TITUS
Mahabharata
Part No. 962
Chapter: 102
Adhyāya
102
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tataḥ
pitā
tava
kruddʰo
niśitaiḥ
sāyakottamaiḥ
tataḥ
pitā
tava
kruddʰo
niśitaiḥ
sāyaka
_uttamaiḥ
/
Halfverse: c
ājagʰāna
raṇe
pārtʰān
saha
senān
samantataḥ
ājagʰāna
raṇe
pārtʰān
saha
senān
samantataḥ
/1/
Verse: 2
Halfverse: a
bʰīmaṃ
dvādaśabʰir
viddʰvā
sātyakiṃ
navabʰiḥ
śaraiḥ
bʰīmaṃ
dvādaśabʰir
viddʰvā
sātyakiṃ
navabʰiḥ
śaraiḥ
/
Halfverse: c
nakulaṃ
ca
tribʰir
bāṇaiḥ
sahadevaṃ
ca
saptabʰiḥ
nakulaṃ
ca
tribʰir
bāṇaiḥ
sahadevaṃ
ca
saptabʰiḥ
/2/
Verse: 3
Halfverse: a
yudʰiṣṭʰiraṃ
dvādaśabʰir
bāhvor
urasi
cārpayat
yudʰiṣṭʰiraṃ
dvādaśabʰir
bāhvor
urasi
ca
_arpayat
/
Halfverse: c
dʰr̥ṣṭadyumnaṃ
tato
viddʰvā
vinanāda
mahābalaḥ
dʰr̥ṣṭadyumnaṃ
tato
viddʰvā
vinanāda
mahā-balaḥ
/3/
Verse: 4
Halfverse: a
taṃ
dvādaśārtʰair
nakulo
mādʰavaś
ca
tribʰiḥ
śaraiḥ
taṃ
dvādaśa
_artʰair
nakulo
mādʰavaś
ca
tribʰiḥ
śaraiḥ
/
Halfverse: c
dʰr̥ṣṭadyumnaś
ca
saptatyā
bʰīmasenaś
ca
pañcabʰiḥ
dʰr̥ṣṭadyumnaś
ca
saptatyā
bʰīmasenaś
ca
pañcabʰiḥ
/
ՙ
Halfverse: e
yudʰiṣṭʰiro
dvādaśabʰiḥ
pratyavidʰyat
pitāmaham
yudʰiṣṭʰiro
dvādaśabʰiḥ
pratyavidʰyat
pitāmaham
/4/
Verse: 5
Halfverse: a
droṇas
tu
sātyakiṃ
viddʰvā
bʰīmasenam
avidʰyata
droṇas
tu
sātyakiṃ
viddʰvā
bʰīmasenam
avidʰyata
/
Halfverse: c
ekaikaṃ
pañcabʰir
bāṇair
yamadaṇḍopamaiḥ
śitaiḥ
eka
_ekaṃ
pañcabʰir
bāṇair
yama-daṇḍa
_upamaiḥ
śitaiḥ
/5/
Verse: 6
Halfverse: a
tau
ca
taṃ
pratyavidʰyetāṃ
tribʰis
tribʰir
ajihmagaiḥ
tau
ca
taṃ
pratyavidʰyetāṃ
tribʰis
tribʰir
ajihmagaiḥ
/
Halfverse: c
tottrair
iva
mahānāgaṃ
droṇaṃ
brāhmaṇa
puṃgavam
tottrair
iva
mahā-nāgaṃ
droṇaṃ
brāhmaṇa
puṃgavam
/6/
Verse: 7
Halfverse: a
sauvīrāḥ
kitavāḥ
prācyāḥ
pratīcyodīcya
mālavāḥ
sauvīrāḥ
kitavāḥ
prācyāḥ
pratīcya
_udīcya
mālavāḥ
/
Halfverse: c
abʰīṣāhāḥ
śūrasenāḥ
śibayo
'tʰa
vasātayaḥ
abʰīṣāhāḥ
śūrasenāḥ
śibayo
_atʰa
vasātayaḥ
/
Halfverse: e
saṃgrāme
nājahur
bʰīṣmaṃ
vadʰyamānāḥ
śitaiḥ
śaraiḥ
saṃgrāme
na
_ājahur[
?]
