TITUS
Mahabharata
Part No. 955
Chapter: 95
Adhyāya
95
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
prabʰātāyāṃ
tu
śarvaryāṃ
prātar
uttʰāya
vai
nr̥paḥ
prabʰātāyāṃ
tu
śarvaryāṃ
prātar
uttʰāya
vai
nr̥paḥ
/
Halfverse: c
rājñaḥ
samājñāpayata
senāṃ
yojayateti
ha
rājñaḥ
samājñāpayata
senāṃ
yojayata
_iti
ha
/
Halfverse: e
adya
bʰīṣmo
raṇe
kruddʰo
nihaniṣyati
somakān
adya
bʰīṣmo
raṇe
kruddʰo
nihaniṣyati
somakān
/1/
Verse: 2
Halfverse: a
duryodʰanasya
tac
cʰrutvā
rātrau
vilapitaṃ
bahu
duryodʰanasya
tat
śrutvā
rātrau
vilapitaṃ
bahu
/
Halfverse: c
manyamānaḥ
sa
taṃ
rājan
pratyādeśam
ivātmanaḥ
manyamānaḥ
sa
taṃ
rājan
pratyādeśam
iva
_ātmanaḥ
/2/
Verse: 3
Halfverse: a
nirvedaṃ
paramaṃ
gatvā
vinindya
paravācyatām
nirvedaṃ
paramaṃ
gatvā
vinindya
para-vācyatām
/
Halfverse: c
dīrgʰaṃ
dadʰyau
śāṃtanavo
yoddʰukāmo
'rjunaṃ
raṇe
dīrgʰaṃ
dadʰyau
śāṃtanavo
yoddʰu-kāmo
_arjunaṃ
raṇe
/3/
Verse: 4
Halfverse: a
iṅgitena
tu
taj
jñātvā
gāṅgeyena
vicintitam
iṅgitena
tu
taj
jñātvā
gāṅgeyena
vicintitam
/
Halfverse: c
duryodʰano
mahārāja
duḥśāsanam
acodayat
duryodʰano
mahā-rāja
duḥśāsanam
acodayat
/4/
Verse: 5
Halfverse: a
duḥśāsana
ratʰās
tūrṇaṃ
yujyantāṃ
bʰīṣma
rakṣiṇaḥ
duḥśāsana
ratʰās
tūrṇaṃ
yujyantāṃ
bʰīṣma
rakṣiṇaḥ
/
Halfverse: c
dvātriṃśat
tvam
anīkāni
sarvāṇy
evābʰicodaya
dvātriṃśat
tvam
anīkāni
sarvāṇy
eva
_abʰicodaya
/5/
Verse: 6
Halfverse: a
idaṃ
hi
samanuprāptaṃ
varṣapūgābʰicintitam
idaṃ
hi
samanuprāptaṃ
varṣa-pūga
_abʰicintitam
/
Halfverse: c
pāṇḍavānāṃ
sa
sainyānāṃ
vadʰo
rājyasya
cāgamaḥ
pāṇḍavānāṃ
sa
sainyānāṃ
vadʰo
rājyasya
ca
_āgamaḥ
/6/
Verse: 7
Halfverse: a
tatra
kāryam
ahaṃ
manye
bʰīṣmasyaivābʰirakṣaṇam
tatra
kāryam
ahaṃ
manye
bʰīṣmasya
_eva
_abʰirakṣaṇam
/
Halfverse: c
sā
no
guptaḥ
sukʰāya
syād
dʰanyāt
pārtʰāṃś
ca
saṃyuge
sā
no
guptaḥ
sukʰāya
syādd
hanyāt
pārtʰāṃś
ca
saṃyuge
/7/
Verse: 8
Halfverse: a
abravīc
ca
viśuddʰātmā
nāhaṃ
