratʰa-nāga_aśvaṃ   patita dʰvaja-kūbaram /
Halfverse: c    
anīkaṃ pāṇḍuputrāṇāṃ   hāhābʰūtam acetanam
   
anīkaṃ pāṇḍu-putrāṇāṃ   hāhā-bʰūtam acetanam /26/

Verse: 27 
Halfverse: a    
jagʰānātra pitā putraṃ   putraś ca pitaraṃ tatʰā
   
jagʰāna_atra pitā putraṃ   putraś ca pitaraṃ tatʰā /
Halfverse: c    
priyaṃ sakʰāyaṃ cākrande   sakʰā daivabalāt kr̥taḥ
   
priyaṃ sakʰāyaṃ ca_ākrande   sakʰā daiva-balāt kr̥taḥ /27/

Verse: 28 
Halfverse: a    
vimucya kavacān anye   pāṇḍuputrasya sainikāḥ
   
vimucya kavacān anye   pāṇḍu-putrasya sainikāḥ /
Halfverse: c    
prakīrya keśān dʰāvantaḥ   patyadr̥śyanta bʰārata
   
prakīrya keśān dʰāvantaḥ   patyadr̥śyanta bʰārata /28/

Verse: 29 
Halfverse: a    
tad gokulam ivodbʰrāntam   udbʰrāntaratʰakuñjaram
   
tad go-kulam iva_udbʰrāntam   udbʰrānta-ratʰa-kuñjaram /
Halfverse: c    
dadr̥śe pāṇḍuputrasya   sainyam ārtasvaraṃ tadā
   
dadr̥śe pāṇḍu-putrasya   sainyam ārta-svaraṃ tadā /29/

Verse: 30 
Halfverse: a    
prabʰajyamānaṃ sainyaṃ tu   dr̥ṣṭvā yādavanandanaḥ
   
prabʰajyamānaṃ sainyaṃ tu   dr̥ṣṭvā yādava-nandanaḥ /
Halfverse: c    
uvāca pārtʰaṃ bībʰatsuṃ   nigr̥hya ratʰam uttamam
   
uvāca pārtʰaṃ bībʰatsuṃ   nigr̥hya ratʰam uttamam /30/

Verse: 31 
Halfverse: a    
ayaṃ sa kālaḥ saṃprāptaḥ   pārtʰa yaḥ kāṅkṣitas tava
   
ayaṃ sa kālaḥ saṃprāptaḥ   pārtʰa yaḥ kāṅkṣitas tava /
Halfverse: c    
praharāsmai naravyāgʰra   na cen mohāt pramuhyase
   
prahara_asmai nara-vyāgʰra   na cen mohāt pramuhyase /31/

Verse: 32 
Halfverse: a    
yat purā katʰitaṃ vīra   tvayā rājñāṃ samāgame
   
yat purā katʰitaṃ vīra   tvayā rājñāṃ samāgame /
Halfverse: c    
virāṭa nagare pārtʰa   saṃjayasya samīpataḥ
   
virāṭa nagare pārtʰa   saṃjayasya samīpataḥ /32/

Verse: 33 
Halfverse: a    
bʰīṣmadroṇamukʰān sarvān   dʰārtarāṣṭrasya sainikān
   
bʰīṣma-droṇa-mukʰān sarvān   dʰārtarāṣṭrasya sainikān /
Halfverse: c    
sānubandʰān haniṣyāmi   ye māṃ yotsyanti saṃyuge
   
sa_anubandʰān haniṣyāmi   ye māṃ yotsyanti saṃyuge /33/

Verse: 34 
Halfverse: a    
iti tat kuru kaunteya   satyaṃ vākyam ariṃdama
   
iti tat kuru kaunteya   satyaṃ vākyam ariṃdama /
Halfverse: c    
kṣatradʰarmam anusmr̥tya   yudʰyasva bʰaratarṣabʰa
   
kṣatra-dʰarmam anusmr̥tya   yudʰyasva bʰarata-r̥ṣabʰa /34/

Verse: 35 
Halfverse: a    
ity ukto vāsudevena   tiryag dr̥ṣṭir adʰomukʰaḥ
   
ity ukto vāsudevena   tiryag dr̥ṣṭir adʰo-mukʰaḥ /
Halfverse: c    
akāma iva bībʰatsur   idaṃ vacanam abravīt
   
