TITUS
Mahabharata
Part No. 956
Previous part

Chapter: 96 
Adhyāya 96


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
abʰimanyū ratʰodāraḥ   piśaṃgais turagottamaiḥ
   
abʰimanyū ratʰa_udāraḥ   piśaṃgais turaga_uttamaiḥ / ՙ
Halfverse: c    
abʰidudrāva tejasvī   duryodʰana balaṃ mahat
   
abʰidudrāva tejasvī   duryodʰana balaṃ mahat /
Halfverse: e    
vikirañ śaravarṣāṇi   vāridʰārā ivāmbudaḥ
   
vikiran śara-varṣāṇi   vāri-dʰārā\ iva_ambudaḥ /1/ ՙ

Verse: 2 
Halfverse: a    
na śekuḥ samare kruddʰaṃ   saubʰadram arisūdanam
   
na śekuḥ samare kruddʰaṃ   saubʰadram ari-sūdanam /
Halfverse: c    
śastraugʰiṇaṃ gāhamānaṃ   senāsāgaram akṣayam
   
śastra_ogʰiṇaṃ gāhamānaṃ   senā-sāgaram akṣayam /
Halfverse: e    
nivārayitum apy ājau   tvadīyāḥ kurupuṃgavāḥ
   
nivārayitum apy ājau   tvadīyāḥ kuru-puṃgavāḥ /2/

Verse: 3 
Halfverse: a    
tena muktā raṇe rājañ   śarāḥ śatrunivarhaṇāḥ
   
tena muktā raṇe rājan   śarāḥ śatru-nivarhaṇāḥ /
Halfverse: c    
kṣatriyān anayañ śūrān   pretarājaniveśanam
   
kṣatriyān anayan śūrān   preta-rāja-niveśanam /3/

Verse: 4 
Halfverse: a    
yamadaṇḍopamān gʰorāñ   jvalanāśīviṣopamān
   
yama-daṇḍa_upamān gʰorān   jvalana_āśīviṣa_upamān /
Halfverse: c    
saubʰadraḥ samare kruddʰaḥ   preṣayām āsa sāyakān
   
saubʰadraḥ samare kruddʰaḥ   preṣayāmāsa sāyakān /4/

Verse: 5 
Halfverse: a    
ratʰinaṃ ca ratʰāt tūrṇaṃ   hayapr̥ṣṭʰā ca sādinam {!}
   
ratʰinaṃ ca ratʰāt tūrṇaṃ   haya-pr̥ṣṭʰā ca sādinam / {!}
Halfverse: c    
gajārohāṃś ca sa gajān   pātayām āsa pʰālguniḥ
   
gaja_ārohāṃś ca sa gajān   pātayām āsa pʰālguniḥ /5/

Verse: 6 
Halfverse: a    
tasya tat kurvataḥ karma   mahat saṃkʰye 'dbʰutaṃ nr̥pāḥ
   
tasya tat kurvataḥ karma   mahat saṃkʰye_adbʰutaṃ nr̥pāḥ /
Halfverse: c    
pūjayāṃ cakrire hr̥ṣṭāḥ   praśaśaṃsuś ca pʰālgunim
   
pūjayāṃ cakrire hr̥ṣṭāḥ   praśaśaṃsuś ca pʰālgunim /6/

Verse: 7 
Halfverse: a    
tāny anīkāni saubʰadro   drāvayan bahv aśobʰata
   
tāny anīkāni saubʰadro   drāvayan bahv aśobʰata /
Halfverse: c    
tūlarāśim ivādʰūya   mārutaḥ sarvatodiśam
   
tūla-rāśim iva_ādʰūya   mārutaḥ sarvato-diśam /7/ ՙ

Verse: 8 
Halfverse: a    
tena vidrāvyamāṇāni   tava sainyāni bʰārata
   
tena vidrāvyamāṇāni   tava sainyāni bʰārata /
Halfverse: c    
trātāraṃ nādʰyagaccʰanta   paṅke magnā iva dvipāḥ
   