hanyāṃ
śikʰaṇḍinam
abravīc
ca
viśuddʰa
_ātmā
na
_ahaṃ
hanyāṃ
śikʰaṇḍinam
/
Halfverse: c
strīpūrvako
hy
asau
jātas
tasmād
varjyo
raṇe
mayā
strī-pūrvako
hy
asau
jātas
tasmād
varjyo
raṇe
mayā
/8/
Verse: 9
Halfverse: a
lokas
tad
veda
yad
ahaṃ
pituḥ
priyacikīrṣayā
lokas
tad
veda
yad
ahaṃ
pituḥ
priya-cikīrṣayā
/
Halfverse: c
rājyaṃ
spʰītaṃ
mahābāho
striyaś
ca
tyaktavān
purā
rājyaṃ
spʰītaṃ
mahā-bāho
striyaś
ca
tyaktavān
purā
/9/
Verse: 10
Halfverse: a
naiva
cāhaṃ
striyaṃ
jātu
na
strī
pūrvaṃ
katʰaṃ
cana
na
_eva
ca
_ahaṃ
striyaṃ
jātu
na
strī
pūrvaṃ
katʰaṃcana
/
Halfverse: c
hanyāṃ
yudʰi
naraśreṣṭʰa
satyam
etad
bravīmi
te
hanyāṃ
yudʰi
nara-śreṣṭʰa
satyam
etad
bravīmi
te
/10/
Verse: 11
Halfverse: a
ayaṃ
strīpūrvako
rājañ
śikʰaṇḍī
yadi
te
śrutaḥ
ayaṃ
strī-pūrvako
rājan
śikʰaṇḍī
yadi
te
śrutaḥ
/
Halfverse: c
udyoge
katʰitaṃ
yat
tat
tatʰā
jātā
śikʰaṇḍinī
udyoge
katʰitaṃ
yat
tat
tatʰā
jātā
śikʰaṇḍinī
/11/
Verse: 12
Halfverse: a
kanyā
bʰūtvā
pumāñ
jātaḥ
sa
ca
yotsyati
bʰārata
kanyā
bʰūtvā
pumān
jātaḥ
sa
ca
yotsyati
bʰārata
/
Halfverse: c
tasyāhaṃ
pramukʰe
bāṇān
na
muñceyaṃ
katʰaṃ
cana
tasya
_ahaṃ
pramukʰe
bāṇān
na
muñceyaṃ
katʰaṃcana
/12/
Verse: 13
Halfverse: a
yuddʰe
tu
kṣatriyāṃs
tāta
pāṇḍavānāṃ
jayaiṣiṇaḥ
yuddʰe
tu
kṣatriyāṃs
tāta
pāṇḍavānāṃ
jaya
_eṣiṇaḥ
/
Halfverse: c
sarvān
anyān
haniṣyāmi
saṃprāptān
bāṇagocarān
sarvān
anyān
haniṣyāmi
saṃprāptān
bāṇa-gocarān
/13/
Verse: 14
Halfverse: a
evaṃ
māṃ
bʰarataśreṣṭʰo
gāṅgeyaḥ
prāha
śāstravit
evaṃ
māṃ
bʰarata-śreṣṭʰo
gāṅgeyaḥ
prāha
śāstravit
/
Halfverse: c
tatra
sarvātmanā
manye
bʰīṣmasyaivābʰipālanam
tatra
sarva
_ātmanā
manye
bʰīṣmasya
_eva
_abʰipālanam
/14/
Verse: 15
Halfverse: a
arakṣyamāṇaṃ
hi
vr̥ko
hanyāt
siṃhaṃ
mahāvane
arakṣyamāṇaṃ
hi
vr̥ko
hanyāt
siṃhaṃ
mahā-vane
/
Halfverse: c
mā
vr̥keṇeva
śārdūlaṃ
gʰātayema
śikʰaṇḍinā
mā
vr̥keṇa
_iva
śārdūlaṃ
gʰātayema
śikʰaṇḍinā
/15/
Verse: 16