akāma\ iva bībʰatsur   idaṃ vacanam abravīt /35/ ՙ

Verse: 36 
Halfverse: a    
avadʰyānāṃ vadʰaṃ kr̥tvā   rājyaṃ narakottaram
   
avadʰyānāṃ vadʰaṃ kr̥tvā   rājyaṃ naraka_uttaram /
Halfverse: c    
duḥkʰāni vanavāse    kiṃ nu me sukr̥taṃ bʰavet
   
duḥkʰāni vana-vāse    kiṃ nu me sukr̥taṃ bʰavet /36/

Verse: 37 
Halfverse: a    
codayāśvān yato bʰīṣmaḥ   kariṣye vacanaṃ tava
   
codaya_aśvān yato bʰīṣmaḥ   kariṣye vacanaṃ tava /
Halfverse: c    
pātayiṣyāmi durdʰarṣaṃ   vr̥ddʰaṃ kurupitāmaham
   
pātayiṣyāmi durdʰarṣaṃ   vr̥ddʰaṃ kuru-pitāmaham /37/

Verse: 38 
Halfverse: a    
tato 'śvān rajataprakʰyāṃś   codayām āsa mādʰavaḥ
   
tato_aśvān rajata-prakʰyāṃś   codayām āsa mādʰavaḥ /
Halfverse: c    
yato bʰīṣmas tato rājan   duṣprekṣyo raśmivān iva
   
yato bʰīṣmas tato rājan   duṣprekṣyo raśmivān iva /38/

Verse: 39 
Halfverse: a    
tatas tat punar āvr̥ttaṃ   yudʰiṣṭʰira balaṃ mahat
   
tatas tat punar āvr̥ttaṃ   yudʰiṣṭʰira balaṃ mahat /
Halfverse: c    
dr̥ṣṭvā pārtʰaṃ mahābāhuṃ   bʰīṣmāyodyantam āhave
   
dr̥ṣṭvā pārtʰaṃ mahā-bāhuṃ   bʰīṣmāya_udyantam āhave /39/

Verse: 40 
Halfverse: a    
tato bʰīṣmaḥ kuruśreṣṭʰaḥ   siṃhavad vinadan muhuḥ
   
tato bʰīṣmaḥ kuru-śreṣṭʰaḥ   siṃhavad vinadan muhuḥ /
Halfverse: c    
dʰanaṃjaya ratʰaṃ śīgʰraṃ   śaravarṣair avākirat
   
dʰanaṃjaya ratʰaṃ śīgʰraṃ   śara-varṣair avākirat /40/

Verse: 41 
Halfverse: a    
kṣaṇena sa ratʰas tasya   sa hayaḥ saha sāratʰiḥ
   
kṣaṇena sa ratʰas tasya   sa hayaḥ saha sāratʰiḥ /
Halfverse: c    
śaravarṣeṇa mahatā   na prajñāyata kiṃ cana
   
śara-varṣeṇa mahatā   na prajñāyata kiṃcana /41/

Verse: 42 
Halfverse: a    
vāsudevas tv asaṃbʰrānto   dʰairyam āstʰāya sātvataḥ
   
vāsudevas tv asaṃbʰrānto   dʰairyam āstʰāya sātvataḥ /
Halfverse: c    
codayām āsa tān aśvān   vitunnān bʰīṣma sāyakaiḥ
   
codayām āsa tān aśvān   vitunnān bʰīṣma sāyakaiḥ /42/

Verse: 43 
Halfverse: a    
tataḥ pārtʰo dʰanur gr̥hya   divyaṃ jaladanisvanam
   
tataḥ pārtʰo dʰanur gr̥hya   divyaṃ jalada-nisvanam /
Halfverse: c    
pātayām āsa bʰīṣmasya   dʰanuś cʰittvā śitaiḥ śaraiḥ
   
pātayām āsa bʰīṣmasya   dʰanuś cʰittvā śitaiḥ śaraiḥ /43/

Verse: 44 
Halfverse: a    
sa ccʰinna dʰanvā kauravyaḥ   punar anyan mahad dʰanuḥ
   
