TITUS
Mahabharata
Part No. 961
Previous part

Chapter: 101 
Adhyāya 101


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
dr̥ṣṭvā bʰīṣmaṃ raṇe kruddʰaṃ   pāṇḍavair abʰisaṃvr̥tam
   
dr̥ṣṭvā bʰīṣmaṃ raṇe kruddʰaṃ   pāṇḍavair abʰisaṃvr̥tam /
Halfverse: c    
yatʰā megʰair mahārāja   tapānte divi bʰāskaram
   
yatʰā megʰair mahā-rāja   tapa_ante divi bʰāskaram /1/

Verse: 2 
Halfverse: a    
duryodʰano mahārāja   duḥśāsanam abʰāṣata
   
duryodʰano mahā-rāja   duḥśāsanam abʰāṣata /
Halfverse: c    
eṣa śūro maheṣvāso   bʰīṣmaḥ śatruniṣūdanaḥ
   
eṣa śūro mahā_iṣvāso   bʰīṣmaḥ śatru-niṣūdanaḥ /2/

Verse: 3 
Halfverse: a    
cʰāditaḥ pāṇḍavaiḥ śūraiḥ   samantād bʰaratarṣabʰa
   
cʰāditaḥ pāṇḍavaiḥ śūraiḥ   samantād bʰarata-r̥ṣabʰa /
Halfverse: c    
tasya kāryaṃ tvayā vīra   rakṣaṇaṃ sumahātmanaḥ
   
tasya kāryaṃ tvayā vīra   rakṣaṇaṃ sumahātmanaḥ /3/

Verse: 4 
Halfverse: a    
rakṣyamāṇo hi samare   bʰīṣmo 'smākaṃ pitāmahaḥ
   
rakṣyamāṇo hi samare   bʰīṣmo_asmākaṃ pitāmahaḥ /
Halfverse: c    
nihanyāt samare yattān   pāñcālān pāṇḍavaiḥ saha
   
nihanyāt samare yattān   pāñcālān pāṇḍavaiḥ saha /4/

Verse: 5 
Halfverse: a    
tatra kāryam ahaṃ manye   bʰīṣmasyaivābʰirakṣaṇam
   
tatra kāryam ahaṃ manye   bʰīṣmasya_eva_abʰirakṣaṇam /
Halfverse: c    
goptā hy eṣa maheṣvāso   bʰīṣmo 'smākaṃ pitāmahaḥ
   
goptā hy eṣa mahā_iṣvāso   bʰīṣmo_asmākaṃ pitāmahaḥ /5/

Verse: 6 
Halfverse: a    
sa bʰavān sarvasainyena   parivārya pitāmaham
   
sa bʰavān sarva-sainyena   parivārya pitāmaham /
Halfverse: c    
samare duṣkaraṃ karma   kurvāṇaṃ parirakṣatu
   
samare duṣkaraṃ karma   kurvāṇaṃ parirakṣatu /6/

Verse: 7 
Halfverse: a    
evam uktas tu samare   putro duḥśāsanas tava
   
evam uktas tu samare   putro duḥśāsanas tava /
Halfverse: c    
parivārya stʰito bʰīṣmaṃ   sainyena mahatā vr̥taḥ
   
parivārya stʰito bʰīṣmaṃ   sainyena mahatā vr̥taḥ /7/

Verse: 8 
Halfverse: a    
tataḥ śatasahasreṇa   hayānāṃ subalātmajaḥ
   
tataḥ śata-sahasreṇa   hayānāṃ subala_ātmajaḥ /
Halfverse: c    
vimalaprāsahastānām   r̥ṣṭitomaradʰāriṇām
   
vimala-prāsa-hastānām   r̥ṣṭi-tomara-dʰāriṇām /8/

Verse: 9 
Halfverse: a    
darpitānāṃ suvegānāṃ   balastʰānāṃ patākinām
   
darpitānāṃ suvegānāṃ   balastʰānāṃ patākinām /
Halfverse: c    
śikṣitair yuddʰakuśalair   upetānāṃ narottamaiḥ
   
śikṣitair yuddʰa-kuśalair   upetānāṃ nara_uttamaiḥ /9/

Verse: 10 
Halfverse: a    
nakulaṃ sahadevaṃ ca   dʰarmarājaṃ ca pāṇḍavam
   
nakulaṃ sahadevaṃ ca   dʰarma-rājaṃ ca pāṇḍavam /
Halfverse: c    
nyavārayan naraśreṣṭʰaṃ   parivārya samantataḥ
   
nyavārayan nara-śreṣṭʰaṃ   parivārya samantataḥ /10/

Verse: 11 
Halfverse: a    
tato duryodʰano rājā   śūrāṇāṃ hayasādinām
   
tato duryodʰano rājā   śūrāṇāṃ haya-sādinām /
Halfverse: c    
ayutaṃ preṣayām āsa   pāṇḍavānāṃ nivāraṇe
   