Halfverse: a
mātulaḥ
śakuniḥ
śalyaḥ
kr̥po
droṇo
viviṃśatiḥ
mātulaḥ
śakuniḥ
śalyaḥ
kr̥po
droṇo
viviṃśatiḥ
/
Halfverse: c
yattā
rakṣantu
gāṅgeyaṃ
tasmin
gupte
dʰruvo
jayaḥ
yattā
rakṣantu
gāṅgeyaṃ
tasmin
gupte
dʰruvo
jayaḥ
/16/
Verse: 17
Halfverse: a
etac
cʰrutvā
tu
rājāno
duryodʰana
vacas
tadā
etat
śrutvā
tu
rājāno
duryodʰana
vacas
tadā
/
Halfverse: c
sarvato
ratʰavaṃśena
gāṅgeyaṃ
paryavārayan
sarvato
ratʰa-vaṃśena
gāṅgeyaṃ
paryavārayan
/17/
Verse: 18
Halfverse: a
putrāś
ca
tatra
gāṅgeyaṃ
parivārya
yayur
mudā
putrāś
ca
tatra
gāṅgeyaṃ
parivārya
yayur
mudā
/
Halfverse: c
kampayanto
bʰuvaṃ
dyāṃ
ca
kṣobʰayantaś
ca
pāṇḍavān
kampayanto
bʰuvaṃ
dyāṃca
kṣobʰayantaś
ca
pāṇḍavān
/18/
Verse: 19
Halfverse: a
tai
ratʰaiś
ca
susaṃyuktair
dantibʰiś
ca
mahāratʰāḥ
tai
ratʰaiś
ca
susaṃyuktair
dantibʰiś
ca
mahā-ratʰāḥ
/
Halfverse: c
parivārya
raṇe
bʰīṣmaṃ
daṃśitāḥ
samavastʰitāḥ
parivārya
raṇe
bʰīṣmaṃ
daṃśitāḥ
samavastʰitāḥ
/19/
Verse: 20
Halfverse: a
yatʰā
devāsure
yuddʰe
tridaśā
vajradʰāriṇam
yatʰā
deva
_asure
yuddʰe
tridaśā
vajra-dʰāriṇam
/
Halfverse: c
sarve
te
sma
vyatiṣṭʰanta
rakṣantas
taṃ
mahāratʰam
sarve
te
sma
vyatiṣṭʰanta
rakṣantas
taṃ
mahā-ratʰam
/20/
Verse: 21
Halfverse: a
tato
duryodʰano
rājā
punar
bʰrātaram
abravīt
tato
duryodʰano
rājā
punar
bʰrātaram
abravīt
/
Halfverse: c
savyaṃ
cakraṃ
yudʰā
manyur
uttamaujāś
ca
dakṣiṇam
savyaṃ
cakraṃ
yudʰā
manyur
uttama
_ojāś
ca
dakṣiṇam
/
Halfverse: e
goptārāv
arjunasyaitāv
arjuno
'pi
śikʰaṇḍinaḥ
goptārāv
arjunasya
_etāv
arjuno
_api
śikʰaṇḍinaḥ
/21/
Verse: 22
Halfverse: a
sa
rakṣyamāṇaḥ
pārtʰena
tatʰāsmābʰir
vivarjitaḥ
sa
rakṣyamāṇaḥ
pārtʰena
tatʰā
_asmābʰir
vivarjitaḥ
/
Halfverse: c
yatʰā
bʰīṣmaṃ
na
no
hanyād
duḥśāsana
tatʰā
kuru
yatʰā
bʰīṣmaṃ
na
no
hanyād
duḥśāsana
tatʰā
kuru
/22/
Verse: 23
Halfverse: a
bʰrātus
tad
vacanaṃ
śrutvā
putro
duḥśāsanas
tava
bʰrātus
tad
vacanaṃ
śrutvā
putro
duḥśāsanas
tava
