TITUS
Mahabharata
Part No. 956
Chapter: 96
Adhyāya
96
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
abʰimanyū
ratʰodāraḥ
piśaṃgais
turagottamaiḥ
abʰimanyū
ratʰa
_udāraḥ
piśaṃgais
turaga
_uttamaiḥ
/
ՙ
Halfverse: c
abʰidudrāva
tejasvī
duryodʰana
balaṃ
mahat
abʰidudrāva
tejasvī
duryodʰana
balaṃ
mahat
/
Halfverse: e
vikirañ
śaravarṣāṇi
vāridʰārā
ivāmbudaḥ
vikiran
śara-varṣāṇi
vāri-dʰārā\
iva
_ambudaḥ
/1/
ՙ
Verse: 2
Halfverse: a
na
śekuḥ
samare
kruddʰaṃ
saubʰadram
arisūdanam
na
śekuḥ
samare
kruddʰaṃ
saubʰadram
ari-sūdanam
/
Halfverse: c
śastraugʰiṇaṃ
gāhamānaṃ
senāsāgaram
akṣayam
śastra
_ogʰiṇaṃ
gāhamānaṃ
senā-sāgaram
akṣayam
/
Halfverse: e
nivārayitum
apy
ājau
tvadīyāḥ
kurupuṃgavāḥ
nivārayitum
apy
ājau
tvadīyāḥ
kuru-puṃgavāḥ
/2/
Verse: 3
Halfverse: a
tena
muktā
raṇe
rājañ
śarāḥ
śatrunivarhaṇāḥ
tena
muktā
raṇe
rājan
śarāḥ
śatru-nivarhaṇāḥ
/
Halfverse: c
kṣatriyān
anayañ
śūrān
pretarājaniveśanam
kṣatriyān
anayan
śūrān
preta-rāja-niveśanam
/3/
Verse: 4
Halfverse: a
yamadaṇḍopamān
gʰorāñ
jvalanāśīviṣopamān
yama-daṇḍa
_upamān
gʰorān
jvalana
_āśīviṣa
_upamān
/
Halfverse: c
saubʰadraḥ
samare
kruddʰaḥ
preṣayām
āsa
sāyakān
saubʰadraḥ
samare
kruddʰaḥ
preṣayāmāsa
sāyakān
/4/
Verse: 5
Halfverse: a
ratʰinaṃ
ca
ratʰāt
tūrṇaṃ
hayapr̥ṣṭʰā
ca
sādinam
{!}
ratʰinaṃ
ca
ratʰāt
tūrṇaṃ
haya-pr̥ṣṭʰā
ca
sādinam
/
{!}
Halfverse: c
gajārohāṃś
ca
sa
gajān
pātayām
āsa
pʰālguniḥ
gaja
_ārohāṃś
ca
sa
gajān
pātayām
āsa
pʰālguniḥ
/5/
Verse: 6
Halfverse: a
tasya
tat
kurvataḥ
karma
mahat
saṃkʰye
'dbʰutaṃ
nr̥pāḥ
tasya
tat
kurvataḥ
karma
mahat
saṃkʰye
_adbʰutaṃ
nr̥pāḥ
/
Halfverse: c
pūjayāṃ
cakrire
hr̥ṣṭāḥ
praśaśaṃsuś
ca
pʰālgunim
pūjayāṃ
cakrire
hr̥ṣṭāḥ
praśaśaṃsuś
ca
pʰālgunim
/6/
Verse: 7
Halfverse: a
tāny
anīkāni
saubʰadro
drāvayan
bahv
aśobʰata
tāny
anīkāni
saubʰadro
drāvayan
bahv
aśobʰata
/
Halfverse: c
tūlarāśim
ivādʰūya
mārutaḥ
sarvatodiśam
tūla-rāśim
iva
_ādʰūya
mārutaḥ
sarvato-diśam
/7/
ՙ
Verse: 8
Halfverse: a
tena
vidrāvyamāṇāni
tava
sainyāni
bʰārata
tena
vidrāvyamāṇāni
tava
sainyāni
bʰārata
/
Halfverse: c
trātāraṃ
nādʰyagaccʰanta
paṅke
magnā
iva
dvipāḥ
