TITUS
Mahabharata
Part No. 957
Previous part

Chapter: 97 
Adhyāya 97


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
ārjuniṃ samare śūraṃ   vinigʰnantaṃ mahāratʰam
   
ārjuniṃ samare śūraṃ   vinigʰnantaṃ mahā-ratʰam /
Halfverse: c    
alambusaḥ katʰaṃ yuddʰe   pratyayudʰyata saṃjaya
   
alambusaḥ katʰaṃ yuddʰe   pratyayudʰyata saṃjaya /1/

Verse: 2 
Halfverse: a    
ārśyaśr̥ṅgiṃ katʰaṃ cāpi   saubʰadraḥ paravīrahā
   
ārśyaśr̥ṅgiṃ katʰaṃ ca_api   saubʰadraḥ para-vīrahā /
Halfverse: c    
tan mamācakṣva tattvena   yatʰāvr̥ttaṃ sma saṃyuge
   
tan mama_ācakṣva tattvena   yatʰā-vr̥ttaṃ sma saṃyuge /2/

Verse: 3 
Halfverse: a    
dʰanaṃjayaś ca kiṃ cakre   mama sainyeṣu saṃjaya
   
dʰanaṃjayaś ca kiṃ cakre   mama sainyeṣu saṃjaya /
Halfverse: c    
bʰīmo balināṃ śreṣṭʰo   rākṣaso gʰaṭotkacaḥ
   
bʰīmo balināṃ śreṣṭʰo   rākṣaso gʰaṭa_utkacaḥ /3/

Verse: 4 
Halfverse: a    
nakulaḥ sahadevo    sātyakir mahāratʰaḥ
   
nakulaḥ sahadevo    sātyakir mahā-ratʰaḥ /
Halfverse: c    
etad ācakṣva me sarvaṃ   kuśalo hy asi saṃjaya
   
etad ācakṣva me sarvaṃ   kuśalo hy asi saṃjaya /4/

Verse: 5 
{Saṃjaya uvāca}
Halfverse: a    
hanta te 'haṃ pravakṣyāmi   saṃgrāmaṃ lomaharṣaṇam
   
hanta te_ahaṃ pravakṣyāmi   saṃgrāmaṃ loma-harṣaṇam /
Halfverse: c    
yatʰābʰūd rākṣasendrasya   saubʰadrasya ca māriṣa
   
yatʰā_abʰūd rākṣasa_indrasya   saubʰadrasya ca māriṣa /5/

Verse: 6 
Halfverse: a    
arjunaś ca yatʰā saṃkʰye   bʰīmasenaś ca pāṇḍavaḥ
   
arjunaś ca yatʰā saṃkʰye   bʰīmasenaś ca pāṇḍavaḥ /
Halfverse: c    
nakulaḥ sahadevaś ca   raṇe cakruḥ parākramam
   
nakulaḥ sahadevaś ca   raṇe cakruḥ parākramam /6/

Verse: 7 
Halfverse: a    
tatʰaiva tāvakāḥ sarve   bʰīṣmadroṇapurogamāḥ
   
tatʰaiva tāvakāḥ sarve   bʰīṣma-droṇa-purogamāḥ /
Halfverse: c    
adbʰutāni vicitrāṇi   cakruḥ karmāṇy abʰītavat
   
adbʰutāni vicitrāṇi   cakruḥ karmāṇy abʰītavat /7/

Verse: 8 
Halfverse: a    
alambusas tu samare   abʰimanyuṃ mahāratʰam
   
alambusas tu samare abʰimanyuṃ mahā-ratʰam / ՙ
Halfverse: c    
vinadya sumahānādaṃ   tarjayitvā muhur muhuḥ
   
vinadya sumahā-nādaṃ   tarjayitvā muhur muhuḥ /
Halfverse: e    
abʰidudrāva vegena   tiṣṭʰa tiṣṭʰeti cābravīt
   
abʰidudrāva vegena   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /8/

Verse: 9 
Halfverse: a    
saubʰadro 'pi raṇe rājan   siṃhavad vinadan muhuḥ
   
saubʰadro_api raṇe rājan   siṃhavad vinadan muhuḥ /
Halfverse: c    
ārśyaśr̥ṅgiṃ maheṣvāsaṃ   pitur atyantavairiṇam
   
