TITUS
Mahabharata
Part No. 958
Previous part

Chapter: 98 
Adhyāya 98


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
katʰaṃ droṇo maheṣvāsaḥ   pāṇḍavaś ca dʰanaṃjayaḥ
   
katʰaṃ droṇo mahā_iṣvāsaḥ   pāṇḍavaś ca dʰanaṃjayaḥ /
Halfverse: c    
samīyatū raṇe śūrau   tan mamācakṣva saṃjaya
   
samīyatū raṇe śūrau   tan mama_ācakṣva saṃjaya /1/

Verse: 2 
Halfverse: a    
priyo hi pāṇḍavo nityaṃ   bʰāradvājasya dʰīmataḥ
   
priyo hi pāṇḍavo nityaṃ   bʰāradvājasya dʰīmataḥ /
Halfverse: c    
ācāryaḥś ca raṇe nityaṃ   priyaḥ pārtʰasya saṃjaya
   
ācāryaḥś ca raṇe nityaṃ   priyaḥ pārtʰasya saṃjaya /2/

Verse: 3 
Halfverse: a    
tāv ubʰau ratʰinau saṃkʰye   dr̥ptau siṃhāv ivotkaṭau
   
tāv ubʰau ratʰinau saṃkʰye   dr̥ptau siṃhāv iva_utkaṭau /
Halfverse: c    
katʰaṃ samīyatur yuddʰe   bʰāradvāja dʰanaṃjayau
   
katʰaṃ samīyatur yuddʰe   bʰāradvāja dʰanaṃjayau /3/

Verse: 4 
{Saṃjaya uvāca}
Halfverse: a    
na droṇaḥ samare pārtʰaṃ   jānīte priyam ātmanaḥ
   
na droṇaḥ samare pārtʰaṃ   jānīte priyam ātmanaḥ /
Halfverse: c    
kṣatradʰarmaṃ puraskr̥tya   pārtʰo gurum āhave
   
kṣatra-dʰarmaṃ puras-kr̥tya   pārtʰo gurum āhave /4/ ՙ

Verse: 5 
Halfverse: a    
na kṣatriyā raṇe rājan   varjayanti parasparam
   
na kṣatriyā raṇe rājan   varjayanti parasparam /
Halfverse: c    
nirmaryādaṃ hi yudʰyante   pitr̥bʰir bʰrātr̥bʰiḥ saha
   
nirmaryādaṃ hi yudʰyante   pitr̥bʰir bʰrātr̥bʰiḥ saha /5/

Verse: 6 
Halfverse: a    
raṇe bʰārata pārtʰena   droṇo viddʰas tribʰiḥ śaraiḥ
   
raṇe bʰārata pārtʰena   droṇo viddʰas tribʰiḥ śaraiḥ /
Halfverse: c    
nācintayata tān bāṇān   pārtʰa cāpacyutān yudʰi
   
na_acintayata tān bāṇān   pārtʰa cāpa-cyutān yudʰi /6/

Verse: 7 
Halfverse: a    
śaravr̥ṣṭya punaḥ pārtʰaś   cʰādayām āsa taṃ raṇe
   
śara-vr̥ṣṭya punaḥ pārtʰaś   cʰādayām āsa taṃ raṇe /
Halfverse: c    
prajajvāla ca roṣeṇa   gahane 'gnir ivottʰitaḥ
   
prajajvāla ca roṣeṇa   gahane_agnir iva_uttʰitaḥ /7/

Verse: 8 
Halfverse: a    
tato 'rjunaṃ raṇe droṇaḥ   śaraiḥ saṃnataparvabʰiḥ
   
tato_arjunaṃ raṇe droṇaḥ   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
vārayām āsa rājendra   nacirād iva bʰārata
   
vārayām āsa rāja_indra   nacirād iva bʰārata /8/

Verse: 9 
Halfverse: a    
tato duryodʰano rājā   suśarmāṇam acodayat
   
tato duryodʰano rājā   suśarmāṇam acodayat /
Halfverse: c    
droṇasya samare rājan   pārṣṇigrahaṇa kāraṇāt
   
droṇasya samare rājan   pārṣṇigrahaṇa kāraṇāt /9/

Verse: 10 
Halfverse: a    
trigartarāḍ api kruddʰo   bʰr̥śam āyamya kārmukam
   
trigarta-rāḍ api kruddʰo   bʰr̥śam āyamya kārmukam /
Halfverse: c    
cʰādayām āsa samare   pārtʰaṃ bāṇair ayomukʰaiḥ
   