sa ccʰinna dʰanvā kauravyaḥ   punar anyan mahad dʰanuḥ /
Halfverse: c    
nimeṣāntaramātreṇa   sajyaṃ cakre pitā tava
   
nimeṣa_antara-mātreṇa   sajyaṃ cakre pitā tava /44/

Verse: 45 
Halfverse: a    
vicakarṣa tato dorbʰyāṃ   danur jaladanisvanam
   
vicakarṣa tato dorbʰyāṃ   danur jalada-nisvanam /
Halfverse: c    
atʰāsya tad api kruddʰaś   ciccʰeda dʰanur arjunaḥ
   
atʰa_asya tad api kruddʰaś   ciccʰeda dʰanur arjunaḥ /45/

Verse: 46 
Halfverse: a    
tasya tat pūjayām āsa   lāgʰavaṃ śaṃtanoḥ sutaḥ
   
tasya tat pūjayām āsa   lāgʰavaṃ śaṃtanoḥ sutaḥ /
Halfverse: c    
sādʰu pārtʰa mahābāho   sādʰu kuntīsuteti ca
   
sādʰu pārtʰa mahā-bāho   sādʰu kuntī-suta_iti ca /46/

Verse: 47 
Halfverse: a    
samābʰāṣyainam aparaṃ   pragr̥hya ruciraṃ dʰanuḥ
   
samābʰāṣya_enam aparaṃ   pragr̥hya ruciraṃ dʰanuḥ / ՙ
Halfverse: c    
mumoca samare bʰīṣmaḥ   śarān pārtʰa ratʰaṃ pratʰi
   
mumoca samare bʰīṣmaḥ   śarān pārtʰa ratʰaṃ pratʰi /47/

Verse: 48 
Halfverse: a    
adarśayad vāsudevo   hayayāne paraṃ balam
   
adarśayad vāsudevo   haya-yāne paraṃ balam /
Halfverse: c    
mogʰān kurvañ śarāṃs tasya   maṇḍalāni vidarśayan
   
mogʰān kurvan śarāṃs tasya   maṇḍalāni vidarśayan /48/

Verse: 49 
Halfverse: a    
śuśubʰāte naravyāgʰrau   bʰīṣma pārtʰau śarakṣatau
   
śuśubʰāte nara-vyāgʰrau   bʰīṣma pārtʰau śara-kṣatau /
Halfverse: c    
govr̥ṣāv iva saṃrabdʰau   viṣāṇollikʰitāṅkitau
   
go-vr̥ṣāv iva saṃrabdʰau   viṣāṇa_ullikʰita_aṅkitau /49/

Verse: 50 
Halfverse: a    
vāsudevas tu saṃprekṣya   pārtʰasya mr̥du yuddʰatām
   
vāsudevas tu saṃprekṣya   pārtʰasya mr̥du yuddʰatām /
Halfverse: c    
bʰīṣmaṃ ca śaravarṣāṇi   sr̥jantam aniśaṃ yudʰi
   
bʰīṣmaṃ ca śara-varṣāṇi   sr̥jantam aniśaṃ yudʰi /50/

Verse: 51 
Halfverse: a    
pratapantam ivādityaṃ   madʰyam āsādya senayoḥ
   
pratapantam iva_ādityaṃ   madʰyam āsādya senayoḥ /
Halfverse: c    
varān varān vinigʰnantaṃ   pāṇḍuputrasya sainikān
   
varān varān vinigʰnantaṃ   pāṇḍu-putrasya sainikān /51/

Verse: 52 
Halfverse: a    
yugāntam iva kurvāṇaṃ   bʰīṣmaṃ yaudʰiṣṭʰire bale
   
yuga_antam iva kurvāṇaṃ   bʰīṣmaṃ yaudʰiṣṭʰire bale /
Halfverse: c    
nāmr̥ṣyata mahābāhur   māgʰavaḥ paravīrahā
   
na_amr̥ṣyata mahā-bāhur   māgʰavaḥ para-vīrahā /52/

Verse: 53 
Halfverse: a    
utsr̥jya rajataprakʰyān   hayān pārtʰasya māriṣa
   
utsr̥jya rajata-prakʰyān   hayān pārtʰasya māriṣa /
Halfverse: c    
kruddʰo nāma mahāyogī   pracaskanda mahāratʰāt
   
