TITUS
Mahabharata
Part No. 954
Chapter: 94
Adhyāya
94
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
vākśalyais
tava
putreṇa
so
'tividdʰaḥ
pitāmahaḥ
vāk-śalyais
tava
putreṇa
so
_atividdʰaḥ
pitāmahaḥ
/
Halfverse: c
duḥkʰena
mahatāviṣṭo
novācāpriyam
aṇv
api
duḥkʰena
mahatā
_āviṣṭo
na
_uvāca
_apriyam
aṇv
api
/1/
Verse: 2
Halfverse: a
sa
dʰyātvā
suciraṃ
kālaṃ
duḥkʰaroṣasamanvitaḥ
sa
dʰyātvā
suciraṃ
kālaṃ
duḥkʰa-roṣa-samanvitaḥ
/
Halfverse: c
śvasamāno
yatʰā
nāgaḥ
praṇunno
vai
śalākayā
śvasamāno
yatʰā
nāgaḥ
praṇunno
vai
śalākayā
/2/
Verse: 3
Halfverse: a
udvr̥tya
cakṣuṣī
kopān
nirdahann
iva
bʰārata
udvr̥tya
cakṣuṣī
kopān
nirdahann
iva
bʰārata
/
Halfverse: c
sa
devāsuragandʰarvaṃ
lokaṃ
lokavidāṃ
varaḥ
sa
deva
_asura-gandʰarvaṃ
lokaṃ
lokavidāṃ
varaḥ
/
Halfverse: e
abravīt
tava
putraṃ
tu
sāmapūrvam
idaṃ
vacaḥ
abravīt
tava
putraṃ
tu
sāma-pūrvam
idaṃ
vacaḥ
/3/
Verse: 4
Halfverse: a
kiṃ
nu
duryodʰanaivaṃ
māṃ
vākśalyair
upavidʰyasi
kiṃ
nu
duryodʰana
_evaṃ
māṃ
vāk-śalyair
upavidʰyasi
/
Halfverse: c
gʰaṭamānaṃ
yatʰāśakti
kurvāṇaṃ
ca
tava
priyam
gʰaṭamānaṃ
yatʰā-śakti
kurvāṇaṃ
ca
tava
priyam
/
Halfverse: e
juhvānaṃ
samare
prāṇāṃs
tavaiva
hitakāmyayā
juhvānaṃ
samare
prāṇāṃs
tava
_eva
hita-kāmyayā
/4/
Verse: 5
Halfverse: a
yadā
tu
pāṇḍavaḥ
śūraḥ
kʰāṇḍave
'gnim
atarpayat
yadā
tu
pāṇḍavaḥ
śūraḥ
kʰāṇḍave
_agnim
atarpayat
/
Halfverse: c
parājitya
raṇe
śakraṃ
paryāptaṃ
tannidarśanam
parājitya
raṇe
śakraṃ
paryāptaṃ
tan-nidarśanam
/5/
Verse: 6
Halfverse: a
yadā
ca
tvāṃ
mahābāho
gandʰarvair
hr̥tam
ojasā
yadā
ca
tvāṃ
mahā-bāho
gandʰarvair
hr̥tam
ojasā
/
Halfverse: c
amocayat
pāṇḍusutaḥ
paryāptaṃ
tannidarśanam
amocayat
pāṇḍu-sutaḥ
paryāptaṃ
tan-nidarśanam
/6/
Verse: 7
Halfverse: a
dravamāṇeṣu
śūreṣu
sodareṣu
tatʰābʰibʰo
dravamāṇeṣu
śūreṣu
sodareṣu
tatʰā
_abʰibʰo
/
Halfverse: c
sūtaputre
ca
rādʰeye
paryāptaṃ
tannidarśanam
sūta-putre
ca
rādʰeye
paryāptaṃ
tan-nidarśanam
/7/
Verse: 8
Halfverse: a
yac
ca
naḥ
sahitān
sarvān
virāṭa
nagare
tadā
yac
ca
naḥ
sahitān
sarvān
virāṭa
nagare
tadā
/
Halfverse: c
eka
eva
samudyātaḥ
paryāptaṃ
tannidarśanam
eka\
eva
samudyātaḥ
paryāptaṃ
tan-nidarśanam
/8/
ՙ
Verse: 9
Halfverse: a
droṇaṃ
ca
yudʰi
saṃrabdʰaṃ
māṃ
ca
nirjitya
saṃyuge
droṇaṃ
ca
yudʰi
saṃrabdʰaṃ
māṃ
ca
nirjitya
saṃyuge
/
Halfverse: c
karṇaṃ
ca
tvāṃ
ca
drauṇiṃ
ca
kr̥paṃ
ca
sumahāratʰam
karṇaṃ
ca
tvāṃ
ca
drauṇiṃ
ca
kr̥paṃ
ca
sumahā-ratʰam
/
Halfverse: e
vāsāṃsi
sa
samādatta
paryāptaṃ
tannidarśanam
vāsāṃsi
sa
samādatta
paryāptaṃ
tan-nidarśanam
/9/
Verse: 10
Halfverse: a
nivātakavacān
yuddʰe
vāsavenāpi
durjayān
nivāta-kavacān
yuddʰe
vāsavena
_api
durjayān
/
Halfverse: c
jitavān
samare
