TITUS
Mahabharata
Part No. 960
Chapter: 100
Adhyāya
100
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
arjunas
tu
naravyāgʰra
suśarma
pramukʰān
nr̥pān
arjunas
tu
nara-vyāgʰra
suśarma
pramukʰān
nr̥pān
/
Halfverse: c
anayat
pretarājasya
bʰavanaṃ
sāyakaiḥ
śitaiḥ
anayat
preta-rājasya
bʰavanaṃ
sāyakaiḥ
śitaiḥ
/1/
Verse: 2
Halfverse: a
suśarmāpi
tato
bāṇaiḥ
pārtʰaṃ
vivyādʰa
saṃyuge
suśarmā
_api
tato
bāṇaiḥ
pārtʰaṃ
vivyādʰa
saṃyuge
/
Halfverse: c
vāsudevaṃ
ca
saptatyā
pārtʰaṃ
ca
navabʰiḥ
punaḥ
vāsudevaṃ
ca
saptatyā
pārtʰaṃ
ca
navabʰiḥ
punaḥ
/2/
Verse: 3
Halfverse: a
tān
nivārya
śaraugʰeṇa
śakrasūnur
mahāratʰaḥ
tān
nivārya
śara
_ogʰeṇa
śakra-sūnur
mahā-ratʰaḥ
/
Halfverse: c
suśarmaṇo
raṇe
yodʰān
prāhiṇod
yamasādanam
suśarmaṇo
raṇe
yodʰān
prāhiṇod
yama-sādanam
/3/
Verse: 4
Halfverse: a
te
vadʰyamānāḥ
pārtʰena
kāleneva
yugakṣaye
te
vadʰyamānāḥ
pārtʰena
kālena
_iva
yuga-kṣaye
/
Halfverse: c
vyadravanta
raṇe
rājan
bʰaye
jāte
mahāratʰāḥ
vyadravanta
raṇe
rājan
bʰaye
jāte
mahā-ratʰāḥ
/4/
Verse: 5
Halfverse: a
utsr̥jya
turagān
ke
cid
ratʰān
ke
cic
ca
māriṣa
utsr̥jya
turagān
kecid
ratʰān
kecic
ca
māriṣa
/
Halfverse: c
gajān
anye
samutsr̥jya
prādravanta
diśo
daśa
gajān
anye
samutsr̥jya
prādravanta
diśo
daśa
/5/
Verse: 6
Halfverse: a
apare
tudyamānās
tu
vājināra
ratʰā
raṇāt
apare
tudyamānās
tu
vāji-nāra
ratʰā
raṇāt
/
Halfverse: c
tvarayā
parayā
yuktāḥ
prādravanta
viśāṃ
pate
tvarayā
parayā
yuktāḥ
prādravanta
viśāṃ
pate
/6/
Verse: 7
Halfverse: a
pādātāś
cāpi
śastrāṇi
samutsr̥jya
mahāraṇe
pādātāś
ca
_api
śastrāṇi
samutsr̥jya
mahā-raṇe
/
Halfverse: c
nirapekṣā
vyadʰāvanta
tena
tena
sma
bʰārata
nirapekṣā
vyadʰāvanta
tena
tena
sma
bʰārata
/7/
Verse: 8
Halfverse: a
vāryamāṇāḥ
sma
bahuśas
traigartena
suśarmaṇā
vāryamāṇāḥ
sma
bahuśas
traigartena
suśarmaṇā
/
Halfverse: c
tatʰānyaiḥ
pārtʰivaśreṣṭʰair
na
vyatiṣṭʰanta
saṃyuge
tatʰā
_anyaiḥ
pārtʰiva-śreṣṭʰair
na
vyatiṣṭʰanta
saṃyuge
/8/
Verse: 9
Halfverse: a
tad
balaṃ
pradrutaṃ
dr̥ṣṭvā
putro
duryodʰanas
tava
tad
balaṃ
pradrutaṃ
dr̥ṣṭvā
putro
duryodʰanas
tava
/
Halfverse: c
puraskr̥tya
raṇe
bʰīṣmaṃ
sarvasainyapuraskr̥tam
puras-kr̥tya
raṇe
bʰīṣmaṃ
sarva-sainya-puraskr̥tam
/9/
Verse: 10
Halfverse: a
sarvodyogena
mahatā