cʰādayām āsa samare   pārtʰaṃ bāṇair ayo-mukʰaiḥ /10/

Verse: 11 
Halfverse: a    
tābʰyāṃ muktāḥ śarā rājann   antarikṣe virejire
   
tābʰyāṃ muktāḥ śarā rājann   antarikṣe virejire /
Halfverse: c    
haṃsā iva mahārāja   śaratkāle nabʰastale
   
haṃsā\ iva mahā-rāja   śarat-kāle nabʰas-tale /11/ ՙ

Verse: 12 
Halfverse: a    
te śarāḥ prāpya kaunteyaṃ   samastā viviśuḥ prabʰo
   
te śarāḥ prāpya kaunteyaṃ   samastā viviśuḥ prabʰo /
Halfverse: c    
pʰalabʰāra nataṃ yadvat   svādu vr̥kṣaṃ vihaṃgamāḥ
   
pʰala-bʰāra nataṃ yadvat   svādu vr̥kṣaṃ vihaṃgamāḥ /12/

Verse: 13 
Halfverse: a    
arjunas tu raṇe nādaṃ   vinadya ratʰināṃ varaḥ
   
arjunas tu raṇe nādaṃ   vinadya ratʰināṃ varaḥ /
Halfverse: c    
trigartarājaṃ samare   saputraṃ vivyadʰe śaraiḥ
   
trigarta-rājaṃ samare   sa-putraṃ vivyadʰe śaraiḥ /13/

Verse: 14 
Halfverse: a    
te vadʰyamānāḥ pārtʰena   kāleneva yugakṣaye
   
te vadʰyamānāḥ pārtʰena   kālena_iva yuga-kṣaye /
Halfverse: c    
pārtʰam evābʰyavartanta   maraṇe kr̥taniścayāḥ
   
pārtʰam eva_abʰyavartanta   maraṇe kr̥ta-niścayāḥ /
Halfverse: e    
mumucuḥ śaravr̥ṣṭiṃ ca   pāṇḍavasya ratʰaṃ prati
   
mumucuḥ śara-vr̥ṣṭiṃ ca   pāṇḍavasya ratʰaṃ prati /14/

Verse: 15 
Halfverse: a    
śaravr̥ṣṭiṃ tatas tāṃ tu   śaravarṣeṇa pāṇḍavaḥ
   
śara-vr̥ṣṭiṃ tatas tāṃ tu   śara-varṣeṇa pāṇḍavaḥ /
Halfverse: c    
pratijagrāha rājendra   toyavr̥ṣṭim ivācalaḥ
   
pratijagrāha rāja_indra   toya-vr̥ṣṭim iva_acalaḥ /15/

Verse: 16 
Halfverse: a    
tatrādbʰutam apaśyāma   bībʰatsor hastalāgʰavam
   
tatra_adbʰutam apaśyāma   bībʰatsor hasta-lāgʰavam /
Halfverse: c    
vimuktāṃ bahubʰiḥ śūraiḥ   śastravr̥ṣṭiṃ durāsadam
   
vimuktāṃ bahubʰiḥ śūraiḥ   śastra-vr̥ṣṭiṃ durāsadam /16/

Verse: 17 
Halfverse: a    
yad eko vārayām āsa   māruto 'bʰragaṇān iva
   
yad eko vārayām āsa   māruto_abʰra-gaṇān iva /
Halfverse: c    
karmaṇā tena pārtʰasya   tutuṣur devadānavāḥ
   
karmaṇā tena pārtʰasya   tutuṣur deva-dānavāḥ /17/

Verse: 18 
Halfverse: a    
atʰa kruddʰo raṇe pārtʰas   trigartān prati bʰārata
   
atʰa kruddʰo raṇe pārtʰas   trigartān prati bʰārata /
Halfverse: c    
mumocāstraṃ mahārāja   vāyavyaṃ pr̥tanā mukʰe
   
mumoca_astraṃ mahā-rāja   vāyavyaṃ pr̥tanā mukʰe /18/

Verse: 19 
Halfverse: a    
prādurāsīt tato vāyuḥ   kṣobʰayāṇo nabʰastalam
   
prādur-āsīt tato vāyuḥ   kṣobʰayāṇo nabʰas-talam /
Halfverse: c    
pātayan vai tarugaṇān   vinigʰnaṃś caiva sainikān
   
pātayan vai taru-gaṇān   vinigʰnaṃś caiva sainikān /19/

Verse: 20 
Halfverse: a    
tato droṇo 'bʰivīkṣyaiva   vāyavyāstraṃ sudāruṇam
   
tato droṇo_abʰivīkṣya_eva   vāyavya_astraṃ sudāruṇam /
Halfverse: c    
śailam anyan mahārāja   gʰoram astraṃ mumoca ha
   