trātāraṃ
na
_adʰyagaccʰanta
paṅke
magnā\
iva
dvipāḥ
/8/
ՙ
Verse: 9
Halfverse: a
vidrāvya
sarvasainyāni
tāvakāni
narottamaḥ
vidrāvya
sarva-sainyāni
tāvakāni
nara
_uttamaḥ
/
Halfverse: c
abʰimanyuḥ
stʰito
rājan
vidʰūmo
'gnir
iva
jvalan
abʰimanyuḥ
stʰito
rājan
vidʰūmo
_agnir
iva
jvalan
/9/
Verse: 10
Halfverse: a
na
cainaṃ
tāvakāḥ
sarve
viṣehur
arigʰātinam
na
ca
_enaṃ
tāvakāḥ
sarve
viṣehur
ari-gʰātinam
/
Halfverse: c
pradīptaṃ
pāvakaṃ
yadvat
pataṃgāḥ
kālacoditāḥ
pradīptaṃ
pāvakaṃ
yadvat
pataṃgāḥ
kāla-coditāḥ
/10/
Verse: 11
Halfverse: a
praharan
sarvaśatrubʰyaḥ
pāṇḍavānāṃ
mahāratʰaḥ
praharan
sarva-śatrubʰyaḥ
pāṇḍavānāṃ
mahā-ratʰaḥ
/
Halfverse: c
adr̥śyata
maheṣvāsaḥ
sa
vajra
iva
vajrabʰr̥t
adr̥śyata
mahā
_iṣvāsaḥ
sa
vajra\
iva
vajrabʰr̥t
/11/
ՙ
Verse: 12
Halfverse: a
hemapr̥ṣṭʰaṃ
dʰanuś
cāsya
dadr̥śe
carato
diśaḥ
hema-pr̥ṣṭʰaṃ
dʰanuś
ca
_asya
dadr̥śe
carato
diśaḥ
/
Halfverse: c
toyadeṣu
yatʰā
rājan
bʰrājamānāḥ
śatahvadāh
toyadeṣu
yatʰā
rājan
bʰrājamānāḥ
śata-hvadāh[
?] /12/
Verse: 13
Halfverse: a
śarāś
ca
niśitāḥ
pītā
niścaranti
sma
saṃyuge
śarāś
ca
niśitāḥ
pītā
niścaranti
sma
saṃyuge
/
Halfverse: c
vanāt
pʰulladrumād
rājan
bʰramarāṇām
iva
vrajāḥ
vanāt
pʰulla-drumād
rājan
bʰramarāṇām
iva
vrajāḥ
/13/
Verse: 14
Halfverse: a
tatʰaiva
caratas
tasya
saubʰadrasya
mahātmanaḥ
tatʰaiva
caratas
tasya
saubʰadrasya
mahātmanaḥ
/
Halfverse: c
ratʰena
megʰagʰoṣeṇa
dadr̥śur
nāntaraṃ
janāḥ
ratʰena
megʰa-gʰoṣeṇa
dadr̥śur
na
_antaraṃ
janāḥ
/14/
Verse: 15
Halfverse: a
mohayitvā
kr̥paṃ
droṇaṃ
drauṇiṃ
ca
sa
br̥hadbalam
mohayitvā
kr̥paṃ
droṇaṃ
drauṇiṃ
ca
sa
br̥hadbalam
/
Halfverse: c
saindʰavaṃ
ca
maheṣvāsaṃ
vyacaral
lagʰu
suṣṭʰu
ca
saindʰavaṃ
ca
mahā
_iṣvāsaṃ
vyacaral
lagʰu
suṣṭʰu
ca
/15/
Verse: 16
Halfverse: a
maṇḍalīkr̥tam
evāsya
dʰanuḥ
paśyāma
māriṣa
maṇḍalī-kr̥tam
eva
_asya
dʰanuḥ
paśyāma
māriṣa
/
Halfverse: c
sūryamaṇḍala
saṃkāśaṃ
tapatas
tava
vāhinīm
sūrya-maṇḍala
saṃkāśaṃ
tapatas
tava
vāhinīm
/16/
Verse: 17
Halfverse: a
taṃ
dr̥ṣṭvā
kṣatriyāḥ
śūrāḥ
pratapantaṃ
śarārcibʰiḥ
taṃ
dr̥ṣṭvā
kṣatriyāḥ
śūrāḥ
pratapantaṃ
śara
_arcibʰiḥ
/
Halfverse: c
dvipʰalgunam
imaṃ
