TITUS
Mahabharata
Part No. 955
Previous part

Chapter: 95 
Adhyāya 95


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
prabʰātāyāṃ tu śarvaryāṃ   prātar uttʰāya vai nr̥paḥ
   
prabʰātāyāṃ tu śarvaryāṃ   prātar uttʰāya vai nr̥paḥ /
Halfverse: c    
rājñaḥ samājñāpayata   senāṃ yojayateti ha
   
rājñaḥ samājñāpayata   senāṃ yojayata_iti ha /
Halfverse: e    
adya bʰīṣmo raṇe kruddʰo   nihaniṣyati somakān
   
adya bʰīṣmo raṇe kruddʰo   nihaniṣyati somakān /1/

Verse: 2 
Halfverse: a    
duryodʰanasya tac cʰrutvā   rātrau vilapitaṃ bahu
   
duryodʰanasya tat śrutvā   rātrau vilapitaṃ bahu /
Halfverse: c    
manyamānaḥ sa taṃ rājan   pratyādeśam ivātmanaḥ
   
manyamānaḥ sa taṃ rājan   pratyādeśam iva_ātmanaḥ /2/

Verse: 3 
Halfverse: a    
nirvedaṃ paramaṃ gatvā   vinindya paravācyatām
   
nirvedaṃ paramaṃ gatvā   vinindya para-vācyatām /
Halfverse: c    
dīrgʰaṃ dadʰyau śāṃtanavo   yoddʰukāmo 'rjunaṃ raṇe
   
dīrgʰaṃ dadʰyau śāṃtanavo   yoddʰu-kāmo_arjunaṃ raṇe /3/

Verse: 4 
Halfverse: a    
iṅgitena tu taj jñātvā   gāṅgeyena vicintitam
   
iṅgitena tu taj jñātvā   gāṅgeyena vicintitam /
Halfverse: c    
duryodʰano mahārāja   duḥśāsanam acodayat
   
duryodʰano mahā-rāja   duḥśāsanam acodayat /4/

Verse: 5 
Halfverse: a    
duḥśāsana ratʰās tūrṇaṃ   yujyantāṃ bʰīṣma rakṣiṇaḥ
   
duḥśāsana ratʰās tūrṇaṃ   yujyantāṃ bʰīṣma rakṣiṇaḥ /
Halfverse: c    
dvātriṃśat tvam anīkāni   sarvāṇy evābʰicodaya
   
dvātriṃśat tvam anīkāni   sarvāṇy eva_abʰicodaya /5/

Verse: 6 
Halfverse: a    
idaṃ hi samanuprāptaṃ   varṣapūgābʰicintitam
   
idaṃ hi samanuprāptaṃ   varṣa-pūga_abʰicintitam /
Halfverse: c    
pāṇḍavānāṃ sa sainyānāṃ   vadʰo rājyasya cāgamaḥ
   
pāṇḍavānāṃ sa sainyānāṃ   vadʰo rājyasya ca_āgamaḥ /6/

Verse: 7 
Halfverse: a    
tatra kāryam ahaṃ manye   bʰīṣmasyaivābʰirakṣaṇam
   
tatra kāryam ahaṃ manye   bʰīṣmasya_eva_abʰirakṣaṇam /
Halfverse: c    
no guptaḥ sukʰāya syād   dʰanyāt pārtʰāṃś ca saṃyuge
   
no guptaḥ sukʰāya syādd   hanyāt pārtʰāṃś ca saṃyuge /7/

Verse: 8 
Halfverse: a    
abravīc ca viśuddʰātmā   nāhaṃ hanyāṃ śikʰaṇḍinam
   
abravīc ca viśuddʰa_ātmā   na_ahaṃ hanyāṃ śikʰaṇḍinam /
Halfverse: c    
strīpūrvako hy asau jātas   tasmād varjyo raṇe mayā
   
strī-pūrvako hy asau jātas   tasmād varjyo raṇe mayā /8/

Verse: 9 
Halfverse: a    
lokas tad veda yad ahaṃ   pituḥ priyacikīrṣayā
   
lokas tad veda yad ahaṃ   pituḥ priya-cikīrṣayā /
Halfverse: c    
rājyaṃ spʰītaṃ mahābāho   striyaś ca tyaktavān purā
   
