TITUS
Mahabharata
Part No. 953
Previous part

Chapter: 93 
Adhyāya 93


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tato duryodʰano rājā   śakuniś cāpi saubalaḥ
   
tato duryodʰano rājā   śakuniś ca_api saubalaḥ /
Halfverse: c    
duḥśāsanaś ca putras te   sūtaputraś ca durjayaḥ
   
duḥśāsanaś ca putras te   sūta-putraś ca durjayaḥ /1/

Verse: 2 
Halfverse: a    
samāgamya mahārāja   mantraṃ cakrūr vivakṣitam
   
samāgamya mahā-rāja   mantraṃ cakrūr vivakṣitam /
Halfverse: c    
katʰaṃ pāṇḍusutā yuddʰe   jetavyāḥ sagaṇā iti
   
katʰaṃ pāṇḍu-sutā yuddʰe   jetavyāḥ sa-gaṇā\ iti /2/ ՙ

Verse: 3 
Halfverse: a    
tato duryodʰano rājā   sarvāṃs tān āha mantriṇaḥ
   
tato duryodʰano rājā   sarvāṃs tān āha mantriṇaḥ /
Halfverse: c    
sūtaputraṃ samābʰāṣya   saubalaṃ ca mahābalam
   
sūta-putraṃ samābʰāṣya   saubalaṃ ca mahā-balam /3/

Verse: 4 
Halfverse: a    
droṇo bʰīṣmaḥ kr̥paḥ śalyaḥ   saumadattiś ca saṃyuge
   
droṇo bʰīṣmaḥ kr̥paḥ śalyaḥ   saumadattiś ca saṃyuge /
Halfverse: c    
na pārtʰān pratibādʰante   na jāne tatra kāraṇam
   
na pārtʰān pratibādʰante   na jāne tatra kāraṇam /4/

Verse: 5 
Halfverse: a    
avadʰyamānās te cāpi   kṣapayanti balaṃ mama
   
avadʰyamānās te ca_api   kṣapayanti balaṃ mama /
Halfverse: c    
so 'smi kṣīṇabalaḥ karṇa   kṣīṇaśastraś ca saṃyuge
   
so_asmi kṣīṇa-balaḥ karṇa   kṣīṇa-śastraś ca saṃyuge /5/

Verse: 6 
Halfverse: a    
nikr̥taḥ pāṇḍavaiḥ śūrair   avadʰyair daivatair api
   
nikr̥taḥ pāṇḍavaiḥ śūrair   avadʰyair daivatair api /
Halfverse: c    
so 'haṃ saṃśayam āpannaḥ   prakariṣye katʰaṃ raṇam
   
so_ahaṃ saṃśayam āpannaḥ   prakariṣye katʰaṃ raṇam /6/ ՙ

Verse: 7 
Halfverse: a    
tama bravīn mahārāja   sūtaputro narādʰipam
   
tama bravīn mahā-rāja   sūta-putro nara_adʰipam /
Halfverse: c    
śuco bʰarataśreṣṭʰa   prakariṣye priyaṃ tava
   
śuco bʰarata-śreṣṭʰa   prakariṣye priyaṃ tava /7/

Verse: 8 
Halfverse: a    
bʰīṣmaḥ śāṃtanavas tūrṇam   apayātu mahāraṇāt
   
bʰīṣmaḥ śāṃtanavas tūrṇam   apayātu mahā-raṇāt /
Halfverse: c    
nivr̥tte yudʰi gāṅgeye   nyastaśastre ca bʰārata
   
nivr̥tte yudʰi gāṅgeye   nyasta-śastre ca bʰārata /8/

Verse: 9 
Halfverse: a    
ahaṃ pārtʰān haniṣyāmi   sanitān sarvasomakaiḥ
   
ahaṃ pārtʰān haniṣyāmi   sanitān sarva-somakaiḥ /
Halfverse: c    
paśyato yudʰi bʰīṣmasya   śape satyena te nr̥pa
   
paśyato yudʰi bʰīṣmasya   śape satyena te nr̥pa /9/

Verse: 10 
Halfverse: a    
pāṇḍaveṣu dayāṃ rājan   sadā bʰīṣmaḥ karoti vai
   
pāṇḍaveṣu dayāṃ rājan   sadā bʰīṣmaḥ karoti vai /
Halfverse: c    
aśaktaś ca raṇe bʰīṣmo   jetum etān mahāratʰān
   
aśaktaś ca raṇe bʰīṣmo   jetum etān mahā-ratʰān /10/

Verse: 11 
Halfverse: a    
abʰimānī raṇe bʰīṣmo   nityaṃ cāpi raṇapriyaḥ
   
abʰimānī raṇe bʰīṣmo   nityaṃ ca_api raṇa-priyaḥ /
Halfverse: c    
sa katʰaṃ pāṇḍavān yuddʰe   jeṣyate tāta saṃgatān
   