lokaṃ
menire
tasya
karmabʰiḥ
dvi-pʰalgunam
imaṃ
lokaṃ
menire
tasya
karmabʰiḥ
/17/
Verse: 18
Halfverse: a
tenārditā
mahārāja
bʰāratī
sā
mahācamūḥ
tena
_arditā
mahā-rāja
bʰāratī
sā
mahā-camūḥ
/
Halfverse: c
babʰrāma
tatra
tatraiva
yoṣin
madavaśād
iva
babʰrāma
tatra
tatra
_eva
yoṣin
mada-vaśād
iva
/18/
Verse: 19
Halfverse: a
drāvayitvā
ca
tat
sainyaṃ
kampayitvā
mahāratʰān
drāvayitvā
ca
tat
sainyaṃ
kampayitvā
mahā-ratʰān
/
Halfverse: c
nandayām
āsa
suhr̥do
mayaṃ
jitveva
vāsavaḥ
nandayām
āsa
suhr̥do
mayaṃ
jitvā
_iva
vāsavaḥ
/19/
Verse: 20
Halfverse: a
tena
vidrāvyamāṇāni
tava
sainyāni
saṃyuge
tena
vidrāvyamāṇāni
tava
sainyāni
saṃyuge
/
Halfverse: c
cakrur
ārtasvaraṃ
gʰoraṃ
parjanyaninadopamam
cakrur
ārta-svaraṃ
gʰoraṃ
parjanya-ninada
_upamam
/20/
Verse: 21
Halfverse: a
taṃ
śrutvā
ninadaṃ
gʰoraṃ
tava
sainyasya
māriṣa
taṃ
śrutvā
ninadaṃ
gʰoraṃ
tava
sainyasya
māriṣa
/
Halfverse: c
mārutoddʰūta
vegasya
samudrasyeva
parvaṇi
māruta
_uddʰūta
vegasya
samudrasya
_iva
parvaṇi
/
Halfverse: e
duryodʰanas
tadā
rājā
ārśya
śr̥ṅgim
abʰāṣata
duryodʰanas
tadā
rājā
ārśya
śr̥ṅgim
abʰāṣata
/21/
ՙ
Verse: 22
Halfverse: a
eṣa
kārṣṇir
maheṣvāso
dvitīya
iva
pʰalgunaḥ
eṣa
kārṣṇir
mahā
_iṣvāso
dvitīya\
iva
pʰalgunaḥ
/
ՙ
Halfverse: c
camūṃ
drāvayate
krodʰād
vr̥tro
deva
camūm
iva
camūṃ
drāvayate
krodʰād
vr̥tro
deva
camūm
iva
/22/
Verse: 23
Halfverse: a
tasya
nānyaṃ
prapaśyāmi
saṃyuge
bʰeṣajaṃ
mahat
tasya
na
_anyaṃ
prapaśyāmi
saṃyuge
bʰeṣajaṃ
mahat
/
Halfverse: c
r̥te
tvāṃ
rākṣasaśreṣṭʰa
sarvavidyāsu
pāragam
r̥te
tvāṃ
rākṣasa-śreṣṭʰa
sarva-vidyāsu
pāragam
/23/
ՙ
Verse: 24
Halfverse: a
sa
gatvā
tvaritaṃ
vīraṃ
jahi
saubʰadram
āhave
sa
gatvā
tvaritaṃ
vīraṃ
jahi
saubʰadram
āhave
/
Halfverse: c
vayaṃ
pārtʰān
haniṣyāmo
bʰīṣmadroṇapuraḥsarāḥ
vayaṃ
pārtʰān
haniṣyāmo
bʰīṣma-droṇa-puraḥsarāḥ
/24/
Verse: 25
Halfverse: a
sa
evam
ukto
balavān
rākṣasendraḥ
pratāpavān
sa\
evam
ukto
balavān
rākṣasa
_indraḥ
pratāpavān
/
ՙ
Halfverse: c
prayayau
samare
tūrṇaṃ
tava
putrasya
śāsanāt
prayayau
samare
tūrṇaṃ
tava
putrasya
śāsanāt
/
Halfverse: e
nardamāno
mahānādaṃ
prāvr̥ṣīva
balāhakaḥ
nardamāno
