TITUS
Mahabharata
Part No. 959
Chapter: 99
Adhyāya
99
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
madʰyāhne
tu
mahārāja
saṃgrāmaḥ
samapadyata
madʰya
_ahne
tu
mahā-rāja
saṃgrāmaḥ
samapadyata
/
Halfverse: c
lokakṣayakaro
raudro
bʰīṣmasya
saha
somakaiḥ
loka-kṣaya-karo
raudro
bʰīṣmasya
saha
somakaiḥ
/1/
Verse: 2
Halfverse: a
gāṅgeyo
ratʰināṃ
śreṣṭʰaḥ
pāṇḍavānām
anīkinīm
gāṅgeyo
ratʰināṃ
śreṣṭʰaḥ
pāṇḍavānām
anīkinīm
/
Halfverse: c
vyadʰaman
niśitair
bāṇaiḥ
śataśo
'tʰa
sahasraśaḥ
vyadʰaman
niśitair
bāṇaiḥ
śataśo
_atʰa
sahasraśaḥ
/2/
Verse: 3
Halfverse: a
saṃmamarda
ca
tat
sainyaṃ
pitā
devavratas
tava
saṃmamarda
ca
tat
sainyaṃ
pitā
deva-vratas
tava
/
Halfverse: c
dʰānyānām
iva
lūnānāṃ
prakaraṃ
gogaṇā
iva
dʰānyānām
iva
lūnānāṃ
prakaraṃ
go-gaṇā\
iva
/3/
ՙ
Verse: 4
Halfverse: a
dʰr̥ṣṭadyumnaḥ
śikʰaṇḍī
ca
virāṭo
drupadas
tatʰā
dʰr̥ṣṭadyumnaḥ
śikʰaṇḍī
ca
virāṭo
drupadas
tatʰā
/
Halfverse: c
bʰīṣmam
āsādya
samare
śarair
jagʰnur
mahāratʰam
bʰīṣmam
āsādya
samare
śarair
jagʰnur
mahā-ratʰam
/4/
Verse: 5
Halfverse: a
dʰr̥ṣṭadyumnaṃ
tato
viddʰvā
virāṭaṃ
ca
tribʰiḥ
śaraiḥ
dʰr̥ṣṭadyumnaṃ
tato
viddʰvā
virāṭaṃ
ca
tribʰiḥ
śaraiḥ
/
Halfverse: c
drupadasya
ca
nārācaṃ
preṣayām
āsa
bʰārata
drupadasya
ca
nārācaṃ
preṣayām
āsa
bʰārata
/5/
Verse: 6
Halfverse: a
tena
viddʰā
maheṣvāsā
bʰīṣmeṇāmitrakarśinā
tena
viddʰā
mahā
_iṣvāsā
bʰīṣmeṇa
_amitra-karśinā
/
Halfverse: c
cukrudʰuḥ
samare
rājan
pādaspr̥ṣṭā
ivoragāḥ
cukrudʰuḥ
samare
rājan
pāda-spr̥ṣṭā\
iva
_uragāḥ
/6/
ՙ
Verse: 7
Halfverse: a
śikʰaṇḍī
taṃ
ca
vivyādʰa
bʰaratānāṃ
pitāmaham
śikʰaṇḍī
taṃ
ca
vivyādʰa
bʰaratānāṃ
pitāmaham
/
Halfverse: c
strīmayaṃ
manasā
dʰyātvā
nāsmai
prāharad
acyutaḥ
strīmayaṃ
manasā
dʰyātvā
na
_asmai
prāharad
acyutaḥ
/7/
Verse: 8
Halfverse: a
dʰr̥ṣṭadyumnas
tu
samare
krodʰād
agnir
iva
jvalan
dʰr̥ṣṭadyumnas
tu
samare
krodʰād
agnir
iva
jvalan
/
Halfverse: c
pitāmahaṃ
tribʰir
bāṇair
bāhvor
urasi
cārpayat
pitāmahaṃ
tribʰir
bāṇair
bāhvor
urasi
ca
_arpayat
/
Verse: 9
Halfverse: a
drupadaḥ
pañcaviṃśatyā
virāṭo
daśabʰiḥ
śaraiḥ
drupadaḥ
pañcaviṃśatyā
virāṭo
daśabʰiḥ
śaraiḥ
/
Halfverse: c
śikʰaṇḍī
pañcaviṃśatyā
bʰīṣmaṃ
vivyādʰa
sāyakaiḥ
śikʰaṇḍī
pañcaviṃśatyā
bʰīṣmaṃ
vivyādʰa
sāyakaiḥ
/9/
Verse: 10
Halfverse: a
so
'tividdʰo