ayutaṃ preṣayām āsa   pāṇḍavānāṃ nivāraṇe /11/

Verse: 12 
Halfverse: a    
taiḥ praviṣṭair mahāvegair   garutmadbʰir ivāhave
   
taiḥ praviṣṭair mahā-vegair   garutmadbʰir iva_āhave /
Halfverse: c    
kʰurāhatā dʰarā rājaṃś   cakampe ca nanāda ca
   
kʰura_āhatā dʰarā rājaṃś   cakampe ca nanāda ca /12/

Verse: 13 
Halfverse: a    
kʰuraśabdaś ca sumahān   vājināṃ śuśruve tadā
   
kʰura-śabdaś ca sumahān   vājināṃ śuśruve tadā /
Halfverse: c    
mahāvaṃśavanasyeva   dahyamānasya parvate
   
mahā-vaṃśa-vanasya_iva   dahyamānasya parvate /13/

Verse: 14 
Halfverse: a    
utpatadbʰiś ca tais tatra   samuddʰūtaṃ mahad rajaḥ
   
utpatadbʰiś ca tais tatra   samuddʰūtaṃ mahad rajaḥ /
Halfverse: c    
divākarapatʰaṃ prāpya   cʰādayām āsa bʰāskaram
   
divākara-patʰaṃ prāpya   cʰādayām āsa bʰāskaram /14/

Verse: 15 
Halfverse: a    
vegavadbʰir hayais tais tu   kṣobʰitaṃ pāṇḍavaṃ balam
   
vegavadbʰir hayais tais tu   kṣobʰitaṃ pāṇḍavaṃ balam /
Halfverse: c    
nipatadbʰir mahāvegair   haṃsair iva mahat saraḥ
   
nipatadbʰir mahā-vegair   haṃsair iva mahat saraḥ /
Halfverse: e    
heṣatāṃ caiva śabdena   na prājñāyata kiṃ cana
   
heṣatāṃ caiva śabdena   na prājñāyata kiṃcana /15/

Verse: 16 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   mādrīputrau ca pāṇḍavau
   
tato yudʰiṣṭʰiro rājā   mādrī-putrau ca pāṇḍavau /
Halfverse: c    
pratyagʰnaṃs tarasā vegaṃ   samare hayasādinām
   
pratyagʰnaṃs tarasā vegaṃ   samare haya-sādinām /16/

Verse: 17 
Halfverse: a    
udvr̥ttasya mahārāja   prāvr̥ṭkālena pūryataḥ
   
udvr̥ttasya mahā-rāja   prāvr̥ṭ-kālena pūryataḥ /
Halfverse: c    
paurṇamāsyām ambuvegaṃ   yatʰā velā mahodadʰeḥ
   
paurṇamāsyām ambu-vegaṃ   yatʰā velā mahā_udadʰeḥ /17/

Verse: 18 
Halfverse: a    
tatas te ratʰino rājañ   śaraiḥ saṃnataparvabʰiḥ
   
tatas te ratʰino rājan   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
nyakr̥ntann uttamāṅgāni   kāyebʰyo hayasādinām
   
nyakr̥ntann uttama_aṅgāni   kāyebʰyo haya-sādinām /18/

Verse: 19 
Halfverse: a    
te nipetur mahārāja   nihatā dr̥ḍʰadʰanvibʰiḥ
   
te nipetur mahā-rāja   nihatā dr̥ḍʰa-dʰanvibʰiḥ /
Halfverse: c    
nāgair iva mahānāgā   yatʰā syur girigahvare
   
nāgair iva mahā-nāgā   yatʰā syur giri-gahvare /19/ ՙ

Verse: 20 
Halfverse: a    
te 'pi prāsaiḥ suniśitaiḥ   śaraiḥ saṃnataparvabʰiḥ
   
te_api prāsaiḥ suniśitaiḥ   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
nyakr̥ntann uttamāṅgāni   vicaranto diśo daśa
   
nyakr̥ntann uttama_aṅgāni   vicaranto diśo daśa /20/

Verse: 21 
Halfverse: a    
atyāsannā hayārohā   r̥ṣṭibʰir bʰaratarṣabʰa
   
atyāsannā haya_ārohā r̥ṣṭibʰir bʰarata-r̥ṣabʰa / ՙ
Halfverse: c    
accʰinann uttamāṅgāni   pʰalānīva mahādrumāt
   
accʰinann uttama_aṅgāni   pʰalāni_iva mahā-drumāt /21/

Verse: 22 
Halfverse: a    
sa sādino hayā rājaṃs   tatra tatra niṣūditāḥ
   
sa sādino hayā rājaṃs   tatra tatra niṣūditāḥ /
Halfverse: c    
patitāḥ pātyamānāś ca   śataśo 'tʰa sahasraśaḥ
   
patitāḥ pātyamānāś ca   śataśo_atʰa sahasraśaḥ /22/

Verse: 23 
Halfverse: a    
vadʰyamānā hayās te tu   prādravanta bʰayārditāḥ
   
vadʰyamānā hayās te tu   prādravanta bʰaya_arditāḥ /
Halfverse: c    
yatʰā siṃhān samāsādya   mr̥gāḥ prāṇaparāyaṇāḥ
   