rājyaṃ spʰītaṃ mahā-bāho   striyaś ca tyaktavān purā /9/

Verse: 10 
Halfverse: a    
naiva cāhaṃ striyaṃ jātu   na strī pūrvaṃ katʰaṃ cana
   
na_eva ca_ahaṃ striyaṃ jātu   na strī pūrvaṃ katʰaṃcana /
Halfverse: c    
hanyāṃ yudʰi naraśreṣṭʰa   satyam etad bravīmi te
   
hanyāṃ yudʰi nara-śreṣṭʰa   satyam etad bravīmi te /10/

Verse: 11 
Halfverse: a    
ayaṃ strīpūrvako rājañ   śikʰaṇḍī yadi te śrutaḥ
   
ayaṃ strī-pūrvako rājan   śikʰaṇḍī yadi te śrutaḥ /
Halfverse: c    
udyoge katʰitaṃ yat tat   tatʰā jātā śikʰaṇḍinī
   
udyoge katʰitaṃ yat tat   tatʰā jātā śikʰaṇḍinī /11/

Verse: 12 
Halfverse: a    
kanyā bʰūtvā pumāñ jātaḥ   sa ca yotsyati bʰārata
   
kanyā bʰūtvā pumān jātaḥ   sa ca yotsyati bʰārata /
Halfverse: c    
tasyāhaṃ pramukʰe bāṇān   na muñceyaṃ katʰaṃ cana
   
tasya_ahaṃ pramukʰe bāṇān   na muñceyaṃ katʰaṃcana /12/

Verse: 13 
Halfverse: a    
yuddʰe tu kṣatriyāṃs tāta   pāṇḍavānāṃ jayaiṣiṇaḥ
   
yuddʰe tu kṣatriyāṃs tāta   pāṇḍavānāṃ jaya_eṣiṇaḥ /
Halfverse: c    
sarvān anyān haniṣyāmi   saṃprāptān bāṇagocarān
   
sarvān anyān haniṣyāmi   saṃprāptān bāṇa-gocarān /13/

Verse: 14 
Halfverse: a    
evaṃ māṃ bʰarataśreṣṭʰo   gāṅgeyaḥ prāha śāstravit
   
evaṃ māṃ bʰarata-śreṣṭʰo   gāṅgeyaḥ prāha śāstravit /
Halfverse: c    
tatra sarvātmanā manye   bʰīṣmasyaivābʰipālanam
   
tatra sarva_ātmanā manye   bʰīṣmasya_eva_abʰipālanam /14/

Verse: 15 
Halfverse: a    
arakṣyamāṇaṃ hi vr̥ko   hanyāt siṃhaṃ mahāvane
   
arakṣyamāṇaṃ hi vr̥ko   hanyāt siṃhaṃ mahā-vane /
Halfverse: c    
vr̥keṇeva śārdūlaṃ   gʰātayema śikʰaṇḍinā
   
vr̥keṇa_iva śārdūlaṃ   gʰātayema śikʰaṇḍinā /15/

Verse: 16 
Halfverse: a    
mātulaḥ śakuniḥ śalyaḥ   kr̥po droṇo viviṃśatiḥ
   
mātulaḥ śakuniḥ śalyaḥ   kr̥po droṇo viviṃśatiḥ /
Halfverse: c    
yattā rakṣantu gāṅgeyaṃ   tasmin gupte dʰruvo jayaḥ
   
yattā rakṣantu gāṅgeyaṃ   tasmin gupte dʰruvo jayaḥ /16/

Verse: 17 
Halfverse: a    
etac cʰrutvā tu rājāno   duryodʰana vacas tadā
   
etat śrutvā tu rājāno   duryodʰana vacas tadā /
Halfverse: c    
sarvato ratʰavaṃśena   gāṅgeyaṃ paryavārayan
   
sarvato ratʰa-vaṃśena   gāṅgeyaṃ paryavārayan /17/

Verse: 18 
Halfverse: a    
putrāś ca tatra gāṅgeyaṃ   parivārya yayur mudā
   
putrāś ca tatra gāṅgeyaṃ   parivārya yayur mudā /
Halfverse: c    
kampayanto bʰuvaṃ dyāṃ ca   kṣobʰayantaś ca pāṇḍavān
   
kampayanto bʰuvaṃ dyāṃca   kṣobʰayantaś ca pāṇḍavān /18/

Verse: 19 
Halfverse: a    
tai ratʰaiś ca susaṃyuktair   dantibʰiś ca mahāratʰāḥ
   