trātāraṃ na_adʰyagaccʰanta   paṅke magnā\ iva dvipāḥ /8/ ՙ

Verse: 9 
Halfverse: a    
vidrāvya sarvasainyāni   tāvakāni narottamaḥ
   
vidrāvya sarva-sainyāni   tāvakāni nara_uttamaḥ /
Halfverse: c    
abʰimanyuḥ stʰito rājan   vidʰūmo 'gnir iva jvalan
   
abʰimanyuḥ stʰito rājan   vidʰūmo_agnir iva jvalan /9/

Verse: 10 
Halfverse: a    
na cainaṃ tāvakāḥ sarve   viṣehur arigʰātinam
   
na ca_enaṃ tāvakāḥ sarve   viṣehur ari-gʰātinam /
Halfverse: c    
pradīptaṃ pāvakaṃ yadvat   pataṃgāḥ kālacoditāḥ
   
pradīptaṃ pāvakaṃ yadvat   pataṃgāḥ kāla-coditāḥ /10/

Verse: 11 
Halfverse: a    
praharan sarvaśatrubʰyaḥ   pāṇḍavānāṃ mahāratʰaḥ
   
praharan sarva-śatrubʰyaḥ   pāṇḍavānāṃ mahā-ratʰaḥ /
Halfverse: c    
adr̥śyata maheṣvāsaḥ   sa vajra iva vajrabʰr̥t
   
adr̥śyata mahā_iṣvāsaḥ   sa vajra\ iva vajrabʰr̥t /11/ ՙ

Verse: 12 
Halfverse: a    
hemapr̥ṣṭʰaṃ dʰanuś cāsya   dadr̥śe carato diśaḥ
   
hema-pr̥ṣṭʰaṃ dʰanuś ca_asya   dadr̥śe carato diśaḥ /
Halfverse: c    
toyadeṣu yatʰā rājan   bʰrājamānāḥ śatahvadāh
   
toyadeṣu yatʰā rājan   bʰrājamānāḥ śata-hvadāh[?] /12/

Verse: 13 
Halfverse: a    
śarāś ca niśitāḥ pītā   niścaranti sma saṃyuge
   
śarāś ca niśitāḥ pītā   niścaranti sma saṃyuge /
Halfverse: c    
vanāt pʰulladrumād rājan   bʰramarāṇām iva vrajāḥ
   
vanāt pʰulla-drumād rājan   bʰramarāṇām iva vrajāḥ /13/

Verse: 14 
Halfverse: a    
tatʰaiva caratas tasya   saubʰadrasya mahātmanaḥ
   
tatʰaiva caratas tasya   saubʰadrasya mahātmanaḥ /
Halfverse: c    
ratʰena megʰagʰoṣeṇa   dadr̥śur nāntaraṃ janāḥ
   
ratʰena megʰa-gʰoṣeṇa   dadr̥śur na_antaraṃ janāḥ /14/

Verse: 15 
Halfverse: a    
mohayitvā kr̥paṃ droṇaṃ   drauṇiṃ ca sa br̥hadbalam
   
mohayitvā kr̥paṃ droṇaṃ   drauṇiṃ ca sa br̥hadbalam /
Halfverse: c    
saindʰavaṃ ca maheṣvāsaṃ   vyacaral lagʰu suṣṭʰu ca
   
saindʰavaṃ ca mahā_iṣvāsaṃ   vyacaral lagʰu suṣṭʰu ca /15/

Verse: 16 
Halfverse: a    
maṇḍalīkr̥tam evāsya   dʰanuḥ paśyāma māriṣa
   
maṇḍalī-kr̥tam eva_asya   dʰanuḥ paśyāma māriṣa /
Halfverse: c    
sūryamaṇḍala saṃkāśaṃ   tapatas tava vāhinīm
   
sūrya-maṇḍala saṃkāśaṃ   tapatas tava vāhinīm /16/

Verse: 17 
Halfverse: a    
taṃ dr̥ṣṭvā kṣatriyāḥ śūrāḥ   pratapantaṃ śarārcibʰiḥ
   
