TITUS
Mahabharata
Part No. 959
Previous part

Chapter: 99 
Adhyāya 99


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
madʰyāhne tu mahārāja   saṃgrāmaḥ samapadyata
   
madʰya_ahne tu mahā-rāja   saṃgrāmaḥ samapadyata /
Halfverse: c    
lokakṣayakaro raudro   bʰīṣmasya saha somakaiḥ
   
loka-kṣaya-karo raudro   bʰīṣmasya saha somakaiḥ /1/

Verse: 2 
Halfverse: a    
gāṅgeyo ratʰināṃ śreṣṭʰaḥ   pāṇḍavānām anīkinīm
   
gāṅgeyo ratʰināṃ śreṣṭʰaḥ   pāṇḍavānām anīkinīm /
Halfverse: c    
vyadʰaman niśitair bāṇaiḥ   śataśo 'tʰa sahasraśaḥ
   
vyadʰaman niśitair bāṇaiḥ   śataśo_atʰa sahasraśaḥ /2/

Verse: 3 
Halfverse: a    
saṃmamarda ca tat sainyaṃ   pitā devavratas tava
   
saṃmamarda ca tat sainyaṃ   pitā deva-vratas tava /
Halfverse: c    
dʰānyānām iva lūnānāṃ   prakaraṃ gogaṇā iva
   
dʰānyānām iva lūnānāṃ   prakaraṃ go-gaṇā\ iva /3/ ՙ

Verse: 4 
Halfverse: a    
dʰr̥ṣṭadyumnaḥ śikʰaṇḍī ca   virāṭo drupadas tatʰā
   
dʰr̥ṣṭadyumnaḥ śikʰaṇḍī ca   virāṭo drupadas tatʰā /
Halfverse: c    
bʰīṣmam āsādya samare   śarair jagʰnur mahāratʰam
   
bʰīṣmam āsādya samare   śarair jagʰnur mahā-ratʰam /4/

Verse: 5 
Halfverse: a    
dʰr̥ṣṭadyumnaṃ tato viddʰvā   virāṭaṃ ca tribʰiḥ śaraiḥ
   
dʰr̥ṣṭadyumnaṃ tato viddʰvā   virāṭaṃ ca tribʰiḥ śaraiḥ /
Halfverse: c    
drupadasya ca nārācaṃ   preṣayām āsa bʰārata
   
drupadasya ca nārācaṃ   preṣayām āsa bʰārata /5/

Verse: 6 
Halfverse: a    
tena viddʰā maheṣvāsā   bʰīṣmeṇāmitrakarśinā
   
tena viddʰā mahā_iṣvāsā   bʰīṣmeṇa_amitra-karśinā /
Halfverse: c    
cukrudʰuḥ samare rājan   pādaspr̥ṣṭā ivoragāḥ
   
cukrudʰuḥ samare rājan   pāda-spr̥ṣṭā\ iva_uragāḥ /6/ ՙ

Verse: 7 
Halfverse: a    
śikʰaṇḍī taṃ ca vivyādʰa   bʰaratānāṃ pitāmaham
   
śikʰaṇḍī taṃ ca vivyādʰa   bʰaratānāṃ pitāmaham /
Halfverse: c    
strīmayaṃ manasā dʰyātvā   nāsmai prāharad acyutaḥ
   
strīmayaṃ manasā dʰyātvā   na_asmai prāharad acyutaḥ /7/

Verse: 8 
Halfverse: a    
dʰr̥ṣṭadyumnas tu samare   krodʰād agnir iva jvalan
   
dʰr̥ṣṭadyumnas tu samare   krodʰād agnir iva jvalan /
Halfverse: c    
pitāmahaṃ tribʰir bāṇair   bāhvor urasi cārpayat
   
pitāmahaṃ tribʰir bāṇair   bāhvor urasi ca_arpayat /

Verse: 9 
Halfverse: a    
drupadaḥ pañcaviṃśatyā   virāṭo daśabʰiḥ śaraiḥ
   
drupadaḥ pañcaviṃśatyā   virāṭo daśabʰiḥ śaraiḥ /
Halfverse: c    
śikʰaṇḍī pañcaviṃśatyā   bʰīṣmaṃ vivyādʰa sāyakaiḥ
   
