TITUS
Mahabharata
Part No. 957
Chapter: 97
Adhyāya
97
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
ārjuniṃ
samare
śūraṃ
vinigʰnantaṃ
mahāratʰam
ārjuniṃ
samare
śūraṃ
vinigʰnantaṃ
mahā-ratʰam
/
Halfverse: c
alambusaḥ
katʰaṃ
yuddʰe
pratyayudʰyata
saṃjaya
alambusaḥ
katʰaṃ
yuddʰe
pratyayudʰyata
saṃjaya
/1/
Verse: 2
Halfverse: a
ārśyaśr̥ṅgiṃ
katʰaṃ
cāpi
saubʰadraḥ
paravīrahā
ārśyaśr̥ṅgiṃ
katʰaṃ
ca
_api
saubʰadraḥ
para-vīrahā
/
Halfverse: c
tan
mamācakṣva
tattvena
yatʰāvr̥ttaṃ
sma
saṃyuge
tan
mama
_ācakṣva
tattvena
yatʰā-vr̥ttaṃ
sma
saṃyuge
/2/
Verse: 3
Halfverse: a
dʰanaṃjayaś
ca
kiṃ
cakre
mama
sainyeṣu
saṃjaya
dʰanaṃjayaś
ca
kiṃ
cakre
mama
sainyeṣu
saṃjaya
/
Halfverse: c
bʰīmo
vā
balināṃ
śreṣṭʰo
rākṣaso
vā
gʰaṭotkacaḥ
bʰīmo
vā
balināṃ
śreṣṭʰo
rākṣaso
vā
gʰaṭa
_utkacaḥ
/3/
Verse: 4
Halfverse: a
nakulaḥ
sahadevo
vā
sātyakir
vā
mahāratʰaḥ
nakulaḥ
sahadevo
vā
sātyakir
vā
mahā-ratʰaḥ
/
Halfverse: c
etad
ācakṣva
me
sarvaṃ
kuśalo
hy
asi
saṃjaya
etad
ācakṣva
me
sarvaṃ
kuśalo
hy
asi
saṃjaya
/4/
Verse: 5
{Saṃjaya
uvāca}
Halfverse: a
hanta
te
'haṃ
pravakṣyāmi
saṃgrāmaṃ
lomaharṣaṇam
hanta
te
_ahaṃ
pravakṣyāmi
saṃgrāmaṃ
loma-harṣaṇam
/
Halfverse: c
yatʰābʰūd
rākṣasendrasya
saubʰadrasya
ca
māriṣa
yatʰā
_abʰūd
rākṣasa
_indrasya
saubʰadrasya
ca
māriṣa
/5/
Verse: 6
Halfverse: a
arjunaś
ca
yatʰā
saṃkʰye
bʰīmasenaś
ca
pāṇḍavaḥ
arjunaś
ca
yatʰā
saṃkʰye
bʰīmasenaś
ca
pāṇḍavaḥ
/
Halfverse: c
nakulaḥ
sahadevaś
ca
raṇe
cakruḥ
parākramam
nakulaḥ
sahadevaś
ca
raṇe
cakruḥ
parākramam
/6/
Verse: 7
Halfverse: a
tatʰaiva
tāvakāḥ
sarve
bʰīṣmadroṇapurogamāḥ
tatʰaiva
tāvakāḥ
sarve
bʰīṣma-droṇa-purogamāḥ
/
Halfverse: c
adbʰutāni
vicitrāṇi
cakruḥ
karmāṇy
abʰītavat
adbʰutāni
vicitrāṇi
cakruḥ
karmāṇy
abʰītavat
/7/
Verse: 8
Halfverse: a
alambusas
tu
samare
abʰimanyuṃ
mahāratʰam
alambusas
tu
samare
abʰimanyuṃ
mahā-ratʰam
/
ՙ
Halfverse: c
vinadya
sumahānādaṃ
tarjayitvā
muhur
muhuḥ
vinadya
sumahā-nādaṃ
tarjayitvā
muhur
muhuḥ
/
Halfverse: e
abʰidudrāva
vegena
tiṣṭʰa
tiṣṭʰeti
