TITUS
Mahabharata
Part No. 960
Previous part

Chapter: 100 
Adhyāya 100


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
arjunas tu naravyāgʰra   suśarma pramukʰān nr̥pān
   
arjunas tu nara-vyāgʰra   suśarma pramukʰān nr̥pān /
Halfverse: c    
anayat pretarājasya   bʰavanaṃ sāyakaiḥ śitaiḥ
   
anayat preta-rājasya   bʰavanaṃ sāyakaiḥ śitaiḥ /1/

Verse: 2 
Halfverse: a    
suśarmāpi tato bāṇaiḥ   pārtʰaṃ vivyādʰa saṃyuge
   
suśarmā_api tato bāṇaiḥ   pārtʰaṃ vivyādʰa saṃyuge /
Halfverse: c    
vāsudevaṃ ca saptatyā   pārtʰaṃ ca navabʰiḥ punaḥ
   
vāsudevaṃ ca saptatyā   pārtʰaṃ ca navabʰiḥ punaḥ /2/

Verse: 3 
Halfverse: a    
tān nivārya śaraugʰeṇa   śakrasūnur mahāratʰaḥ
   
tān nivārya śara_ogʰeṇa   śakra-sūnur mahā-ratʰaḥ /
Halfverse: c    
suśarmaṇo raṇe yodʰān   prāhiṇod yamasādanam
   
suśarmaṇo raṇe yodʰān   prāhiṇod yama-sādanam /3/

Verse: 4 
Halfverse: a    
te vadʰyamānāḥ pārtʰena   kāleneva yugakṣaye
   
te vadʰyamānāḥ pārtʰena   kālena_iva yuga-kṣaye /
Halfverse: c    
vyadravanta raṇe rājan   bʰaye jāte mahāratʰāḥ
   
vyadravanta raṇe rājan   bʰaye jāte mahā-ratʰāḥ /4/

Verse: 5 
Halfverse: a    
utsr̥jya turagān ke cid   ratʰān ke cic ca māriṣa
   
utsr̥jya turagān kecid   ratʰān kecic ca māriṣa /
Halfverse: c    
gajān anye samutsr̥jya   prādravanta diśo daśa
   
gajān anye samutsr̥jya   prādravanta diśo daśa /5/

Verse: 6 
Halfverse: a    
apare tudyamānās tu   vājināra ratʰā raṇāt
   
apare tudyamānās tu   vāji-nāra ratʰā raṇāt /
Halfverse: c    
tvarayā parayā yuktāḥ   prādravanta viśāṃ pate
   
tvarayā parayā yuktāḥ   prādravanta viśāṃ pate /6/

Verse: 7 
Halfverse: a    
pādātāś cāpi śastrāṇi   samutsr̥jya mahāraṇe
   
pādātāś ca_api śastrāṇi   samutsr̥jya mahā-raṇe /
Halfverse: c    
nirapekṣā vyadʰāvanta   tena tena sma bʰārata
   
nirapekṣā vyadʰāvanta   tena tena sma bʰārata /7/

Verse: 8 
Halfverse: a    
vāryamāṇāḥ sma bahuśas   traigartena suśarmaṇā
   
vāryamāṇāḥ sma bahuśas   traigartena suśarmaṇā /
Halfverse: c    
tatʰānyaiḥ pārtʰivaśreṣṭʰair   na vyatiṣṭʰanta saṃyuge
   
tatʰā_anyaiḥ pārtʰiva-śreṣṭʰair   na vyatiṣṭʰanta saṃyuge /8/

Verse: 9 
Halfverse: a    
tad balaṃ pradrutaṃ dr̥ṣṭvā   putro duryodʰanas tava
   
tad balaṃ pradrutaṃ dr̥ṣṭvā   putro duryodʰanas tava /
Halfverse: c    
puraskr̥tya raṇe bʰīṣmaṃ   sarvasainyapuraskr̥tam
   
puras-kr̥tya raṇe bʰīṣmaṃ   sarva-sainya-puraskr̥tam /9/

Verse: 10 
Halfverse: a    
sarvodyogena mahatā   dʰanaṃjayam upādravat
   
sarva_udyogena mahatā   dʰanaṃjayam upādravat /
Halfverse: c    
trigartādʰipater artʰe   jīvitasya viśāṃ pate
   