mahārāja
bʰīṣmaḥ
saṃkʰye
mahātmabʰiḥ
so
_atividdʰo
mahā-rāja
bʰīṣmaḥ
saṃkʰye
mahātmabʰiḥ
/
Halfverse: c
vasante
puṣpaśabalo
raktāśoka
ivābabʰau
vasante
puṣpa-śabalo
rakta
_aśoka\
iva
_ābabʰau
/10/
ՙ
Verse: 11
Halfverse: a
tān
pratyavidʰyad
gāṅgeyas
tribʰis
tribʰir
ajihmagaiḥ
tān
pratyavidʰyad
gāṅgeyas
tribʰis
tribʰir
ajihmagaiḥ
/
Halfverse: c
drupadasya
ca
bʰallena
dʰanuś
ciccʰeda
māriṣa
drupadasya
ca
bʰallena
dʰanuś
ciccʰeda
māriṣa
/11/
Verse: 12
Halfverse: a
so
'nyat
kārmukam
ādāya
bʰīṣmaṃ
vivyādʰa
pañcabʰiḥ
so
_anyat
kārmukam
ādāya
bʰīṣmaṃ
vivyādʰa
pañcabʰiḥ
/
Halfverse: c
sāratʰiṃ
ca
tribʰir
bāṇaiḥ
suśitai
raṇamūrdʰani
sāratʰiṃ
ca
tribʰir
bāṇaiḥ
suśitaiḥ
raṇ
-
mūrdʰani
/12/
Verse: 13
Halfverse: a
tato
bʰīmo
mahārāja
draupadyāḥ
pañca
cātmajāḥ
tato
bʰīmo
mahā-rāja
draupadyāḥ
pañca
ca
_ātmajāḥ
/
Halfverse: c
kekayā
bʰrātaraḥ
pañca
sātyakiś
caiva
sātvataḥ
kekayā
bʰrātaraḥ
pañca
sātyakiś
caiva
sātvataḥ
/13/
Verse: 14
Halfverse: a
abʰyadravanta
gāṅgeyaṃ
yudʰiṣṭʰira
hitepsayā
abʰyadravanta
gāṅgeyaṃ
yudʰiṣṭʰira
hita
_īpsayā
/
Halfverse: c
rirakṣiṣantaḥ
pāñcālyaṃ
dʰr̥ṭa
dyumna
mukʰan
raṇe
rirakṣiṣantaḥ
pāñcālyaṃ
dʰr̥ṭa
dyumna
mukʰan
raṇe
/14/
Verse: 15
Halfverse: a
tatʰaiva
tāvakāḥ
sarve
bʰīṣma
rakṣārtʰam
udyatāḥ
tatʰaiva
tāvakāḥ
sarve
bʰīṣma
rakṣā
_artʰam
udyatāḥ
/
Halfverse: c
pratyudyayuḥ
pāṇḍusenāṃ
saha
sainyā
narādʰipa
pratyudyayuḥ
pāṇḍu-senāṃ
saha
sainyā
nara
_adʰipa
/15/
Verse: 16
Halfverse: a
tatrāsīt
sumahad
yuddʰaṃ
tava
teṣāṃ
ca
saṃkulam
tatra
_āsīt
sumahad
yuddʰaṃ
tava
teṣāṃ
ca
saṃkulam
/
Halfverse: c
narāśvaratʰanāgānāṃ
yama
rāṣṭravivardʰanam
nara
_aśva-ratʰa-nāgānāṃ
yama
rāṣṭra-vivardʰanam
/16/
Verse: 17
Halfverse: a
ratʰī
ratʰinam
āsādya
prāhiṇod
yamasādanam
ratʰī
ratʰinam
āsādya
prāhiṇod
yama-sādanam
/
Halfverse: c
tatʰetarān
samāsādya
naranāgāśvasādinaḥ
tatʰā
_itarān
samāsādya
nara-nāga
_aśva-sādinaḥ
/17/
Verse: 18
Halfverse: a
anayan
paralokāya
śaraiḥ
saṃnataparvabʰiḥ
anayan
para-lokāya
śaraiḥ
saṃnata-parvabʰiḥ
/
ՙ
Halfverse: c
astraiś
ca
vividʰair
gʰorais
tatra
tatra
viśāṃ
pate
astraiś
ca
vividʰair
gʰorais
tatra
tatra
viśāṃ
pate
/18/
Verse: 19
Halfverse: a
ratʰāś
ca
ratʰibʰir
hīnā
hatasāratʰayas
tatʰā
ratʰāś
ca
ratʰibʰir
hīnā
hata-sāratʰayas
tatʰā
