TITUS
Mahabharata
Part No. 954
Previous part

Chapter: 94 
Adhyāya 94


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
vākśalyais tava putreṇa   so 'tividdʰaḥ pitāmahaḥ
   
vāk-śalyais tava putreṇa   so_atividdʰaḥ pitāmahaḥ /
Halfverse: c    
duḥkʰena mahatāviṣṭo   novācāpriyam aṇv api
   
duḥkʰena mahatā_āviṣṭo   na_uvāca_apriyam aṇv api /1/

Verse: 2 
Halfverse: a    
sa dʰyātvā suciraṃ kālaṃ   duḥkʰaroṣasamanvitaḥ
   
sa dʰyātvā suciraṃ kālaṃ   duḥkʰa-roṣa-samanvitaḥ /
Halfverse: c    
śvasamāno yatʰā nāgaḥ   praṇunno vai śalākayā
   
śvasamāno yatʰā nāgaḥ   praṇunno vai śalākayā /2/

Verse: 3 
Halfverse: a    
udvr̥tya cakṣuṣī kopān   nirdahann iva bʰārata
   
udvr̥tya cakṣuṣī kopān   nirdahann iva bʰārata /
Halfverse: c    
sa devāsuragandʰarvaṃ   lokaṃ lokavidāṃ varaḥ
   
sa deva_asura-gandʰarvaṃ   lokaṃ lokavidāṃ varaḥ /
Halfverse: e    
abravīt tava putraṃ tu   sāmapūrvam idaṃ vacaḥ
   
abravīt tava putraṃ tu   sāma-pūrvam idaṃ vacaḥ /3/

Verse: 4 
Halfverse: a    
kiṃ nu duryodʰanaivaṃ māṃ   vākśalyair upavidʰyasi
   
kiṃ nu duryodʰana_evaṃ māṃ   vāk-śalyair upavidʰyasi /
Halfverse: c    
gʰaṭamānaṃ yatʰāśakti   kurvāṇaṃ ca tava priyam
   
gʰaṭamānaṃ yatʰā-śakti   kurvāṇaṃ ca tava priyam /
Halfverse: e    
juhvānaṃ samare prāṇāṃs   tavaiva hitakāmyayā
   
juhvānaṃ samare prāṇāṃs   tava_eva hita-kāmyayā /4/

Verse: 5 
Halfverse: a    
yadā tu pāṇḍavaḥ śūraḥ   kʰāṇḍave 'gnim atarpayat
   
yadā tu pāṇḍavaḥ śūraḥ   kʰāṇḍave_agnim atarpayat /
Halfverse: c    
parājitya raṇe śakraṃ   paryāptaṃ tannidarśanam
   
parājitya raṇe śakraṃ   paryāptaṃ tan-nidarśanam /5/

Verse: 6 
Halfverse: a    
yadā ca tvāṃ mahābāho   gandʰarvair hr̥tam ojasā
   
yadā ca tvāṃ mahā-bāho   gandʰarvair hr̥tam ojasā /
Halfverse: c    
amocayat pāṇḍusutaḥ   paryāptaṃ tannidarśanam
   
amocayat pāṇḍu-sutaḥ   paryāptaṃ tan-nidarśanam /6/

Verse: 7 
Halfverse: a    
dravamāṇeṣu śūreṣu   sodareṣu tatʰābʰibʰo
   
dravamāṇeṣu śūreṣu   sodareṣu tatʰā_abʰibʰo /
Halfverse: c    
sūtaputre ca rādʰeye   paryāptaṃ tannidarśanam
   
sūta-putre ca rādʰeye   paryāptaṃ tan-nidarśanam /7/

Verse: 8 
Halfverse: a    
yac ca naḥ sahitān sarvān   virāṭa nagare tadā
   
yac ca naḥ sahitān sarvān   virāṭa nagare tadā /
Halfverse: c    
eka eva samudyātaḥ   paryāptaṃ tannidarśanam
   
eka\ eva samudyātaḥ   paryāptaṃ tan-nidarśanam /8/ ՙ

Verse: 9 
Halfverse: a    
droṇaṃ ca yudʰi saṃrabdʰaṃ   māṃ ca nirjitya saṃyuge
   
droṇaṃ ca yudʰi saṃrabdʰaṃ   māṃ ca nirjitya saṃyuge /
Halfverse: c    
karṇaṃ ca tvāṃ ca drauṇiṃ ca   kr̥paṃ ca sumahāratʰam
   
karṇaṃ ca tvāṃ ca drauṇiṃ ca   kr̥paṃ ca sumahā-ratʰam /
Halfverse: e    
vāsāṃsi sa samādatta   paryāptaṃ tannidarśanam
   
vāsāṃsi sa samādatta   paryāptaṃ tan-nidarśanam /9/

Verse: 10 
Halfverse: a    
nivātakavacān yuddʰe   vāsavenāpi durjayān
   
nivāta-kavacān yuddʰe   vāsavena_api durjayān /
Halfverse: c    
jitavān samare pārtʰaḥ   paryāptaṃ tannidarśanam
   