trigarta_adʰipater artʰe   jīvitasya viśāṃ pate /10/

Verse: 11 
Halfverse: a    
sa ekaḥ samare tastʰau   kiran bahuvidʰāñ śarān
   
sa\ ekaḥ samare tastʰau   kiran bahu-vidʰān śarān / ՙ
Halfverse: c    
bʰrātr̥bʰiḥ sahitaḥ sarvaiḥ   śeṣā vipradrutā narāḥ
   
bʰrātr̥bʰiḥ sahitaḥ sarvaiḥ   śeṣā vipradrutā narāḥ /11/

Verse: 12 
Halfverse: a    
tatʰaiva paṇḍavā rājan   sarvodyogena daṃśitāḥ
   
tatʰaiva paṇḍavā rājan   sarva_udyogena daṃśitāḥ /
Halfverse: c    
prayayuḥ pʰalgunārtʰāya   yatra bʰīṣmo vyavastʰitaḥ
   
prayayuḥ pʰalguna_artʰāya   yatra bʰīṣmo vyavastʰitaḥ /12/ ՙ

Verse: 13 
Halfverse: a    
jānanto 'pi raṇe śauryaṃ   gʰoraṃ gāṇḍīva dʰanvanaḥ
   
jānanto_api raṇe śauryaṃ   gʰoraṃ gāṇḍīva dʰanvanaḥ /
Halfverse: c    
hāhākārakr̥totsāhā   bʰīṣmaṃ jagmuḥ samantataḥ
   
hāhā-kāra-kr̥ta_utsāhā   bʰīṣmaṃ jagmuḥ samantataḥ /13/

Verse: 14 
Halfverse: a    
tatas tāladʰvajaḥ śūraḥ   pāṇḍavānām anīkinīm
   
tatas tāla-dʰvajaḥ śūraḥ   pāṇḍavānām anīkinīm /
Halfverse: c    
cʰādayām āsa samare   śaraiḥ saṃnataparvabʰiḥ
   
cʰādayām āsa samare   śaraiḥ saṃnata-parvabʰiḥ /14/

Verse: 15 
Halfverse: a    
ekībʰūtās tataḥ sarve   kuravaḥ pāṇḍavaiḥ saha
   
ekī-bʰūtās tataḥ sarve   kuravaḥ pāṇḍavaiḥ saha /
Halfverse: c    
ayudʰyanta mahārāja   madʰyaṃ prāpte divākare
   
ayudʰyanta mahā-rāja   madʰyaṃ prāpte divā-kare /15/

Verse: 16 
Halfverse: a    
sātyakiḥ kr̥tavarmāṇaṃ   viddʰvā pañcabʰir āyasaiḥ
   
sātyakiḥ kr̥ta-varmāṇaṃ   viddʰvā pañcabʰir āyasaiḥ /
Halfverse: c    
atiṣṭʰad āhave śūraḥ   kiran bāṇān sahasraśaḥ
   
atiṣṭʰad āhave śūraḥ   kiran bāṇān sahasraśaḥ /16/

Verse: 17 
Halfverse: a    
tatʰaiva drupado rājā   droṇaṃ viddʰvā śitaiḥ śaraiḥ
   
tatʰaiva drupado rājā   droṇaṃ viddʰvā śitaiḥ śaraiḥ /
Halfverse: c    
punar vivyādʰa saptatyā   sāratʰiṃ cāsya saptabʰiḥ
   
punar vivyādʰa saptatyā   sāratʰiṃ ca_asya saptabʰiḥ /17/

Verse: 18 
Halfverse: a    
bʰīmasenas tu rājānaṃ   bāhlikaṃ prapitāmaham
   
bʰīmasenas tu rājānaṃ   bāhlikaṃ prapitāmaham /
Halfverse: c    
viddʰvānadan mahānādaṃ   śārdūla iva kānane
   
viddʰvā_anadan mahā-nādaṃ   śārdūla\ iva kānane /18/ ՙ

Verse: 19 
Halfverse: a    
ārjuniś citrasenena   viddʰo bahubʰir āśugaiḥ
   
ārjuniś citrasenena   viddʰo bahubʰir āśugaiḥ /
Halfverse: c    
citrasenaṃ tribʰir bāṇair   vivyādʰa hr̥daye bʰr̥śam
   
