TITUS
Mahabharata
Part No. 961
Chapter: 101
Adhyāya
101
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
dr̥ṣṭvā
bʰīṣmaṃ
raṇe
kruddʰaṃ
pāṇḍavair
abʰisaṃvr̥tam
dr̥ṣṭvā
bʰīṣmaṃ
raṇe
kruddʰaṃ
pāṇḍavair
abʰisaṃvr̥tam
/
Halfverse: c
yatʰā
megʰair
mahārāja
tapānte
divi
bʰāskaram
yatʰā
megʰair
mahā-rāja
tapa
_ante
divi
bʰāskaram
/1/
Verse: 2
Halfverse: a
duryodʰano
mahārāja
duḥśāsanam
abʰāṣata
duryodʰano
mahā-rāja
duḥśāsanam
abʰāṣata
/
Halfverse: c
eṣa
śūro
maheṣvāso
bʰīṣmaḥ
śatruniṣūdanaḥ
eṣa
śūro
mahā
_iṣvāso
bʰīṣmaḥ
śatru-niṣūdanaḥ
/2/
Verse: 3
Halfverse: a
cʰāditaḥ
pāṇḍavaiḥ
śūraiḥ
samantād
bʰaratarṣabʰa
cʰāditaḥ
pāṇḍavaiḥ
śūraiḥ
samantād
bʰarata-r̥ṣabʰa
/
Halfverse: c
tasya
kāryaṃ
tvayā
vīra
rakṣaṇaṃ
sumahātmanaḥ
tasya
kāryaṃ
tvayā
vīra
rakṣaṇaṃ
sumahātmanaḥ
/3/
Verse: 4
Halfverse: a
rakṣyamāṇo
hi
samare
bʰīṣmo
'smākaṃ
pitāmahaḥ
rakṣyamāṇo
hi
samare
bʰīṣmo
_asmākaṃ
pitāmahaḥ
/
Halfverse: c
nihanyāt
samare
yattān
pāñcālān
pāṇḍavaiḥ
saha
nihanyāt
samare
yattān
pāñcālān
pāṇḍavaiḥ
saha
/4/
Verse: 5
Halfverse: a
tatra
kāryam
ahaṃ
manye
bʰīṣmasyaivābʰirakṣaṇam
tatra
kāryam
ahaṃ
manye
bʰīṣmasya
_eva
_abʰirakṣaṇam
/
Halfverse: c
goptā
hy
eṣa
maheṣvāso
bʰīṣmo
'smākaṃ
pitāmahaḥ
goptā
hy
eṣa
mahā
_iṣvāso
bʰīṣmo
_asmākaṃ
pitāmahaḥ
/5/
Verse: 6
Halfverse: a
sa
bʰavān
sarvasainyena
parivārya
pitāmaham
sa
bʰavān
sarva-sainyena
parivārya
pitāmaham
/
Halfverse: c
samare
duṣkaraṃ
karma
kurvāṇaṃ
parirakṣatu
samare
duṣkaraṃ
karma
kurvāṇaṃ
parirakṣatu
/6/
Verse: 7
Halfverse: a
evam
uktas
tu
samare
putro
duḥśāsanas
tava
evam
uktas
tu
samare
putro
duḥśāsanas
tava
/
Halfverse: c
parivārya
stʰito
bʰīṣmaṃ
sainyena
mahatā
vr̥taḥ
parivārya
stʰito
bʰīṣmaṃ
sainyena
mahatā
vr̥taḥ
/7/
Verse: 8
Halfverse: a
tataḥ
śatasahasreṇa
hayānāṃ
subalātmajaḥ
tataḥ
śata-sahasreṇa
hayānāṃ
subala
_ātmajaḥ
/
Halfverse: c
vimalaprāsahastānām
r̥ṣṭitomaradʰāriṇām
vimala-prāsa-hastānām
r̥ṣṭi-tomara-dʰāriṇām
/8/
Verse: 9
Halfverse: a
darpitānāṃ
suvegānāṃ
balastʰānāṃ
patākinām
darpitānāṃ
suvegānāṃ
balastʰānāṃ
patākinām
/
Halfverse: c
śikṣitair