/
Halfverse: c
bʰīṣmaṃ
pramukʰataḥ
kr̥tvā
prayayau
senayā
saha
bʰīṣmaṃ
pramukʰataḥ
kr̥tvā
prayayau
senayā
saha
/23/
Verse: 24
Halfverse: a
bʰīṣmaṃ
tu
ratʰavaṃśena
dr̥ṣṭvā
tam
abʰisaṃvr̥tam
bʰīṣmaṃ
tu
ratʰa-vaṃśena
dr̥ṣṭvā
tam
abʰisaṃvr̥tam
/
Halfverse: c
arjuno
ratʰināṃ
śreṣṭʰo
dʰr̥ṣṭadyumnam
uvāca
ha
arjuno
ratʰināṃ
śreṣṭʰo
dʰr̥ṣṭadyumnam
uvāca
ha
/24/
Verse: 25
Halfverse: a
śikʰaṇḍinaṃ
naravyāgʰra
bʰīṣmasya
pramukʰe
'nagʰa
śikʰaṇḍinaṃ
nara-vyāgʰra
bʰīṣmasya
pramukʰe
_anagʰa
/
Halfverse: c
stʰāpayasvādya
pāñcālya
tasya
goptāham
apy
uta
stʰāpayasva
_adya
pāñcālya
tasya
goptā
_aham
apy
uta
/25/
Verse: 26
Halfverse: a
tataḥ
śāṃtanavo
bʰīṣmo
niryayau
senayā
saha
tataḥ
śāṃtanavo
bʰīṣmo
niryayau
senayā
saha
/
Halfverse: c
vyūhaṃ
cāvyūhata
mahat
sarvatobʰadram
āhave
vyūhaṃ
ca
_avyūhata
mahat
sarvato-bʰadram
āhave
/26/
Verse: 27
Halfverse: a
kr̥paś
ca
kr̥tavarmā
ca
śaibyaś
caiva
mahāratʰaḥ
kr̥paś
ca
kr̥ta-varmā
ca
śaibyaś
caiva
mahā-ratʰaḥ
/
Halfverse: c
śakuniḥ
saindʰavaś
caiva
kāmbojaś
ca
sudakṣiṇaḥ
śakuniḥ
saindʰavaś
caiva
kāmbojaś
ca
sudakṣiṇaḥ
/27/
Verse: 28
Halfverse: a
bʰīṣmeṇa
sahitāḥ
sarve
putraiś
ca
tava
bʰārata
bʰīṣmeṇa
sahitāḥ
sarve
putraiś
ca
tava
bʰārata
/
Halfverse: c
agrataḥ
sarvasainyānāṃ
vyūhasya
pramukʰe
stʰitāḥ
agrataḥ
sarva-sainyānāṃ
vyūhasya
pramukʰe
stʰitāḥ
/28/
Verse: 29
Halfverse: a
droṇo
bʰūriśravāḥ
śalyo
bʰagadattaś
ca
māriṣa
droṇo
bʰūri-śravāḥ
śalyo
bʰagadattaś
ca
māriṣa
/
Halfverse: c
dakṣiṇaṃ
pakṣam
āśritya
stʰitā
vyūhasya
daṃśitāḥ
dakṣiṇaṃ
pakṣam
āśritya
stʰitā
vyūhasya
daṃśitāḥ
/29/
Verse: 30
Halfverse: a
aśvattʰāmā
somadatta
āvantyau
ca
mahāratʰau
aśvattʰāmā
somadatta
āvantyau
ca
mahā-ratʰau
/
ՙ
Halfverse: c
mahatyā
senayā
yuktā
vāmaṃ
pakṣam
apālayan
mahatyā
senayā
yuktā
vāmaṃ
pakṣam
apālayan
/30/
Verse: 31
Halfverse: a
duryodʰano
mahārāja
trigartaiḥ
sarvatovr̥taḥ
duryodʰano
mahā-rāja
trigartaiḥ