cābravīt
abʰidudrāva
vegena
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/8/
Verse: 9
Halfverse: a
saubʰadro
'pi
raṇe
rājan
siṃhavad
vinadan
muhuḥ
saubʰadro
_api
raṇe
rājan
siṃhavad
vinadan
muhuḥ
/
Halfverse: c
ārśyaśr̥ṅgiṃ
maheṣvāsaṃ
pitur
atyantavairiṇam
ārśyaśr̥ṅgiṃ
mahā
_iṣvāsaṃ
pitur
atyanta-vairiṇam
/9/
Verse: 10
Halfverse: a
tataḥ
sameyatuḥ
saṃkʰye
tvaritau
nararākṣasau
tataḥ
sameyatuḥ
saṃkʰye
tvaritau
nara-rākṣasau
/
Halfverse: c
ratʰābʰyāṃ
ratʰināṃ
śreṣṭʰau
yatʰā
vai
devadānavau
ratʰābʰyāṃ
ratʰināṃ
śreṣṭʰau
yatʰā
vai
deva-dānavau
/
Halfverse: e
māyāvī
rākṣasaśreṣṭʰo
divyāstrajñaś
ca
pʰālguniḥ
māyāvī
rākṣasa-śreṣṭʰo
divya
_astrajñaś
ca
pʰālguniḥ
/10/
Verse: 11
Halfverse: a
tataḥ
kārṣṇir
mahārāja
niśitaiḥ
sāyakais
tribʰiḥ
tataḥ
kārṣṇir
mahā-rāja
niśitaiḥ
sāyakais
tribʰiḥ
/
Halfverse: c
ārśyaśr̥ṅgiṃ
raṇe
viddʰvā
punar
vivyādʰa
pañcabʰiḥ
ārśyaśr̥ṅgiṃ
raṇe
viddʰvā
punar
vivyādʰa
pañcabʰiḥ
/11/
Verse: 12
Halfverse: a
alambuso
'pi
saṃkruddʰaḥ
kārṣṇiṃ
navabʰir
āśugaiḥ
alambuso
_api
saṃkruddʰaḥ
kārṣṇiṃ
navabʰir
āśugaiḥ
/
Halfverse: c
hr̥di
vivyādʰa
vegena
tottrair
iva
mahādvipam
hr̥di
vivyādʰa
vegena
tottrair
iva
mahā-dvipam
/12/
Verse: 13
Halfverse: a
ataḥ
śarasahasreṇa
kṣiprakārī
niśācaraḥ
ataḥ
śara-sahasreṇa
kṣipra-kārī
niśā-caraḥ
/
Halfverse: c
arjunasya
sutaṃ
saṃkʰye
pīḍayām
āsa
bʰārata
arjunasya
sutaṃ
saṃkʰye
pīḍayām
āsa
bʰārata
/13/
ՙ
Verse: 14
Halfverse: a
abʰimanyus
tataḥ
kruddʰo
navatiṃ
nataparvaṇām
abʰimanyus
tataḥ
kruddʰo
navatiṃ
nata-parvaṇām
/
Halfverse: c
cikṣepa
niśitān
bāṇān
rākṣasasya
mahorasi
cikṣepa
niśitān
bāṇān
rākṣasasya
mahā
_urasi
/14/
Verse: 15
Halfverse: a
te
tasya
viviśus
tūrṇaṃ
kāyaṃ
nirbʰidya
marmaṇi
te
tasya
viviśus
tūrṇaṃ
kāyaṃ
nirbʰidya
marmaṇi
/
Halfverse: c
sa
tair
vibʰinnasarvāṅgaḥ
śuśubʰe
rākṣasottamaḥ
sa
tair
vibʰinna-sarva
_aṅgaḥ
śuśubʰe
rākṣasa
_uttamaḥ
/
Halfverse: e
puṣpitaiḥ
kiṃśukai
rājan
saṃstīrṇa
iva
parvataḥ
puṣpitaiḥ
kiṃśukai
rājan
saṃstīrṇa\
iva
parvataḥ
/15/
ՙ
Verse: 16
Halfverse: a
sa