yuddʰakuśalair
upetānāṃ
narottamaiḥ
śikṣitair
yuddʰa-kuśalair
upetānāṃ
nara
_uttamaiḥ
/9/
Verse: 10
Halfverse: a
nakulaṃ
sahadevaṃ
ca
dʰarmarājaṃ
ca
pāṇḍavam
nakulaṃ
sahadevaṃ
ca
dʰarma-rājaṃ
ca
pāṇḍavam
/
Halfverse: c
nyavārayan
naraśreṣṭʰaṃ
parivārya
samantataḥ
nyavārayan
nara-śreṣṭʰaṃ
parivārya
samantataḥ
/10/
Verse: 11
Halfverse: a
tato
duryodʰano
rājā
śūrāṇāṃ
hayasādinām
tato
duryodʰano
rājā
śūrāṇāṃ
haya-sādinām
/
Halfverse: c
ayutaṃ
preṣayām
āsa
pāṇḍavānāṃ
nivāraṇe
ayutaṃ
preṣayām
āsa
pāṇḍavānāṃ
nivāraṇe
/11/
Verse: 12
Halfverse: a
taiḥ
praviṣṭair
mahāvegair
garutmadbʰir
ivāhave
taiḥ
praviṣṭair
mahā-vegair
garutmadbʰir
iva
_āhave
/
Halfverse: c
kʰurāhatā
dʰarā
rājaṃś
cakampe
ca
nanāda
ca
kʰura
_āhatā
dʰarā
rājaṃś
cakampe
ca
nanāda
ca
/12/
Verse: 13
Halfverse: a
kʰuraśabdaś
ca
sumahān
vājināṃ
śuśruve
tadā
kʰura-śabdaś
ca
sumahān
vājināṃ
śuśruve
tadā
/
Halfverse: c
mahāvaṃśavanasyeva
dahyamānasya
parvate
mahā-vaṃśa-vanasya
_iva
dahyamānasya
parvate
/13/
Verse: 14
Halfverse: a
utpatadbʰiś
ca
tais
tatra
samuddʰūtaṃ
mahad
rajaḥ
utpatadbʰiś
ca
tais
tatra
samuddʰūtaṃ
mahad
rajaḥ
/
Halfverse: c
divākarapatʰaṃ
prāpya
cʰādayām
āsa
bʰāskaram
divākara-patʰaṃ
prāpya
cʰādayām
āsa
bʰāskaram
/14/
Verse: 15
Halfverse: a
vegavadbʰir
hayais
tais
tu
kṣobʰitaṃ
pāṇḍavaṃ
balam
vegavadbʰir
hayais
tais
tu
kṣobʰitaṃ
pāṇḍavaṃ
balam
/
Halfverse: c
nipatadbʰir
mahāvegair
haṃsair
iva
mahat
saraḥ
nipatadbʰir
mahā-vegair
haṃsair
iva
mahat
saraḥ
/
Halfverse: e
heṣatāṃ
caiva
śabdena
na
prājñāyata
kiṃ
cana
heṣatāṃ
caiva
śabdena
na
prājñāyata
kiṃcana
/15/
Verse: 16
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
mādrīputrau
ca
pāṇḍavau
tato
yudʰiṣṭʰiro
rājā
mādrī-putrau
ca
pāṇḍavau
/
Halfverse: c
pratyagʰnaṃs
tarasā
vegaṃ
samare
hayasādinām
pratyagʰnaṃs
tarasā
vegaṃ
samare
haya-sādinām
/16/
Verse: 17
Halfverse: a
udvr̥ttasya
mahārāja
prāvr̥ṭkālena
pūryataḥ
udvr̥ttasya
mahā-rāja
prāvr̥ṭ-kālena
pūryataḥ
/
Halfverse: c
paurṇamāsyām
ambuvegaṃ
yatʰā
velā
mahodadʰeḥ
paurṇamāsyām
ambu-vegaṃ
yatʰā
velā
mahā
_udadʰeḥ
/17/
Verse: 18