ārśyaśr̥ṅgiṃ mahā_iṣvāsaṃ   pitur atyanta-vairiṇam /9/

Verse: 10 
Halfverse: a    
tataḥ sameyatuḥ saṃkʰye   tvaritau nararākṣasau
   
tataḥ sameyatuḥ saṃkʰye   tvaritau nara-rākṣasau /
Halfverse: c    
ratʰābʰyāṃ ratʰināṃ śreṣṭʰau   yatʰā vai devadānavau
   
ratʰābʰyāṃ ratʰināṃ śreṣṭʰau   yatʰā vai deva-dānavau /
Halfverse: e    
māyāvī rākṣasaśreṣṭʰo   divyāstrajñaś ca pʰālguniḥ
   
māyāvī rākṣasa-śreṣṭʰo   divya_astrajñaś ca pʰālguniḥ /10/

Verse: 11 
Halfverse: a    
tataḥ kārṣṇir mahārāja   niśitaiḥ sāyakais tribʰiḥ
   
tataḥ kārṣṇir mahā-rāja   niśitaiḥ sāyakais tribʰiḥ /
Halfverse: c    
ārśyaśr̥ṅgiṃ raṇe viddʰvā   punar vivyādʰa pañcabʰiḥ
   
ārśyaśr̥ṅgiṃ raṇe viddʰvā   punar vivyādʰa pañcabʰiḥ /11/

Verse: 12 
Halfverse: a    
alambuso 'pi saṃkruddʰaḥ   kārṣṇiṃ navabʰir āśugaiḥ
   
alambuso_api saṃkruddʰaḥ   kārṣṇiṃ navabʰir āśugaiḥ /
Halfverse: c    
hr̥di vivyādʰa vegena   tottrair iva mahādvipam
   
hr̥di vivyādʰa vegena   tottrair iva mahā-dvipam /12/

Verse: 13 
Halfverse: a    
ataḥ śarasahasreṇa   kṣiprakārī niśācaraḥ
   
ataḥ śara-sahasreṇa   kṣipra-kārī niśā-caraḥ /
Halfverse: c    
arjunasya sutaṃ saṃkʰye   pīḍayām āsa bʰārata
   
arjunasya sutaṃ saṃkʰye   pīḍayām āsa bʰārata /13/ ՙ

Verse: 14 
Halfverse: a    
abʰimanyus tataḥ kruddʰo   navatiṃ nataparvaṇām
   
abʰimanyus tataḥ kruddʰo   navatiṃ nata-parvaṇām /
Halfverse: c    
cikṣepa niśitān bāṇān   rākṣasasya mahorasi
   
cikṣepa niśitān bāṇān   rākṣasasya mahā_urasi /14/

Verse: 15 
Halfverse: a    
te tasya viviśus tūrṇaṃ   kāyaṃ nirbʰidya marmaṇi
   
te tasya viviśus tūrṇaṃ   kāyaṃ nirbʰidya marmaṇi /
Halfverse: c    
sa tair vibʰinnasarvāṅgaḥ   śuśubʰe rākṣasottamaḥ
   
sa tair vibʰinna-sarva_aṅgaḥ   śuśubʰe rākṣasa_uttamaḥ /
Halfverse: e    
puṣpitaiḥ kiṃśukai rājan   saṃstīrṇa iva parvataḥ
   