kruddʰo nāma mahā-yogī   pracaskanda mahā-ratʰāt /
Halfverse: e    
abʰidudrāva bʰīṣmaṃ sa   bʰujapraharaṇo balī
   
abʰidudrāva bʰīṣmaṃ sa   bʰuja-praharaṇo balī /53/

Verse: 54 
Halfverse: a    
pratoda pāṇis tejasvī   siṃhavad vinadan muhuḥ
   
pratoda pāṇis tejasvī   siṃhavad vinadan muhuḥ /
Halfverse: c    
dārayann iva padbʰyāṃ sa   jagatīṃ jagatīśvaraḥ
   
dārayann iva padbʰyāṃ sa   jagatīṃ jagati_īśvaraḥ /54/ [jagatīśvarah]

Verse: 55 
Halfverse: a    
krodʰatāmrekṣaṇaḥ kr̥ṣṇo   jigʰāṃsur amitadyutiḥ
   
krodʰa-tāmra_īkṣaṇaḥ kr̥ṣṇo   jigʰāṃsur amita-dyutiḥ /
Halfverse: c    
grasann iva ca cetāṃsi   tāvakānāṃ mahāhave
   
grasann iva ca cetāṃsi   tāvakānāṃ mahā_āhave /

Verse: 56 
Halfverse: a    
dr̥ṣṭvā mādʰavam ākrande   bʰīṣmāyodyantam āhave
   
dr̥ṣṭvā mādʰavam ākrande   bʰīṣmāya_udyantam āhave /
Halfverse: c    
hato bʰīṣmo hato bʰīṣma   iti tatra sma sainikāḥ
   
hato bʰīṣmo hato bʰīṣma iti tatra sma sainikāḥ / ՙ
Halfverse: e    
krośantaḥ prādravan sarve   vāsudeva bʰayān narāḥ
   
krośantaḥ prādravan sarve   vāsudeva bʰayān narāḥ /56/

Verse: 57 
Halfverse: a    
pītakauśeyasaṃvīto   maṇiśyāmo janārdanaḥ
   
pīta-kauśeya-saṃvīto   maṇi-śyāmo janārdanaḥ /
Halfverse: c    
śuśubʰe vidravan bʰīṣmaṃ   vidyunmālī yatʰāmbudaḥ
   
śuśubʰe vidravan bʰīṣmaṃ   vidyun-mālī yatʰā_ambudaḥ /57/

Verse: 58 
Halfverse: a    
sa siṃha iva mātaṅgaṃ   yūtʰarṣabʰa ivarṣabʰam
   
sa siṃha\ iva mātaṅgaṃ   yūtʰa-r̥ṣabʰa\ iva-r̥ṣabʰam / ՙ
Halfverse: c    
abʰidudrāva tejasvī   vinadan yādavarṣabʰaḥ
   
abʰidudrāva tejasvī   vinadan yādava-r̥ṣabʰaḥ /58/

Verse: 59 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   puṇḍarīkākṣam āhave
   
tam āpatantaṃ saṃprekṣya   puṇḍarīka_akṣam āhave /
Halfverse: c    
asaṃbʰramaṃ raṇe bʰīṣmo   vicakarṣa mahad dʰanuḥ
   
asaṃbʰramaṃ raṇe bʰīṣmo   vicakarṣa mahad dʰanuḥ /
Halfverse: e    
uvāca cainaṃ govindam   asaṃbʰrāntena cetasa
   
uvāca ca_enaṃ govindam   asaṃbʰrāntena cetasa /59/

Verse: 60 
Halfverse: a    
ehy ehi puṇḍarīkākṣa   devadeva namo 'stu te
   
ehy ehi puṇḍarīka_akṣa   deva-deva namo_astu te /
Halfverse: c    
mām adya sātvata śreṣṭʰa   pātayasva mahāhave
   
mām adya sātvata śreṣṭʰa   pātayasva mahā_āhave /60/

Verse: 61 
Halfverse: a    
tvayā hi deva saṃgrāme   hatasyāpi mamānagʰa
   
tvayā hi deva saṃgrāme   hatasyāpi mama_anagʰa /
Halfverse: c    
śreya eva paraṃ kr̥ṣṇa   loke 'muṣminn ihaiva ca
   