tai ratʰaiś ca susaṃyuktair   dantibʰiś ca mahā-ratʰāḥ /
Halfverse: c    
parivārya raṇe bʰīṣmaṃ   daṃśitāḥ samavastʰitāḥ
   
parivārya raṇe bʰīṣmaṃ   daṃśitāḥ samavastʰitāḥ /19/

Verse: 20 
Halfverse: a    
yatʰā devāsure yuddʰe   tridaśā vajradʰāriṇam
   
yatʰā deva_asure yuddʰe   tridaśā vajra-dʰāriṇam /
Halfverse: c    
sarve te sma vyatiṣṭʰanta   rakṣantas taṃ mahāratʰam
   
sarve te sma vyatiṣṭʰanta   rakṣantas taṃ mahā-ratʰam /20/

Verse: 21 
Halfverse: a    
tato duryodʰano rājā   punar bʰrātaram abravīt
   
tato duryodʰano rājā   punar bʰrātaram abravīt /
Halfverse: c    
savyaṃ cakraṃ yudʰā manyur   uttamaujāś ca dakṣiṇam
   
savyaṃ cakraṃ yudʰā manyur   uttama_ojāś ca dakṣiṇam /
Halfverse: e    
goptārāv arjunasyaitāv   arjuno 'pi śikʰaṇḍinaḥ
   
goptārāv arjunasya_etāv   arjuno_api śikʰaṇḍinaḥ /21/

Verse: 22 
Halfverse: a    
sa rakṣyamāṇaḥ pārtʰena   tatʰāsmābʰir vivarjitaḥ
   
sa rakṣyamāṇaḥ pārtʰena   tatʰā_asmābʰir vivarjitaḥ /
Halfverse: c    
yatʰā bʰīṣmaṃ na no hanyād   duḥśāsana tatʰā kuru
   
yatʰā bʰīṣmaṃ na no hanyād   duḥśāsana tatʰā kuru /22/

Verse: 23 
Halfverse: a    
bʰrātus tad vacanaṃ śrutvā   putro duḥśāsanas tava
   
bʰrātus tad vacanaṃ śrutvā   putro duḥśāsanas tava /
Halfverse: c    
bʰīṣmaṃ pramukʰataḥ kr̥tvā   prayayau senayā saha
   
bʰīṣmaṃ pramukʰataḥ kr̥tvā   prayayau senayā saha /23/

Verse: 24 
Halfverse: a    
bʰīṣmaṃ tu ratʰavaṃśena   dr̥ṣṭvā tam abʰisaṃvr̥tam
   
bʰīṣmaṃ tu ratʰa-vaṃśena   dr̥ṣṭvā tam abʰisaṃvr̥tam /
Halfverse: c    
arjuno ratʰināṃ śreṣṭʰo   dʰr̥ṣṭadyumnam uvāca ha
   
arjuno ratʰināṃ śreṣṭʰo   dʰr̥ṣṭadyumnam uvāca ha /24/

Verse: 25 
Halfverse: a    
śikʰaṇḍinaṃ naravyāgʰra   bʰīṣmasya pramukʰe 'nagʰa
   
śikʰaṇḍinaṃ nara-vyāgʰra   bʰīṣmasya pramukʰe_anagʰa /
Halfverse: c    
stʰāpayasvādya pāñcālya   tasya goptāham apy uta
   
stʰāpayasva_adya pāñcālya   tasya goptā_aham apy uta /25/

Verse: 26 
Halfverse: a    
tataḥ śāṃtanavo bʰīṣmo   niryayau senayā saha
   
tataḥ śāṃtanavo bʰīṣmo   niryayau senayā saha /
Halfverse: c    
vyūhaṃ cāvyūhata mahat   sarvatobʰadram āhave
   
vyūhaṃ ca_avyūhata mahat   sarvato-bʰadram āhave /26/

Verse: 27 
Halfverse: a    
kr̥paś ca kr̥tavarmā ca   śaibyaś caiva mahāratʰaḥ
   
kr̥paś ca kr̥ta-varmā ca   śaibyaś caiva mahā-ratʰaḥ /
Halfverse: c    
śakuniḥ saindʰavaś caiva   kāmbojaś ca sudakṣiṇaḥ
   