bʰīṣmaṃ
vadʰyamānāḥ
śitaiḥ
śaraiḥ
/7/
Verse: 8
Halfverse: a
tatʰaivānye
vadʰyamānāḥ
pāṇḍaveyair
mahātmabʰiḥ
tatʰaiva
_anye
vadʰyamānāḥ
pāṇḍaveyair
mahātmabʰiḥ
/
Halfverse: c
pāṇḍavān
abʰyavartanta
vividʰāyudʰapāṇayaḥ
pāṇḍavān
abʰyavartanta
vividʰa
_āyudʰa-pāṇayaḥ
/
Halfverse: e
tatʰaiva
pāṇḍavā
rājan
parivavruḥ
pitāmaham
tatʰaiva
pāṇḍavā
rājan
parivavruḥ
pitāmaham
/8/
Verse: 9
Halfverse: a
sa
samantāt
parivr̥to
ratʰaugʰair
aparājitaḥ
sa
samantāt
parivr̥to
ratʰa
_ogʰair
aparājitaḥ
/
Halfverse: c
gahane
'gnir
ivotsr̥ṣṭaḥ
prajajvāla
dahan
parān
gahane
_agnir
iva
_utsr̥ṣṭaḥ
prajajvāla
dahan
parān
/9/
Verse: 10
Halfverse: a
ratʰāgny
agāraś
cāpārcir
asi
śaktigadendʰanaḥ
ratʰa
_agny
agāraś
cāpa
_arcir
asi
śakti-gadā
_indʰanaḥ
/
Halfverse: c
śaraspʰuliṅgo
bʰīṣmāgnir
dadāha
kṣatriyarṣabʰān
śara-spʰuliṅgo
bʰīṣma
_agnir
dadāha
kṣatriya-r̥ṣabʰān
/10/
Verse: 11
Halfverse: a
suvarṇapuṅkʰair
iṣubʰir
gārdʰra
pakṣaiḥ
sutejanaiḥ
suvarṇa-puṅkʰair
iṣubʰir
gārdʰra
pakṣaiḥ
sutejanaiḥ
/
Halfverse: c
karṇinālīkanārācaiś
cʰādayām
āsa
tad
balam
karṇi-nālīka-nārācaiś
cʰādayām
āsa
tad
balam
/11/
Verse: 12
Halfverse: a
apātayad
dʰvajāṃś
caiva
ratʰinaś
ca
śitaiḥ
śaraiḥ
apātayad
dʰvajāṃś
caiva
ratʰinaś
ca
śitaiḥ
śaraiḥ
/
Halfverse: c
muṇḍa
tālavanānīva
cakāra
sa
ratʰavrajān
muṇḍa
tāla-vanāni
_iva
cakāra
sa
ratʰa-vrajān
/12/
Verse: 13
Halfverse: a
nirmanuṣyān
ratʰān
rājan
gajān
aśvāṃśca
saṃyuge
nirmanuṣyān
ratʰān
rājan
gajān
aśvāṃśca
saṃyuge
/
Halfverse: c
akarot
sa
mahābāhuḥ
sarvaśastrabʰr̥tāṃ
varaḥ
akarot
sa
mahā-bāhuḥ
sarva-śastrabʰr̥tāṃ
varaḥ
/13/
Verse: 14
Halfverse: a
tasya
jyātalanirgʰoṣaṃ
vispʰūrjitam
ivāśaneḥ
tasya
jyā-tala-nirgʰoṣaṃ
vispʰūrjitam
iva
_aśaneḥ
/
Halfverse: c
niśamya
sarvabʰūtāni
samakampanta
bʰārata
niśamya
sarva-bʰūtāni
samakampanta
bʰārata
/14/
Verse: 15
Halfverse: a
amogʰā
hy
apatan
bāṇāḥ
pitus
te
bʰaratarṣabʰa
amogʰā
hy
apatan
bāṇāḥ
pitus
te
bʰarata-r̥ṣabʰa
/
Halfverse: c
nāsajjanta
tanutreṣu
bʰīṣma
cāpacyutāḥ
śarāḥ
na
_asajjanta
tanutreṣu
bʰīṣma
cāpa-cyutāḥ
śarāḥ
/15/
Verse: 16
Halfverse: a
hatavīrān
ratʰān
rājan
saṃyuktāñ
javanair
hayaiḥ
hata-vīrān
ratʰān
rājan
saṃyuktān
javanair
hayaiḥ
/
Halfverse: c
apaśyāma
mahārāja
hriyamāṇān
raṇājire
apaśyāma
mahā-rāja
hriyamāṇān
raṇa
_ājire
/16/
Verse: 17
Halfverse: a
cedikāśikarūṣāṇāṃ
sahasrāṇi
caturdaśa
cedi-kāśi-karūṣāṇāṃ
sahasrāṇi
caturdaśa
/
Halfverse: c
mahāratʰāḥ
samākʰyātāḥ
kulaputrās
tanu
tyajaḥ
mahā-ratʰāḥ
samākʰyātāḥ
kula-putrās
tanu
tyajaḥ
/
Halfverse: e
aparāvartinaḥ
sarve
suvarṇavikr̥ta
dʰvajāḥ
apara
_āvartinaḥ