taṃ dr̥ṣṭvā kṣatriyāḥ śūrāḥ   pratapantaṃ śara_arcibʰiḥ /
Halfverse: c    
dvipʰalgunam imaṃ lokaṃ   menire tasya karmabʰiḥ
   
dvi-pʰalgunam imaṃ lokaṃ   menire tasya karmabʰiḥ /17/

Verse: 18 
Halfverse: a    
tenārditā mahārāja   bʰāratī mahācamūḥ
   
tena_arditā mahā-rāja   bʰāratī mahā-camūḥ /
Halfverse: c    
babʰrāma tatra tatraiva   yoṣin madavaśād iva
   
babʰrāma tatra tatra_eva   yoṣin mada-vaśād iva /18/

Verse: 19 
Halfverse: a    
drāvayitvā ca tat sainyaṃ   kampayitvā mahāratʰān
   
drāvayitvā ca tat sainyaṃ   kampayitvā mahā-ratʰān /
Halfverse: c    
nandayām āsa suhr̥do   mayaṃ jitveva vāsavaḥ
   
nandayām āsa suhr̥do   mayaṃ jitvā_iva vāsavaḥ /19/

Verse: 20 
Halfverse: a    
tena vidrāvyamāṇāni   tava sainyāni saṃyuge
   
tena vidrāvyamāṇāni   tava sainyāni saṃyuge /
Halfverse: c    
cakrur ārtasvaraṃ gʰoraṃ   parjanyaninadopamam
   
cakrur ārta-svaraṃ gʰoraṃ   parjanya-ninada_upamam /20/

Verse: 21 
Halfverse: a    
taṃ śrutvā ninadaṃ gʰoraṃ   tava sainyasya māriṣa
   
taṃ śrutvā ninadaṃ gʰoraṃ   tava sainyasya māriṣa /
Halfverse: c    
mārutoddʰūta vegasya   samudrasyeva parvaṇi
   
māruta_uddʰūta vegasya   samudrasya_iva parvaṇi /
Halfverse: e    
duryodʰanas tadā rājā   ārśya śr̥ṅgim abʰāṣata
   
duryodʰanas tadā rājā ārśya śr̥ṅgim abʰāṣata /21/ ՙ

Verse: 22 
Halfverse: a    
eṣa kārṣṇir maheṣvāso   dvitīya iva pʰalgunaḥ
   
eṣa kārṣṇir mahā_iṣvāso   dvitīya\ iva pʰalgunaḥ / ՙ
Halfverse: c    
camūṃ drāvayate krodʰād   vr̥tro deva camūm iva
   
camūṃ drāvayate krodʰād   vr̥tro deva camūm iva /22/

Verse: 23 
Halfverse: a    
tasya nānyaṃ prapaśyāmi   saṃyuge bʰeṣajaṃ mahat
   
tasya na_anyaṃ prapaśyāmi   saṃyuge bʰeṣajaṃ mahat /
Halfverse: c    
r̥te tvāṃ rākṣasaśreṣṭʰa   sarvavidyāsu pāragam
   
r̥te tvāṃ rākṣasa-śreṣṭʰa   sarva-vidyāsu pāragam /23/ ՙ

Verse: 24 
Halfverse: a    
sa gatvā tvaritaṃ vīraṃ   jahi saubʰadram āhave
   
sa gatvā tvaritaṃ vīraṃ   jahi saubʰadram āhave /
Halfverse: c    
vayaṃ pārtʰān haniṣyāmo   bʰīṣmadroṇapuraḥsarāḥ
   
vayaṃ pārtʰān haniṣyāmo   bʰīṣma-droṇa-puraḥsarāḥ /24/

Verse: 25 
Halfverse: a    
sa evam ukto balavān   rākṣasendraḥ pratāpavān
   
sa\ evam ukto balavān   rākṣasa_indraḥ pratāpavān / ՙ
Halfverse: c    
prayayau samare tūrṇaṃ   tava putrasya śāsanāt
   
prayayau samare tūrṇaṃ   tava putrasya śāsanāt /
Halfverse: e    
nardamāno mahānādaṃ   prāvr̥ṣīva balāhakaḥ
   