sarvato-vr̥taḥ
/
Halfverse: c
vyūhamadʰye
stʰito
rājan
pāṇḍavān
prati
bʰārata
vyūha-madʰye
stʰito
rājan
pāṇḍavān
prati
bʰārata
/31/
Verse: 32
Halfverse: a
alambuso
ratʰaśreṣṭʰaḥ
śrutāyuś
ca
mahāratʰaḥ
alambuso
ratʰa-śreṣṭʰaḥ
śruta
_āyuś
ca
mahā-ratʰaḥ
/
Halfverse: c
pr̥ṣṭʰataḥ
sarvasainyānāṃ
stʰitau
vyūhasya
daṃśitau
pr̥ṣṭʰataḥ
sarva-sainyānāṃ
stʰitau
vyūhasya
daṃśitau
/32/
Verse: 33
Halfverse: a
evam
ete
tadā
vyūhaṃ
kr̥tvā
bʰārata
tāvakāḥ
evam
ete
tadā
vyūhaṃ
kr̥tvā
bʰārata
tāvakāḥ
/
Halfverse: c
saṃnaddʰāḥ
samadr̥śyanta
pratapanta
ivāgnayaḥ
saṃnaddʰāḥ
samadr̥śyanta
pratapanta\
iva
_agnayaḥ
/33/
ՙ
Verse: 34
Halfverse: a
tatʰā
yudʰiṣṭʰiro
rājā
bʰīmasenaś
ca
pāṇḍavaḥ
tatʰā
yudʰiṣṭʰiro
rājā
bʰīmasenaś
ca
pāṇḍavaḥ
/
Halfverse: c
nakulaḥ
sahadevaś
ca
mādrīputrāv
ubʰāv
api
nakulaḥ
sahadevaś
ca
mādrī-putrāv
ubʰāv
api
/
Halfverse: e
agrataḥ
sarvasainyānāṃ
stʰitā
vyūhasya
daṃśitāḥ
agrataḥ
sarva-sainyānāṃ
stʰitā
vyūhasya
daṃśitāḥ
/34/
Verse: 35
Halfverse: a
dʰr̥ṣṭadyumno
virāṭaś
ca
sātyakiś
ca
mahāratʰaḥ
dʰr̥ṣṭadyumno
virāṭaś
ca
sātyakiś
ca
mahā-ratʰaḥ
/
Halfverse: c
stʰitāḥ
sainyena
mahatā
parānīka
vināśanāḥ
stʰitāḥ
sainyena
mahatā
para
_anīka
vināśanāḥ
/35/
Verse: 36
Halfverse: a
śikʰaṇḍī
vijayaś
caiva
rākṣasaś
ca
gʰaṭotkacaḥ
śikʰaṇḍī
vijayaś
caiva
rākṣasaś
ca
gʰaṭa
_utkacaḥ
/
Halfverse: c
cekitāno
mahābāhuḥ
kuntibʰojaś
ca
vīryavān
cekitāno
mahā-bāhuḥ
kunti-bʰojaś
ca
vīryavān
/
Halfverse: e
stʰitā
raṇe
mahārāja
mahatyā
senayā
vr̥tāḥ
stʰitā
raṇe
mahā-rāja
mahatyā
senayā
vr̥tāḥ
/36/
Verse: 37
Halfverse: a
abʰimanyur
maheṣvāso
drupadaś
ca
mahāratʰaḥ
abʰimanyur
mahā
_iṣvāso
drupadaś
ca
mahā-ratʰaḥ
/
Halfverse: c
kekayā
bʰrātaraḥ
pañca
stʰitā
yuddʰāya
daṃśitāḥ
kekayā
bʰrātaraḥ
pañca
stʰitā
yuddʰāya
daṃśitāḥ
/37/
Verse: 38
Halfverse: a
evaṃ
te
'pi
mahāvyūhaṃ
prativyūhya
sudurjayam
evaṃ
te
_api
mahā-vyūhaṃ
prativyūhya
sudurjayam
/
Halfverse: c