dʰārayañ
śarān
hemapuṅkʰān
api
mahābalaḥ
sa
dʰārayan
śarān
hema-puṅkʰān
api
mahā-balaḥ
/
Halfverse: c
vibabʰau
rākṣasaśreṣṭʰaḥ
sa
jvāla
iva
parvataḥ
vibabʰau
rākṣasa-śreṣṭʰaḥ
sa
jvāla\
iva
parvataḥ
/16/
ՙ
Verse: 17
Halfverse: a
tataḥ
kruddʰo
mahārāja
ārśyaśr̥ṅgir
mahābalaḥ
tataḥ
kruddʰo
mahā-rāja
ārśyaśr̥ṅgir
mahā-balaḥ
/
ՙ
Halfverse: c
mahendrapratimaṃ
kārṣṇiṃ
cʰādayām
āsa
patribʰiḥ
mahā
_indra-pratimaṃ
kārṣṇiṃ
cʰādayām
āsa
patribʰiḥ
/17/
Verse: 18
Halfverse: a
tena
te
viśikʰā
muktā
yamadaṇḍopamāḥ
śitāḥ
tena
te
viśikʰā
muktā
yama-daṇḍa
_upamāḥ
śitāḥ
/
Halfverse: c
abʰimanyuṃ
vinirbʰidya
prāviśan
dʰaraṇītalam
abʰimanyuṃ
vinirbʰidya
prāviśan
dʰaraṇī-talam
/18/
Verse: 19
Halfverse: a
tatʰaivārjuninirmuktāḥ
śarāḥ
kāñcanabʰūṣaṇāḥ
tatʰaiva
_ārjuni-nirmuktāḥ
śarāḥ
kāñcana-bʰūṣaṇāḥ
/
Halfverse: c
alambusaṃ
vinirbʰidya
prāviśanta
dʰarā
talam
alambusaṃ
vinirbʰidya
prāviśanta
dʰarā
talam
/19/
Verse: 20
Halfverse: a
saubʰadras
tu
raṇe
rakṣaḥ
śaraiḥ
saṃnataparvabʰiḥ
saubʰadras
tu
raṇe
rakṣaḥ
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
cakre
vimukʰam
āsādya
mayaṃ
śakra
ivāhave
cakre
vimukʰam
āsādya
mayaṃ
śakra\
iva
_āhave
/20/
ՙ
Verse: 21
Halfverse: a
vimukʰaṃ
ca
tato
rakṣo
vadʰyamānaṃ
raṇe
'riṇā
vimukʰaṃ
ca
tato
rakṣo
vadʰyamānaṃ
raṇe
_ariṇā
/
Halfverse: c
prāduścakre
mahāmāyāṃ
tāmasīṃ
paratāpanaḥ
prāduś-cakre
mahā-māyāṃ
tāmasīṃ
para-tāpanaḥ
/21/
Verse: 22
Halfverse: a
atas
te
tamasā
sarve
hr̥tā
hy
āsan
mahītale
atas
te
tamasā
sarve
hr̥tā
hy
āsan
mahī-tale
/
Halfverse: c
nābʰimanyum
apaśyanta
naiva
syān
na
parān
raṇe
na
_abʰimanyum
apaśyanta
na
_eva
syān
na
parān
raṇe
/22/
Verse: 23
Halfverse: a
abʰimanyuś
ca
tad
dr̥ṣṭvā
gʰorarūpaṃ
mahat
tamaḥ
abʰimanyuś
ca
tad
dr̥ṣṭvā
gʰora-rūpaṃ
mahat
tamaḥ
/
Halfverse: c
prāduścakre
'stram
atyugraṃ
bʰāskaraṃ
kurunandanaḥ
prāduś-cakre
_astram
atyugraṃ
bʰāskaraṃ
kuru-nandanaḥ
/23/
Verse: 24
Halfverse: a
tataḥ
prakāśam
abʰavaj
jagat
sarvaṃ
mahīpate
tataḥ
prakāśam
abʰavaj
jagat
sarvaṃ
mahī-pate
/
Halfverse: c