nardamāno mahā-nādaṃ   prāvr̥ṣi_iva balāhakaḥ /25/

Verse: 26 
Halfverse: a    
tasya śabdena mahatā   pāṇḍavānāṃ mahad balam
   
tasya śabdena mahatā   pāṇḍavānāṃ mahad balam /
Halfverse: c    
prācalat sarvato rājan   pūryamāṇa ivārṇavaḥ
   
prācalat sarvato rājan   pūryamāṇa\ iva_arṇavaḥ /26/ ՙ

Verse: 27 
Halfverse: a    
bahavaś ca narā rājaṃs   tasya nādena bʰīṣitāḥ
   
bahavaś ca narā rājaṃs   tasya nādena bʰīṣitāḥ /
Halfverse: c    
priyān prāṇān parityajya   nipetur dʰaraṇītale
   
priyān prāṇān parityajya   nipetur dʰaraṇī-tale /27/

Verse: 28 
Halfverse: a    
kārṣṇiś cāpi mudā yuktaḥ   pragr̥hītaśarāsanaḥ
   
kārṣṇiś ca_api mudā yuktaḥ   pragr̥hīta-śara_āsanaḥ /
Halfverse: c    
nr̥tyann iva ratʰopastʰe   tad rakṣaḥ samupādravat
   
nr̥tyann iva ratʰa_upastʰe   tad rakṣaḥ samupādravat /28/

Verse: 29 
Halfverse: a    
tataḥ sa rākṣasaḥ kruddʰaḥ   saṃprāpyaivārjuniṃ raṇe
   
tataḥ sa rākṣasaḥ kruddʰaḥ   saṃprāpya_eva_ārjuniṃ raṇe /
Halfverse: c    
nātidūre stʰitas tasya   drāvayām āsa vai camūm
   
na_atidūre stʰitas tasya   drāvayām āsa vai camūm /29/

Verse: 30 
Halfverse: a    
vadʰyamānā samare   pāṇḍavānāṃ mahācamūḥ
   
vadʰyamānā samare   pāṇḍavānāṃ mahā-camūḥ /
Halfverse: c    
pratyudyayau raṇe rakṣo   deva senā yatʰābalim
   
pratyudyayau raṇe rakṣo   deva senā yatʰā-balim /30/

Verse: 31 
Halfverse: a    
vimardaḥ sumahān āsīt   tasya sainyasya māriṣa
   
vimardaḥ sumahān āsīt   tasya sainyasya māriṣa /
Halfverse: c    
rakṣasā gʰorarūpeṇa   vadʰyamānasya saṃyuge
   
rakṣasā gʰora-rūpeṇa   vadʰyamānasya saṃyuge /31/

Verse: 32 
Halfverse: a    
tataḥ śarasahasrais tāṃ   pāṇḍavānāṃ mahācamūm
   
tataḥ śara-sahasrais tāṃ   pāṇḍavānāṃ mahā-camūm /
Halfverse: c    
vyadrāvayad raṇe rakṣo   darśayad vai parākramam
   
vyadrāvayad raṇe rakṣo   darśayad vai parākramam /32/

Verse: 33 
Halfverse: a    
vādʰyamānā ca tatʰā   pāṇḍavānām anīkinī
   
vādʰyamānā ca tatʰā   pāṇḍavānām anīkinī /
Halfverse: c    
rakṣasā gʰorarūpeṇa   pradudrāva raṇe bʰayāt
   
rakṣasā gʰora-rūpeṇa   pradudrāva raṇe bʰayāt /33/

Verse: 34 
Halfverse: a    
tāṃ pramr̥dya tataḥ senāṃ   padminīṃ vāraṇo yatʰā
   
tāṃ pramr̥dya tataḥ senāṃ   padminīṃ vāraṇo yatʰā /
Halfverse: c    
tato 'bʰidudrāva raṇe   draupadeyān mahābalān
   