sarve
suvarṇa-vikr̥ta
dʰvajāḥ
/17/
Verse: 18
Halfverse: a
saṃgrāme
bʰīṣmam
āsādya
vyāditāsyam
ivāntakam
saṃgrāme
bʰīṣmam
āsādya
vyādita
_āsyam
iva
_antakam
/
Halfverse: c
nimagnāḥ
paralokāya
sa
vājiratʰakuñjarāḥ
nimagnāḥ
para-lokāya
sa
vāji-ratʰa-kuñjarāḥ
/18/
Verse: 19
Halfverse: a
bʰagnākṣopaskarān
kāṃś
cid
bʰagnacakrāṃś
ca
sarvaśaḥ
bʰagna
_akṣa
_upaskarān
kāṃścid
bʰagna-cakrāṃś
ca
sarvaśaḥ
/
Halfverse: c
apaśyāma
ratʰān
rājañ
śataśo
'tʰa
sahasraśaḥ
apaśyāma
ratʰān
rājan
śataśo
_atʰa
sahasraśaḥ
/19/
Verse: 20
Halfverse: a
sa
varūtʰai
ratʰair
bʰagnai
ratʰibʰiś
ca
nipātitaiḥ
sa
varūtʰai
ratʰair
bʰagnai
ratʰibʰiś
ca
nipātitaiḥ
/
Halfverse: c
śaraiḥ
sukavacaiś
cʰinnaiḥ
paṭṭiśaiś
ca
viśāṃ
pate
śaraiḥ
sukavacaiś
cʰinnaiḥ
paṭṭiśaiś
ca
viśāṃ
pate
/20/
Verse: 21
Halfverse: a
gadābʰir
musalaiś
caiva
nistriṃśaiś
ca
śilīmukʰaiḥ
gadābʰir
musalaiś
caiva
nistriṃśaiś
ca
śilī-mukʰaiḥ
/
Halfverse: c
anukarṣair
upāsaṅgaiś
cakrair
bʰagnaiś
ca
māriṣa
anukarṣair
upāsaṅgaiś
cakrair
bʰagnaiś
ca
māriṣa
/21/
Verse: 22
Halfverse: a
bāhubʰiḥ
kārmukaiḥ
kʰaḍgaiḥ
śirobʰiś
ca
sa
kuṇḍalaiḥ
bāhubʰiḥ
kārmukaiḥ
kʰaḍgaiḥ
śirobʰiś
ca
sa
kuṇḍalaiḥ
/
Halfverse: c
talatrair
aṅgulitraiś
ca
dʰvajaiś
ca
vinipātitaiḥ
talatrair
aṅgulitraiś
ca
dʰvajaiś
ca
vinipātitaiḥ
/
Halfverse: e
cāpaiś
ca
bahudʰā
cʰinnaiḥ
samāstīryata
medinī
cāpaiś
ca
bahudʰā
cʰinnaiḥ
samāstīryata
medinī
/22/
Verse: 23
Halfverse: a
hatārohā
gajā
rājan
hayāś
ca
hatasādinaḥ
hata
_ārohā
gajā
rājan
hayāś
ca
hata-sādinaḥ
/
Halfverse: c
paripetur
drutaṃ
tatra
śataśo
'tʰa
sahasraśaḥ
paripetur
drutaṃ
tatra
śataśo
_atʰa
sahasraśaḥ
/23/
Verse: 24
Halfverse: a
yatamānāś
ca
te
vīrā
dravamāṇān
mahāratʰān
yatamānāś
ca
te
vīrā
dravamāṇān
mahā-ratʰān
/
Halfverse: c
nāśaknuvan
vārayituṃ
bʰīṣma
bāṇaprapīḍitān
na
_aśaknuvan
vārayituṃ
bʰīṣma
bāṇa-prapīḍitān
/24/
Verse: 25
Halfverse: a
mahendrasamavīryeṇa
vadʰyamānā
mahācamūḥ
mahā
_indra-sama-vīryeṇa
vadʰyamānā
mahā-camūḥ
/
Halfverse: c
abʰajyata
mahārāja
na
ca
dvau
saha
dʰāvataḥ
abʰajyata
mahā-rāja
na
ca
dvau
saha
dʰāvataḥ
/25/
Verse: 26
Halfverse: a
āviddʰa
ratʰanāgāśvaṃ
patita
dʰvajakūbaram
āviddʰa
ratʰa-nāga
_aśvaṃ
patita
dʰvaja-kūbaram
/
Halfverse: c
anīkaṃ
pāṇḍuputrāṇāṃ
hāhābʰūtam
acetanam
anīkaṃ
pāṇḍu-putrāṇāṃ
hāhā-bʰūtam
acetanam
/26/
Verse: 27
Halfverse: a
jagʰānātra
pitā
putraṃ
putraś
ca
pitaraṃ
tatʰā
jagʰāna
_atra
pitā
putraṃ
putraś
ca
pitaraṃ
tatʰā
/
Halfverse: c
priyaṃ
sakʰāyaṃ
cākrande
sakʰā
daivabalāt
kr̥taḥ
priyaṃ
sakʰāyaṃ
ca
_ākrande
sakʰā
daiva-balāt
kr̥taḥ
/27/
Verse: 28
Halfverse: a