śailam anyan mahā-rāja   gʰoram astraṃ mumoca ha /20/

Verse: 21 
Halfverse: a    
droṇena yudʰi nirmukte   tasminn astre mahāmr̥dʰe
   
droṇena yudʰi nirmukte   tasminn astre mahā-mr̥dʰe /
Halfverse: c    
praśaśāma tato vāyuḥ   prasannāś cābʰavan diśaḥ
   
praśaśāma tato vāyuḥ   prasannāś ca_abʰavan diśaḥ /21/

Verse: 22 
Halfverse: a    
tataḥ pāṇḍusuto vīras   trigartasya ratʰavrajān
   
tataḥ pāṇḍu-suto vīras   trigartasya ratʰa-vrajān /
Halfverse: c    
nirutsāhān raṇe cakre   vimukʰān viparākramān
   
nirutsāhān raṇe cakre   vimukʰān viparākramān /22/

Verse: 23 
Halfverse: a    
tato duryodʰano rājā   kr̥paś ca ratʰināṃ varaḥ
   
tato duryodʰano rājā   kr̥paś ca ratʰināṃ varaḥ /
Halfverse: c    
aśvattʰāmā tataḥ śalyaḥ   kāmbojaś ca sudakṣiṇaḥ
   
aśvattʰāmā tataḥ śalyaḥ   kāmbojaś ca sudakṣiṇaḥ /23/

Verse: 24 
Halfverse: a    
vindānuvindāv āvantyau   bāhlikaś ca sa bāhlikaḥ
   
vinda_anuvindāv āvantyau   bāhlikaś ca sa bāhlikaḥ /
Halfverse: c    
mahatā ratʰavaṃśena   pārtʰasyāvārayan diśaḥ
   
mahatā ratʰa-vaṃśena   pārtʰasya_avārayan diśaḥ /24/

Verse: 25 
Halfverse: a    
tatʰaiva bʰagadattaś ca   śrutāyuś ca mahābalaḥ
   
tatʰaiva bʰagadattaś ca   śruta_āyuś ca mahā-balaḥ /
Halfverse: c    
gajānīkena bʰīmasya   tāv avārayatāṃ diśaḥ
   
gaja_anīkena bʰīmasya   tāv avārayatāṃ diśaḥ /25/

Verse: 26 
Halfverse: a    
bʰūriśravāḥ śalaś caiva   saubalaś ca viśāṃ pate
   
bʰūri-śravāḥ śalaś caiva   saubalaś ca viśāṃ pate /
Halfverse: c    
śaraugʰair vividʰais tūrṇaṃ   mādrīputrāv avārayan
   
śara_ogʰair vividʰais tūrṇaṃ   mādrī-putrāv avārayan /26/

Verse: 27 
Halfverse: a    
bʰīṣmas tu sahitaḥ sarvair   dʰārtarāṣṭrasya sainikaiḥ
   
bʰīṣmas tu sahitaḥ sarvair   dʰārtarāṣṭrasya sainikaiḥ /
Halfverse: c    
yudʰiṣṭʰiraṃ samāsādya   sarvataḥ paryavārayat
   
yudʰiṣṭʰiraṃ samāsādya   sarvataḥ paryavārayat /27/

Verse: 28 
Halfverse: a    
āpatantaṃ gajānīkaṃ   dr̥ṣṭvā pārtʰo vr̥kodaraḥ
   
āpatantaṃ gaja_anīkaṃ   dr̥ṣṭvā pārtʰo vr̥kodaraḥ /
Halfverse: c    
lelihan sr̥kkiṇī vīro   mr̥garāḍ iva kānane
   
lelihan sr̥kkiṇī vīro   mr̥ga-rāḍ iva kānane /28/

Verse: 29 
Halfverse: a    
tatas tu ratʰināṃ śreṣṭʰo   gadāṃ gr̥hya mahāhave
   
tatas tu ratʰināṃ śreṣṭʰo   gadāṃ gr̥hya mahā_āhave /
Halfverse: c    
avaplutya ratʰāt tūrṇaṃ   tava sainyam abʰīṣayat
   
