TITUS
Mahabharata
Part No. 958
Chapter: 98
Adhyāya
98
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
katʰaṃ
droṇo
maheṣvāsaḥ
pāṇḍavaś
ca
dʰanaṃjayaḥ
katʰaṃ
droṇo
mahā
_iṣvāsaḥ
pāṇḍavaś
ca
dʰanaṃjayaḥ
/
Halfverse: c
samīyatū
raṇe
śūrau
tan
mamācakṣva
saṃjaya
samīyatū
raṇe
śūrau
tan
mama
_ācakṣva
saṃjaya
/1/
Verse: 2
Halfverse: a
priyo
hi
pāṇḍavo
nityaṃ
bʰāradvājasya
dʰīmataḥ
priyo
hi
pāṇḍavo
nityaṃ
bʰāradvājasya
dʰīmataḥ
/
Halfverse: c
ācāryaḥś
ca
raṇe
nityaṃ
priyaḥ
pārtʰasya
saṃjaya
ācāryaḥś
ca
raṇe
nityaṃ
priyaḥ
pārtʰasya
saṃjaya
/2/
Verse: 3
Halfverse: a
tāv
ubʰau
ratʰinau
saṃkʰye
dr̥ptau
siṃhāv
ivotkaṭau
tāv
ubʰau
ratʰinau
saṃkʰye
dr̥ptau
siṃhāv
iva
_utkaṭau
/
Halfverse: c
katʰaṃ
samīyatur
yuddʰe
bʰāradvāja
dʰanaṃjayau
katʰaṃ
samīyatur
yuddʰe
bʰāradvāja
dʰanaṃjayau
/3/
Verse: 4
{Saṃjaya
uvāca}
Halfverse: a
na
droṇaḥ
samare
pārtʰaṃ
jānīte
priyam
ātmanaḥ
na
droṇaḥ
samare
pārtʰaṃ
jānīte
priyam
ātmanaḥ
/
Halfverse: c
kṣatradʰarmaṃ
puraskr̥tya
pārtʰo
vā
gurum
āhave
kṣatra-dʰarmaṃ
puras-kr̥tya
pārtʰo
vā
gurum
āhave
/4/
ՙ
Verse: 5
Halfverse: a
na
kṣatriyā
raṇe
rājan
varjayanti
parasparam
na
kṣatriyā
raṇe
rājan
varjayanti
parasparam
/
Halfverse: c
nirmaryādaṃ
hi
yudʰyante
pitr̥bʰir
bʰrātr̥bʰiḥ
saha
nirmaryādaṃ
hi
yudʰyante
pitr̥bʰir
bʰrātr̥bʰiḥ
saha
/5/
Verse: 6
Halfverse: a
raṇe
bʰārata
pārtʰena
droṇo
viddʰas
tribʰiḥ
śaraiḥ
raṇe
bʰārata
pārtʰena
droṇo
viddʰas
tribʰiḥ
śaraiḥ
/
Halfverse: c
nācintayata
tān
bāṇān
pārtʰa
cāpacyutān
yudʰi
na
_acintayata
tān
bāṇān
pārtʰa
cāpa-cyutān
yudʰi
/6/
Verse: 7
Halfverse: a
śaravr̥ṣṭya
punaḥ
pārtʰaś
cʰādayām
āsa
taṃ
raṇe
śara-vr̥ṣṭya
punaḥ
pārtʰaś
cʰādayām
āsa
taṃ
raṇe
/
Halfverse: c
prajajvāla
ca
roṣeṇa
gahane
'gnir
ivottʰitaḥ
prajajvāla
ca
roṣeṇa
gahane
_agnir
iva
_uttʰitaḥ
/7/
Verse: 8
Halfverse: a
tato
'rjunaṃ
raṇe
droṇaḥ
śaraiḥ
saṃnataparvabʰiḥ
tato
_arjunaṃ
raṇe
droṇaḥ
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
vārayām
āsa
rājendra
nacirād
iva
bʰārata
vārayām
āsa
rāja
_indra
nacirād
iva
bʰārata
/8/
Verse: 9
Halfverse: a
tato
duryodʰano
rājā
suśarmāṇam
acodayat
tato
duryodʰano
rājā
suśarmāṇam
acodayat
/
Halfverse: c
droṇasya
samare
rājan
pārṣṇigrahaṇa
kāraṇāt
droṇasya
samare
rājan
pārṣṇigrahaṇa
kāraṇāt
/9/
Verse: 10
Halfverse: a
trigartarāḍ
api
kruddʰo
bʰr̥śam
āyamya
kārmukam
trigarta-rāḍ
api