puṣpitaiḥ kiṃśukai rājan   saṃstīrṇa\ iva parvataḥ /15/ ՙ

Verse: 16 
Halfverse: a    
sa dʰārayañ śarān hemapuṅkʰān   api mahābalaḥ
   
sa dʰārayan śarān hema-puṅkʰān   api mahā-balaḥ /
Halfverse: c    
vibabʰau rākṣasaśreṣṭʰaḥ   sa jvāla iva parvataḥ
   
vibabʰau rākṣasa-śreṣṭʰaḥ   sa jvāla\ iva parvataḥ /16/ ՙ

Verse: 17 
Halfverse: a    
tataḥ kruddʰo mahārāja   ārśyaśr̥ṅgir mahābalaḥ
   
tataḥ kruddʰo mahā-rāja ārśyaśr̥ṅgir mahā-balaḥ / ՙ
Halfverse: c    
mahendrapratimaṃ kārṣṇiṃ   cʰādayām āsa patribʰiḥ
   
mahā_indra-pratimaṃ kārṣṇiṃ   cʰādayām āsa patribʰiḥ /17/

Verse: 18 
Halfverse: a    
tena te viśikʰā muktā   yamadaṇḍopamāḥ śitāḥ
   
tena te viśikʰā muktā   yama-daṇḍa_upamāḥ śitāḥ /
Halfverse: c    
abʰimanyuṃ vinirbʰidya   prāviśan dʰaraṇītalam
   
abʰimanyuṃ vinirbʰidya   prāviśan dʰaraṇī-talam /18/

Verse: 19 
Halfverse: a    
tatʰaivārjuninirmuktāḥ   śarāḥ kāñcanabʰūṣaṇāḥ
   
tatʰaiva_ārjuni-nirmuktāḥ   śarāḥ kāñcana-bʰūṣaṇāḥ /
Halfverse: c    
alambusaṃ vinirbʰidya   prāviśanta dʰarā talam
   
alambusaṃ vinirbʰidya   prāviśanta dʰarā talam /19/

Verse: 20 
Halfverse: a    
saubʰadras tu raṇe rakṣaḥ   śaraiḥ saṃnataparvabʰiḥ
   
saubʰadras tu raṇe rakṣaḥ   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
cakre vimukʰam āsādya   mayaṃ śakra ivāhave
   
cakre vimukʰam āsādya   mayaṃ śakra\ iva_āhave /20/ ՙ

Verse: 21 
Halfverse: a    
vimukʰaṃ ca tato rakṣo   vadʰyamānaṃ raṇe 'riṇā
   
vimukʰaṃ ca tato rakṣo   vadʰyamānaṃ raṇe_ariṇā /
Halfverse: c    
prāduścakre mahāmāyāṃ   tāmasīṃ paratāpanaḥ
   
prāduś-cakre mahā-māyāṃ   tāmasīṃ para-tāpanaḥ /21/

Verse: 22 
Halfverse: a    
atas te tamasā sarve   hr̥tā hy āsan mahītale
   
atas te tamasā sarve   hr̥tā hy āsan mahī-tale /
Halfverse: c    
nābʰimanyum apaśyanta   naiva syān na parān raṇe
   
na_abʰimanyum apaśyanta   na_eva syān na parān raṇe /22/

Verse: 23 
Halfverse: a    
abʰimanyuś ca tad dr̥ṣṭvā   gʰorarūpaṃ mahat tamaḥ
   
abʰimanyuś ca tad dr̥ṣṭvā   gʰora-rūpaṃ mahat tamaḥ /
Halfverse: c    
prāduścakre 'stram atyugraṃ   bʰāskaraṃ kurunandanaḥ
   
prāduś-cakre_astram atyugraṃ   bʰāskaraṃ kuru-nandanaḥ /23/

Verse: 24 
Halfverse: a    
tataḥ prakāśam abʰavaj   jagat sarvaṃ mahīpate
   
tataḥ prakāśam abʰavaj   jagat sarvaṃ mahī-pate /
Halfverse: c    
tāṃ cāpi jagʰnivān māyāṃ   rākṣasasya durātmanaḥ
   