tato_abʰidudrāva raṇe   draupadeyān mahā-balān /34/

Verse: 35 
Halfverse: a    
te tu kruddʰā maheṣvāsā   draupadeyāḥ prahāriṇaḥ
   
te tu kruddʰā mahā_iṣvāsā   draupadeyāḥ prahāriṇaḥ /
Halfverse: c    
rākṣasaṃ dudruvuḥ sarve   grahāḥ pañca yatʰā ravim
   
rākṣasaṃ dudruvuḥ sarve   grahāḥ pañca yatʰā ravim /35/

Verse: 36 
Halfverse: a    
vīryavadbʰis tatas tais tu   pīḍito rākṣasottamaḥ
   
vīryavadbʰis tatas tais tu   pīḍito rākṣasa_uttamaḥ /
Halfverse: c    
yatʰā yugakṣaye gʰore   candramāḥ pañcabʰir grahaiḥ
   
yatʰā yuga-kṣaye gʰore   candramāḥ pañcabʰir grahaiḥ /36/

Verse: 37 
Halfverse: a    
prativindʰyas tato rakṣo   bibʰeda niśitaiḥ śaraiḥ
   
prativindʰyas tato rakṣo   bibʰeda niśitaiḥ śaraiḥ /
Halfverse: c    
sarvapāraśavais tūrṇam   akuṇṭʰāgrair mahābalaḥ
   
sarva-pāraśavais tūrṇam   akuṇṭʰa_agrair mahā-balaḥ /37/

Verse: 38 
Halfverse: a    
sa tair bʰinnatanu trāṇaḥ   śuśubʰe rākṣasottamaḥ
   
sa tair bʰinna-tanu trāṇaḥ   śuśubʰe rākṣasa_uttamaḥ /
Halfverse: c    
marīcibʰir ivārkasya   saṃsyūto jalado mahān
   
marīcibʰir iva_arkasya   saṃsyūto jalado mahān /38/

Verse: 39 
Halfverse: a    
viṣaktaiḥ sa śaraiś cāpi   tapanīyapariccʰadaiḥ
   
viṣaktaiḥ sa śaraiś ca_api   tapanīya-pariccʰadaiḥ /
Halfverse: c    
ārśyaśr̥ṅgir babʰau rājan   dīptaśr̥ṅga ivācalaḥ
   
ārśyaśr̥ṅgir babʰau rājan   dīpta-śr̥ṅga\ iva_acalaḥ /39/ ՙ

Verse: 40 
Halfverse: a    
tatas te bʰrātaraḥ pañca   rākṣasendraṃ mahāhave
   
tatas te bʰrātaraḥ pañca   rākṣasa_indraṃ mahā_āhave /
Halfverse: c    
vivyadʰur niśitair bāṇais   tapanīyavibʰūṣitaiḥ
   
vivyadʰur niśitair bāṇais   tapanīya-vibʰūṣitaiḥ /40/

Verse: 41 
Halfverse: a    
sa nirbʰinnaḥ śarair gʰorair   bʰujagaiḥ kopitair iva
   
sa nirbʰinnaḥ śarair gʰorair   bʰujagaiḥ kopitair iva /
Halfverse: c    
alambuso bʰr̥śaṃ rājan   nāgendra iva cukrudʰe
   
alambuso bʰr̥śaṃ rājan   nāga_indra\ iva cukrudʰe /41/ ՙ

Verse: 42 
Halfverse: a    
so 'tividdʰo mahārāja   muhūrtam atʰa māriṣa
   
so_atividdʰo mahā-rāja   muhūrtam atʰa māriṣa /
Halfverse: c    
praviveśa tamo dīrgʰaṃ   pīḍitas tair mahāratʰaiḥ
   
praviveśa tamo dīrgʰaṃ   pīḍitas tair mahā-ratʰaiḥ /42/

Verse: 43 
Halfverse: a    
pratilabʰya tataḥ saṃjñāṃ   krodʰena dviguṇīkr̥taḥ
   
pratilabʰya tataḥ saṃjñāṃ   krodʰena dvi-guṇī-kr̥taḥ / ՙ
Halfverse: c    
ciccʰeda sāyakais teṣāṃ   dʰvajāṃś caiva dʰanūṃṣi ca
   