vimucya
kavacān
anye
pāṇḍuputrasya
sainikāḥ
vimucya
kavacān
anye
pāṇḍu-putrasya
sainikāḥ
/
Halfverse: c
prakīrya
keśān
dʰāvantaḥ
patyadr̥śyanta
bʰārata
prakīrya
keśān
dʰāvantaḥ
patyadr̥śyanta
bʰārata
/28/
Verse: 29
Halfverse: a
tad
gokulam
ivodbʰrāntam
udbʰrāntaratʰakuñjaram
tad
go-kulam
iva
_udbʰrāntam
udbʰrānta-ratʰa-kuñjaram
/
Halfverse: c
dadr̥śe
pāṇḍuputrasya
sainyam
ārtasvaraṃ
tadā
dadr̥śe
pāṇḍu-putrasya
sainyam
ārta-svaraṃ
tadā
/29/
Verse: 30
Halfverse: a
prabʰajyamānaṃ
sainyaṃ
tu
dr̥ṣṭvā
yādavanandanaḥ
prabʰajyamānaṃ
sainyaṃ
tu
dr̥ṣṭvā
yādava-nandanaḥ
/
Halfverse: c
uvāca
pārtʰaṃ
bībʰatsuṃ
nigr̥hya
ratʰam
uttamam
uvāca
pārtʰaṃ
bībʰatsuṃ
nigr̥hya
ratʰam
uttamam
/30/
Verse: 31
Halfverse: a
ayaṃ
sa
kālaḥ
saṃprāptaḥ
pārtʰa
yaḥ
kāṅkṣitas
tava
ayaṃ
sa
kālaḥ
saṃprāptaḥ
pārtʰa
yaḥ
kāṅkṣitas
tava
/
Halfverse: c
praharāsmai
naravyāgʰra
na
cen
mohāt
pramuhyase
prahara
_asmai
nara-vyāgʰra
na
cen
mohāt
pramuhyase
/31/
Verse: 32
Halfverse: a
yat
purā
katʰitaṃ
vīra
tvayā
rājñāṃ
samāgame
yat
purā
katʰitaṃ
vīra
tvayā
rājñāṃ
samāgame
/
Halfverse: c
virāṭa
nagare
pārtʰa
saṃjayasya
samīpataḥ
virāṭa
nagare
pārtʰa
saṃjayasya
samīpataḥ
/32/
Verse: 33
Halfverse: a
bʰīṣmadroṇamukʰān
sarvān
dʰārtarāṣṭrasya
sainikān
bʰīṣma-droṇa-mukʰān
sarvān
dʰārtarāṣṭrasya
sainikān
/
Halfverse: c
sānubandʰān
haniṣyāmi
ye
māṃ
yotsyanti
saṃyuge
sa
_anubandʰān
haniṣyāmi
ye
māṃ
yotsyanti
saṃyuge
/33/
Verse: 34
Halfverse: a
iti
tat
kuru
kaunteya
satyaṃ
vākyam
ariṃdama
iti
tat
kuru
kaunteya
satyaṃ
vākyam
ariṃdama
/
Halfverse: c
kṣatradʰarmam
anusmr̥tya
yudʰyasva
bʰaratarṣabʰa
kṣatra-dʰarmam
anusmr̥tya
yudʰyasva
bʰarata-r̥ṣabʰa
/34/
Verse: 35
Halfverse: a
ity
ukto
vāsudevena
tiryag
dr̥ṣṭir
adʰomukʰaḥ
ity
ukto
vāsudevena
tiryag
dr̥ṣṭir
adʰo-mukʰaḥ
/
Halfverse: c
akāma
iva
bībʰatsur
idaṃ
vacanam
abravīt
akāma\
iva
bībʰatsur
idaṃ
vacanam
abravīt
/35/
ՙ
Verse: 36
Halfverse: a
avadʰyānāṃ
vadʰaṃ
kr̥tvā
rājyaṃ
vā
narakottaram
avadʰyānāṃ
vadʰaṃ
kr̥tvā
rājyaṃ
vā
naraka
_uttaram
/
Halfverse: c
duḥkʰāni
vanavāse
vā
kiṃ
nu
me
sukr̥taṃ
bʰavet
duḥkʰāni
vana-vāse
vā
kiṃ
nu
me
sukr̥taṃ
bʰavet
/36/
Verse: 37
Halfverse: a
codayāśvān
yato
bʰīṣmaḥ
kariṣye
vacanaṃ
tava
codaya
_aśvān
yato
bʰīṣmaḥ
kariṣye
vacanaṃ
tava
/
Halfverse: c
pātayiṣyāmi
durdʰarṣaṃ
vr̥ddʰaṃ
kurupitāmaham
pātayiṣyāmi
durdʰarṣaṃ
vr̥ddʰaṃ
kuru-pitāmaham
/37/
Verse: 38
Halfverse: a
tato
'śvān
rajataprakʰyāṃś
codayām
āsa
mādʰavaḥ
tato
_aśvān
rajata-prakʰyāṃś
codayām
āsa
mādʰavaḥ
/
Halfverse: c
yato
bʰīṣmas
tato
rājan
duṣprekṣyo
raśmivān
iva
yato
bʰīṣmas
tato