yatʰā siṃhān samāsādya   mr̥gāḥ prāṇa-parāyaṇāḥ /23/

Verse: 24 
Halfverse: a    
pāṇḍavās tu mahārāja   jitvā śatrūn mahāhave
   
pāṇḍavās tu mahā-rāja   jitvā śatrūn mahā_āhave /
Halfverse: c    
dadʰmuḥ śaṅkʰāṃś ca bʰerīś ca   tāḍayām āsur āhave
   
dadʰmuḥ śaṅkʰāṃś ca bʰerīś ca   tāḍayām āsur āhave /24/

Verse: 25 
Halfverse: a    
tato duryodʰano dr̥ṣṭvā   dīnaṃ sainyam avastʰitam
   
tato duryodʰano dr̥ṣṭvā   dīnaṃ sainyam avastʰitam /
Halfverse: c    
abravīd bʰarataśreṣṭʰa   madrarājam idaṃ vacaḥ
   
abravīd bʰarata-śreṣṭʰa   madra-rājam idaṃ vacaḥ /25/

Verse: 26 
Halfverse: a    
eṣa pāṇḍusuto jyeṣṭʰo   jitvā mātulamāmakān
   
eṣa pāṇḍu-suto jyeṣṭʰo   jitvā mātula-māmakān /
Halfverse: c    
paśyatāṃ no mahābāho   senāṃ drāvayate balī
   
paśyatāṃ no mahā-bāho   senāṃ drāvayate balī /26/

Verse: 27 
Halfverse: a    
taṃ vāraya mahābāho   veleva makarālayam
   
taṃ vāraya mahā-bāho   velā_iva makara_ālayam /
Halfverse: c    
tvaṃ hi saṃśrūyase 'tyartʰam   asahya balavikramaḥ
   
tvaṃ hi saṃśrūyase_atyartʰam   asahya bala-vikramaḥ /27/

Verse: 28 
Halfverse: a    
putrasya tava tad vākyaṃ   śrutvā śalyaḥ pratāpavān
   
putrasya tava tad vākyaṃ   śrutvā śalyaḥ pratāpavān /
Halfverse: c    
prayayau ratʰavaṃśena   yatra rājā yudʰiṣṭʰiraḥ
   
prayayau ratʰa-vaṃśena   yatra rājā yudʰiṣṭʰiraḥ /28/

Verse: 29 
Halfverse: a    
tad āpatad vai sahasā   śalyasya sumahad balam
   
tad āpatad vai sahasā   śalyasya sumahad balam /
Halfverse: c    
mahaugʰavegaṃ samare   vārayām āsa pāṇḍavaḥ
   
mahā_ogʰa-vegaṃ samare   vārayām āsa pāṇḍavaḥ /29/

Verse: 30 
Halfverse: a    
madrarājaṃ ca samare   dʰarmarājo mahāratʰaḥ
   
madra-rājaṃ ca samare   dʰarma-rājo mahā-ratʰaḥ /
Halfverse: c    
daśabʰiḥ sāyakais tūrṇam   ājagʰāna stanāntare
   
daśabʰiḥ sāyakais tūrṇam   ājagʰāna stana_antare /
Halfverse: e    
nakulaḥ sahadevaś ca   tribʰis tribʰir ajihmagaiḥ
   
nakulaḥ sahadevaś ca   tribʰis tribʰir ajihmagaiḥ /30/

Verse: 31 
Halfverse: a    
madrarājo 'pi tān sarvān   ājagʰāna tribʰis tribʰiḥ
   
madra-rājo_api tān sarvān   ājagʰāna tribʰis tribʰiḥ /
Halfverse: c    
yudʰiṣṭʰiraṃ punaḥ ṣaṣṭyā   vivyādʰa niśitaiḥ śaraiḥ
   
yudʰiṣṭʰiraṃ punaḥ ṣaṣṭyā   vivyādʰa niśitaiḥ śaraiḥ /
Halfverse: e    
mādrīputrau ca saṃrabdʰau   dvābʰyāṃ dvābʰyām atāḍayat
   
mādrī-putrau ca saṃrabdʰau   dvābʰyāṃ dvābʰyām atāḍayat /31/

Verse: 32 
Halfverse: a    
tato bʰīmo mahābāhur   dr̥ṣṭvā rājānam āhave
   
tato bʰīmo mahā-bāhur   dr̥ṣṭvā rājānam āhave /
Halfverse: c    
madrarājavaśaṃ prāptaṃ   mr̥tyor āsya gataṃ yatʰā
   
madra-rāja-vaśaṃ prāptaṃ   mr̥tyor āsya gataṃ yatʰā /
Halfverse: e    
abʰyadravata saṃgrāme   yudʰiṣṭʰiram amitrajit
   
abʰyadravata saṃgrāme   yudʰiṣṭʰiram amitrajit /32/

Verse: 33 
Halfverse: a    
tato yuddʰaṃ mahāgʰoraṃ   prāvartata sudāruṇam
   
tato yuddʰaṃ mahā-gʰoraṃ   prāvartata sudāruṇam /
Halfverse: c    
aparāṃ diśam āstʰāya   dyotamāne divākare
   
aparāṃ diśam āstʰāya   dyotamāne divā-kare /33/ (E)ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.