avaplutya ratʰāt tūrṇaṃ   tava sainyam abʰīṣayat /29/

Verse: 30 
Halfverse: a    
tam udīkṣya gadā hastaṃ   tatas te gajasādinaḥ
   
tam udīkṣya gadā hastaṃ   tatas te gaja-sādinaḥ /
Halfverse: c    
parivavrū raṇe yattā   bʰīmasenaṃ samantataḥ
   
parivavrū raṇe yattā   bʰīmasenaṃ samantataḥ /30/

Verse: 31 
Halfverse: a    
gamamadʰyam anuprāptaḥ   pāṇḍavaś ca vyarājata
   
gama-madʰyam anuprāptaḥ   pāṇḍavaś ca vyarājata /
Halfverse: c    
megʰajālasya mahato   yatʰā madʰyagato raviḥ
   
megʰa-jālasya mahato   yatʰā madʰya-gato raviḥ /31/

Verse: 32 
Halfverse: a    
vyadʰamat sa gajānīkaṃ   gadayā pāṇḍavarṣabʰaḥ
   
vyadʰamat sa gaja_anīkaṃ   gadayā pāṇḍava-r̥ṣabʰaḥ /
Halfverse: c    
mahābʰrajālam atulaṃ   mātariśveva saṃtatam
   
mahā_abʰra-jālam atulaṃ   mātariśvā_iva saṃtatam /32/

Verse: 33 
Halfverse: a    
te vadʰyamānā balinā   bʰīmasenena dantinaḥ
   
te vadʰyamānā balinā   bʰīmasenena dantinaḥ /
Halfverse: c    
ārtanādaṃ raṇe cakrur   garjanto jaladā iva
   
ārta-nādaṃ raṇe cakrur   garjanto jaladā\ iva /33/ ՙ

Verse: 34 
Halfverse: a    
bahudʰā dāritaś caiva   viṣāṇais tatra dantibʰiḥ
   
bahudʰā dāritaś caiva   viṣāṇais tatra dantibʰiḥ /
Halfverse: c    
pʰullāśoka nibʰaḥ pārtʰaḥ   śuśubʰe raṇamūrdʰani
   
pʰulla_aśoka nibʰaḥ pārtʰaḥ   śuśubʰe raṇa-mūrdʰani /34/

Verse: 35 
Halfverse: a    
viṣāṇe dantinaṃ gr̥hya   nirviṣāṇam atʰākarot
   
viṣāṇe dantinaṃ gr̥hya   nirviṣāṇam atʰa_akarot /
Halfverse: c    
viṣāṇena ca tenaiva   kumbʰe 'bʰyāhatya dantinam
   
viṣāṇena ca tena_eva   kumbʰe_abʰyāhatya dantinam /
Halfverse: e    
pātayām āsa samare   daṇḍahasta ivāntakaḥ
   
pātayām āsa samare   daṇḍa-hasta\ iva_antakaḥ /35/ ՙ

Verse: 36 
Halfverse: a    
śoṇitāktāṃ gadāṃ bibʰran   medo majjā kr̥tac cʰaviḥ
   
śoṇita_aktāṃ gadāṃ bibʰran   medo majjā kr̥tac cʰaviḥ /
Halfverse: c    
kr̥tāṅgadaḥ śoṇitena   rudravat pratyadr̥śyata
   
kr̥ta_aṅgadaḥ śoṇitena   rudravat pratyadr̥śyata /36/

Verse: 37 
Halfverse: a    
evaṃ te vadʰyamānās tu   hataśeṣā mahāgajāḥ
   
evaṃ te vadʰyamānās tu   hata-śeṣāḥ mah- gajāḥ /
Halfverse: c    
prādravanta diśo rājan   vimr̥dnantaḥ svakaṃ balam
   
prādravanta diśo rājan   vimr̥dnantaḥ svakaṃ balam /37/

Verse: 38 
Halfverse: a    
dravadbʰis tair mahānāgaiḥ   samantād bʰaratarṣabʰa
   
dravadbʰis tair mahā-nāgaiḥ   samantād bʰarata-r̥ṣabʰa /
Halfverse: c    
duryodʰana balaṃ sarvaṃ   punar āsīt parān ukʰam
   
duryodʰana balaṃ sarvaṃ   punar āsīt parān ukʰam /38/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.