rājan
duṣprekṣyo
raśmivān
iva
/38/
Verse: 39
Halfverse: a
tatas
tat
punar
āvr̥ttaṃ
yudʰiṣṭʰira
balaṃ
mahat
tatas
tat
punar
āvr̥ttaṃ
yudʰiṣṭʰira
balaṃ
mahat
/
Halfverse: c
dr̥ṣṭvā
pārtʰaṃ
mahābāhuṃ
bʰīṣmāyodyantam
āhave
dr̥ṣṭvā
pārtʰaṃ
mahā-bāhuṃ
bʰīṣmāya
_udyantam
āhave
/39/
Verse: 40
Halfverse: a
tato
bʰīṣmaḥ
kuruśreṣṭʰaḥ
siṃhavad
vinadan
muhuḥ
tato
bʰīṣmaḥ
kuru-śreṣṭʰaḥ
siṃhavad
vinadan
muhuḥ
/
Halfverse: c
dʰanaṃjaya
ratʰaṃ
śīgʰraṃ
śaravarṣair
avākirat
dʰanaṃjaya
ratʰaṃ
śīgʰraṃ
śara-varṣair
avākirat
/40/
Verse: 41
Halfverse: a
kṣaṇena
sa
ratʰas
tasya
sa
hayaḥ
saha
sāratʰiḥ
kṣaṇena
sa
ratʰas
tasya
sa
hayaḥ
saha
sāratʰiḥ
/
Halfverse: c
śaravarṣeṇa
mahatā
na
prajñāyata
kiṃ
cana
śara-varṣeṇa
mahatā
na
prajñāyata
kiṃcana
/41/
Verse: 42
Halfverse: a
vāsudevas
tv
asaṃbʰrānto
dʰairyam
āstʰāya
sātvataḥ
vāsudevas
tv
asaṃbʰrānto
dʰairyam
āstʰāya
sātvataḥ
/
Halfverse: c
codayām
āsa
tān
aśvān
vitunnān
bʰīṣma
sāyakaiḥ
codayām
āsa
tān
aśvān
vitunnān
bʰīṣma
sāyakaiḥ
/42/
Verse: 43
Halfverse: a
tataḥ
pārtʰo
dʰanur
gr̥hya
divyaṃ
jaladanisvanam
tataḥ
pārtʰo
dʰanur
gr̥hya
divyaṃ
jalada-nisvanam
/
Halfverse: c
pātayām
āsa
bʰīṣmasya
dʰanuś
cʰittvā
śitaiḥ
śaraiḥ
pātayām
āsa
bʰīṣmasya
dʰanuś
cʰittvā
śitaiḥ
śaraiḥ
/43/
Verse: 44
Halfverse: a
sa
ccʰinna
dʰanvā
kauravyaḥ
punar
anyan
mahad
dʰanuḥ
sa
ccʰinna
dʰanvā
kauravyaḥ
punar
anyan
mahad
dʰanuḥ
/
Halfverse: c
nimeṣāntaramātreṇa
sajyaṃ
cakre
pitā
tava
nimeṣa
_antara-mātreṇa
sajyaṃ
cakre
pitā
tava
/44/
Verse: 45
Halfverse: a
vicakarṣa
tato
dorbʰyāṃ
danur
jaladanisvanam
vicakarṣa
tato
dorbʰyāṃ
danur
jalada-nisvanam
/
Halfverse: c
atʰāsya
tad
api
kruddʰaś
ciccʰeda
dʰanur
arjunaḥ
atʰa
_asya
tad
api
kruddʰaś
ciccʰeda
dʰanur
arjunaḥ
/45/
Verse: 46
Halfverse: a
tasya
tat
pūjayām
āsa
lāgʰavaṃ
śaṃtanoḥ
sutaḥ
tasya
tat
pūjayām
āsa
lāgʰavaṃ
śaṃtanoḥ
sutaḥ
/
Halfverse: c
sādʰu
pārtʰa
mahābāho
sādʰu
kuntīsuteti
ca
sādʰu
pārtʰa
mahā-bāho
sādʰu
kuntī-suta
_iti
ca
/46/
Verse: 47
Halfverse: a
samābʰāṣyainam
aparaṃ
pragr̥hya
ruciraṃ
dʰanuḥ
samābʰāṣya
_enam
aparaṃ
pragr̥hya
ruciraṃ
dʰanuḥ
/
ՙ
Halfverse: c
mumoca
samare
bʰīṣmaḥ
śarān
pārtʰa
ratʰaṃ
pratʰi
mumoca
samare
bʰīṣmaḥ
śarān
pārtʰa
ratʰaṃ
pratʰi
/47/
Verse: 48
Halfverse: a
adarśayad
vāsudevo
hayayāne
paraṃ
balam
adarśayad
vāsudevo
haya-yāne
paraṃ
balam
/
Halfverse: c
mogʰān
kurvañ
śarāṃs
tasya
maṇḍalāni
vidarśayan
mogʰān
kurvan
śarāṃs
tasya
maṇḍalāni
vidarśayan
/48/
Verse: 49
Halfverse: a
śuśubʰāte
naravyāgʰrau
bʰīṣma
pārtʰau
śarakṣatau
śuśubʰāte
nara-vyāgʰrau
bʰīṣma
pārtʰau
śara-kṣatau
/
Halfverse: c