śreya\ eva paraṃ kr̥ṣṇa   loke_amuṣminn iha_eva ca / ՙ
Halfverse: e    
saṃbʰāvito 'siṃ govinda   trailokyenādya saṃyuge
   
saṃbʰāvito_asiṃ govinda   trailokyena_adya saṃyuge /61/

Verse: 62 
Halfverse: a    
anvag eva tataḥ pārtʰas   tam anudrutya keśavam
   
anvag eva tataḥ pārtʰas   tam anudrutya keśavam /
Halfverse: c    
nijagrāha mahābāhur   bāhubʰyām arigr̥hya vai
   
nijagrāha mahā-bāhur   bāhubʰyām arigr̥hya vai /62/

Verse: 63 
Halfverse: a    
nigr̥hyamāṇaḥ pārtʰena   kr̥ṣṇo rājīvalocanaḥ
   
nigr̥hyamāṇaḥ pārtʰena   kr̥ṣṇo rājīva-locanaḥ /
Halfverse: c    
jagāma cainam ādāya   vegena puruṣottamaḥ
   
jagāma ca_enam ādāya   vegena puruṣa_uttamaḥ /63/

Verse: 64 
Halfverse: a    
pārtʰas tu viṣṭabʰya balāc   caraṇau paravīrahā
   
pārtʰas tu viṣṭabʰya balāc   caraṇau para-vīrahā /
Halfverse: c    
nijagʰrāha hr̥ṣīkeśaṃ   katʰaṃ cid daśame pade
   
nijagʰrāha hr̥ṣīkeśaṃ   katʰaṃcid daśame pade /64/

Verse: 65 
Halfverse: a    
tata enam uvācārtaḥ   krodʰaparyākulekṣaṇam
   
tata\ enam uvāca_ārtaḥ   krodʰa-paryākula_īkṣaṇam / ՙ
Halfverse: c    
niḥśvasantaṃ yatʰā nāgam   arjunaḥ paravīrahā
   
niḥśvasantaṃ yatʰā nāgam   arjunaḥ para-vīrahā /65/

Verse: 66 
Halfverse: a    
nivartasva mahābāho   nānr̥taṃ kartum arhasi
   
nivartasva mahā-bāho   na_anr̥taṃ kartum arhasi /
Halfverse: c    
yat tvayā katʰitaṃ pūrvaṃ   na yotsyāmīti keśava
   
yat tvayā katʰitaṃ pūrvaṃ   na yotsyāmi_iti keśava /66/

Verse: 67 
Halfverse: a    
mitʰyāvādīti lokas tvāṃ   katʰayiṣyati mādʰava
   
mitʰyā-vādī_iti lokas tvāṃ   katʰayiṣyati mādʰava /
Halfverse: c    
mamaiṣa bʰāraḥ sarvo hi   haniṣyāmi yatavratam
   
mama_eṣa bʰāraḥ sarvo hi   haniṣyāmi yata-vratam /67/

Verse: 68 
Halfverse: a    
śape mādʰava sakʰyena   satyena sukr̥tena ca
   
śape mādʰava sakʰyena   satyena sukr̥tena ca /
Halfverse: c    
antaṃ yatʰā gamiṣyāmi   śatrūṇāṃ śatrukarśana
   
antaṃ yatʰā gamiṣyāmi   śatrūṇāṃ śatru-karśana /68/

Verse: 69 
Halfverse: a    
adyaiva paśya durdʰarṣaṃ   pātyamānaṃ mahāvratam
   
adya_eva paśya durdʰarṣaṃ   pātyamānaṃ mahā-vratam /
Halfverse: c    
tārā patim ivāpūrṇam   antakāle yadr̥ccʰayā
   
tārā patim iva_āpūrṇam   anta-kāle yadr̥ccʰayā /69/

Verse: 70 
Halfverse: a    
mādʰavas tu vacaḥ śrutvā   pʰalgunasya mahātmanaḥ
   
mādʰavas tu vacaḥ śrutvā   pʰalgunasya mahātmanaḥ /
Halfverse: c    
na kiṃ cid uktvā sa krodʰa   āruroha ratʰaṃ punaḥ
   