citrasenaṃ tribʰir bāṇair   vivyādʰa hr̥daye bʰr̥śam /19/

Verse: 20 
Halfverse: a    
samāgatau tau tu raṇe   mahāmātrau vyarocatām
   
samāgatau tau tu raṇe   mahā-mātrau vyarocatām /
Halfverse: c    
yatʰā divi mahāgʰorau   rājan budʰa śanaiścarau
   
yatʰā divi mahā-gʰorau   rājan budʰa śanaiś-carau /20/

Verse: 21 
Halfverse: a    
tasyāśvāṃś caturo hatvā   sūtaṃ ca navabʰiḥ śaraiḥ
   
tasya_aśvāṃś caturo hatvā   sūtaṃ ca navabʰiḥ śaraiḥ /
Halfverse: c    
nanāda balavan nādaṃ   saubʰadraḥ paravīrahā
   
nanāda balavan nādaṃ   saubʰadraḥ para-vīrahā /21/

Verse: 22 
Halfverse: a    
hatāśvāt tu ratʰāt tūrṇam   avaplutya mahāratʰaḥ
   
hata_aśvāt tu ratʰāt tūrṇam   avaplutya mahā-ratʰaḥ /
Halfverse: c    
āruroha ratʰaṃ tūrṇaṃ   durmukʰasya viśāṃ pate
   
āruroha ratʰaṃ tūrṇaṃ   durmukʰasya viśāṃ pate /22/

Verse: 23 
Halfverse: a    
droṇaś ca drupadaṃ viddʰvā   śaraiḥ saṃnataparvabʰiḥ
   
droṇaś ca drupadaṃ viddʰvā   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
sāratʰiṃ cāsya vivyādʰa   tvaramāṇaḥ parākramī
   
sāratʰiṃ ca_asya vivyādʰa   tvaramāṇaḥ parākramī /23/

Verse: 24 
Halfverse: a    
pīḍyamānas tato rājā   drupado vāhinīmukʰe
   
pīḍyamānas tato rājā   drupado vāhinī-mukʰe /
Halfverse: c    
apāyāj javanair aśvaiḥ   pūrvavairam anusmaran
   
apāyāj javanair aśvaiḥ   pūrva-vairam anusmaran /24/

Verse: 25 
Halfverse: a    
bʰīmasenas tu rājānaṃ   muhūrād iva bāhlikam
   
bʰīmasenas tu rājānaṃ   muhūrād iva bāhlikam /
Halfverse: c    
vyaśva sūta ratʰaṃ cakre   sarvasainyasya paśyataḥ
   
vyaśva sūta ratʰaṃ cakre   sarva-sainyasya paśyataḥ /25/

Verse: 26 
Halfverse: a    
sa saṃbʰramo mahārāja   saṃśayaṃ paramaṃ gataḥ
   
sa saṃbʰramo mahā-rāja   saṃśayaṃ paramaṃ gataḥ /
Halfverse: c    
avaplutya tato vāhād   bāhlikaḥ puruṣottamaḥ
   
avaplutya tato vāhād   bāhlikaḥ puruṣa_uttamaḥ /
Halfverse: e    
āruroha ratʰaṃ tūrṇaṃ   lakṣmaṇasya mahāratʰaḥ
   
āruroha ratʰaṃ tūrṇaṃ   lakṣmaṇasya mahā-ratʰaḥ /26/

Verse: 27 
Halfverse: a    
sātyakiḥ kr̥tavarmāṇaṃ   vārayitvā mahāratʰaḥ
   
sātyakiḥ kr̥ta-varmāṇaṃ   vārayitvā mahā-ratʰaḥ /
Halfverse: c    
śārair bahuvidʰai rājann   āsasāda pitāmaham
   