śakuniḥ saindʰavaś caiva   kāmbojaś ca sudakṣiṇaḥ /27/

Verse: 28 
Halfverse: a    
bʰīṣmeṇa sahitāḥ sarve   putraiś ca tava bʰārata
   
bʰīṣmeṇa sahitāḥ sarve   putraiś ca tava bʰārata /
Halfverse: c    
agrataḥ sarvasainyānāṃ   vyūhasya pramukʰe stʰitāḥ
   
agrataḥ sarva-sainyānāṃ   vyūhasya pramukʰe stʰitāḥ /28/

Verse: 29 
Halfverse: a    
droṇo bʰūriśravāḥ śalyo   bʰagadattaś ca māriṣa
   
droṇo bʰūri-śravāḥ śalyo   bʰagadattaś ca māriṣa /
Halfverse: c    
dakṣiṇaṃ pakṣam āśritya   stʰitā vyūhasya daṃśitāḥ
   
dakṣiṇaṃ pakṣam āśritya   stʰitā vyūhasya daṃśitāḥ /29/

Verse: 30 
Halfverse: a    
aśvattʰāmā somadatta   āvantyau ca mahāratʰau
   
aśvattʰāmā somadatta āvantyau ca mahā-ratʰau / ՙ
Halfverse: c    
mahatyā senayā yuktā   vāmaṃ pakṣam apālayan
   
mahatyā senayā yuktā   vāmaṃ pakṣam apālayan /30/

Verse: 31 
Halfverse: a    
duryodʰano mahārāja   trigartaiḥ sarvatovr̥taḥ
   
duryodʰano mahā-rāja   trigartaiḥ sarvato-vr̥taḥ /
Halfverse: c    
vyūhamadʰye stʰito rājan   pāṇḍavān prati bʰārata
   
vyūha-madʰye stʰito rājan   pāṇḍavān prati bʰārata /31/

Verse: 32 
Halfverse: a    
alambuso ratʰaśreṣṭʰaḥ   śrutāyuś ca mahāratʰaḥ
   
alambuso ratʰa-śreṣṭʰaḥ   śruta_āyuś ca mahā-ratʰaḥ /
Halfverse: c    
pr̥ṣṭʰataḥ sarvasainyānāṃ   stʰitau vyūhasya daṃśitau
   
pr̥ṣṭʰataḥ sarva-sainyānāṃ   stʰitau vyūhasya daṃśitau /32/

Verse: 33 
Halfverse: a    
evam ete tadā vyūhaṃ   kr̥tvā bʰārata tāvakāḥ
   
evam ete tadā vyūhaṃ   kr̥tvā bʰārata tāvakāḥ /
Halfverse: c    
saṃnaddʰāḥ samadr̥śyanta   pratapanta ivāgnayaḥ
   
saṃnaddʰāḥ samadr̥śyanta   pratapanta\ iva_agnayaḥ /33/ ՙ

Verse: 34 
Halfverse: a    
tatʰā yudʰiṣṭʰiro rājā   bʰīmasenaś ca pāṇḍavaḥ
   
tatʰā yudʰiṣṭʰiro rājā   bʰīmasenaś ca pāṇḍavaḥ /
Halfverse: c    
nakulaḥ sahadevaś ca   mādrīputrāv ubʰāv api
   
nakulaḥ sahadevaś ca   mādrī-putrāv ubʰāv api /
Halfverse: e    
agrataḥ sarvasainyānāṃ   stʰitā vyūhasya daṃśitāḥ
   
agrataḥ sarva-sainyānāṃ   stʰitā vyūhasya daṃśitāḥ /34/

Verse: 35 
Halfverse: a    
dʰr̥ṣṭadyumno virāṭaś ca   sātyakiś ca mahāratʰaḥ
   
dʰr̥ṣṭadyumno virāṭaś ca   sātyakiś ca mahā-ratʰaḥ /
Halfverse: c    
stʰitāḥ sainyena mahatā   parānīka vināśanāḥ
   
stʰitāḥ sainyena mahatā   para_anīka vināśanāḥ /35/

Verse: 36 
Halfverse: a    
śikʰaṇḍī vijayaś caiva   rākṣasaś ca gʰaṭotkacaḥ
   
śikʰaṇḍī vijayaś caiva   rākṣasaś ca gʰaṭa_utkacaḥ /
Halfverse: c    
cekitāno mahābāhuḥ   kuntibʰojaś ca vīryavān
   