mahā-nādaṃ
prāvr̥ṣi
_iva
balāhakaḥ
/25/
Verse: 26
Halfverse: a
tasya
śabdena
mahatā
pāṇḍavānāṃ
mahad
balam
tasya
śabdena
mahatā
pāṇḍavānāṃ
mahad
balam
/
Halfverse: c
prācalat
sarvato
rājan
pūryamāṇa
ivārṇavaḥ
prācalat
sarvato
rājan
pūryamāṇa\
iva
_arṇavaḥ
/26/
ՙ
Verse: 27
Halfverse: a
bahavaś
ca
narā
rājaṃs
tasya
nādena
bʰīṣitāḥ
bahavaś
ca
narā
rājaṃs
tasya
nādena
bʰīṣitāḥ
/
Halfverse: c
priyān
prāṇān
parityajya
nipetur
dʰaraṇītale
priyān
prāṇān
parityajya
nipetur
dʰaraṇī-tale
/27/
Verse: 28
Halfverse: a
kārṣṇiś
cāpi
mudā
yuktaḥ
pragr̥hītaśarāsanaḥ
kārṣṇiś
ca
_api
mudā
yuktaḥ
pragr̥hīta-śara
_āsanaḥ
/
Halfverse: c
nr̥tyann
iva
ratʰopastʰe
tad
rakṣaḥ
samupādravat
nr̥tyann
iva
ratʰa
_upastʰe
tad
rakṣaḥ
samupādravat
/28/
Verse: 29
Halfverse: a
tataḥ
sa
rākṣasaḥ
kruddʰaḥ
saṃprāpyaivārjuniṃ
raṇe
tataḥ
sa
rākṣasaḥ
kruddʰaḥ
saṃprāpya
_eva
_ārjuniṃ
raṇe
/
Halfverse: c
nātidūre
stʰitas
tasya
drāvayām
āsa
vai
camūm
na
_atidūre
stʰitas
tasya
drāvayām
āsa
vai
camūm
/29/
Verse: 30
Halfverse: a
sā
vadʰyamānā
samare
pāṇḍavānāṃ
mahācamūḥ
sā
vadʰyamānā
samare
pāṇḍavānāṃ
mahā-camūḥ
/
Halfverse: c
pratyudyayau
raṇe
rakṣo
deva
senā
yatʰābalim
pratyudyayau
raṇe
rakṣo
deva
senā
yatʰā-balim
/30/
Verse: 31
Halfverse: a
vimardaḥ
sumahān
āsīt
tasya
sainyasya
māriṣa
vimardaḥ
sumahān
āsīt
tasya
sainyasya
māriṣa
/
Halfverse: c
rakṣasā
gʰorarūpeṇa
vadʰyamānasya
saṃyuge
rakṣasā
gʰora-rūpeṇa
vadʰyamānasya
saṃyuge
/31/
Verse: 32
Halfverse: a
tataḥ
śarasahasrais
tāṃ
pāṇḍavānāṃ
mahācamūm
tataḥ
śara-sahasrais
tāṃ
pāṇḍavānāṃ
mahā-camūm
/
Halfverse: c
vyadrāvayad
raṇe
rakṣo
darśayad
vai
parākramam
vyadrāvayad
raṇe
rakṣo
darśayad
vai
parākramam
/32/
Verse: 33
Halfverse: a
sā
vādʰyamānā
ca
tatʰā
pāṇḍavānām
anīkinī
sā
vādʰyamānā
ca
tatʰā
pāṇḍavānām
anīkinī
/
Halfverse: c
rakṣasā
gʰorarūpeṇa
pradudrāva
raṇe
bʰayāt
rakṣasā
gʰora-rūpeṇa
pradudrāva
raṇe
bʰayāt
/33/
Verse: 34
Halfverse: a
tāṃ
pramr̥dya
tataḥ
senāṃ
padminīṃ
vāraṇo
yatʰā
tāṃ
pramr̥dya
tataḥ
senāṃ
padminīṃ
vāraṇo
yatʰā
/
Halfverse: c
tato
'bʰidudrāva
raṇe
draupadeyān
mahābalān
tato
_abʰidudrāva
raṇe
draupadeyān
mahā-balān