/
Halfverse: c
vipradrutāśvāḥ
samare
diśo
jagmuḥ
samantataḥ
vipradruta
_aśvāḥ
samare
diśo
jagmuḥ
samantataḥ
/19/
Verse: 20
Halfverse: a
mardamānā
narān
rājan
hayāṃś
ca
subahūn
raṇe
mardamānā
narān
rājan
hayāṃś
ca
subahūn
raṇe
/
Halfverse: c
vātāyamānā
dr̥śyante
gandʰarvanagaropamāḥ
vātāyamānā
dr̥śyante
gandʰarva-nagara
_upamāḥ
/20/
Verse: 21
Halfverse: a
ratʰinaś
ca
ratʰair
hīnā
varmiṇas
tejasā
yutāḥ
ratʰinaś
ca
ratʰair
hīnā
varmiṇas
tejasā
yutāḥ
/
Halfverse: c
kuṇḍaloṣṇīṣiṇaḥ
sarve
niṣkāṅgadavibʰūṣitāḥ
kuṇḍala
_uṣṇīṣiṇaḥ
sarve
niṣka
_aṅgada-vibʰūṣitāḥ
/21/
Verse: 22
Halfverse: a
devaputrasamā
rūpo
śaurye
śakrasamā
yudʰi
deva-putra-samā
rūpo
śaurye
śakra-samā
yudʰi
/
Halfverse: c
r̥ddʰyā
vaiśravaṇaṃ
cāti
nayena
ca
br̥haspatim
r̥ddʰyā
vaiśravaṇaṃ
ca
_ati
nayena
ca
br̥haspatim
/22/
Verse: 23
Halfverse: a
sarvalokeśvarāḥ
śūrās
tatra
tatra
viśāṃ
pate
sarva-loka
_īśvarāḥ
śūrās
tatra
tatra
viśāṃ
pate
/
Halfverse: c
vipradrutā
vyadr̥śyanta
prākr̥tā
iva
mānavāḥ
vipradrutā
vyadr̥śyanta
prākr̥tā\
iva
mānavāḥ
/23/
ՙ
Verse: 24
Halfverse: a
dantinaś
ca
naraśreṣṭʰa
vihīnā
varasādibʰiḥ
dantinaś
ca
nara-śreṣṭʰa
vihīnā
vara-sādibʰiḥ
/
Halfverse: c
mr̥dnantaḥ
svāny
anīkāni
saṃpetuḥ
sarvaśabdagāḥ
mr̥dnantaḥ
svāny
anīkāni
saṃpetuḥ
sarva-śabdagāḥ
/24/
Verse: 25
Halfverse: a
varmabʰiś
cāmaraiś
cʰatraiḥ
patākābʰiś
ca
māriṣa
varmabʰiś
cāmaraiś
cʰatraiḥ
patākābʰiś
ca
māriṣa
/
Halfverse: c
kakṣyābʰir
atʰa
tottraiś
ca
gʰaṇṭābʰis
tomarais
tatʰā
kakṣyābʰir
atʰa
tottraiś
ca
gʰaṇṭābʰis
tomarais
tatʰā
/25/
Verse: 26
Halfverse: a
viśīrṇair
vipradʰāvanto
dr̥śyante
sma
diśo
daśa
viśīrṇair
vipradʰāvanto
dr̥śyante
sma
diśo
daśa
/
Halfverse: c
nagamegʰapratīkāśair
jaladodaya
nisvanaiḥ
naga-megʰa-pratīkāśair
jalada
_udaya
nisvanaiḥ
/26/
Verse: 27
Halfverse: a
tatʰaiva
dantibʰir
hīnān
gajārohān
viśāṃ
pate
tatʰaiva
dantibʰir
hīnān
gaja
_ārohān
viśāṃ
pate
/
Halfverse: c
pradʰāvanto
'nvapaśyāma
tava
teṣāṃ
ca
saṃkule
pradʰāvanto
_anvapaśyāma
tava
teṣāṃ
ca
saṃkule
/27/
Verse: 28
Halfverse: a
nānādeśasamuttʰāṃś
ca
turagān
hemabʰūṣitān
nānā-deśa-samuttʰāṃś
ca
turagān
hema-bʰūṣitān
/
Halfverse: c
vātāyamānān
adrākṣaṃ
śataśo
'tʰa
sahasraśaḥ
vātāyamānān
adrākṣaṃ
śataśo
_atʰa
sahasraśaḥ
/28/
Verse: 29
Halfverse: a