Halfverse: a
tatas
te
ratʰino
rājañ
śaraiḥ
saṃnataparvabʰiḥ
tatas
te
ratʰino
rājan
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
nyakr̥ntann
uttamāṅgāni
kāyebʰyo
hayasādinām
nyakr̥ntann
uttama
_aṅgāni
kāyebʰyo
haya-sādinām
/18/
Verse: 19
Halfverse: a
te
nipetur
mahārāja
nihatā
dr̥ḍʰadʰanvibʰiḥ
te
nipetur
mahā-rāja
nihatā
dr̥ḍʰa-dʰanvibʰiḥ
/
Halfverse: c
nāgair
iva
mahānāgā
yatʰā
syur
girigahvare
nāgair
iva
mahā-nāgā
yatʰā
syur
giri-gahvare
/19/
ՙ
Verse: 20
Halfverse: a
te
'pi
prāsaiḥ
suniśitaiḥ
śaraiḥ
saṃnataparvabʰiḥ
te
_api
prāsaiḥ
suniśitaiḥ
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
nyakr̥ntann
uttamāṅgāni
vicaranto
diśo
daśa
nyakr̥ntann
uttama
_aṅgāni
vicaranto
diśo
daśa
/20/
Verse: 21
Halfverse: a
atyāsannā
hayārohā
r̥ṣṭibʰir
bʰaratarṣabʰa
atyāsannā
haya
_ārohā
r̥ṣṭibʰir
bʰarata-r̥ṣabʰa
/
ՙ
Halfverse: c
accʰinann
uttamāṅgāni
pʰalānīva
mahādrumāt
accʰinann
uttama
_aṅgāni
pʰalāni
_iva
mahā-drumāt
/21/
Verse: 22
Halfverse: a
sa
sādino
hayā
rājaṃs
tatra
tatra
niṣūditāḥ
sa
sādino
hayā
rājaṃs
tatra
tatra
niṣūditāḥ
/
Halfverse: c
patitāḥ
pātyamānāś
ca
śataśo
'tʰa
sahasraśaḥ
patitāḥ
pātyamānāś
ca
śataśo
_atʰa
sahasraśaḥ
/22/
Verse: 23
Halfverse: a
vadʰyamānā
hayās
te
tu
prādravanta
bʰayārditāḥ
vadʰyamānā
hayās
te
tu
prādravanta
bʰaya
_arditāḥ
/
Halfverse: c
yatʰā
siṃhān
samāsādya
mr̥gāḥ
prāṇaparāyaṇāḥ
yatʰā
siṃhān
samāsādya
mr̥gāḥ
prāṇa-parāyaṇāḥ
/23/
Verse: 24
Halfverse: a
pāṇḍavās
tu
mahārāja
jitvā
śatrūn
mahāhave
pāṇḍavās
tu
mahā-rāja
jitvā
śatrūn
mahā
_āhave
/
Halfverse: c
dadʰmuḥ
śaṅkʰāṃś
ca
bʰerīś
ca
tāḍayām
āsur
āhave
dadʰmuḥ
śaṅkʰāṃś
ca
bʰerīś
ca
tāḍayām
āsur
āhave
/24/
Verse: 25
Halfverse: a
tato
duryodʰano
dr̥ṣṭvā
dīnaṃ
sainyam
avastʰitam
tato
duryodʰano
dr̥ṣṭvā
dīnaṃ
sainyam
avastʰitam
/
Halfverse: c
abravīd
bʰarataśreṣṭʰa
madrarājam
idaṃ
vacaḥ
abravīd
bʰarata-śreṣṭʰa
madra-rājam
idaṃ
vacaḥ
/25/
Verse: 26
Halfverse: a
eṣa
pāṇḍusuto
jyeṣṭʰo
jitvā
mātulamāmakān
eṣa
pāṇḍu-suto
jyeṣṭʰo
jitvā
mātula-māmakān
/
Halfverse: c
paśyatāṃ
no
mahābāho
senāṃ
drāvayate
balī
paśyatāṃ