kruddʰo
bʰr̥śam
āyamya
kārmukam
/
Halfverse: c
cʰādayām
āsa
samare
pārtʰaṃ
bāṇair
ayomukʰaiḥ
cʰādayām
āsa
samare
pārtʰaṃ
bāṇair
ayo-mukʰaiḥ
/10/
Verse: 11
Halfverse: a
tābʰyāṃ
muktāḥ
śarā
rājann
antarikṣe
virejire
tābʰyāṃ
muktāḥ
śarā
rājann
antarikṣe
virejire
/
Halfverse: c
haṃsā
iva
mahārāja
śaratkāle
nabʰastale
haṃsā\
iva
mahā-rāja
śarat-kāle
nabʰas-tale
/11/
ՙ
Verse: 12
Halfverse: a
te
śarāḥ
prāpya
kaunteyaṃ
samastā
viviśuḥ
prabʰo
te
śarāḥ
prāpya
kaunteyaṃ
samastā
viviśuḥ
prabʰo
/
Halfverse: c
pʰalabʰāra
nataṃ
yadvat
svādu
vr̥kṣaṃ
vihaṃgamāḥ
pʰala-bʰāra
nataṃ
yadvat
svādu
vr̥kṣaṃ
vihaṃgamāḥ
/12/
Verse: 13
Halfverse: a
arjunas
tu
raṇe
nādaṃ
vinadya
ratʰināṃ
varaḥ
arjunas
tu
raṇe
nādaṃ
vinadya
ratʰināṃ
varaḥ
/
Halfverse: c
trigartarājaṃ
samare
saputraṃ
vivyadʰe
śaraiḥ
trigarta-rājaṃ
samare
sa-putraṃ
vivyadʰe
śaraiḥ
/13/
Verse: 14
Halfverse: a
te
vadʰyamānāḥ
pārtʰena
kāleneva
yugakṣaye
te
vadʰyamānāḥ
pārtʰena
kālena
_iva
yuga-kṣaye
/
Halfverse: c
pārtʰam
evābʰyavartanta
maraṇe
kr̥taniścayāḥ
pārtʰam
eva
_abʰyavartanta
maraṇe
kr̥ta-niścayāḥ
/
Halfverse: e
mumucuḥ
śaravr̥ṣṭiṃ
ca
pāṇḍavasya
ratʰaṃ
prati
mumucuḥ
śara-vr̥ṣṭiṃ
ca
pāṇḍavasya
ratʰaṃ
prati
/14/
Verse: 15
Halfverse: a
śaravr̥ṣṭiṃ
tatas
tāṃ
tu
śaravarṣeṇa
pāṇḍavaḥ
śara-vr̥ṣṭiṃ
tatas
tāṃ
tu
śara-varṣeṇa
pāṇḍavaḥ
/
Halfverse: c
pratijagrāha
rājendra
toyavr̥ṣṭim
ivācalaḥ
pratijagrāha
rāja
_indra
toya-vr̥ṣṭim
iva
_acalaḥ
/15/
Verse: 16
Halfverse: a
tatrādbʰutam
apaśyāma
bībʰatsor
hastalāgʰavam
tatra
_adbʰutam
apaśyāma
bībʰatsor
hasta-lāgʰavam
/
Halfverse: c
vimuktāṃ
bahubʰiḥ
śūraiḥ
śastravr̥ṣṭiṃ
durāsadam
vimuktāṃ
bahubʰiḥ
śūraiḥ
śastra-vr̥ṣṭiṃ
durāsadam
/16/
Verse: 17
Halfverse: a
yad
eko
vārayām
āsa
māruto
'bʰragaṇān
iva
yad
eko
vārayām
āsa
māruto
_abʰra-gaṇān
iva
/
Halfverse: c
karmaṇā
tena
pārtʰasya
tutuṣur
devadānavāḥ
karmaṇā
tena
pārtʰasya
tutuṣur
deva-dānavāḥ
/17/
Verse: 18
Halfverse: a
atʰa
kruddʰo
raṇe
pārtʰas
trigartān
prati
bʰārata
atʰa
kruddʰo
raṇe
pārtʰas
trigartān
prati
bʰārata
/
Halfverse: c
mumocāstraṃ
mahārāja
vāyavyaṃ
pr̥tanā
mukʰe
mumoca
_astraṃ
mahā-rāja
vāyavyaṃ
pr̥tanā
mukʰe
/18/
Verse: 19
Halfverse: a
prādurāsīt
tato
vāyuḥ
kṣobʰayāṇo
nabʰastalam
prādur-āsīt
tato
vāyuḥ
kṣobʰayāṇo
nabʰas-talam
/
Halfverse: c
pātayan
vai
tarugaṇān
vinigʰnaṃś
caiva
sainikān
pātayan
vai