aśvārohān
hatair
aśvair
gr̥hītāsīn
samantataḥ
aśva
_ārohān
hatair
aśvair
gr̥hītā
_āsīn
samantataḥ
/
Halfverse: c
dravamāṇān
apaśyāma
drāvyamāṇāṃś
ca
saṃyuge
dravamāṇān
apaśyāma
drāvyamāṇāṃś
ca
saṃyuge
/29/
Verse: 30
Halfverse: a
gajo
gajaṃ
samāsādya
dravamāṇaṃ
mahāraṇe
gajo
gajaṃ
samāsādya
dravamāṇaṃ
mahā-raṇe
/
Halfverse: c
yayau
vimr̥dnaṃs
tarasā
padātīn
vājinas
tatʰā
yayau
vimr̥dnaṃs
tarasā
padātīn
vājinas
tatʰā
/30/
Verse: 31
Halfverse: a
tatʰaiva
ca
ratʰān
rājan
saṃmamarda
raṇe
gajaḥ
tatʰaiva
ca
ratʰān
rājan
saṃmamarda
raṇe
gajaḥ
/
Halfverse: c
ratʰaś
caiva
samāsādya
padātiṃ
turagaṃ
tatʰā
ratʰaś
caiva
samāsādya
padātiṃ
turagaṃ
tatʰā
/31/
Verse: 32
Halfverse: a
vyamr̥dnāt
samare
rājaṃs
turagāṃś
ca
narān
raṇe
vyamr̥dnāt
samare
rājaṃs
turagāṃś
ca
narān
raṇe
/
Halfverse: c
evaṃ
te
bahudʰā
rājan
pramr̥dnantaḥ
parasparam
evaṃ
te
bahudʰā
rājan
pramr̥dnantaḥ
parasparam
/32/
Verse: 33
Halfverse: a
tasmin
raudre
tatʰā
yuddʰe
vartamāne
mahābʰaye
tasmin
raudre
tatʰā
yuddʰe
vartamāne
mahā-bʰaye
/
Halfverse: c
prāvartata
nadī
gʰorā
śoṇitāntra
taraṅgiṇī
prāvartata
nadī
gʰorā
śoṇita
_antra
taraṅgiṇī
/33/
Verse: 34
Halfverse: a
astʰi
saṃcayasaṃgʰāṭā
keśaśaivalaśādvalā
astʰi
saṃcaya-saṃgʰāṭā
keśa-śaivala-śādvalā
/
Halfverse: c
ratʰahradā
śarāvartā
hayamīnā
durāsadā
ratʰa-hradā
śara
_āvartā
haya-mīnā
durāsadā
/34/
Verse: 35
Halfverse: a
śīrṣopala
samākīrṇā
hastigrāhasamākulā
śīrṣa
_upala
samākīrṇā
hasti-grāha-samākulā
/
Halfverse: c
kavacoṣṇīṣa
pʰenāḍʰyā
dʰanur
dvīpāsi
kaccʰapā
kavaca
_uṣṇīṣa
pʰena
_āḍʰyā
dʰanur
dvīpa
_asi
kaccʰapā
/35/
Verse: 36
Halfverse: a
patākādʰvajavr̥kṣāḍʰyā
martyakūlāpahāriṇī
patākā-dʰvaja-vr̥kṣa
_āḍʰyā
martya-kūla
_apahāriṇī
/
Halfverse: c
kravyādasaṃgʰasaṃkīrṇā
yama
rāṣṭravivardʰinī
kravyāda-saṃgʰa-saṃkīrṇā
yama
rāṣṭra-vivardʰinī
/36/
Verse: 37
Halfverse: a
tāṃ
nadīṃ
kṣatriyāḥ
śūrā
hayanāgaratʰaplavaiḥ
tāṃ
nadīṃ
kṣatriyāḥ
śūrā
haya-nāga-ratʰa-plavaiḥ
/
Halfverse: c
praterur
bahavo
rājan
bʰayaṃ
tyaktvā
mahāhave
praterur
bahavo
rājan
bʰayaṃ
tyaktvā
mahā
_āhave
/37/
Verse: 38
Halfverse: a
apovāha
raṇe
bʰīrūn
kaśmalenābʰisaṃvr̥tān
apovāha
raṇe
bʰīrūn
kaśmalena
_abʰisaṃvr̥tān
/
Halfverse: c
yatʰā
vaitaraṇī
pretān
pretarājapuraṃ
prati
yatʰā
vaitaraṇī