dʰanaṃjayam
upādravat
sarva
_udyogena
mahatā
dʰanaṃjayam
upādravat
/
Halfverse: c
trigartādʰipater
artʰe
jīvitasya
viśāṃ
pate
trigarta
_adʰipater
artʰe
jīvitasya
viśāṃ
pate
/10/
Verse: 11
Halfverse: a
sa
ekaḥ
samare
tastʰau
kiran
bahuvidʰāñ
śarān
sa\
ekaḥ
samare
tastʰau
kiran
bahu-vidʰān
śarān
/
ՙ
Halfverse: c
bʰrātr̥bʰiḥ
sahitaḥ
sarvaiḥ
śeṣā
vipradrutā
narāḥ
bʰrātr̥bʰiḥ
sahitaḥ
sarvaiḥ
śeṣā
vipradrutā
narāḥ
/11/
Verse: 12
Halfverse: a
tatʰaiva
paṇḍavā
rājan
sarvodyogena
daṃśitāḥ
tatʰaiva
paṇḍavā
rājan
sarva
_udyogena
daṃśitāḥ
/
Halfverse: c
prayayuḥ
pʰalgunārtʰāya
yatra
bʰīṣmo
vyavastʰitaḥ
prayayuḥ
pʰalguna
_artʰāya
yatra
bʰīṣmo
vyavastʰitaḥ
/12/
ՙ
Verse: 13
Halfverse: a
jānanto
'pi
raṇe
śauryaṃ
gʰoraṃ
gāṇḍīva
dʰanvanaḥ
jānanto
_api
raṇe
śauryaṃ
gʰoraṃ
gāṇḍīva
dʰanvanaḥ
/
Halfverse: c
hāhākārakr̥totsāhā
bʰīṣmaṃ
jagmuḥ
samantataḥ
hāhā-kāra-kr̥ta
_utsāhā
bʰīṣmaṃ
jagmuḥ
samantataḥ
/13/
Verse: 14
Halfverse: a
tatas
tāladʰvajaḥ
śūraḥ
pāṇḍavānām
anīkinīm
tatas
tāla-dʰvajaḥ
śūraḥ
pāṇḍavānām
anīkinīm
/
Halfverse: c
cʰādayām
āsa
samare
śaraiḥ
saṃnataparvabʰiḥ
cʰādayām
āsa
samare
śaraiḥ
saṃnata-parvabʰiḥ
/14/
Verse: 15
Halfverse: a
ekībʰūtās
tataḥ
sarve
kuravaḥ
pāṇḍavaiḥ
saha
ekī-bʰūtās
tataḥ
sarve
kuravaḥ
pāṇḍavaiḥ
saha
/
Halfverse: c
ayudʰyanta
mahārāja
madʰyaṃ
prāpte
divākare
ayudʰyanta
mahā-rāja
madʰyaṃ
prāpte
divā-kare
/15/
Verse: 16
Halfverse: a
sātyakiḥ
kr̥tavarmāṇaṃ
viddʰvā
pañcabʰir
āyasaiḥ
sātyakiḥ
kr̥ta-varmāṇaṃ
viddʰvā
pañcabʰir
āyasaiḥ
/
Halfverse: c
atiṣṭʰad
āhave
śūraḥ
kiran
bāṇān
sahasraśaḥ
atiṣṭʰad
āhave
śūraḥ
kiran
bāṇān
sahasraśaḥ
/16/
Verse: 17
Halfverse: a
tatʰaiva
drupado
rājā
droṇaṃ
viddʰvā
śitaiḥ
śaraiḥ
tatʰaiva
drupado
rājā
droṇaṃ
viddʰvā
śitaiḥ
śaraiḥ
/
Halfverse: c
punar
vivyādʰa
saptatyā
sāratʰiṃ
cāsya
saptabʰiḥ
punar
vivyādʰa
saptatyā
sāratʰiṃ
ca
_asya
saptabʰiḥ
/17/
Verse: 18
Halfverse: a
bʰīmasenas
tu
rājānaṃ
bāhlikaṃ
prapitāmaham
bʰīmasenas
tu
rājānaṃ
bāhlikaṃ
prapitāmaham
/
Halfverse: c
viddʰvānadan
mahānādaṃ
śārdūla
iva
kānane
viddʰvā
_anadan
mahā-nādaṃ
śārdūla\
iva
kānane
/18/
ՙ
Verse: 19
Halfverse: a
ārjuniś
citrasenena
viddʰo
bahubʰir
āśugaiḥ
ārjuniś
citrasenena
viddʰo
bahubʰir
āśugaiḥ
/
Halfverse: c
citrasenaṃ
tribʰir