govr̥ṣāv
iva
saṃrabdʰau
viṣāṇollikʰitāṅkitau
go-vr̥ṣāv
iva
saṃrabdʰau
viṣāṇa
_ullikʰita
_aṅkitau
/49/
Verse: 50
Halfverse: a
vāsudevas
tu
saṃprekṣya
pārtʰasya
mr̥du
yuddʰatām
vāsudevas
tu
saṃprekṣya
pārtʰasya
mr̥du
yuddʰatām
/
Halfverse: c
bʰīṣmaṃ
ca
śaravarṣāṇi
sr̥jantam
aniśaṃ
yudʰi
bʰīṣmaṃ
ca
śara-varṣāṇi
sr̥jantam
aniśaṃ
yudʰi
/50/
Verse: 51
Halfverse: a
pratapantam
ivādityaṃ
madʰyam
āsādya
senayoḥ
pratapantam
iva
_ādityaṃ
madʰyam
āsādya
senayoḥ
/
Halfverse: c
varān
varān
vinigʰnantaṃ
pāṇḍuputrasya
sainikān
varān
varān
vinigʰnantaṃ
pāṇḍu-putrasya
sainikān
/51/
Verse: 52
Halfverse: a
yugāntam
iva
kurvāṇaṃ
bʰīṣmaṃ
yaudʰiṣṭʰire
bale
yuga
_antam
iva
kurvāṇaṃ
bʰīṣmaṃ
yaudʰiṣṭʰire
bale
/
Halfverse: c
nāmr̥ṣyata
mahābāhur
māgʰavaḥ
paravīrahā
na
_amr̥ṣyata
mahā-bāhur
māgʰavaḥ
para-vīrahā
/52/
Verse: 53
Halfverse: a
utsr̥jya
rajataprakʰyān
hayān
pārtʰasya
māriṣa
utsr̥jya
rajata-prakʰyān
hayān
pārtʰasya
māriṣa
/
Halfverse: c
kruddʰo
nāma
mahāyogī
pracaskanda
mahāratʰāt
kruddʰo
nāma
mahā-yogī
pracaskanda
mahā-ratʰāt
/
Halfverse: e
abʰidudrāva
bʰīṣmaṃ
sa
bʰujapraharaṇo
balī
abʰidudrāva
bʰīṣmaṃ
sa
bʰuja-praharaṇo
balī
/53/
Verse: 54
Halfverse: a
pratoda
pāṇis
tejasvī
siṃhavad
vinadan
muhuḥ
pratoda
pāṇis
tejasvī
siṃhavad
vinadan
muhuḥ
/
Halfverse: c
dārayann
iva
padbʰyāṃ
sa
jagatīṃ
jagatīśvaraḥ
dārayann
iva
padbʰyāṃ
sa
jagatīṃ
jagati
_īśvaraḥ
/54/
[jagatīśvarah]
Verse: 55
Halfverse: a
krodʰatāmrekṣaṇaḥ
kr̥ṣṇo
jigʰāṃsur
amitadyutiḥ
krodʰa-tāmra
_īkṣaṇaḥ
kr̥ṣṇo
jigʰāṃsur
amita-dyutiḥ
/
Halfverse: c
grasann
iva
ca
cetāṃsi
tāvakānāṃ
mahāhave
grasann
iva
ca
cetāṃsi
tāvakānāṃ
mahā
_āhave
/
Verse: 56
Halfverse: a
dr̥ṣṭvā
mādʰavam
ākrande
bʰīṣmāyodyantam
āhave
dr̥ṣṭvā
mādʰavam
ākrande
bʰīṣmāya
_udyantam
āhave
/
Halfverse: c
hato
bʰīṣmo
hato
bʰīṣma
iti
tatra
sma
sainikāḥ
hato
bʰīṣmo
hato
bʰīṣma
iti
tatra
sma
sainikāḥ
/
ՙ
Halfverse: e
krośantaḥ
prādravan
sarve
vāsudeva
bʰayān
narāḥ
krośantaḥ
prādravan
sarve
vāsudeva
bʰayān
narāḥ
/56/
Verse: 57
Halfverse: a
pītakauśeyasaṃvīto
maṇiśyāmo
janārdanaḥ
pīta-kauśeya-saṃvīto
maṇi-śyāmo
janārdanaḥ
/
Halfverse: c
śuśubʰe
vidravan
bʰīṣmaṃ
vidyunmālī
yatʰāmbudaḥ
śuśubʰe
vidravan
bʰīṣmaṃ
vidyun-mālī
yatʰā
_ambudaḥ
/57/
Verse: 58
Halfverse: a
sa
siṃha
iva
mātaṅgaṃ
yūtʰarṣabʰa
ivarṣabʰam
sa
siṃha\
iva
mātaṅgaṃ
yūtʰa-r̥ṣabʰa\
iva-r̥ṣabʰam
/
ՙ
Halfverse: c
abʰidudrāva
tejasvī
vinadan
yādavarṣabʰaḥ
abʰidudrāva
tejasvī
vinadan
yādava-r̥ṣabʰaḥ
/58/
Verse: 59
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
puṇḍarīkākṣam
āhave
tam
āpatantaṃ