tāṃ
cāpi
jagʰnivān
māyāṃ
rākṣasasya
durātmanaḥ
tāṃ
ca
_api
jagʰnivān
māyāṃ
rākṣasasya
durātmanaḥ
/24/
Verse: 25
Halfverse: a
saṃkruddʰaś
ca
mahāvīryo
rākṣasendraṃ
narottamaḥ
saṃkruddʰaś
ca
mahā-vīryo
rākṣasa
_indraṃ
nara
_uttamaḥ
/
Halfverse: c
cʰādayām
āsa
samare
śaraiḥ
saṃnataparvabʰiḥ
cʰādayām
āsa
samare
śaraiḥ
saṃnata-parvabʰiḥ
/25/
Verse: 26
Halfverse: a
bahvīs
tatʰānyā
māyāś
ca
prayuktās
tena
rakṣasā
bahvīs
tatʰā
_anyā
māyāś
ca
prayuktās
tena
rakṣasā
/
Halfverse: c
sarvāstravid
ameyātmā
vārayām
āsa
pʰālguniḥ
sarva
_astravid
ameya
_ātmā
vārayām
āsa
pʰālguniḥ
/26/
Verse: 27
Halfverse: a
hatamāyaṃ
tato
rakṣo
vadʰyamānaṃ
ca
sāyakaiḥ
hata-māyaṃ
tato
rakṣo
vadʰyamānaṃ
ca
sāyakaiḥ
/
Halfverse: c
ratʰaṃ
tatraiva
saṃtyajya
prādravan
mahato
bʰayāt
ratʰaṃ
tatra
_eva
saṃtyajya
prādravan
mahato
bʰayāt
/27/
Verse: 28
Halfverse: a
tasmin
vinirjite
tūrṇaṃ
kūṭayodʰini
rākṣase
tasmin
vinirjite
tūrṇaṃ
kūṭa-yodʰini
rākṣase
/
Halfverse: c
ārjuniḥ
samare
sainyaṃ
tāvakaṃ
saṃmamarda
ha
ārjuniḥ
samare
sainyaṃ
tāvakaṃ
saṃmamarda
ha
/
Halfverse: e
madāndʰo
vanyanāgendraḥ
sa
padmāṃ
padminīm
iva
mada
_andʰo
vanya-nāga
_indraḥ
sa
padmāṃ
padminīm
iva
/28/
Verse: 29
Halfverse: a
tataḥ
śāṃtanavo
bʰīṣmaḥ
sainyaṃ
dr̥ṣṭvābʰividrutam
tataḥ
śāṃtanavo
bʰīṣmaḥ
sainyaṃ
dr̥ṣṭvā
_abʰividrutam
/
Halfverse: c
mahatā
ratʰavaṃśena
saubʰadraṃ
paryavārayat
mahatā
ratʰa-vaṃśena
saubʰadraṃ
paryavārayat
/29/
Verse: 30
Halfverse: a
koṣṭʰakī
kr̥tyataṃ
vīraṃ
dʰārtarāṣṭrā
mahāratʰāḥ
koṣṭʰakī
kr̥tya-taṃ
vīraṃ
dʰārtarāṣṭrā
mahā-ratʰāḥ
/
Halfverse: c
ekaṃ
subahavo
yuddʰe
tatakṣuḥ
sāyakair
dr̥ḍʰam
ekaṃ
subahavo
yuddʰe
tatakṣuḥ
sāyakair
dr̥ḍʰam
/30/
Verse: 31
Halfverse: a
sa
teṣāṃ
ratʰināṃ
vīraḥ
pitus
tulyaparākramaḥ
sa
teṣāṃ
ratʰināṃ
vīraḥ
pitus
tulya-parākramaḥ
/
Halfverse: c
sadr̥śo
vāsudevasya
vikrameṇa
balena
ca
sadr̥śo
vāsudevasya
vikrameṇa
balena
ca
/31/
Verse: 32
Halfverse: a
ubʰayoḥ
sadr̥śaṃ
karma
sa
pitur
mātulasya
ca
ubʰayoḥ
sadr̥śaṃ
karma
sa
pitur
mātulasya
ca
/
Halfverse: c
raṇe