śikʰaṇḍī pañcaviṃśatyā   bʰīṣmaṃ vivyādʰa sāyakaiḥ /9/

Verse: 10 
Halfverse: a    
so 'tividdʰo mahārāja   bʰīṣmaḥ saṃkʰye mahātmabʰiḥ
   
so_atividdʰo mahā-rāja   bʰīṣmaḥ saṃkʰye mahātmabʰiḥ /
Halfverse: c    
vasante puṣpaśabalo   raktāśoka ivābabʰau
   
vasante puṣpa-śabalo   rakta_aśoka\ iva_ābabʰau /10/ ՙ

Verse: 11 
Halfverse: a    
tān pratyavidʰyad gāṅgeyas   tribʰis tribʰir ajihmagaiḥ
   
tān pratyavidʰyad gāṅgeyas   tribʰis tribʰir ajihmagaiḥ /
Halfverse: c    
drupadasya ca bʰallena   dʰanuś ciccʰeda māriṣa
   
drupadasya ca bʰallena   dʰanuś ciccʰeda māriṣa /11/

Verse: 12 
Halfverse: a    
so 'nyat kārmukam ādāya   bʰīṣmaṃ vivyādʰa pañcabʰiḥ
   
so_anyat kārmukam ādāya   bʰīṣmaṃ vivyādʰa pañcabʰiḥ /
Halfverse: c    
sāratʰiṃ ca tribʰir bāṇaiḥ   suśitai raṇamūrdʰani
   
sāratʰiṃ ca tribʰir bāṇaiḥ   suśitaiḥ raṇ- mūrdʰani /12/

Verse: 13 
Halfverse: a    
tato bʰīmo mahārāja   draupadyāḥ pañca cātmajāḥ
   
tato bʰīmo mahā-rāja   draupadyāḥ pañca ca_ātmajāḥ /
Halfverse: c    
kekayā bʰrātaraḥ pañca   sātyakiś caiva sātvataḥ
   
kekayā bʰrātaraḥ pañca   sātyakiś caiva sātvataḥ /13/

Verse: 14 
Halfverse: a    
abʰyadravanta gāṅgeyaṃ   yudʰiṣṭʰira hitepsayā
   
abʰyadravanta gāṅgeyaṃ   yudʰiṣṭʰira hita_īpsayā /
Halfverse: c    
rirakṣiṣantaḥ pāñcālyaṃ   dʰr̥ṭa dyumna mukʰan raṇe
   
rirakṣiṣantaḥ pāñcālyaṃ   dʰr̥ṭa dyumna mukʰan raṇe /14/

Verse: 15 
Halfverse: a    
tatʰaiva tāvakāḥ sarve   bʰīṣma rakṣārtʰam udyatāḥ
   
tatʰaiva tāvakāḥ sarve   bʰīṣma rakṣā_artʰam udyatāḥ /
Halfverse: c    
pratyudyayuḥ pāṇḍusenāṃ   saha sainyā narādʰipa
   
pratyudyayuḥ pāṇḍu-senāṃ   saha sainyā nara_adʰipa /15/

Verse: 16 
Halfverse: a    
tatrāsīt sumahad yuddʰaṃ   tava teṣāṃ ca saṃkulam
   
tatra_āsīt sumahad yuddʰaṃ   tava teṣāṃ ca saṃkulam /
Halfverse: c    
narāśvaratʰanāgānāṃ   yama rāṣṭravivardʰanam
   
nara_aśva-ratʰa-nāgānāṃ   yama rāṣṭra-vivardʰanam /16/

Verse: 17 
Halfverse: a    
ratʰī ratʰinam āsādya   prāhiṇod yamasādanam
   
ratʰī ratʰinam āsādya   prāhiṇod yama-sādanam /
Halfverse: c    
tatʰetarān samāsādya   naranāgāśvasādinaḥ
   
tatʰā_itarān samāsādya   nara-nāga_aśva-sādinaḥ /17/

Verse: 18 
Halfverse: a    
anayan paralokāya   śaraiḥ saṃnataparvabʰiḥ
   
anayan para-lokāya   śaraiḥ saṃnata-parvabʰiḥ / ՙ
Halfverse: c    
astraiś ca vividʰair gʰorais   tatra tatra viśāṃ pate
   