no
mahā-bāho
senāṃ
drāvayate
balī
/26/
Verse: 27
Halfverse: a
taṃ
vāraya
mahābāho
veleva
makarālayam
taṃ
vāraya
mahā-bāho
velā
_iva
makara
_ālayam
/
Halfverse: c
tvaṃ
hi
saṃśrūyase
'tyartʰam
asahya
balavikramaḥ
tvaṃ
hi
saṃśrūyase
_atyartʰam
asahya
bala-vikramaḥ
/27/
Verse: 28
Halfverse: a
putrasya
tava
tad
vākyaṃ
śrutvā
śalyaḥ
pratāpavān
putrasya
tava
tad
vākyaṃ
śrutvā
śalyaḥ
pratāpavān
/
Halfverse: c
prayayau
ratʰavaṃśena
yatra
rājā
yudʰiṣṭʰiraḥ
prayayau
ratʰa-vaṃśena
yatra
rājā
yudʰiṣṭʰiraḥ
/28/
Verse: 29
Halfverse: a
tad
āpatad
vai
sahasā
śalyasya
sumahad
balam
tad
āpatad
vai
sahasā
śalyasya
sumahad
balam
/
Halfverse: c
mahaugʰavegaṃ
samare
vārayām
āsa
pāṇḍavaḥ
mahā
_ogʰa-vegaṃ
samare
vārayām
āsa
pāṇḍavaḥ
/29/
Verse: 30
Halfverse: a
madrarājaṃ
ca
samare
dʰarmarājo
mahāratʰaḥ
madra-rājaṃ
ca
samare
dʰarma-rājo
mahā-ratʰaḥ
/
Halfverse: c
daśabʰiḥ
sāyakais
tūrṇam
ājagʰāna
stanāntare
daśabʰiḥ
sāyakais
tūrṇam
ājagʰāna
stana
_antare
/
Halfverse: e
nakulaḥ
sahadevaś
ca
tribʰis
tribʰir
ajihmagaiḥ
nakulaḥ
sahadevaś
ca
tribʰis
tribʰir
ajihmagaiḥ
/30/
Verse: 31
Halfverse: a
madrarājo
'pi
tān
sarvān
ājagʰāna
tribʰis
tribʰiḥ
madra-rājo
_api
tān
sarvān
ājagʰāna
tribʰis
tribʰiḥ
/
Halfverse: c
yudʰiṣṭʰiraṃ
punaḥ
ṣaṣṭyā
vivyādʰa
niśitaiḥ
śaraiḥ
yudʰiṣṭʰiraṃ
punaḥ
ṣaṣṭyā
vivyādʰa
niśitaiḥ
śaraiḥ
/
Halfverse: e
mādrīputrau
ca
saṃrabdʰau
dvābʰyāṃ
dvābʰyām
atāḍayat
mādrī-putrau
ca
saṃrabdʰau
dvābʰyāṃ
dvābʰyām
atāḍayat
/31/
Verse: 32
Halfverse: a
tato
bʰīmo
mahābāhur
dr̥ṣṭvā
rājānam
āhave
tato
bʰīmo
mahā-bāhur
dr̥ṣṭvā
rājānam
āhave
/
Halfverse: c
madrarājavaśaṃ
prāptaṃ
mr̥tyor
āsya
gataṃ
yatʰā
madra-rāja-vaśaṃ
prāptaṃ
mr̥tyor
āsya
gataṃ
yatʰā
/
Halfverse: e
abʰyadravata
saṃgrāme
yudʰiṣṭʰiram
amitrajit
abʰyadravata
saṃgrāme
yudʰiṣṭʰiram
amitrajit
/32/
Verse: 33
Halfverse: a
tato
yuddʰaṃ
mahāgʰoraṃ
prāvartata
sudāruṇam
tato
yuddʰaṃ
mahā-gʰoraṃ
prāvartata
sudāruṇam
/
Halfverse: c
aparāṃ
diśam
āstʰāya
dyotamāne
divākare
aparāṃ
diśam
āstʰāya
dyotamāne
divā-kare
/33/
(E)ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.