bahuvidʰaṃ
cakre
sarvaśastrabʰr̥tāṃ
varaḥ
raṇe
bahu-vidʰaṃ
cakre
sarva-śastrabʰr̥tāṃ
varaḥ
/32/
Verse: 33
Halfverse: a
tato
dʰanaṃjayo
rājan
vinigʰnaṃs
tava
sainikān
tato
dʰanaṃjayo
rājan
vinigʰnaṃs
tava
sainikān
/
Halfverse: c
āsasāda
raṇe
bʰīṣmaṃ
putra
prepsur
amarṣaṇaḥ
āsasāda
raṇe
bʰīṣmaṃ
putra
prepsur
amarṣaṇaḥ
/33/
Verse: 34
Halfverse: a
tatʰaiva
samare
rājan
pitā
devavratas
tava
tatʰaiva
samare
rājan
pitā
deva-vratas
tava
/
Halfverse: c
āsasāda
raṇe
pārtʰaṃ
svarbʰānur
iva
bʰāskaram
{!}
āsasāda
raṇe
pārtʰaṃ
svarbʰānur
iva
bʰāskaram
/34/
{!}
Verse: 35
Halfverse: a
tataḥ
sa
ratʰanāgāśvāḥ
putrās
tava
viśāṃ
pate
tataḥ
sa
ratʰa-nāga
_aśvāḥ
putrās
tava
viśāṃ
pate
/
Halfverse: c
parivavrū
raṇe
bʰīṣmaṃ
jugupuś
ca
samantataḥ
parivavrū
raṇe
bʰīṣmaṃ
jugupuś
ca
samantataḥ
/35/
Verse: 36
Halfverse: a
tatʰaiva
pāṇḍavā
rājan
parivārya
dʰanaṃjayam
tatʰaiva
pāṇḍavā
rājan
parivārya
dʰanaṃjayam
/
Halfverse: c
raṇāya
mahate
yuktā
daṃśitā
bʰaratarṣabʰa
raṇāya
mahate
yuktā
daṃśitā
bʰarata-r̥ṣabʰa
/36/
Verse: 37
Halfverse: a
śādadvatas
tato
rājan
bʰīṣmasya
pramukʰe
stʰitam
śādadvatas
tato
rājan
bʰīṣmasya
pramukʰe
stʰitam
/
Halfverse: c
arjunaṃ
pañcaviṃśatyā
sāyakānāṃ
samācinot
arjunaṃ
pañcaviṃśatyā
sāyakānāṃ
samācinot
/37/
Verse: 38
Halfverse: a
patyudgamyātʰa
vivyādʰa
sātyakis
taṃ
śitaiḥ
śaraiḥ
patyudgamya
_atʰa
vivyādʰa
sātyakis
taṃ
śitaiḥ
śaraiḥ
/
Halfverse: c
pāṇḍava
priyakāmārtʰaṃ
śārdūla
iva
kuñjaram
pāṇḍava
priya-kāma
_artʰaṃ
śārdūla\
iva
kuñjaram
/38/
ՙ
Verse: 39
Halfverse: a
gautamo
'pi
tvarāyukto
mādʰavaṃ
navabʰiḥ
śaraiḥ
gautamo
_api
tvarā-yukto
mādʰavaṃ
navabʰiḥ
śaraiḥ
/
Halfverse: c
hr̥di
vivyādʰa
saṃkruddʰaḥ
kaṅkapatra
pariccʰadaiḥ
hr̥di
vivyādʰa
saṃkruddʰaḥ
kaṅka-patra
pariccʰadaiḥ
/39/
Verse: 40
Halfverse: a
śaineyo
'pi
tataḥ
kruddʰo
bʰr̥śaṃ
viddʰo
mahāratʰaḥ
śaineyo
_api
tataḥ
kruddʰo
bʰr̥śaṃ
viddʰo
mahā-ratʰaḥ
/
Halfverse: c
gautamānta
karaṃ
gʰoraṃ
samādatta
śilīmukʰam
gautama
_anta
karaṃ
gʰoraṃ
samādatta
śilī-mukʰam
/40/
Verse: 41