bāṇair
vivyādʰa
hr̥daye
bʰr̥śam
citrasenaṃ
tribʰir
bāṇair
vivyādʰa
hr̥daye
bʰr̥śam
/19/
Verse: 20
Halfverse: a
samāgatau
tau
tu
raṇe
mahāmātrau
vyarocatām
samāgatau
tau
tu
raṇe
mahā-mātrau
vyarocatām
/
Halfverse: c
yatʰā
divi
mahāgʰorau
rājan
budʰa
śanaiścarau
yatʰā
divi
mahā-gʰorau
rājan
budʰa
śanaiś-carau
/20/
Verse: 21
Halfverse: a
tasyāśvāṃś
caturo
hatvā
sūtaṃ
ca
navabʰiḥ
śaraiḥ
tasya
_aśvāṃś
caturo
hatvā
sūtaṃ
ca
navabʰiḥ
śaraiḥ
/
Halfverse: c
nanāda
balavan
nādaṃ
saubʰadraḥ
paravīrahā
nanāda
balavan
nādaṃ
saubʰadraḥ
para-vīrahā
/21/
Verse: 22
Halfverse: a
hatāśvāt
tu
ratʰāt
tūrṇam
avaplutya
mahāratʰaḥ
hata
_aśvāt
tu
ratʰāt
tūrṇam
avaplutya
mahā-ratʰaḥ
/
Halfverse: c
āruroha
ratʰaṃ
tūrṇaṃ
durmukʰasya
viśāṃ
pate
āruroha
ratʰaṃ
tūrṇaṃ
durmukʰasya
viśāṃ
pate
/22/
Verse: 23
Halfverse: a
droṇaś
ca
drupadaṃ
viddʰvā
śaraiḥ
saṃnataparvabʰiḥ
droṇaś
ca
drupadaṃ
viddʰvā
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
sāratʰiṃ
cāsya
vivyādʰa
tvaramāṇaḥ
parākramī
sāratʰiṃ
ca
_asya
vivyādʰa
tvaramāṇaḥ
parākramī
/23/
Verse: 24
Halfverse: a
pīḍyamānas
tato
rājā
drupado
vāhinīmukʰe
pīḍyamānas
tato
rājā
drupado
vāhinī-mukʰe
/
Halfverse: c
apāyāj
javanair
aśvaiḥ
pūrvavairam
anusmaran
apāyāj
javanair
aśvaiḥ
pūrva-vairam
anusmaran
/24/
Verse: 25
Halfverse: a
bʰīmasenas
tu
rājānaṃ
muhūrād
iva
bāhlikam
bʰīmasenas
tu
rājānaṃ
muhūrād
iva
bāhlikam
/
Halfverse: c
vyaśva
sūta
ratʰaṃ
cakre
sarvasainyasya
paśyataḥ
vyaśva
sūta
ratʰaṃ
cakre
sarva-sainyasya
paśyataḥ
/25/
Verse: 26
Halfverse: a
sa
saṃbʰramo
mahārāja
saṃśayaṃ
paramaṃ
gataḥ
sa
saṃbʰramo
mahā-rāja
saṃśayaṃ
paramaṃ
gataḥ
/
Halfverse: c
avaplutya
tato
vāhād
bāhlikaḥ
puruṣottamaḥ
avaplutya
tato
vāhād
bāhlikaḥ
puruṣa
_uttamaḥ
/
Halfverse: e
āruroha
ratʰaṃ
tūrṇaṃ
lakṣmaṇasya
mahāratʰaḥ
āruroha
ratʰaṃ
tūrṇaṃ
lakṣmaṇasya
mahā-ratʰaḥ
/26/
Verse: 27
Halfverse: a
sātyakiḥ
kr̥tavarmāṇaṃ
vārayitvā
mahāratʰaḥ
sātyakiḥ
kr̥ta-varmāṇaṃ
vārayitvā
mahā-ratʰaḥ
/
Halfverse: c
śārair
bahuvidʰai
rājann
āsasāda
pitāmaham
śārair
bahu-vidʰai
rājann
āsasāda
pitāmaham
/27/
Verse: 28
Halfverse: a
sa
viddʰvā
bʰārataṃ
ṣaṣṭyā
niśitair
lomavāhibʰiḥ
sa
viddʰvā
bʰārataṃ
ṣaṣṭyā
niśitair
loma-vāhibʰiḥ
/
Halfverse: c
nanarteva
ratʰopastʰe