saṃprekṣya
puṇḍarīka
_akṣam
āhave
/
Halfverse: c
asaṃbʰramaṃ
raṇe
bʰīṣmo
vicakarṣa
mahad
dʰanuḥ
asaṃbʰramaṃ
raṇe
bʰīṣmo
vicakarṣa
mahad
dʰanuḥ
/
Halfverse: e
uvāca
cainaṃ
govindam
asaṃbʰrāntena
cetasa
uvāca
ca
_enaṃ
govindam
asaṃbʰrāntena
cetasa
/59/
Verse: 60
Halfverse: a
ehy
ehi
puṇḍarīkākṣa
devadeva
namo
'stu
te
ehy
ehi
puṇḍarīka
_akṣa
deva-deva
namo
_astu
te
/
Halfverse: c
mām
adya
sātvata
śreṣṭʰa
pātayasva
mahāhave
mām
adya
sātvata
śreṣṭʰa
pātayasva
mahā
_āhave
/60/
Verse: 61
Halfverse: a
tvayā
hi
deva
saṃgrāme
hatasyāpi
mamānagʰa
tvayā
hi
deva
saṃgrāme
hatasyāpi
mama
_anagʰa
/
Halfverse: c
śreya
eva
paraṃ
kr̥ṣṇa
loke
'muṣminn
ihaiva
ca
śreya\
eva
paraṃ
kr̥ṣṇa
loke
_amuṣminn
iha
_eva
ca
/
ՙ
Halfverse: e
saṃbʰāvito
'siṃ
govinda
trailokyenādya
saṃyuge
saṃbʰāvito
_asiṃ
govinda
trailokyena
_adya
saṃyuge
/61/
Verse: 62
Halfverse: a
anvag
eva
tataḥ
pārtʰas
tam
anudrutya
keśavam
anvag
eva
tataḥ
pārtʰas
tam
anudrutya
keśavam
/
Halfverse: c
nijagrāha
mahābāhur
bāhubʰyām
arigr̥hya
vai
nijagrāha
mahā-bāhur
bāhubʰyām
arigr̥hya
vai
/62/
Verse: 63
Halfverse: a
nigr̥hyamāṇaḥ
pārtʰena
kr̥ṣṇo
rājīvalocanaḥ
nigr̥hyamāṇaḥ
pārtʰena
kr̥ṣṇo
rājīva-locanaḥ
/
Halfverse: c
jagāma
cainam
ādāya
vegena
puruṣottamaḥ
jagāma
ca
_enam
ādāya
vegena
puruṣa
_uttamaḥ
/63/
Verse: 64
Halfverse: a
pārtʰas
tu
viṣṭabʰya
balāc
caraṇau
paravīrahā
pārtʰas
tu
viṣṭabʰya
balāc
caraṇau
para-vīrahā
/
Halfverse: c
nijagʰrāha
hr̥ṣīkeśaṃ
katʰaṃ
cid
daśame
pade
nijagʰrāha
hr̥ṣīkeśaṃ
katʰaṃcid
daśame
pade
/64/
Verse: 65
Halfverse: a
tata
enam
uvācārtaḥ
krodʰaparyākulekṣaṇam
tata\
enam
uvāca
_ārtaḥ
krodʰa-paryākula
_īkṣaṇam
/
ՙ
Halfverse: c
niḥśvasantaṃ
yatʰā
nāgam
arjunaḥ
paravīrahā
niḥśvasantaṃ
yatʰā
nāgam
arjunaḥ
para-vīrahā
/65/
Verse: 66
Halfverse: a
nivartasva
mahābāho
nānr̥taṃ
kartum
arhasi
nivartasva
mahā-bāho
na
_anr̥taṃ
kartum
arhasi
/
Halfverse: c
yat
tvayā
katʰitaṃ
pūrvaṃ
na
yotsyāmīti
keśava
yat
tvayā
katʰitaṃ
pūrvaṃ
na
yotsyāmi
_iti
keśava
/66/
Verse: 67
Halfverse: a
mitʰyāvādīti
lokas
tvāṃ
katʰayiṣyati
mādʰava
mitʰyā-vādī
_iti
lokas
tvāṃ
katʰayiṣyati
mādʰava
/
Halfverse: c
mamaiṣa
bʰāraḥ
sarvo
hi
haniṣyāmi
yatavratam
mama
_eṣa
bʰāraḥ
sarvo
hi
haniṣyāmi
yata-vratam
/67/
Verse: 68
Halfverse: a
śape
mādʰava
sakʰyena
satyena
sukr̥tena
ca
śape
mādʰava
sakʰyena
satyena
sukr̥tena
ca
/
Halfverse: c
antaṃ
yatʰā
gamiṣyāmi
śatrūṇāṃ
śatrukarśana
antaṃ
yatʰā
gamiṣyāmi
śatrūṇāṃ
śatru-karśana
/68/
Verse: 69
Halfverse: a
adyaiva
paśya
durdʰarṣaṃ
pātyamānaṃ
mahāvratam
adya
_eva
paśya
durdʰarṣaṃ
pātyamānaṃ
mahā-vratam