tāṃ ca_api jagʰnivān māyāṃ   rākṣasasya durātmanaḥ /24/

Verse: 25 
Halfverse: a    
saṃkruddʰaś ca mahāvīryo   rākṣasendraṃ narottamaḥ
   
saṃkruddʰaś ca mahā-vīryo   rākṣasa_indraṃ nara_uttamaḥ /
Halfverse: c    
cʰādayām āsa samare   śaraiḥ saṃnataparvabʰiḥ
   
cʰādayām āsa samare   śaraiḥ saṃnata-parvabʰiḥ /25/

Verse: 26 
Halfverse: a    
bahvīs tatʰānyā māyāś ca   prayuktās tena rakṣasā
   
bahvīs tatʰā_anyā māyāś ca   prayuktās tena rakṣasā /
Halfverse: c    
sarvāstravid ameyātmā   vārayām āsa pʰālguniḥ
   
sarva_astravid ameya_ātmā   vārayām āsa pʰālguniḥ /26/

Verse: 27 
Halfverse: a    
hatamāyaṃ tato rakṣo   vadʰyamānaṃ ca sāyakaiḥ
   
hata-māyaṃ tato rakṣo   vadʰyamānaṃ ca sāyakaiḥ /
Halfverse: c    
ratʰaṃ tatraiva saṃtyajya   prādravan mahato bʰayāt
   
ratʰaṃ tatra_eva saṃtyajya   prādravan mahato bʰayāt /27/

Verse: 28 
Halfverse: a    
tasmin vinirjite tūrṇaṃ   kūṭayodʰini rākṣase
   
tasmin vinirjite tūrṇaṃ   kūṭa-yodʰini rākṣase /
Halfverse: c    
ārjuniḥ samare sainyaṃ   tāvakaṃ saṃmamarda ha
   
ārjuniḥ samare sainyaṃ   tāvakaṃ saṃmamarda ha /
Halfverse: e    
madāndʰo vanyanāgendraḥ   sa padmāṃ padminīm iva
   
mada_andʰo vanya-nāga_indraḥ   sa padmāṃ padminīm iva /28/

Verse: 29 
Halfverse: a    
tataḥ śāṃtanavo bʰīṣmaḥ   sainyaṃ dr̥ṣṭvābʰividrutam
   
tataḥ śāṃtanavo bʰīṣmaḥ   sainyaṃ dr̥ṣṭvā_abʰividrutam /
Halfverse: c    
mahatā ratʰavaṃśena   saubʰadraṃ paryavārayat
   
mahatā ratʰa-vaṃśena   saubʰadraṃ paryavārayat /29/

Verse: 30 
Halfverse: a    
koṣṭʰakī kr̥tyataṃ vīraṃ   dʰārtarāṣṭrā mahāratʰāḥ
   
koṣṭʰakī kr̥tya-taṃ vīraṃ   dʰārtarāṣṭrā mahā-ratʰāḥ /
Halfverse: c    
ekaṃ subahavo yuddʰe   tatakṣuḥ sāyakair dr̥ḍʰam
   
ekaṃ subahavo yuddʰe   tatakṣuḥ sāyakair dr̥ḍʰam /30/

Verse: 31 
Halfverse: a    
sa teṣāṃ ratʰināṃ vīraḥ   pitus tulyaparākramaḥ
   
sa teṣāṃ ratʰināṃ vīraḥ   pitus tulya-parākramaḥ /
Halfverse: c    
sadr̥śo vāsudevasya   vikrameṇa balena ca
   
sadr̥śo vāsudevasya   vikrameṇa balena ca /31/

Verse: 32 
Halfverse: a    
ubʰayoḥ sadr̥śaṃ karma   sa pitur mātulasya ca
   
ubʰayoḥ sadr̥śaṃ karma   sa pitur mātulasya ca /
Halfverse: c    
raṇe bahuvidʰaṃ cakre   sarvaśastrabʰr̥tāṃ varaḥ
   