astraiś ca vividʰair gʰorais   tatra tatra viśāṃ pate /18/

Verse: 19 
Halfverse: a    
ratʰāś ca ratʰibʰir hīnā   hatasāratʰayas tatʰā
   
ratʰāś ca ratʰibʰir hīnā   hata-sāratʰayas tatʰā /
Halfverse: c    
vipradrutāśvāḥ samare   diśo jagmuḥ samantataḥ
   
vipradruta_aśvāḥ samare   diśo jagmuḥ samantataḥ /19/

Verse: 20 
Halfverse: a    
mardamānā narān rājan   hayāṃś ca subahūn raṇe
   
mardamānā narān rājan   hayāṃś ca subahūn raṇe /
Halfverse: c    
vātāyamānā dr̥śyante   gandʰarvanagaropamāḥ
   
vātāyamānā dr̥śyante   gandʰarva-nagara_upamāḥ /20/

Verse: 21 
Halfverse: a    
ratʰinaś ca ratʰair hīnā   varmiṇas tejasā yutāḥ
   
ratʰinaś ca ratʰair hīnā   varmiṇas tejasā yutāḥ /
Halfverse: c    
kuṇḍaloṣṇīṣiṇaḥ sarve   niṣkāṅgadavibʰūṣitāḥ
   
kuṇḍala_uṣṇīṣiṇaḥ sarve   niṣka_aṅgada-vibʰūṣitāḥ /21/

Verse: 22 
Halfverse: a    
devaputrasamā rūpo   śaurye śakrasamā yudʰi
   
deva-putra-samā rūpo   śaurye śakra-samā yudʰi /
Halfverse: c    
r̥ddʰyā vaiśravaṇaṃ cāti   nayena ca br̥haspatim
   
r̥ddʰyā vaiśravaṇaṃ ca_ati   nayena ca br̥haspatim /22/

Verse: 23 
Halfverse: a    
sarvalokeśvarāḥ śūrās   tatra tatra viśāṃ pate
   
sarva-loka_īśvarāḥ śūrās   tatra tatra viśāṃ pate /
Halfverse: c    
vipradrutā vyadr̥śyanta   prākr̥tā iva mānavāḥ
   
vipradrutā vyadr̥śyanta   prākr̥tā\ iva mānavāḥ /23/ ՙ

Verse: 24 
Halfverse: a    
dantinaś ca naraśreṣṭʰa   vihīnā varasādibʰiḥ
   
dantinaś ca nara-śreṣṭʰa   vihīnā vara-sādibʰiḥ /
Halfverse: c    
mr̥dnantaḥ svāny anīkāni   saṃpetuḥ sarvaśabdagāḥ
   
mr̥dnantaḥ svāny anīkāni   saṃpetuḥ sarva-śabdagāḥ /24/

Verse: 25 
Halfverse: a    
varmabʰiś cāmaraiś cʰatraiḥ   patākābʰiś ca māriṣa
   
varmabʰiś cāmaraiś cʰatraiḥ   patākābʰiś ca māriṣa /
Halfverse: c    
kakṣyābʰir atʰa tottraiś ca   gʰaṇṭābʰis tomarais tatʰā
   
kakṣyābʰir atʰa tottraiś ca   gʰaṇṭābʰis tomarais tatʰā /25/

Verse: 26 
Halfverse: a    
viśīrṇair vipradʰāvanto   dr̥śyante sma diśo daśa
   
viśīrṇair vipradʰāvanto   dr̥śyante sma diśo daśa /
Halfverse: c    
nagamegʰapratīkāśair   jaladodaya nisvanaiḥ
   
naga-megʰa-pratīkāśair   jalada_udaya nisvanaiḥ /26/

Verse: 27 
Halfverse: a    
tatʰaiva dantibʰir hīnān   gajārohān viśāṃ pate
   
tatʰaiva dantibʰir hīnān   gaja_ārohān viśāṃ pate /
Halfverse: c    
pradʰāvanto 'nvapaśyāma   tava teṣāṃ ca saṃkule
   
pradʰāvanto_anvapaśyāma   tava teṣāṃ ca saṃkule /27/

Verse: 28 
Halfverse: a    
nānādeśasamuttʰāṃś ca   turagān hemabʰūṣitān
   
nānā-deśa-samuttʰāṃś ca   turagān hema-bʰūṣitān /
Halfverse: c    
vātāyamānān adrākṣaṃ   śataśo 'tʰa sahasraśaḥ
   