/34/
Verse: 35
Halfverse: a
te
tu
kruddʰā
maheṣvāsā
draupadeyāḥ
prahāriṇaḥ
te
tu
kruddʰā
mahā
_iṣvāsā
draupadeyāḥ
prahāriṇaḥ
/
Halfverse: c
rākṣasaṃ
dudruvuḥ
sarve
grahāḥ
pañca
yatʰā
ravim
rākṣasaṃ
dudruvuḥ
sarve
grahāḥ
pañca
yatʰā
ravim
/35/
Verse: 36
Halfverse: a
vīryavadbʰis
tatas
tais
tu
pīḍito
rākṣasottamaḥ
vīryavadbʰis
tatas
tais
tu
pīḍito
rākṣasa
_uttamaḥ
/
Halfverse: c
yatʰā
yugakṣaye
gʰore
candramāḥ
pañcabʰir
grahaiḥ
yatʰā
yuga-kṣaye
gʰore
candramāḥ
pañcabʰir
grahaiḥ
/36/
Verse: 37
Halfverse: a
prativindʰyas
tato
rakṣo
bibʰeda
niśitaiḥ
śaraiḥ
prativindʰyas
tato
rakṣo
bibʰeda
niśitaiḥ
śaraiḥ
/
Halfverse: c
sarvapāraśavais
tūrṇam
akuṇṭʰāgrair
mahābalaḥ
sarva-pāraśavais
tūrṇam
akuṇṭʰa
_agrair
mahā-balaḥ
/37/
Verse: 38
Halfverse: a
sa
tair
bʰinnatanu
trāṇaḥ
śuśubʰe
rākṣasottamaḥ
sa
tair
bʰinna-tanu
trāṇaḥ
śuśubʰe
rākṣasa
_uttamaḥ
/
Halfverse: c
marīcibʰir
ivārkasya
saṃsyūto
jalado
mahān
marīcibʰir
iva
_arkasya
saṃsyūto
jalado
mahān
/38/
Verse: 39
Halfverse: a
viṣaktaiḥ
sa
śaraiś
cāpi
tapanīyapariccʰadaiḥ
viṣaktaiḥ
sa
śaraiś
ca
_api
tapanīya-pariccʰadaiḥ
/
Halfverse: c
ārśyaśr̥ṅgir
babʰau
rājan
dīptaśr̥ṅga
ivācalaḥ
ārśyaśr̥ṅgir
babʰau
rājan
dīpta-śr̥ṅga\
iva
_acalaḥ
/39/
ՙ
Verse: 40
Halfverse: a
tatas
te
bʰrātaraḥ
pañca
rākṣasendraṃ
mahāhave
tatas
te
bʰrātaraḥ
pañca
rākṣasa
_indraṃ
mahā
_āhave
/
Halfverse: c
vivyadʰur
niśitair
bāṇais
tapanīyavibʰūṣitaiḥ
vivyadʰur
niśitair
bāṇais
tapanīya-vibʰūṣitaiḥ
/40/
Verse: 41
Halfverse: a
sa
nirbʰinnaḥ
śarair
gʰorair
bʰujagaiḥ
kopitair
iva
sa
nirbʰinnaḥ
śarair
gʰorair
bʰujagaiḥ
kopitair
iva
/
Halfverse: c
alambuso
bʰr̥śaṃ
rājan
nāgendra
iva
cukrudʰe
alambuso
bʰr̥śaṃ
rājan
nāga
_indra\
iva
cukrudʰe
/41/
ՙ
Verse: 42
Halfverse: a
so
'tividdʰo
mahārāja
muhūrtam
atʰa
māriṣa
so
_atividdʰo
mahā-rāja
muhūrtam
atʰa
māriṣa
/
Halfverse: c
praviveśa
tamo
dīrgʰaṃ
pīḍitas
tair
mahāratʰaiḥ
praviveśa
tamo
dīrgʰaṃ
pīḍitas
tair
mahā-ratʰaiḥ
/42/
Verse: 43
Halfverse: a
pratilabʰya
tataḥ
saṃjñāṃ
krodʰena
dviguṇīkr̥taḥ
pratilabʰya
tataḥ
saṃjñāṃ
krodʰena
dvi-guṇī-kr̥taḥ
/
ՙ
Halfverse: c
ciccʰeda
sāyakais
teṣāṃ