raṇe bahu-vidʰaṃ cakre   sarva-śastrabʰr̥tāṃ varaḥ /32/

Verse: 33 
Halfverse: a    
tato dʰanaṃjayo rājan   vinigʰnaṃs tava sainikān
   
tato dʰanaṃjayo rājan   vinigʰnaṃs tava sainikān /
Halfverse: c    
āsasāda raṇe bʰīṣmaṃ   putra prepsur amarṣaṇaḥ
   
āsasāda raṇe bʰīṣmaṃ   putra prepsur amarṣaṇaḥ /33/

Verse: 34 
Halfverse: a    
tatʰaiva samare rājan   pitā devavratas tava
   
tatʰaiva samare rājan   pitā deva-vratas tava /
Halfverse: c    
āsasāda raṇe pārtʰaṃ   svarbʰānur iva bʰāskaram {!}
   
āsasāda raṇe pārtʰaṃ   svarbʰānur iva bʰāskaram /34/ {!}

Verse: 35 
Halfverse: a    
tataḥ sa ratʰanāgāśvāḥ   putrās tava viśāṃ pate
   
tataḥ sa ratʰa-nāga_aśvāḥ   putrās tava viśāṃ pate /
Halfverse: c    
parivavrū raṇe bʰīṣmaṃ   jugupuś ca samantataḥ
   
parivavrū raṇe bʰīṣmaṃ   jugupuś ca samantataḥ /35/

Verse: 36 
Halfverse: a    
tatʰaiva pāṇḍavā rājan   parivārya dʰanaṃjayam
   
tatʰaiva pāṇḍavā rājan   parivārya dʰanaṃjayam /
Halfverse: c    
raṇāya mahate yuktā   daṃśitā bʰaratarṣabʰa
   
raṇāya mahate yuktā   daṃśitā bʰarata-r̥ṣabʰa /36/

Verse: 37 
Halfverse: a    
śādadvatas tato rājan   bʰīṣmasya pramukʰe stʰitam
   
śādadvatas tato rājan   bʰīṣmasya pramukʰe stʰitam /
Halfverse: c    
arjunaṃ pañcaviṃśatyā   sāyakānāṃ samācinot
   
arjunaṃ pañcaviṃśatyā   sāyakānāṃ samācinot /37/

Verse: 38 
Halfverse: a    
patyudgamyātʰa vivyādʰa   sātyakis taṃ śitaiḥ śaraiḥ
   
patyudgamya_atʰa vivyādʰa   sātyakis taṃ śitaiḥ śaraiḥ /
Halfverse: c    
pāṇḍava priyakāmārtʰaṃ   śārdūla iva kuñjaram
   
pāṇḍava priya-kāma_artʰaṃ   śārdūla\ iva kuñjaram /38/ ՙ

Verse: 39 
Halfverse: a    
gautamo 'pi tvarāyukto   mādʰavaṃ navabʰiḥ śaraiḥ
   
gautamo_api tvarā-yukto   mādʰavaṃ navabʰiḥ śaraiḥ /
Halfverse: c    
hr̥di vivyādʰa saṃkruddʰaḥ   kaṅkapatra pariccʰadaiḥ
   
hr̥di vivyādʰa saṃkruddʰaḥ   kaṅka-patra pariccʰadaiḥ /39/

Verse: 40 
Halfverse: a    
śaineyo 'pi tataḥ kruddʰo   bʰr̥śaṃ viddʰo mahāratʰaḥ
   