jitavān samare pārtʰaḥ   paryāptaṃ tan-nidarśanam /10/

Verse: 11 
Halfverse: a    
ko hi śakto raṇe jetuṃ   pāṇḍavaṃ rabʰasaṃ raṇe
   
ko hi śakto raṇe jetuṃ   pāṇḍavaṃ rabʰasaṃ raṇe /
Halfverse: c    
tvaṃ tu mohān na jānīṣe   vācyāvācyaṃ suyodʰana
   
tvaṃ tu mohān na jānīṣe   vācya_avācyaṃ suyodʰana /11/

Verse: 12 
Halfverse: a    
mumūrṣur hi naraḥ sarvān   vr̥kṣān paśyati kāñcanān
   
mumūrṣur hi naraḥ sarvān   vr̥kṣān paśyati kāñcanān /
Halfverse: c    
tatʰā tvam api gāndʰāre   viparītāni paśyasi
   
tatʰā tvam api gāndʰāre   viparītāni paśyasi /12/

Verse: 13 
Halfverse: a    
svayaṃ vairaṃ mahat kr̥tvā   pāṇḍavaiḥ saha sr̥ñjayaiḥ
   
svayaṃ vairaṃ mahat kr̥tvā   pāṇḍavaiḥ saha sr̥ñjayaiḥ /
Halfverse: c    
yudʰyasva tān adya raṇe   paśyāmaḥ puruṣo bʰava
   
yudʰyasva tān adya raṇe   paśyāmaḥ puruṣo bʰava /13/

Verse: 14 
Halfverse: a    
ahaṃ tu somakān sarvān   sa pāñcālān samāgatān
   
ahaṃ tu somakān sarvān   sa pāñcālān samāgatān /
Halfverse: c    
nihaniṣye naravyāgʰra   varjayitvā śikʰaṇḍinam
   
nihaniṣye nara-vyāgʰra   varjayitvā śikʰaṇḍinam /14/

Verse: 15 
Halfverse: a    
tair vāhaṃ nihataḥ saṃkʰye   gamiṣye yamasādanam
   
tair _ahaṃ nihataḥ saṃkʰye   gamiṣye yama-sādanam /
Halfverse: c    
tān nihatya saṃgrāme   prītiṃ dāsyāmi vai tava
   
tān nihatya saṃgrāme   prītiṃ dāsyāmi vai tava /15/

Verse: 16 
Halfverse: a    
pūrvaṃ hi strī samutpannā   śikʰaṇḍī rājaveśmani
   
pūrvaṃ hi strī samutpannā   śikʰaṇḍī rāja-veśmani /
Halfverse: c    
varadānāt pumāñ jātaḥ   saiṣā vai strī śikʰaṇḍinī
   
vara-dānāt pumān jātaḥ   _eṣā vai strī śikʰaṇḍinī /16/

Verse: 17 
Halfverse: a    
tām ahaṃ na haniṣyāmi   prāṇatyāge 'pi bʰārata
   
tām ahaṃ na haniṣyāmi   prāṇa-tyāge_api bʰārata /
Halfverse: c    
yāsau prāṅ nirmitā dʰātrā   saiṣā vai strī śikʰaṇḍinī {!}
   
_asau prāṅ nirmitā dʰātrā   _eṣā vai strī śikʰaṇḍinī /17/ {!}

Verse: 18 
Halfverse: a    
sukʰaṃ svapihi gāndʰāre   śvo 'smi kartā mahāraṇam
   
sukʰaṃ svapihi gāndʰāre   śvo_asmi kartā mahā-raṇam /
Halfverse: c    
yaj janāḥ katʰayiṣyanti   yāvat stʰāsyati medinī {!}
   
yaj janāḥ katʰayiṣyanti   yāvat stʰāsyati medinī /18/ {!}

Verse: 19 
Halfverse: a    
evam uktas tava suto   nirjagāma janeśvara
   
evam uktas tava suto   nirjagāma jana_īśvara /
Halfverse: c    
abʰivādya guruṃ mūrdʰnā   prayayau svaṃ niveśanam
   
abʰivādya guruṃ mūrdʰnā   prayayau svaṃ niveśanam /19/

Verse: 20 
Halfverse: a    
āgamya tu tato rājā   visr̥jya ca mahājanam
   
āgamya tu tato rājā   visr̥jya ca mahā-janam /20/
Halfverse: c    
praviveśa tatas tūrṇaṃ   kṣayaṃ śatrukṣayaṃ karaḥ
   
praviveśa tatas tūrṇaṃ   kṣayaṃ śatru-kṣayaṃ karaḥ /
Halfverse: e    
praviṣṭaḥ sa niśāṃ tāṃ ca   gamayām āsa pārtʰivaḥ
   
praviṣṭaḥ sa niśāṃ tāṃ ca   gamayām āsa pārtʰivaḥ /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.