/
Halfverse: c
tārā
patim
ivāpūrṇam
antakāle
yadr̥ccʰayā
tārā
patim
iva
_āpūrṇam
anta-kāle
yadr̥ccʰayā
/69/
Verse: 70
Halfverse: a
mādʰavas
tu
vacaḥ
śrutvā
pʰalgunasya
mahātmanaḥ
mādʰavas
tu
vacaḥ
śrutvā
pʰalgunasya
mahātmanaḥ
/
Halfverse: c
na
kiṃ
cid
uktvā
sa
krodʰa
āruroha
ratʰaṃ
punaḥ
na
kiṃcid
uktvā
sa
krodʰa
āruroha
ratʰaṃ
punaḥ
/70/
ՙ
Verse: 71
Halfverse: a
tau
ratʰastʰau
naravyāgʰrau
bʰīṣmaḥ
śāṃtanavaḥ
punaḥ
tau
ratʰastʰau
nara-vyāgʰrau
bʰīṣmaḥ
śāṃtanavaḥ
punaḥ
/
Halfverse: c
vavarṣa
śaravarṣeṇa
megʰo
vr̥ṣṭyā
yatʰācalau
vavarṣa
śara-varṣeṇa
megʰo
vr̥ṣṭyā
yatʰā
_acalau
/71/
Verse: 72
Halfverse: a
prāṇāṃś
cādatta
yodʰānāṃ
pitā
devavratas
tava
prāṇāṃś
ca
_ādatta
yodʰānāṃ
pitā
deva-vratas
tava
/
Halfverse: c
gabʰastibʰir
ivādityas
tejāṃsi
śiśirātyaye
gabʰastibʰir
iva
_ādityas
tejāṃsi
śiśira
_atyaye
/72/
Verse: 73
Halfverse: a
yatʰā
kurūṇāṃ
sainyāni
babʰañja
yudʰi
pāṇḍavaḥ
yatʰā
kurūṇāṃ
sainyāni
babʰañja
yudʰi
pāṇḍavaḥ
/
Halfverse: c
tatʰā
pāṇḍava
sainyāni
babʰañja
yudʰi
te
pitā
tatʰā
pāṇḍava
sainyāni
babʰañja
yudʰi
te
pitā
/73/
Verse: 74
Halfverse: a
hatavidruta
sainyās
tu
nirutsāhā
vicetasaḥ
hata-vidruta
sainyās
tu
nirutsāhā
vicetasaḥ
/
Halfverse: c
nirīkṣituṃ
na
śektus
te
bʰīṣmam
apratimaṃ
raṇe
nirīkṣituṃ
na
śektus
te
bʰīṣmam
apratimaṃ
raṇe
/
Halfverse: e
madʰyaṃ
gatam
ivādityaṃ
pratapantaṃ
svatejasā
madʰyaṃ
gatam
iva
_ādityaṃ
pratapantaṃ
sva-tejasā
/74/
Verse: 75
Halfverse: a
te
vadʰyamānā
bʰīṣmeṇa
kāleneva
yugakṣaye
te
vadʰyamānā
bʰīṣmeṇa
kālena
_iva
yuga-kṣaye
/
Halfverse: c
vīkṣāṃ
cakrur
mahārāja
pāṇḍavā
bʰayapīḍitāḥ
vīkṣāṃ
cakrur
mahā-rāja
pāṇḍavā
bʰaya-pīḍitāḥ
/75/
ՙ
Verse: 76
Halfverse: a
trātāraṃ
nādʰyagaccʰanta
gāvaḥ
paṅkagatā
iva
trātāraṃ
na
_adʰyagaccʰanta
gāvaḥ
paṅka-gatā\
iva
/
ՙ
Halfverse: c
pipīlikā
iva
kṣuṇṇā
durbalā
balinā
raṇe
pipīlikā\
iva
kṣuṇṇā
durbalā
balinā
raṇe
/76/
ՙ
Verse: 77
Halfverse: a
mahāratʰaṃ
bʰārata
duṣpradʰarṣaṃ
;
śaraugʰiṇaṃ
pratapantaṃ
narendrān
mahā-ratʰaṃ
bʰārata
duṣpradʰarṣaṃ
śara
_ogʰiṇaṃ
pratapantaṃ
nara
_indrān
/
Halfverse: c
bʰīṣmaṃ
na
śekuḥ
prativīkṣituṃ
te
;
śarārciṣaṃ
sūryam
ivātapantam
bʰīṣmaṃ
na
śekuḥ
prativīkṣituṃ
te
śara
_arciṣaṃ
sūryam
iva
_atapantam
/77/
ՙ
Verse: 78
Halfverse: a
vimr̥dnatas
tasya
tu
pāṇḍusenām
;
astaṃ
jagāmātʰa
sahasraraśmiḥ
vimr̥dnatas
tasya
tu
pāṇḍu-senām
astaṃ
jagāma
_atʰa
sahasra-raśmiḥ
/
Halfverse: c
tato
balānāṃ
śramakarśitānāṃ
;
mano
'vahāraṃ
prati
saṃbabʰūva
tato
balānāṃ
śrama-karśitānāṃ
mano
_avahāraṃ
prati
saṃbabʰūva
/78/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.