dʰvajāṃś
caiva
dʰanūṃṣi
ca
ciccʰeda
sāyakais
teṣāṃ
dʰvajāṃś
caiva
dʰanūṃṣi
ca
/43/
Verse: 44
Halfverse: a
ekaikaṃ
ca
tribʰir
bāṇair
ājagʰāna
smayann
iva
eka
_ekaṃ
ca
tribʰir
bāṇair
ājagʰāna
smayann
iva
/
Halfverse: c
alambuso
ratʰopastʰe
nr̥tyann
iva
mahāratʰaḥ
alambuso
ratʰa
_upastʰe
nr̥tyann
iva
mahā-ratʰaḥ
/44/
Verse: 45
Halfverse: a
tvaramāṇaś
ca
saṃkruddʰo
hayāṃs
teṣāṃ
mahātmanām
tvaramāṇaś
ca
saṃkruddʰo
hayāṃs
teṣāṃ
mahātmanām
/
Halfverse: c
jagʰāna
rākṣasaḥ
kruddʰaḥ
sāratʰīṃś
ca
mahābalaḥ
jagʰāna
rākṣasaḥ
kruddʰaḥ
sāratʰīṃś
ca
mahā-balaḥ
/45/
Verse: 46
Halfverse: a
bibʰeda
ca
susaṃhr̥ṣṭaḥ
punaś
cainān
susaṃśitaiḥ
bibʰeda
ca
susaṃhr̥ṣṭaḥ
punaś
ca
_enān
susaṃśitaiḥ
/
Halfverse: c
śarair
bahuvidʰākāraiḥ
śataśo
'tʰa
sahasraśaḥ
śarair
bahu-vidʰa
_ākāraiḥ
śataśo
_atʰa
sahasraśaḥ
/46/
Verse: 47
Halfverse: a
viratʰāṃś
ca
maheṣvāsān
kr̥tvā
tatra
sa
rākṣasaḥ
viratʰāṃś
ca
mahā
_iṣvāsān
kr̥tvā
tatra
sa
rākṣasaḥ
/
Halfverse: c
abʰidudrāva
vegena
hantukāmo
niśācaraḥ
abʰidudrāva
vegena
hantu-kāmo
niśā-caraḥ
/47/
Verse: 48
Halfverse: a
tān
arditān
raṇe
tena
rākṣasena
durātmanā
tān
arditān
raṇe
tena
rākṣasena
durātmanā
/
Halfverse: c
dr̥ṣṭvārjuna
sutaḥ
saṃkʰye
rākṣasaṃ
samupādravat
dr̥ṣṭvā
_arjuna
sutaḥ
saṃkʰye
rākṣasaṃ
samupādravat
/48/
Verse: 49
Halfverse: a
tayoḥ
samabʰavad
yuddʰaṃ
vr̥travāsavayor
iva
tayoḥ
samabʰavad
yuddʰaṃ
vr̥tra-vāsavayor
iva
/
Halfverse: c
dadr̥śus
tāvakāḥ
sarve
pāṇḍavāś
ca
mahāratʰāḥ
dadr̥śus
tāvakāḥ
sarve
pāṇḍavāś
ca
mahā-ratʰāḥ
/49/
Verse: 50
Halfverse: a
tau
sametau
mahāyuddʰe
krodʰadīptau
parasparam
tau
sametau
mahā-yuddʰe
krodʰa-dīptau
parasparam
/
Halfverse: c
mahābalau
mahārāja
krodʰasaṃraktalocanau
mahā-balau
mahā-rāja
krodʰa-saṃrakta-locanau
/
Halfverse: e
parasparam
avekṣetāṃ
kālānalasamau
yudʰi
parasparam
avekṣetāṃ
kāla
_anala-samau
yudʰi
/50/
Verse: 51
Halfverse: a
tayoḥ
samāgamo
gʰoro
babʰūva
kaṭukodayaḥ
tayoḥ
samāgamo
gʰoro
babʰūva
kaṭuka
_udayaḥ
/
Halfverse: c
yatʰā
devāsure
yuddʰe
śakraśambarayor
iva
yatʰā
deva
_asure
yuddʰe
śakra-śambarayor
iva
/51/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.