taru-gaṇān
vinigʰnaṃś
caiva
sainikān
/19/
Verse: 20
Halfverse: a
tato
droṇo
'bʰivīkṣyaiva
vāyavyāstraṃ
sudāruṇam
tato
droṇo
_abʰivīkṣya
_eva
vāyavya
_astraṃ
sudāruṇam
/
Halfverse: c
śailam
anyan
mahārāja
gʰoram
astraṃ
mumoca
ha
śailam
anyan
mahā-rāja
gʰoram
astraṃ
mumoca
ha
/20/
Verse: 21
Halfverse: a
droṇena
yudʰi
nirmukte
tasminn
astre
mahāmr̥dʰe
droṇena
yudʰi
nirmukte
tasminn
astre
mahā-mr̥dʰe
/
Halfverse: c
praśaśāma
tato
vāyuḥ
prasannāś
cābʰavan
diśaḥ
praśaśāma
tato
vāyuḥ
prasannāś
ca
_abʰavan
diśaḥ
/21/
Verse: 22
Halfverse: a
tataḥ
pāṇḍusuto
vīras
trigartasya
ratʰavrajān
tataḥ
pāṇḍu-suto
vīras
trigartasya
ratʰa-vrajān
/
Halfverse: c
nirutsāhān
raṇe
cakre
vimukʰān
viparākramān
nirutsāhān
raṇe
cakre
vimukʰān
viparākramān
/22/
Verse: 23
Halfverse: a
tato
duryodʰano
rājā
kr̥paś
ca
ratʰināṃ
varaḥ
tato
duryodʰano
rājā
kr̥paś
ca
ratʰināṃ
varaḥ
/
Halfverse: c
aśvattʰāmā
tataḥ
śalyaḥ
kāmbojaś
ca
sudakṣiṇaḥ
aśvattʰāmā
tataḥ
śalyaḥ
kāmbojaś
ca
sudakṣiṇaḥ
/23/
Verse: 24
Halfverse: a
vindānuvindāv
āvantyau
bāhlikaś
ca
sa
bāhlikaḥ
vinda
_anuvindāv
āvantyau
bāhlikaś
ca
sa
bāhlikaḥ
/
Halfverse: c
mahatā
ratʰavaṃśena
pārtʰasyāvārayan
diśaḥ
mahatā
ratʰa-vaṃśena
pārtʰasya
_avārayan
diśaḥ
/24/
Verse: 25
Halfverse: a
tatʰaiva
bʰagadattaś
ca
śrutāyuś
ca
mahābalaḥ
tatʰaiva
bʰagadattaś
ca
śruta
_āyuś
ca
mahā-balaḥ
/
Halfverse: c
gajānīkena
bʰīmasya
tāv
avārayatāṃ
diśaḥ
gaja
_anīkena
bʰīmasya
tāv
avārayatāṃ
diśaḥ
/25/
Verse: 26
Halfverse: a
bʰūriśravāḥ
śalaś
caiva
saubalaś
ca
viśāṃ
pate
bʰūri-śravāḥ
śalaś
caiva
saubalaś
ca
viśāṃ
pate
/
Halfverse: c
śaraugʰair
vividʰais
tūrṇaṃ
mādrīputrāv
avārayan
śara
_ogʰair
vividʰais
tūrṇaṃ
mādrī-putrāv
avārayan
/26/
Verse: 27
Halfverse: a
bʰīṣmas
tu
sahitaḥ
sarvair
dʰārtarāṣṭrasya
sainikaiḥ
bʰīṣmas
tu
sahitaḥ
sarvair
dʰārtarāṣṭrasya
sainikaiḥ
/
Halfverse: c
yudʰiṣṭʰiraṃ
samāsādya
sarvataḥ
paryavārayat
yudʰiṣṭʰiraṃ
samāsādya
sarvataḥ
paryavārayat
/27/
Verse: 28
Halfverse: a
āpatantaṃ
gajānīkaṃ
dr̥ṣṭvā
pārtʰo
vr̥kodaraḥ
āpatantaṃ
gaja
_anīkaṃ
dr̥ṣṭvā
pārtʰo
vr̥kodaraḥ
/
Halfverse: c
lelihan
sr̥kkiṇī
vīro
mr̥garāḍ
iva
kānane
lelihan
sr̥kkiṇī
vīro
mr̥ga-rāḍ
iva
kānane
/28/
Verse: 29
Halfverse: a
tatas
tu
ratʰināṃ
śreṣṭʰo
gadāṃ
gr̥hya
mahāhave
tatas
tu
ratʰināṃ
śreṣṭʰo
gadāṃ
gr̥hya
mahā
_āhave
/
Halfverse: c
avaplutya
ratʰāt
tūrṇaṃ
tava