cekitāno mahā-bāhuḥ   kunti-bʰojaś ca vīryavān /
Halfverse: e    
stʰitā raṇe mahārāja   mahatyā senayā vr̥tāḥ
   
stʰitā raṇe mahā-rāja   mahatyā senayā vr̥tāḥ /36/

Verse: 37 
Halfverse: a    
abʰimanyur maheṣvāso   drupadaś ca mahāratʰaḥ
   
abʰimanyur mahā_iṣvāso   drupadaś ca mahā-ratʰaḥ /
Halfverse: c    
kekayā bʰrātaraḥ pañca   stʰitā yuddʰāya daṃśitāḥ
   
kekayā bʰrātaraḥ pañca   stʰitā yuddʰāya daṃśitāḥ /37/

Verse: 38 
Halfverse: a    
evaṃ te 'pi mahāvyūhaṃ   prativyūhya sudurjayam
   
evaṃ te_api mahā-vyūhaṃ   prativyūhya sudurjayam /
Halfverse: c    
pāṇḍavāḥ samare śūrāḥ   stʰitā yuddʰāya māriṣa
   
pāṇḍavāḥ samare śūrāḥ   stʰitā yuddʰāya māriṣa /38/

Verse: 39 
Halfverse: a    
tāvakās tu raṇe yattāḥ   saha senā narādʰipāḥ
   
tāvakās tu raṇe yattāḥ   saha senā nara_adʰipāḥ /
Halfverse: c    
abʰyudyayū raṇe pārtʰān   bʰīṣmaṃ kr̥tvāgrato nr̥pa
   
abʰyudyayū raṇe pārtʰān   bʰīṣmaṃ kr̥tvā_agrato nr̥pa /39/

Verse: 40 
Halfverse: a    
tatʰaiva pāṇḍavā rājan   bʰīmasenapurogamāḥ
   
tatʰaiva pāṇḍavā rājan   bʰīma-sena-purogamāḥ /
Halfverse: c    
bʰīṣmaṃ yuddʰapariprepsuṃ   saṃgrāme vijigīṣavaḥ
   
bʰīṣmaṃ yuddʰa-pariprepsuṃ   saṃgrāme vijigīṣavaḥ /40/

Verse: 41 
Halfverse: a    
kṣveḍāḥ kila kilā śabdān   krakacān goviṣāṇikāḥ
   
kṣveḍāḥ kila kilā śabdān   krakacān go-viṣāṇikāḥ / [kilikilā]
Halfverse: c    
bʰerīmr̥daṅgapaṇavān   nādayantaś ca puṣkarān
   
bʰerī-mr̥daṅga-paṇavān   nādayantaś ca puṣkarān /
Halfverse: e    
pāṇḍavā abʰyadʰāvanta   nadanto bʰairavān ravān
   
pāṇḍavā\ abʰyadʰāvanta   nadanto bʰairavān ravān /41/ ՙ

Verse: 42 
Halfverse: a    
bʰerīmr̥daṅgaśaṅkʰānāṃ   dundubʰīnāṃ ca nisvanaiḥ
   
bʰerī-mr̥daṅga-śaṅkʰānāṃ   dundubʰīnāṃ ca nisvanaiḥ /
Halfverse: c    
utkruṣṭa siṃhanādaiś ca   valgitaiś ca pr̥tʰagvidʰaiḥ
   
utkruṣṭa siṃha-nādaiś ca   valgitaiś ca pr̥tʰag-vidʰaiḥ /42/

Verse: 43 
Halfverse: a    
vayaṃ pratinadantas tān   abʰyagaccʰāma sa tvarāḥ
   
vayaṃ pratinadantas tān   abʰyagaccʰāma sa tvarāḥ /
Halfverse: c    
sahasaivābʰisaṃkruddʰās   tadāsīt tumulaṃ mahat
   
sahasā_eva_abʰisaṃkruddʰās   tadā_āsīt tumulaṃ mahat /43/

Verse: 44 
Halfverse: a    
tato 'nyonyaṃ pradʰāvantaḥ   saṃprahāraṃ pracakrire
   
tato_anyonyaṃ pradʰāvantaḥ   saṃprahāraṃ pracakrire /
Halfverse: c    
tataḥ śabdena mahatā   pracakampe vasuṃdʰarā
   
tataḥ śabdena mahatā   pracakampe vasuṃdʰarā /44/

Verse: 45 
Halfverse: a    
pakṣiṇaś ca mahāgʰoraṃ   vyāharanto vibabʰramuḥ
   
pakṣiṇaś ca mahā-gʰoraṃ   vyāharanto vibabʰramuḥ /
Halfverse: c    
saprabʰaś coditaḥ sūryo   niṣprabʰaḥ samapadyate
   
saprabʰaś ca_uditaḥ sūryo   niṣprabʰaḥ samapadyate /45/ [?]