na kiṃcid uktvā sa krodʰa āruroha ratʰaṃ punaḥ /70/ ՙ

Verse: 71 
Halfverse: a    
tau ratʰastʰau naravyāgʰrau   bʰīṣmaḥ śāṃtanavaḥ punaḥ
   
tau ratʰastʰau nara-vyāgʰrau   bʰīṣmaḥ śāṃtanavaḥ punaḥ /
Halfverse: c    
vavarṣa śaravarṣeṇa   megʰo vr̥ṣṭyā yatʰācalau
   
vavarṣa śara-varṣeṇa   megʰo vr̥ṣṭyā yatʰā_acalau /71/

Verse: 72 
Halfverse: a    
prāṇāṃś cādatta yodʰānāṃ   pitā devavratas tava
   
prāṇāṃś ca_ādatta yodʰānāṃ   pitā deva-vratas tava /
Halfverse: c    
gabʰastibʰir ivādityas   tejāṃsi śiśirātyaye
   
gabʰastibʰir iva_ādityas   tejāṃsi śiśira_atyaye /72/

Verse: 73 
Halfverse: a    
yatʰā kurūṇāṃ sainyāni   babʰañja yudʰi pāṇḍavaḥ
   
yatʰā kurūṇāṃ sainyāni   babʰañja yudʰi pāṇḍavaḥ /
Halfverse: c    
tatʰā pāṇḍava sainyāni   babʰañja yudʰi te pitā
   
tatʰā pāṇḍava sainyāni   babʰañja yudʰi te pitā /73/

Verse: 74 
Halfverse: a    
hatavidruta sainyās tu   nirutsāhā vicetasaḥ
   
hata-vidruta sainyās tu   nirutsāhā vicetasaḥ /
Halfverse: c    
nirīkṣituṃ na śektus te   bʰīṣmam apratimaṃ raṇe
   
nirīkṣituṃ na śektus te   bʰīṣmam apratimaṃ raṇe /
Halfverse: e    
madʰyaṃ gatam ivādityaṃ   pratapantaṃ svatejasā
   
madʰyaṃ gatam iva_ādityaṃ   pratapantaṃ sva-tejasā /74/

Verse: 75 
Halfverse: a    
te vadʰyamānā bʰīṣmeṇa   kāleneva yugakṣaye
   
te vadʰyamānā bʰīṣmeṇa   kālena_iva yuga-kṣaye /
Halfverse: c    
vīkṣāṃ cakrur mahārāja   pāṇḍavā bʰayapīḍitāḥ
   
vīkṣāṃ cakrur mahā-rāja   pāṇḍavā bʰaya-pīḍitāḥ /75/ ՙ

Verse: 76 
Halfverse: a    
trātāraṃ nādʰyagaccʰanta   gāvaḥ paṅkagatā iva
   
trātāraṃ na_adʰyagaccʰanta   gāvaḥ paṅka-gatā\ iva / ՙ
Halfverse: c    
pipīlikā iva kṣuṇṇā   durbalā balinā raṇe
   
pipīlikā\ iva kṣuṇṇā   durbalā balinā raṇe /76/ ՙ


Verse: 77 
Halfverse: a    
mahāratʰaṃ bʰārata duṣpradʰarṣaṃ; śaraugʰiṇaṃ pratapantaṃ narendrān
   
mahā-ratʰaṃ bʰārata duṣpradʰarṣaṃ   śara_ogʰiṇaṃ pratapantaṃ nara_indrān /
Halfverse: c    
bʰīṣmaṃ na śekuḥ prativīkṣituṃ te; śarārciṣaṃ sūryam ivātapantam
   
bʰīṣmaṃ na śekuḥ prativīkṣituṃ te   śara_arciṣaṃ sūryam iva_atapantam /77/ ՙ

Verse: 78 
Halfverse: a    
vimr̥dnatas tasya tu pāṇḍusenām; astaṃ jagāmātʰa sahasraraśmiḥ
   
vimr̥dnatas tasya tu pāṇḍu-senām   astaṃ jagāma_atʰa sahasra-raśmiḥ /
Halfverse: c    
tato balānāṃ śramakarśitānāṃ; mano 'vahāraṃ prati saṃbabʰūva
   
tato balānāṃ śrama-karśitānāṃ   mano_avahāraṃ prati saṃbabʰūva /78/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.