pretān
preta-rāja-puraṃ
prati
/38/
Verse: 39
Halfverse: a
prākrośan
kṣatriyās
tatra
dr̥ṣṭvā
tad
vaiśasaṃ
mahat
prākrośan
kṣatriyās
tatra
dr̥ṣṭvā
tad
vaiśasaṃ
mahat
/
Halfverse: c
duryodʰanāparādʰena
kṣayaṃ
gaccʰanti
kauravāḥ
duryodʰana
_aparādʰena
kṣayaṃ
gaccʰanti
kauravāḥ
/39/
Verse: 40
Halfverse: a
guṇavatsu
katʰaṃ
dveṣaṃ
dʰārtarāṣṭro
janeśvaraḥ
guṇavatsu
katʰaṃ
dveṣaṃ
dʰārtarāṣṭro
jana
_īśvaraḥ
/
Halfverse: c
kr̥tavān
pāṇḍuputreṣu
pāpātmā
lobʰamohitaḥ
kr̥tavān
pāṇḍu-putreṣu
pāpa
_ātmā
lobʰa-mohitaḥ
/40/
Verse: 41
Halfverse: a
evaṃ
bahuvidʰā
vācaḥ
śrūyante
smātra
bʰārata
evaṃ
bahu-vidʰā
vācaḥ
śrūyante
sma
_atra
bʰārata
/
Halfverse: c
pāṇḍava
svata
saṃyuktāḥ
putrāṇāṃ
te
sudāruṇāḥ
pāṇḍava
svata
saṃyuktāḥ
putrāṇāṃ
te
sudāruṇāḥ
/41/
Verse: 42
Halfverse: a
tā
niśamya
tadā
vācaḥ
sarvayodʰair
udāhr̥tāḥ
tā
niśamya
tadā
vācaḥ
sarva-yodʰair
udāhr̥tāḥ
/
Halfverse: c
āgaskr̥t
sarvalokasya
putro
duryodʰanas
tava
āgaskr̥t
sarva-lokasya
putro
duryodʰanas
tava
/42/
Verse: 43
Halfverse: a
bʰīṣmaṃ
droṇaṃ
kr̥paṃ
caiva
śalyaṃ
covāca
bʰārata
bʰīṣmaṃ
droṇaṃ
kr̥paṃ
caiva
śalyaṃ
ca
_uvāca
bʰārata
/
Halfverse: c
yudʰyadʰvam
anahaṃkārāḥ
kiṃ
ciraṃ
kurutʰeti
ca
yudʰyadʰvam
anahaṃkārāḥ
kiṃ
ciraṃ
kurutʰa
_iti
ca
/43/
ՙ
Verse: 44
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
kurūṇāṃ
pāṇḍavaiḥ
saha
tataḥ
pravavr̥te
yuddʰaṃ
kurūṇāṃ
pāṇḍavaiḥ
saha
/
Halfverse: c
akṣadyūtakr̥taṃ
rājan
sugʰoraṃ
vaiśasaṃ
tadā
akṣa-dyūta-kr̥taṃ
rājan
sugʰoraṃ
vaiśasaṃ
tadā
/44/
Verse: 45
Halfverse: a
yat
purā
na
nigr̥hṇīṣe
vāryamāṇo
mahātmabʰiḥ
yat
purā
na
nigr̥hṇīṣe
vāryamāṇo
mahātmabʰiḥ
/
Halfverse: c
vaicitravīrya
tasyedaṃ
pʰalaṃ
paśya
tatʰāvidʰam
vaicitravīrya
tasya
_idaṃ
pʰalaṃ
paśya
tatʰā-vidʰam
/45/
Verse: 46
Halfverse: a
na
hi
pāṇḍusutā
rājan
sa
sainyāḥ
sa
padānugāḥ
na
hi
pāṇḍu-sutā
rājan
sa
sainyāḥ
sa
pada
_anugāḥ
/
ՙ
Halfverse: c
rakṣanti
samare
prāṇān
kauravā
vā
viśāṃ
pate
rakṣanti
samare
prāṇān
kauravā
vā
viśāṃ
pate
/46/
Verse: 47
Halfverse: a
etasmāt
kāraṇād
gʰoro
vartate
sma
janakṣayaḥ
etasmāt
kāraṇād
gʰoro
vartate
sma
jana-kṣayaḥ
/
Halfverse: c
daivād
vā
puruṣavyāgʰra
tava
cāpanayān
nr̥pa
daivād
vā
puruṣa-vyāgʰra
tava
cāpa-nayān
nr̥pa
/47/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.