ciccʰeda sāyakais teṣāṃ   dʰvajāṃś caiva dʰanūṃṣi ca /43/

Verse: 44 
Halfverse: a    
ekaikaṃ ca tribʰir bāṇair   ājagʰāna smayann iva
   
eka_ekaṃ ca tribʰir bāṇair   ājagʰāna smayann iva /
Halfverse: c    
alambuso ratʰopastʰe   nr̥tyann iva mahāratʰaḥ
   
alambuso ratʰa_upastʰe   nr̥tyann iva mahā-ratʰaḥ /44/

Verse: 45 
Halfverse: a    
tvaramāṇaś ca saṃkruddʰo   hayāṃs teṣāṃ mahātmanām
   
tvaramāṇaś ca saṃkruddʰo   hayāṃs teṣāṃ mahātmanām /
Halfverse: c    
jagʰāna rākṣasaḥ kruddʰaḥ   sāratʰīṃś ca mahābalaḥ
   
jagʰāna rākṣasaḥ kruddʰaḥ   sāratʰīṃś ca mahā-balaḥ /45/

Verse: 46 
Halfverse: a    
bibʰeda ca susaṃhr̥ṣṭaḥ   punaś cainān susaṃśitaiḥ
   
bibʰeda ca susaṃhr̥ṣṭaḥ   punaś ca_enān susaṃśitaiḥ /
Halfverse: c    
śarair bahuvidʰākāraiḥ   śataśo 'tʰa sahasraśaḥ
   
śarair bahu-vidʰa_ākāraiḥ   śataśo_atʰa sahasraśaḥ /46/

Verse: 47 
Halfverse: a    
viratʰāṃś ca maheṣvāsān   kr̥tvā tatra sa rākṣasaḥ
   
viratʰāṃś ca mahā_iṣvāsān   kr̥tvā tatra sa rākṣasaḥ /
Halfverse: c    
abʰidudrāva vegena   hantukāmo niśācaraḥ
   
abʰidudrāva vegena   hantu-kāmo niśā-caraḥ /47/

Verse: 48 
Halfverse: a    
tān arditān raṇe tena   rākṣasena durātmanā
   
tān arditān raṇe tena   rākṣasena durātmanā /
Halfverse: c    
dr̥ṣṭvārjuna sutaḥ saṃkʰye   rākṣasaṃ samupādravat
   
dr̥ṣṭvā_arjuna sutaḥ saṃkʰye   rākṣasaṃ samupādravat /48/

Verse: 49 
Halfverse: a    
tayoḥ samabʰavad yuddʰaṃ   vr̥travāsavayor iva
   
tayoḥ samabʰavad yuddʰaṃ   vr̥tra-vāsavayor iva /
Halfverse: c    
dadr̥śus tāvakāḥ sarve   pāṇḍavāś ca mahāratʰāḥ
   
dadr̥śus tāvakāḥ sarve   pāṇḍavāś ca mahā-ratʰāḥ /49/

Verse: 50 
Halfverse: a    
tau sametau mahāyuddʰe   krodʰadīptau parasparam
   
tau sametau mahā-yuddʰe   krodʰa-dīptau parasparam /
Halfverse: c    
mahābalau mahārāja   krodʰasaṃraktalocanau
   
mahā-balau mahā-rāja   krodʰa-saṃrakta-locanau /
Halfverse: e    
parasparam avekṣetāṃ   kālānalasamau yudʰi
   
parasparam avekṣetāṃ   kāla_anala-samau yudʰi /50/

Verse: 51 
Halfverse: a    
tayoḥ samāgamo gʰoro   babʰūva kaṭukodayaḥ
   
tayoḥ samāgamo gʰoro   babʰūva kaṭuka_udayaḥ /
Halfverse: c    
yatʰā devāsure yuddʰe   śakraśambarayor iva
   
yatʰā deva_asure yuddʰe   śakra-śambarayor iva /51/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.