vātāyamānān adrākṣaṃ   śataśo_atʰa sahasraśaḥ /28/

Verse: 29 
Halfverse: a    
aśvārohān hatair aśvair   gr̥hītāsīn samantataḥ
   
aśva_ārohān hatair aśvair   gr̥hītā_āsīn samantataḥ /
Halfverse: c    
dravamāṇān apaśyāma   drāvyamāṇāṃś ca saṃyuge
   
dravamāṇān apaśyāma   drāvyamāṇāṃś ca saṃyuge /29/

Verse: 30 
Halfverse: a    
gajo gajaṃ samāsādya   dravamāṇaṃ mahāraṇe
   
gajo gajaṃ samāsādya   dravamāṇaṃ mahā-raṇe /
Halfverse: c    
yayau vimr̥dnaṃs tarasā   padātīn vājinas tatʰā
   
yayau vimr̥dnaṃs tarasā   padātīn vājinas tatʰā /30/

Verse: 31 
Halfverse: a    
tatʰaiva ca ratʰān rājan   saṃmamarda raṇe gajaḥ
   
tatʰaiva ca ratʰān rājan   saṃmamarda raṇe gajaḥ /
Halfverse: c    
ratʰaś caiva samāsādya   padātiṃ turagaṃ tatʰā
   
ratʰaś caiva samāsādya   padātiṃ turagaṃ tatʰā /31/

Verse: 32 
Halfverse: a    
vyamr̥dnāt samare rājaṃs   turagāṃś ca narān raṇe
   
vyamr̥dnāt samare rājaṃs   turagāṃś ca narān raṇe /
Halfverse: c    
evaṃ te bahudʰā rājan   pramr̥dnantaḥ parasparam
   
evaṃ te bahudʰā rājan   pramr̥dnantaḥ parasparam /32/

Verse: 33 
Halfverse: a    
tasmin raudre tatʰā yuddʰe   vartamāne mahābʰaye
   
tasmin raudre tatʰā yuddʰe   vartamāne mahā-bʰaye /
Halfverse: c    
prāvartata nadī gʰorā   śoṇitāntra taraṅgiṇī
   
prāvartata nadī gʰorā   śoṇita_antra taraṅgiṇī /33/

Verse: 34 
Halfverse: a    
astʰi saṃcayasaṃgʰāṭā   keśaśaivalaśādvalā
   
astʰi saṃcaya-saṃgʰāṭā   keśa-śaivala-śādvalā /
Halfverse: c    
ratʰahradā śarāvartā   hayamīnā durāsadā
   
ratʰa-hradā śara_āvartā   haya-mīnā durāsadā /34/

Verse: 35 
Halfverse: a    
śīrṣopala samākīrṇā   hastigrāhasamākulā
   
śīrṣa_upala samākīrṇā   hasti-grāha-samākulā /
Halfverse: c    
kavacoṣṇīṣa pʰenāḍʰyā   dʰanur dvīpāsi kaccʰapā
   
kavaca_uṣṇīṣa pʰena_āḍʰyā   dʰanur dvīpa_asi kaccʰapā /35/

Verse: 36 
Halfverse: a    
patākādʰvajavr̥kṣāḍʰyā   martyakūlāpahāriṇī
   
patākā-dʰvaja-vr̥kṣa_āḍʰyā   martya-kūla_apahāriṇī /
Halfverse: c    
kravyādasaṃgʰasaṃkīrṇā   yama rāṣṭravivardʰinī
   
kravyāda-saṃgʰa-saṃkīrṇā   yama rāṣṭra-vivardʰinī /36/

Verse: 37 
Halfverse: a    
tāṃ nadīṃ kṣatriyāḥ śūrā   hayanāgaratʰaplavaiḥ
   
tāṃ nadīṃ kṣatriyāḥ śūrā   haya-nāga-ratʰa-plavaiḥ /
Halfverse: c    
praterur bahavo rājan   bʰayaṃ tyaktvā mahāhave
   
praterur bahavo rājan   bʰayaṃ tyaktvā mahā_āhave /37/

Verse: 38 
Halfverse: a    
apovāha raṇe bʰīrūn   kaśmalenābʰisaṃvr̥tān
   
apovāha raṇe bʰīrūn   kaśmalena_abʰisaṃvr̥tān /
Halfverse: c    
yatʰā vaitaraṇī pretān   pretarājapuraṃ prati
   