śārair bahu-vidʰai rājann   āsasāda pitāmaham /27/

Verse: 28 
Halfverse: a    
sa viddʰvā bʰārataṃ ṣaṣṭyā   niśitair lomavāhibʰiḥ
   
sa viddʰvā bʰārataṃ ṣaṣṭyā   niśitair loma-vāhibʰiḥ /
Halfverse: c    
nanarteva ratʰopastʰe   vidʰunvāno mahad dʰanuḥ
   
nanarta_iva ratʰa_upastʰe   vidʰunvāno mahad dʰanuḥ /28/

Verse: 29 
Halfverse: a    
tasyāyasīṃ mahāśaktiṃ   cikṣepātʰa pitāmahaḥ
   
tasya_āyasīṃ mahā-śaktiṃ   cikṣepa_atʰa pitāmahaḥ /
Halfverse: c    
hemacitrāṃ mahāvegāṃ   nāgakanyopamāṃ śubʰām
   
hema-citrāṃ mahā-vegāṃ   nāga-kanyā_upamāṃ śubʰām /29/

Verse: 30 
Halfverse: a    
tām āpatantīṃ sahasā   mr̥tyukalpāṃ sutejanām
   
tām āpatantīṃ sahasā   mr̥tyu-kalpāṃ sutejanām /
Halfverse: c    
dʰvaṃsayām āsa vārṣṇeyo   lāgʰavena mahāyaśāḥ
   
dʰvaṃsayām āsa vārṣṇeyo   lāgʰavena mahā-yaśāḥ /30/

Verse: 31 
Halfverse: a    
anāsādya tu vārṣṇeyaṃ   śaktiḥ paramadāruṇā
   
anāsādya tu vārṣṇeyaṃ   śaktiḥ parama-dāruṇā /
Halfverse: c    
nyapatad dʰaraṇī pr̥ṣṭʰe   maholkeva gataprabʰā
   
nyapatad dʰaraṇī pr̥ṣṭʰe   mahā_ulkā_iva gata-prabʰā /31/

Verse: 32 
Halfverse: a    
vārṣṇeyas tu tato rājan   svāṃ śaktiṃ gʰoradarśanām
   
vārṣṇeyas tu tato rājan   svāṃ śaktiṃ gʰora-darśanām /
Halfverse: c    
vegavad gr̥hya cikṣepa   pitāmaha ratʰaṃ prati
   
vegavad gr̥hya cikṣepa   pitāmaha ratʰaṃ prati /32/

Verse: 33 
Halfverse: a    
vārṣṇeya bʰujavegena   praṇunnā mahāhave
   
vārṣṇeya bʰuja-vegena   praṇunnā mahā_āhave /
Halfverse: c    
abʰidudrāva vegena   kālarātrir yatʰā naram
   
abʰidudrāva vegena   kāla-rātrir yatʰā naram /33/

Verse: 34 
Halfverse: a    
tām āpatantīṃ sahasā   dvidʰā ciccʰeda bʰārata
   
tām āpatantīṃ sahasā   dvidʰā ciccʰeda bʰārata /
Halfverse: c    
kṣuraprābʰyāṃ sutīkṣṇābʰyāṃ   sānvakīryata bʰūtale
   
kṣuraprābʰyāṃ sutīkṣṇābʰyāṃ   _anvakīryata bʰū-tale /34/

Verse: 35 
Halfverse: a    
cʰittvā tu śaktiṃ gāṅgeyaḥ   sātyakiṃ navabʰiḥ śaraiḥ
   
cʰittvā tu śaktiṃ gāṅgeyaḥ   sātyakiṃ navabʰiḥ śaraiḥ /
Halfverse: c    
ājagʰānorasi kruddʰaḥ   prahasañ śatrukarśanaḥ
   
ājagʰāna_urasi kruddʰaḥ   prahasan śatru-karśanaḥ /35/

Verse: 36 
Halfverse: a    
tataḥ sa ratʰanāgāśvāḥ   pāṇḍavāḥ pāṇḍupūrvaja
   
tataḥ sa ratʰa-nāga_aśvāḥ   pāṇḍavāḥ pāṇḍu-pūrvaja /
Halfverse: c    
parivavrū raṇe bʰīṣmaṃ   mādʰavatrāṇakāraṇāt
   
parivavrū raṇe bʰīṣmaṃ   mādʰava-trāṇa-kāraṇāt /36/

Verse: 37 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
tataḥ pravavr̥te yuddʰaṃ   tumulaṃ loma-harṣaṇam /
Halfverse: c    
pāṇḍavānāṃ kurūṇāṃ ca   samare vijayaiṣiṇām
   
pāṇḍavānāṃ kurūṇāṃ ca   samare vijaya_eṣiṇām /37/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.