sainyam
abʰīṣayat
avaplutya
ratʰāt
tūrṇaṃ
tava
sainyam
abʰīṣayat
/29/
Verse: 30
Halfverse: a
tam
udīkṣya
gadā
hastaṃ
tatas
te
gajasādinaḥ
tam
udīkṣya
gadā
hastaṃ
tatas
te
gaja-sādinaḥ
/
Halfverse: c
parivavrū
raṇe
yattā
bʰīmasenaṃ
samantataḥ
parivavrū
raṇe
yattā
bʰīmasenaṃ
samantataḥ
/30/
Verse: 31
Halfverse: a
gamamadʰyam
anuprāptaḥ
pāṇḍavaś
ca
vyarājata
gama-madʰyam
anuprāptaḥ
pāṇḍavaś
ca
vyarājata
/
Halfverse: c
megʰajālasya
mahato
yatʰā
madʰyagato
raviḥ
megʰa-jālasya
mahato
yatʰā
madʰya-gato
raviḥ
/31/
Verse: 32
Halfverse: a
vyadʰamat
sa
gajānīkaṃ
gadayā
pāṇḍavarṣabʰaḥ
vyadʰamat
sa
gaja
_anīkaṃ
gadayā
pāṇḍava-r̥ṣabʰaḥ
/
Halfverse: c
mahābʰrajālam
atulaṃ
mātariśveva
saṃtatam
mahā
_abʰra-jālam
atulaṃ
mātariśvā
_iva
saṃtatam
/32/
Verse: 33
Halfverse: a
te
vadʰyamānā
balinā
bʰīmasenena
dantinaḥ
te
vadʰyamānā
balinā
bʰīmasenena
dantinaḥ
/
Halfverse: c
ārtanādaṃ
raṇe
cakrur
garjanto
jaladā
iva
ārta-nādaṃ
raṇe
cakrur
garjanto
jaladā\
iva
/33/
ՙ
Verse: 34
Halfverse: a
bahudʰā
dāritaś
caiva
viṣāṇais
tatra
dantibʰiḥ
bahudʰā
dāritaś
caiva
viṣāṇais
tatra
dantibʰiḥ
/
Halfverse: c
pʰullāśoka
nibʰaḥ
pārtʰaḥ
śuśubʰe
raṇamūrdʰani
pʰulla
_aśoka
nibʰaḥ
pārtʰaḥ
śuśubʰe
raṇa-mūrdʰani
/34/
Verse: 35
Halfverse: a
viṣāṇe
dantinaṃ
gr̥hya
nirviṣāṇam
atʰākarot
viṣāṇe
dantinaṃ
gr̥hya
nirviṣāṇam
atʰa
_akarot
/
Halfverse: c
viṣāṇena
ca
tenaiva
kumbʰe
'bʰyāhatya
dantinam
viṣāṇena
ca
tena
_eva
kumbʰe
_abʰyāhatya
dantinam
/
Halfverse: e
pātayām
āsa
samare
daṇḍahasta
ivāntakaḥ
pātayām
āsa
samare
daṇḍa-hasta\
iva
_antakaḥ
/35/
ՙ
Verse: 36
Halfverse: a
śoṇitāktāṃ
gadāṃ
bibʰran
medo
majjā
kr̥tac
cʰaviḥ
śoṇita
_aktāṃ
gadāṃ
bibʰran
medo
majjā
kr̥tac
cʰaviḥ
/
Halfverse: c
kr̥tāṅgadaḥ
śoṇitena
rudravat
pratyadr̥śyata
kr̥ta
_aṅgadaḥ
śoṇitena
rudravat
pratyadr̥śyata
/36/
Verse: 37
Halfverse: a
evaṃ
te
vadʰyamānās
tu
hataśeṣā
mahāgajāḥ
evaṃ
te
vadʰyamānās
tu
hata-śeṣāḥ
mah
-
gajāḥ
/
Halfverse: c
prādravanta
diśo
rājan
vimr̥dnantaḥ
svakaṃ
balam
prādravanta
diśo
rājan
vimr̥dnantaḥ
svakaṃ
balam
/37/
Verse: 38
Halfverse: a
dravadbʰis
tair
mahānāgaiḥ
samantād
bʰaratarṣabʰa
dravadbʰis
tair
mahā-nāgaiḥ
samantād
bʰarata-r̥ṣabʰa
/
Halfverse: c
duryodʰana
balaṃ
sarvaṃ
punar
āsīt
parān
ukʰam
duryodʰana
balaṃ
sarvaṃ
punar
āsīt
parān
ukʰam
/38/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.