Halfverse: a
tam
āpatantaṃ
vegena
śakrāśanisamadyutim
tam
āpatantaṃ
vegena
śakra
_aśani-sama-dyutim
/
Halfverse: c
dvidʰā
ciccʰeda
saṃkruddʰo
drauṇiḥ
paramakopanaḥ
dvidʰā
ciccʰeda
saṃkruddʰo
drauṇiḥ
parama-kopanaḥ
/41/
Verse: 42
Halfverse: a
samutsr̥jyātʰa
śaineyo
gautamaṃ
ratʰināṃ
varam
samutsr̥jya
_atʰa
śaineyo
gautamaṃ
ratʰināṃ
varam
/
Halfverse: c
abʰyadravad
raṇe
drauṇiṃ
rāhuḥ
kʰe
śaśinaṃ
yatʰā
abʰyadravad
raṇe
drauṇiṃ
rāhuḥ
kʰe
śaśinaṃ
yatʰā
/42/
Verse: 43
Halfverse: a
tasya
droṇasutaś
cāpaṃ
dvidʰā
ciccʰeda
bʰārata
tasya
droṇa-sutaś
cāpaṃ
dvidʰā
ciccʰeda
bʰārata
/
Halfverse: c
atʰainaṃ
cʰinnadʰanvānaṃ
tāḍayām
āsa
sāyakaiḥ
atʰa
_enaṃ
cʰinna-dʰanvānaṃ
tāḍayām
āsa
sāyakaiḥ
/43/
Verse: 44
Halfverse: a
so
'nyat
kārmukam
ādāya
śatrugʰnaṃ
bʰārasādʰanam
so
_anyat
kārmukam
ādāya
śatrugʰnaṃ
bʰāra-sādʰanam
/
Halfverse: c
drauṇiṃ
ṣaṣṭyā
mahārāja
bāhvor
urasi
cārpayat
drauṇiṃ
ṣaṣṭyā
mahā-rāja
bāhvor
urasi
ca
_arpayat
/44/
Verse: 45
Halfverse: a
sa
viddʰo
vyatʰitaś
caiva
muhūrtaṃ
kaśmalāyutaḥ
sa
viddʰo
vyatʰitaś
caiva
muhūrtaṃ
kaśmala
_āyutaḥ
/
Halfverse: c
niṣasāda
ratʰopastʰe
dʰvajayaṣṭim
upāśritaḥ
niṣasāda
ratʰa
_upastʰe
dʰvaja-yaṣṭim
upāśritaḥ
/45/
Verse: 46
Halfverse: a
pratilabʰya
tataḥ
saṃjñāṃ
droṇaputraḥ
pratāpavān
pratilabʰya
tataḥ
saṃjñāṃ
droṇa-putraḥ
pratāpavān
/
Halfverse: c
vārṣṇeyaṃ
samare
kruddʰo
nārācena
samardayat
vārṣṇeyaṃ
samare
kruddʰo
nārācena
samardayat
/46/
Verse: 47
Halfverse: a
śaineyaṃ
sa
tu
nirbʰidya
prāviśad
dʰaraṇītalam
śaineyaṃ
sa
tu
nirbʰidya
prāviśad
dʰaraṇī-talam
/
Halfverse: c
vasanta
kāle
balavān
bilaṃ
sarvaśiśur
yatʰā
vasanta
kāle
balavān
bilaṃ
sarva-śiśur
yatʰā
/47/
Verse: 48
Halfverse: a
tato
'pareṇa
bʰallena
mādʰavasya
dʰvajottamam
tato
_apareṇa
bʰallena
mādʰavasya
dʰvaja
_uttamam
/
Halfverse: c
ciccʰeda
samare
drauṇiḥ
siṃhanādaṃ
nanāda
ca
ciccʰeda
samare
drauṇiḥ
siṃha-nādaṃ
nanāda
ca
/48/
Verse: 49
Halfverse: a
punar
cainaṃ
śarair
gʰoraiś
cʰādayām
āsa
bʰārata
punar
ca
_enaṃ
śarair
gʰoraiś
cʰādayām
āsa
bʰārata
/