Verse: 46 
Halfverse: a    
vavuś ca tumulā vātāḥ   śaṃsantaḥ sumahad bʰayam
   
vavuś ca tumulā vātāḥ   śaṃsantaḥ sumahad bʰayam /
Halfverse: c    
gʰorāś ca gʰoranirhrādāḥ   śivās tatra vavāśire
   
gʰorāś ca gʰora-nirhrādāḥ   śivās tatra vavāśire / [?]
Halfverse: e    
vedayantyo mahārāja   mahad vaiśasam āgatam
   
vedayantyo mahā-rāja   mahad vaiśasam āgatam /46/

Verse: 47 
Halfverse: a    
diśaḥ prajvalitā rājan   pāṃsuvarṣaṃ papāta ca
   
diśaḥ prajvalitā rājan   pāṃsu-varṣaṃ papāta ca /
Halfverse: c    
rudʰireṇa samunmiśram   astʰi varṣaṃ tatʰaiva ca
   
rudʰireṇa samunmiśram   astʰi varṣaṃ tatʰaiva ca /47/

Verse: 48 
Halfverse: a    
rudatāṃ vāhanānāṃ ca   netrebʰyaḥ prāpataj jalam
   
rudatāṃ vāhanānāṃ ca   netrebʰyaḥ prāpataj jalam /
Halfverse: c    
susruvuś ca śakr̥n mūtraṃ   pradʰyāyanto viśāṃ pate
   
susruvuś ca śakr̥n mūtraṃ   pradʰyāyanto viśāṃ pate /48/

Verse: 49 
Halfverse: a    
antarhitā mahānādāḥ   śrūyante bʰaratarṣabʰa
   
antar-hitā mahā-nādāḥ   śrūyante bʰarata-r̥ṣabʰa /
Halfverse: c    
rakṣasāṃ puruṣādānāṃ   nadatāṃ bʰairavān ravān
   
rakṣasāṃ puruṣa_adānāṃ   nadatāṃ bʰairavān ravān /49/

Verse: 50 
Halfverse: a    
saṃpatantaḥ sma dr̥śyante   gomāyubakavāyasāḥ
   
saṃpatantaḥ sma dr̥śyante   gomāyu-baka-vāyasāḥ /
Halfverse: c    
śvānaś ca vividʰair nādair   bʰaṣantas tatra tastʰire
   
śvānaś ca vividʰair nādair   bʰaṣantas tatra tastʰire /50/

Verse: 51 
Halfverse: a    
jvalitāś ca maholkā vai   samāhatya divākaram
   
jvalitāś ca mahā_ulkā vai   samāhatya divā-karam /
Halfverse: c    
nipetuḥ sahasā bʰūmau   vedayānā mahad bʰayam
   
nipetuḥ sahasā bʰūmau   vedayānā mahad bʰayam /51/


Verse: 52 
Halfverse: a    
mahānty anīkāni mahāsamuccʰraye; samāgame pāṇḍava dʰārtarāṣṭrayoḥ
   
mahānty anīkāni mahā-samuccʰraye   samāgame pāṇḍava dʰārtarāṣṭrayoḥ /
Halfverse: c    
prakāśire śaṅkʰamr̥daṅga nisvanaiḥ; prakampitānīva vanāni vāyunā
   
prakāśire śaṅkʰa-mr̥daṅga nisvanaiḥ   prakampitāni_iva vanāni vāyunā /52/

Verse: 53 
Halfverse: a    
narendra nāgāśvasamākulānām; abʰyāyatīnām aśive muhūrte
   
nara_indra nāga_aśva-samākulānām   abʰyāyatīnām aśive muhūrte /
Halfverse: c    
babʰūva gʰoṣas tumulaś camūnāṃ; vātoddʰutānām iva sāgarāṇām
   
babʰūva gʰoṣas tumulaś camūnāṃ   vāta_uddʰutānām iva sāgarāṇām /53/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.