yatʰā vaitaraṇī pretān   preta-rāja-puraṃ prati /38/

Verse: 39 
Halfverse: a    
prākrośan kṣatriyās tatra   dr̥ṣṭvā tad vaiśasaṃ mahat
   
prākrośan kṣatriyās tatra   dr̥ṣṭvā tad vaiśasaṃ mahat /
Halfverse: c    
duryodʰanāparādʰena   kṣayaṃ gaccʰanti kauravāḥ
   
duryodʰana_aparādʰena   kṣayaṃ gaccʰanti kauravāḥ /39/

Verse: 40 
Halfverse: a    
guṇavatsu katʰaṃ dveṣaṃ   dʰārtarāṣṭro janeśvaraḥ
   
guṇavatsu katʰaṃ dveṣaṃ   dʰārtarāṣṭro jana_īśvaraḥ /
Halfverse: c    
kr̥tavān pāṇḍuputreṣu   pāpātmā lobʰamohitaḥ
   
kr̥tavān pāṇḍu-putreṣu   pāpa_ātmā lobʰa-mohitaḥ /40/

Verse: 41 
Halfverse: a    
evaṃ bahuvidʰā vācaḥ   śrūyante smātra bʰārata
   
evaṃ bahu-vidʰā vācaḥ   śrūyante sma_atra bʰārata /
Halfverse: c    
pāṇḍava svata saṃyuktāḥ   putrāṇāṃ te sudāruṇāḥ
   
pāṇḍava svata saṃyuktāḥ   putrāṇāṃ te sudāruṇāḥ /41/

Verse: 42 
Halfverse: a    
niśamya tadā vācaḥ   sarvayodʰair udāhr̥tāḥ
   
niśamya tadā vācaḥ   sarva-yodʰair udāhr̥tāḥ /
Halfverse: c    
āgaskr̥t sarvalokasya   putro duryodʰanas tava
   
āgaskr̥t sarva-lokasya   putro duryodʰanas tava /42/

Verse: 43 
Halfverse: a    
bʰīṣmaṃ droṇaṃ kr̥paṃ caiva   śalyaṃ covāca bʰārata
   
bʰīṣmaṃ droṇaṃ kr̥paṃ caiva   śalyaṃ ca_uvāca bʰārata /
Halfverse: c    
yudʰyadʰvam anahaṃkārāḥ   kiṃ ciraṃ kurutʰeti ca
   
yudʰyadʰvam anahaṃkārāḥ   kiṃ ciraṃ kurutʰa_iti ca /43/ ՙ

Verse: 44 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   kurūṇāṃ pāṇḍavaiḥ saha
   
tataḥ pravavr̥te yuddʰaṃ   kurūṇāṃ pāṇḍavaiḥ saha /
Halfverse: c    
akṣadyūtakr̥taṃ rājan   sugʰoraṃ vaiśasaṃ tadā
   
akṣa-dyūta-kr̥taṃ rājan   sugʰoraṃ vaiśasaṃ tadā /44/

Verse: 45 
Halfverse: a    
yat purā na nigr̥hṇīṣe   vāryamāṇo mahātmabʰiḥ
   
yat purā na nigr̥hṇīṣe   vāryamāṇo mahātmabʰiḥ /
Halfverse: c    
vaicitravīrya tasyedaṃ   pʰalaṃ paśya tatʰāvidʰam
   
vaicitravīrya tasya_idaṃ   pʰalaṃ paśya tatʰā-vidʰam /45/

Verse: 46 
Halfverse: a    
na hi pāṇḍusutā rājan   sa sainyāḥ sa padānugāḥ
   
na hi pāṇḍu-sutā rājan   sa sainyāḥ sa pada_anugāḥ / ՙ
Halfverse: c    
rakṣanti samare prāṇān   kauravā viśāṃ pate
   
rakṣanti samare prāṇān   kauravā viśāṃ pate /46/

Verse: 47 
Halfverse: a    
etasmāt kāraṇād gʰoro   vartate sma janakṣayaḥ
   
etasmāt kāraṇād gʰoro   vartate sma jana-kṣayaḥ /
Halfverse: c    
daivād puruṣavyāgʰra   tava cāpanayān nr̥pa
   
daivād puruṣa-vyāgʰra   tava cāpa-nayān nr̥pa /47/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.