śaineyo_api tataḥ kruddʰo   bʰr̥śaṃ viddʰo mahā-ratʰaḥ /
Halfverse: c    
gautamānta karaṃ gʰoraṃ   samādatta śilīmukʰam
   
gautama_anta karaṃ gʰoraṃ   samādatta śilī-mukʰam /40/

Verse: 41 
Halfverse: a    
tam āpatantaṃ vegena   śakrāśanisamadyutim
   
tam āpatantaṃ vegena   śakra_aśani-sama-dyutim /
Halfverse: c    
dvidʰā ciccʰeda saṃkruddʰo   drauṇiḥ paramakopanaḥ
   
dvidʰā ciccʰeda saṃkruddʰo   drauṇiḥ parama-kopanaḥ /41/

Verse: 42 
Halfverse: a    
samutsr̥jyātʰa śaineyo   gautamaṃ ratʰināṃ varam
   
samutsr̥jya_atʰa śaineyo   gautamaṃ ratʰināṃ varam /
Halfverse: c    
abʰyadravad raṇe drauṇiṃ   rāhuḥ kʰe śaśinaṃ yatʰā
   
abʰyadravad raṇe drauṇiṃ   rāhuḥ kʰe śaśinaṃ yatʰā /42/

Verse: 43 
Halfverse: a    
tasya droṇasutaś cāpaṃ   dvidʰā ciccʰeda bʰārata
   
tasya droṇa-sutaś cāpaṃ   dvidʰā ciccʰeda bʰārata /
Halfverse: c    
atʰainaṃ cʰinnadʰanvānaṃ   tāḍayām āsa sāyakaiḥ
   
atʰa_enaṃ cʰinna-dʰanvānaṃ   tāḍayām āsa sāyakaiḥ /43/

Verse: 44 
Halfverse: a    
so 'nyat kārmukam ādāya   śatrugʰnaṃ bʰārasādʰanam
   
so_anyat kārmukam ādāya   śatrugʰnaṃ bʰāra-sādʰanam /
Halfverse: c    
drauṇiṃ ṣaṣṭyā mahārāja   bāhvor urasi cārpayat
   
drauṇiṃ ṣaṣṭyā mahā-rāja   bāhvor urasi ca_arpayat /44/

Verse: 45 
Halfverse: a    
sa viddʰo vyatʰitaś caiva   muhūrtaṃ kaśmalāyutaḥ
   
sa viddʰo vyatʰitaś caiva   muhūrtaṃ kaśmala_āyutaḥ /
Halfverse: c    
niṣasāda ratʰopastʰe   dʰvajayaṣṭim upāśritaḥ
   
niṣasāda ratʰa_upastʰe   dʰvaja-yaṣṭim upāśritaḥ /45/

Verse: 46 
Halfverse: a    
pratilabʰya tataḥ saṃjñāṃ   droṇaputraḥ pratāpavān
   
pratilabʰya tataḥ saṃjñāṃ   droṇa-putraḥ pratāpavān /
Halfverse: c    
vārṣṇeyaṃ samare kruddʰo   nārācena samardayat
   
vārṣṇeyaṃ samare kruddʰo   nārācena samardayat /46/

Verse: 47 
Halfverse: a    
śaineyaṃ sa tu nirbʰidya   prāviśad dʰaraṇītalam
   
śaineyaṃ sa tu nirbʰidya   prāviśad dʰaraṇī-talam /
Halfverse: c    
vasanta kāle balavān   bilaṃ sarvaśiśur yatʰā
   
vasanta kāle balavān   bilaṃ sarva-śiśur yatʰā /47/

Verse: 48 
Halfverse: a    
tato 'pareṇa bʰallena   mādʰavasya dʰvajottamam
   
tato_apareṇa bʰallena   mādʰavasya dʰvaja_uttamam /
Halfverse: c    
ciccʰeda samare drauṇiḥ   siṃhanādaṃ nanāda ca
   