Halfverse: c
nidāgʰānte
mahārāja
yatʰā
megʰo
divākaram
nidāgʰa
_ante
mahā-rāja
yatʰā
megʰo
divā-karam
/49/
Verse: 50
Halfverse: a
sātyakiś
ca
mahārāja
śarajālaṃ
nihatya
tat
sātyakiś
ca
mahā-rāja
śara-jālaṃ
nihatya
tat
/
Halfverse: c
drauṇim
abʰyapatat
tūrṇaṃ
śarajālair
anekadʰā
drauṇim
abʰyapatat
tūrṇaṃ
śara-jālair
anekadʰā
/50/
Verse: 51
Halfverse: a
tāpayām
āsa
ca
drauṇiṃ
śaineyaḥ
paravīrahā
tāpayām
āsa
ca
drauṇiṃ
śaineyaḥ
para-vīrahā
/
Halfverse: c
vimukto
megʰajālena
yatʰaiva
tapanas
tatʰā
vimukto
megʰa-jālena
yatʰā
_eva
tapanas
tatʰā
/51/
Verse: 52
Halfverse: a
śarāṇāṃ
ca
sahasreṇa
punar
enaṃ
samudyatam
śarāṇāṃ
ca
sahasreṇa
punar
enaṃ
samudyatam
/
Halfverse: c
sātyakiś
cʰādayām
āsa
nanāda
ca
mahābalaḥ
sātyakiś
cʰādayām
āsa
nanāda
ca
mahā-balaḥ
/52/
Verse: 53
Halfverse: a
dr̥ṣṭvā
putraṃ
tatʰā
grastaṃ
rāhuṇeva
niśākaram
dr̥ṣṭvā
putraṃ
tatʰā
grastaṃ
rāhuṇā
_iva
niśākaram
/
Halfverse: c
abʰyadravata
śaineyaṃ
bʰāradvājaḥ
pratāpavān
abʰyadravata
śaineyaṃ
bʰāradvājaḥ
pratāpavān
/53/
ՙ
Verse: 54
Halfverse: a
vivyādʰa
ca
pr̥ṣatkena
sutīkṣṇena
mahāmr̥dʰe
vivyādʰa
ca
pr̥ṣatkena
sutīkṣṇena
mahā-mr̥dʰe
/
Halfverse: c
parīpsan
svasutaṃ
rājan
vārṣṇeyenābʰitāpitam
parīpsan
sva-sutaṃ
rājan
vārṣṇeyena
_abʰitāpitam
/54/
Verse: 55
Halfverse: a
sātyakis
tu
raṇe
jitvā
guruputraṃ
mahāratʰam
sātyakis
tu
raṇe
jitvā
guru-putraṃ
mahā-ratʰam
/
Halfverse: c
droṇaṃ
vivyādʰa
viṃśatyā
sarvapāraśavaiḥ
śaraiḥ
droṇaṃ
vivyādʰa
viṃśatyā
sarva-pāraśavaiḥ
śaraiḥ
/55/
Verse: 56
Halfverse: a
tadantaram
ameyātmā
kaunteyaḥ
śvetavāhanaḥ
tad-antaram
ameya
_ātmā
kaunteyaḥ
śveta-vāhanaḥ
/
Halfverse: c
abʰyadravad
raṇe
kruddʰo
droṇaṃ
prati
mahāratʰaḥ
abʰyadravad
raṇe
kruddʰo
droṇaṃ
prati
mahā-ratʰaḥ
/56/
Verse: 57
Halfverse: a
tato
droṇaś
ca
pārtʰaś
ca
sameyātāṃ
mahāmr̥dʰe
tato
droṇaś
ca
pārtʰaś
ca
sameyātāṃ
mahā-mr̥dʰe
/
Halfverse: c
yatʰā
budʰaś
ca
śukraś
ca
mahārāja
nabʰastale
yatʰā
budʰaś
ca
śukraś
ca
mahā-rāja
nabʰas-tale
/57/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.