pāṇḍavāḥ
samare
śūrāḥ
stʰitā
yuddʰāya
māriṣa
pāṇḍavāḥ
samare
śūrāḥ
stʰitā
yuddʰāya
māriṣa
/38/
Verse: 39
Halfverse: a
tāvakās
tu
raṇe
yattāḥ
saha
senā
narādʰipāḥ
tāvakās
tu
raṇe
yattāḥ
saha
senā
nara
_adʰipāḥ
/
Halfverse: c
abʰyudyayū
raṇe
pārtʰān
bʰīṣmaṃ
kr̥tvāgrato
nr̥pa
abʰyudyayū
raṇe
pārtʰān
bʰīṣmaṃ
kr̥tvā
_agrato
nr̥pa
/39/
Verse: 40
Halfverse: a
tatʰaiva
pāṇḍavā
rājan
bʰīmasenapurogamāḥ
tatʰaiva
pāṇḍavā
rājan
bʰīma-sena-purogamāḥ
/
Halfverse: c
bʰīṣmaṃ
yuddʰapariprepsuṃ
saṃgrāme
vijigīṣavaḥ
bʰīṣmaṃ
yuddʰa-pariprepsuṃ
saṃgrāme
vijigīṣavaḥ
/40/
Verse: 41
Halfverse: a
kṣveḍāḥ
kila
kilā
śabdān
krakacān
goviṣāṇikāḥ
kṣveḍāḥ
kila
kilā
śabdān
krakacān
go-viṣāṇikāḥ
/
[kilikilā]
Halfverse: c
bʰerīmr̥daṅgapaṇavān
nādayantaś
ca
puṣkarān
bʰerī-mr̥daṅga-paṇavān
nādayantaś
ca
puṣkarān
/
Halfverse: e
pāṇḍavā
abʰyadʰāvanta
nadanto
bʰairavān
ravān
pāṇḍavā\
abʰyadʰāvanta
nadanto
bʰairavān
ravān
/41/
ՙ
Verse: 42
Halfverse: a
bʰerīmr̥daṅgaśaṅkʰānāṃ
dundubʰīnāṃ
ca
nisvanaiḥ
bʰerī-mr̥daṅga-śaṅkʰānāṃ
dundubʰīnāṃ
ca
nisvanaiḥ
/
Halfverse: c
utkruṣṭa
siṃhanādaiś
ca
valgitaiś
ca
pr̥tʰagvidʰaiḥ
utkruṣṭa
siṃha-nādaiś
ca
valgitaiś
ca
pr̥tʰag-vidʰaiḥ
/42/
Verse: 43
Halfverse: a
vayaṃ
pratinadantas
tān
abʰyagaccʰāma
sa
tvarāḥ
vayaṃ
pratinadantas
tān
abʰyagaccʰāma
sa
tvarāḥ
/
Halfverse: c
sahasaivābʰisaṃkruddʰās
tadāsīt
tumulaṃ
mahat
sahasā
_eva
_abʰisaṃkruddʰās
tadā
_āsīt
tumulaṃ
mahat
/43/
Verse: 44
Halfverse: a
tato
'nyonyaṃ
pradʰāvantaḥ
saṃprahāraṃ
pracakrire
tato
_anyonyaṃ
pradʰāvantaḥ
saṃprahāraṃ
pracakrire
/
Halfverse: c
tataḥ
śabdena
mahatā
pracakampe
vasuṃdʰarā
tataḥ
śabdena
mahatā
pracakampe
vasuṃdʰarā
/44/
Verse: 45
Halfverse: a
pakṣiṇaś
ca
mahāgʰoraṃ
vyāharanto
vibabʰramuḥ
pakṣiṇaś
ca
mahā-gʰoraṃ
vyāharanto
vibabʰramuḥ
/
Halfverse: c
saprabʰaś
coditaḥ
sūryo
niṣprabʰaḥ
samapadyate
saprabʰaś
ca
_uditaḥ
sūryo
niṣprabʰaḥ
samapadyate
/45/
[?]