pārtʰaḥ
paryāptaṃ
tannidarśanam
jitavān
samare
pārtʰaḥ
paryāptaṃ
tan-nidarśanam
/10/
Verse: 11
Halfverse: a
ko
hi
śakto
raṇe
jetuṃ
pāṇḍavaṃ
rabʰasaṃ
raṇe
ko
hi
śakto
raṇe
jetuṃ
pāṇḍavaṃ
rabʰasaṃ
raṇe
/
Halfverse: c
tvaṃ
tu
mohān
na
jānīṣe
vācyāvācyaṃ
suyodʰana
tvaṃ
tu
mohān
na
jānīṣe
vācya
_avācyaṃ
suyodʰana
/11/
Verse: 12
Halfverse: a
mumūrṣur
hi
naraḥ
sarvān
vr̥kṣān
paśyati
kāñcanān
mumūrṣur
hi
naraḥ
sarvān
vr̥kṣān
paśyati
kāñcanān
/
Halfverse: c
tatʰā
tvam
api
gāndʰāre
viparītāni
paśyasi
tatʰā
tvam
api
gāndʰāre
viparītāni
paśyasi
/12/
Verse: 13
Halfverse: a
svayaṃ
vairaṃ
mahat
kr̥tvā
pāṇḍavaiḥ
saha
sr̥ñjayaiḥ
svayaṃ
vairaṃ
mahat
kr̥tvā
pāṇḍavaiḥ
saha
sr̥ñjayaiḥ
/
Halfverse: c
yudʰyasva
tān
adya
raṇe
paśyāmaḥ
puruṣo
bʰava
yudʰyasva
tān
adya
raṇe
paśyāmaḥ
puruṣo
bʰava
/13/
Verse: 14
Halfverse: a
ahaṃ
tu
somakān
sarvān
sa
pāñcālān
samāgatān
ahaṃ
tu
somakān
sarvān
sa
pāñcālān
samāgatān
/
Halfverse: c
nihaniṣye
naravyāgʰra
varjayitvā
śikʰaṇḍinam
nihaniṣye
nara-vyāgʰra
varjayitvā
śikʰaṇḍinam
/14/
Verse: 15
Halfverse: a
tair
vāhaṃ
nihataḥ
saṃkʰye
gamiṣye
yamasādanam
tair
vā
_ahaṃ
nihataḥ
saṃkʰye
gamiṣye
yama-sādanam
/
Halfverse: c
tān
vā
nihatya
saṃgrāme
prītiṃ
dāsyāmi
vai
tava
tān
vā
nihatya
saṃgrāme
prītiṃ
dāsyāmi
vai
tava
/15/
Verse: 16
Halfverse: a
pūrvaṃ
hi
strī
samutpannā
śikʰaṇḍī
rājaveśmani
pūrvaṃ
hi
strī
samutpannā
śikʰaṇḍī
rāja-veśmani
/
Halfverse: c
varadānāt
pumāñ
jātaḥ
saiṣā
vai
strī
śikʰaṇḍinī
vara-dānāt
pumān
jātaḥ
sā
_eṣā
vai
strī
śikʰaṇḍinī
/16/
Verse: 17
Halfverse: a
tām
ahaṃ
na
haniṣyāmi
prāṇatyāge
'pi
bʰārata
tām
ahaṃ
na
haniṣyāmi
prāṇa-tyāge
_api
bʰārata
/
Halfverse: c
yāsau
prāṅ
nirmitā
dʰātrā
saiṣā
vai
strī
śikʰaṇḍinī
{!}
yā
_asau
prāṅ
nirmitā
dʰātrā
sā
_eṣā
vai
strī
śikʰaṇḍinī
/17/
{!}
Verse: 18
Halfverse: a
sukʰaṃ
svapihi
gāndʰāre
śvo
'smi
kartā
mahāraṇam
sukʰaṃ
svapihi
gāndʰāre
śvo
_asmi
kartā
mahā-raṇam
/
Halfverse: c
yaj
janāḥ
katʰayiṣyanti
yāvat
stʰāsyati
medinī
{!}
yaj
janāḥ
katʰayiṣyanti
yāvat
stʰāsyati
medinī
/18/
{!}
Verse: 19
Halfverse: a
evam
uktas
tava
suto
nirjagāma
janeśvara
evam
uktas
tava
suto
nirjagāma
jana
_īśvara
/
Halfverse: c
abʰivādya
guruṃ
mūrdʰnā
prayayau
svaṃ
niveśanam
abʰivādya
guruṃ
mūrdʰnā
prayayau
svaṃ
niveśanam
/19/
Verse: 20
Halfverse: a
āgamya
tu
tato
rājā
visr̥jya
ca
mahājanam
āgamya
tu
tato
rājā
visr̥jya
ca
mahā-janam
/20/
Halfverse: c
praviveśa
tatas
tūrṇaṃ
kṣayaṃ
śatrukṣayaṃ
karaḥ
praviveśa
tatas
tūrṇaṃ
kṣayaṃ
śatru-kṣayaṃ
karaḥ
/
Halfverse: e
praviṣṭaḥ
sa
niśāṃ
tāṃ
ca
gamayām
āsa
pārtʰivaḥ
praviṣṭaḥ
sa
niśāṃ
tāṃ
ca
gamayām
āsa
pārtʰivaḥ
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.