ciccʰeda samare drauṇiḥ   siṃha-nādaṃ nanāda ca /48/

Verse: 49 
Halfverse: a    
punar cainaṃ śarair gʰoraiś   cʰādayām āsa bʰārata
   
punar ca_enaṃ śarair gʰoraiś   cʰādayām āsa bʰārata /
Halfverse: c    
nidāgʰānte mahārāja   yatʰā megʰo divākaram
   
nidāgʰa_ante mahā-rāja   yatʰā megʰo divā-karam /49/

Verse: 50 
Halfverse: a    
sātyakiś ca mahārāja   śarajālaṃ nihatya tat
   
sātyakiś ca mahā-rāja   śara-jālaṃ nihatya tat /
Halfverse: c    
drauṇim abʰyapatat tūrṇaṃ   śarajālair anekadʰā
   
drauṇim abʰyapatat tūrṇaṃ   śara-jālair anekadʰā /50/

Verse: 51 
Halfverse: a    
tāpayām āsa ca drauṇiṃ   śaineyaḥ paravīrahā
   
tāpayām āsa ca drauṇiṃ   śaineyaḥ para-vīrahā /
Halfverse: c    
vimukto megʰajālena   yatʰaiva tapanas tatʰā
   
vimukto megʰa-jālena   yatʰā_eva tapanas tatʰā /51/

Verse: 52 
Halfverse: a    
śarāṇāṃ ca sahasreṇa   punar enaṃ samudyatam
   
śarāṇāṃ ca sahasreṇa   punar enaṃ samudyatam /
Halfverse: c    
sātyakiś cʰādayām āsa   nanāda ca mahābalaḥ
   
sātyakiś cʰādayām āsa   nanāda ca mahā-balaḥ /52/

Verse: 53 
Halfverse: a    
dr̥ṣṭvā putraṃ tatʰā grastaṃ   rāhuṇeva niśākaram
   
dr̥ṣṭvā putraṃ tatʰā grastaṃ   rāhuṇā_iva niśākaram /
Halfverse: c    
abʰyadravata śaineyaṃ   bʰāradvājaḥ pratāpavān
   
abʰyadravata śaineyaṃ   bʰāradvājaḥ pratāpavān /53/ ՙ

Verse: 54 
Halfverse: a    
vivyādʰa ca pr̥ṣatkena   sutīkṣṇena mahāmr̥dʰe
   
vivyādʰa ca pr̥ṣatkena   sutīkṣṇena mahā-mr̥dʰe /
Halfverse: c    
parīpsan svasutaṃ rājan   vārṣṇeyenābʰitāpitam
   
parīpsan sva-sutaṃ rājan   vārṣṇeyena_abʰitāpitam /54/

Verse: 55 
Halfverse: a    
sātyakis tu raṇe jitvā   guruputraṃ mahāratʰam
   
sātyakis tu raṇe jitvā   guru-putraṃ mahā-ratʰam /
Halfverse: c    
droṇaṃ vivyādʰa viṃśatyā   sarvapāraśavaiḥ śaraiḥ
   
droṇaṃ vivyādʰa viṃśatyā   sarva-pāraśavaiḥ śaraiḥ /55/

Verse: 56 
Halfverse: a    
tadantaram ameyātmā   kaunteyaḥ śvetavāhanaḥ
   
tad-antaram ameya_ātmā   kaunteyaḥ śveta-vāhanaḥ /
Halfverse: c    
abʰyadravad raṇe kruddʰo   droṇaṃ prati mahāratʰaḥ
   
abʰyadravad raṇe kruddʰo   droṇaṃ prati mahā-ratʰaḥ /56/

Verse: 57 
Halfverse: a    
tato droṇaś ca pārtʰaś ca   sameyātāṃ mahāmr̥dʰe
   
tato droṇaś ca pārtʰaś ca   sameyātāṃ mahā-mr̥dʰe /
Halfverse: c    
yatʰā budʰaś ca śukraś ca   mahārāja nabʰastale
   
yatʰā budʰaś ca śukraś ca   mahā-rāja nabʰas-tale /57/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.