Verse: 46
Halfverse: a
vavuś
ca
tumulā
vātāḥ
śaṃsantaḥ
sumahad
bʰayam
vavuś
ca
tumulā
vātāḥ
śaṃsantaḥ
sumahad
bʰayam
/
Halfverse: c
gʰorāś
ca
gʰoranirhrādāḥ
śivās
tatra
vavāśire
gʰorāś
ca
gʰora-nirhrādāḥ
śivās
tatra
vavāśire
/
[?]
Halfverse: e
vedayantyo
mahārāja
mahad
vaiśasam
āgatam
vedayantyo
mahā-rāja
mahad
vaiśasam
āgatam
/46/
Verse: 47
Halfverse: a
diśaḥ
prajvalitā
rājan
pāṃsuvarṣaṃ
papāta
ca
diśaḥ
prajvalitā
rājan
pāṃsu-varṣaṃ
papāta
ca
/
Halfverse: c
rudʰireṇa
samunmiśram
astʰi
varṣaṃ
tatʰaiva
ca
rudʰireṇa
samunmiśram
astʰi
varṣaṃ
tatʰaiva
ca
/47/
Verse: 48
Halfverse: a
rudatāṃ
vāhanānāṃ
ca
netrebʰyaḥ
prāpataj
jalam
rudatāṃ
vāhanānāṃ
ca
netrebʰyaḥ
prāpataj
jalam
/
Halfverse: c
susruvuś
ca
śakr̥n
mūtraṃ
pradʰyāyanto
viśāṃ
pate
susruvuś
ca
śakr̥n
mūtraṃ
pradʰyāyanto
viśāṃ
pate
/48/
Verse: 49
Halfverse: a
antarhitā
mahānādāḥ
śrūyante
bʰaratarṣabʰa
antar-hitā
mahā-nādāḥ
śrūyante
bʰarata-r̥ṣabʰa
/
Halfverse: c
rakṣasāṃ
puruṣādānāṃ
nadatāṃ
bʰairavān
ravān
rakṣasāṃ
puruṣa
_adānāṃ
nadatāṃ
bʰairavān
ravān
/49/
Verse: 50
Halfverse: a
saṃpatantaḥ
sma
dr̥śyante
gomāyubakavāyasāḥ
saṃpatantaḥ
sma
dr̥śyante
gomāyu-baka-vāyasāḥ
/
Halfverse: c
śvānaś
ca
vividʰair
nādair
bʰaṣantas
tatra
tastʰire
śvānaś
ca
vividʰair
nādair
bʰaṣantas
tatra
tastʰire
/50/
Verse: 51
Halfverse: a
jvalitāś
ca
maholkā
vai
samāhatya
divākaram
jvalitāś
ca
mahā
_ulkā
vai
samāhatya
divā-karam
/
Halfverse: c
nipetuḥ
sahasā
bʰūmau
vedayānā
mahad
bʰayam
nipetuḥ
sahasā
bʰūmau
vedayānā
mahad
bʰayam
/51/
Verse: 52
Halfverse: a
mahānty
anīkāni
mahāsamuccʰraye
;
samāgame
pāṇḍava
dʰārtarāṣṭrayoḥ
mahānty
anīkāni
mahā-samuccʰraye
samāgame
pāṇḍava
dʰārtarāṣṭrayoḥ
/
Halfverse: c
prakāśire
śaṅkʰamr̥daṅga
nisvanaiḥ
;
prakampitānīva
vanāni
vāyunā
prakāśire
śaṅkʰa-mr̥daṅga
nisvanaiḥ
prakampitāni
_iva
vanāni
vāyunā
/52/
Verse: 53
Halfverse: a
narendra
nāgāśvasamākulānām
;
abʰyāyatīnām
aśive
muhūrte
nara
_indra
nāga
_aśva-samākulānām
abʰyāyatīnām
aśive
muhūrte
/
Halfverse: c
babʰūva
gʰoṣas
tumulaś
camūnāṃ
;
vātoddʰutānām
iva
sāgarāṇām
babʰūva
gʰoṣas
tumulaś
camūnāṃ
vāta
_uddʰutānām
iva
sāgarāṇām
/53/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.