vidʰunvāno
mahad
dʰanuḥ
nanarta
_iva
ratʰa
_upastʰe
vidʰunvāno
mahad
dʰanuḥ
/28/
Verse: 29
Halfverse: a
tasyāyasīṃ
mahāśaktiṃ
cikṣepātʰa
pitāmahaḥ
tasya
_āyasīṃ
mahā-śaktiṃ
cikṣepa
_atʰa
pitāmahaḥ
/
Halfverse: c
hemacitrāṃ
mahāvegāṃ
nāgakanyopamāṃ
śubʰām
hema-citrāṃ
mahā-vegāṃ
nāga-kanyā
_upamāṃ
śubʰām
/29/
Verse: 30
Halfverse: a
tām
āpatantīṃ
sahasā
mr̥tyukalpāṃ
sutejanām
tām
āpatantīṃ
sahasā
mr̥tyu-kalpāṃ
sutejanām
/
Halfverse: c
dʰvaṃsayām
āsa
vārṣṇeyo
lāgʰavena
mahāyaśāḥ
dʰvaṃsayām
āsa
vārṣṇeyo
lāgʰavena
mahā-yaśāḥ
/30/
Verse: 31
Halfverse: a
anāsādya
tu
vārṣṇeyaṃ
śaktiḥ
paramadāruṇā
anāsādya
tu
vārṣṇeyaṃ
śaktiḥ
parama-dāruṇā
/
Halfverse: c
nyapatad
dʰaraṇī
pr̥ṣṭʰe
maholkeva
gataprabʰā
nyapatad
dʰaraṇī
pr̥ṣṭʰe
mahā
_ulkā
_iva
gata-prabʰā
/31/
Verse: 32
Halfverse: a
vārṣṇeyas
tu
tato
rājan
svāṃ
śaktiṃ
gʰoradarśanām
vārṣṇeyas
tu
tato
rājan
svāṃ
śaktiṃ
gʰora-darśanām
/
Halfverse: c
vegavad
gr̥hya
cikṣepa
pitāmaha
ratʰaṃ
prati
vegavad
gr̥hya
cikṣepa
pitāmaha
ratʰaṃ
prati
/32/
Verse: 33
Halfverse: a
vārṣṇeya
bʰujavegena
praṇunnā
sā
mahāhave
vārṣṇeya
bʰuja-vegena
praṇunnā
sā
mahā
_āhave
/
Halfverse: c
abʰidudrāva
vegena
kālarātrir
yatʰā
naram
abʰidudrāva
vegena
kāla-rātrir
yatʰā
naram
/33/
Verse: 34
Halfverse: a
tām
āpatantīṃ
sahasā
dvidʰā
ciccʰeda
bʰārata
tām
āpatantīṃ
sahasā
dvidʰā
ciccʰeda
bʰārata
/
Halfverse: c
kṣuraprābʰyāṃ
sutīkṣṇābʰyāṃ
sānvakīryata
bʰūtale
kṣuraprābʰyāṃ
sutīkṣṇābʰyāṃ
sā
_anvakīryata
bʰū-tale
/34/
Verse: 35
Halfverse: a
cʰittvā
tu
śaktiṃ
gāṅgeyaḥ
sātyakiṃ
navabʰiḥ
śaraiḥ
cʰittvā
tu
śaktiṃ
gāṅgeyaḥ
sātyakiṃ
navabʰiḥ
śaraiḥ
/
Halfverse: c
ājagʰānorasi
kruddʰaḥ
prahasañ
śatrukarśanaḥ
ājagʰāna
_urasi
kruddʰaḥ
prahasan
śatru-karśanaḥ
/35/
Verse: 36
Halfverse: a
tataḥ
sa
ratʰanāgāśvāḥ
pāṇḍavāḥ
pāṇḍupūrvaja
tataḥ
sa
ratʰa-nāga
_aśvāḥ
pāṇḍavāḥ
pāṇḍu-pūrvaja
/
Halfverse: c
parivavrū
raṇe
bʰīṣmaṃ
mādʰavatrāṇakāraṇāt
parivavrū
raṇe
bʰīṣmaṃ
mādʰava-trāṇa-kāraṇāt
/36/
Verse: 37
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
tataḥ
pravavr̥te
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
pāṇḍavānāṃ
kurūṇāṃ
ca
samare
vijayaiṣiṇām
pāṇḍavānāṃ
kurūṇāṃ
ca
samare
vijaya
_eṣiṇām
/37/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.