sa katʰaṃ pāṇḍavān yuddʰe   jeṣyate tāta saṃgatān /11/

Verse: 12 
Halfverse: a    
sa tvaṃ śīgʰram ito gatvā   bʰīṣmasya śibiraṃ prati
   
sa tvaṃ śīgʰram ito gatvā   bʰīṣmasya śibiraṃ prati /
Halfverse: c    
anumānya raṇe bʰīṣmaṃ   śastraṃ nyāsaya bʰārata
   
anumānya raṇe bʰīṣmaṃ   śastraṃ nyāsaya bʰārata /12/

Verse: 13 
Halfverse: a    
nyastaśaste tato bʰīṣme   nihatān paśya pāṇḍavān
   
nyasta-śaste tato bʰīṣme   nihatān paśya pāṇḍavān /
Halfverse: c    
mayaikena raṇe rājan   sasuhr̥d gaṇabāndʰavān
   
mayā_ekena raṇe rājan   sasuhr̥d gaṇa-bāndʰavān /13/

Verse: 14 
Halfverse: a    
evam uktas tu karṇena   putro duryodʰanas tava
   
evam uktas tu karṇena   putro duryodʰanas tava /
Halfverse: c    
abravīd bʰrātaraṃ tatra   duḥśāsanam idaṃ vacaḥ
   
abravīd bʰrātaraṃ tatra   duḥśāsanam idaṃ vacaḥ /14/

Verse: 15 
Halfverse: a    
anuyātraṃ yatʰā sajjaṃ   sarvaṃ bʰavati sarvataḥ
   
anuyātraṃ yatʰā sajjaṃ   sarvaṃ bʰavati sarvataḥ /
Halfverse: c    
duḥśāsana tatʰā kṣipraṃ   sarvam evopapādaya
   
duḥśāsana tatʰā kṣipraṃ   sarvam eva_upapādaya /15/

Verse: 16 
Halfverse: a    
evam uktvā tato rājan   karṇam āha janeśvaraḥ
   
evam uktvā tato rājan   karṇam āha jana_īśvaraḥ /
Halfverse: c    
anumānya raṇe bʰīṣmam   ito 'haṃ dvipadāṃ varam
   
anumānya raṇe bʰīṣmam   ito_ahaṃ dvipadāṃ varam /16/

Verse: 17 
Halfverse: a    
āgamiṣye tataḥ kṣipraṃ   tvatsakāśam ariṃdama
   
āgamiṣye tataḥ kṣipraṃ   tvat-sakāśam ariṃdama /
Halfverse: c    
tatas tvaṃ puruṣavyāgʰra   prakariṣyasi saṃyugam
   
tatas tvaṃ puruṣa-vyāgʰra   prakariṣyasi saṃyugam /17/

Verse: 18 
Halfverse: a    
niṣpapāta tatas tūrṇaṃ   putras tava viśāṃ pate
   
niṣpapāta tatas tūrṇaṃ   putras tava viśāṃ pate /
Halfverse: c    
sahito bʰrātr̥bʰiḥ sarvair   devair iva śatakratuḥ
   
sahito bʰrātr̥bʰiḥ sarvair   devair iva śata-kratuḥ /18/

Verse: 19 
Halfverse: a    
tatas taṃ nr̥paśārdūlaṃ   śārdūlasamavikramam
   
tatas taṃ nr̥pa-śārdūlaṃ   śārdūla-sama-vikramam /
Halfverse: c    
ārohayad dʰayaṃ tūrṇaṃ   bʰrātā duḥśāsanas tadā
   
ārohayadd^hayaṃ tūrṇaṃ   bʰrātā duḥśāsanas tadā /19/

Verse: 20 
Halfverse: a    
aṅgadī baddʰamukuṭo   hastābʰaraṇavān nr̥paḥ
   
aṅgadī baddʰa-mukuṭo   hasta_ābʰaraṇavān nr̥paḥ /
Halfverse: c    
dʰārtarāṣṭro mahārāja   vibabʰau sa mahendravat
   
dʰārtarāṣṭro mahā-rāja   vibabʰau sa mahā_indravat /20/

Verse: 21 
Halfverse: a    
bʰāṇḍī puṣpanikāśena   tapanīyanibʰena ca
   
bʰāṇḍī puṣpa-nikāśena   tapanīya-nibʰena ca /
Halfverse: c    
anuliptaḥ parārgʰyena   candanena sugandʰinā {!}
   
anuliptaḥ para_argʰyena   candanena sugandʰinā /21/ {!}

Verse: 22 
Halfverse: a    
arajo 'mbarasaṃvītaḥ   siṃhakʰela gatir nr̥paḥ
   
arajo_ambara-saṃvītaḥ   siṃha-kʰela gatir nr̥paḥ /
Halfverse: c    
śuśubʰe vimalārciṣmañ   śaradīva divākaraḥ
   
śuśubʰe vimala_arciṣman   śaradi_iva divā-karaḥ /22/

Verse: 23 
Halfverse: a    
taṃ prayāntaṃ naravyāgʰraṃ   bʰīṣmasya śibiraṃ prati
   
taṃ prayāntaṃ nara-vyāgʰraṃ   bʰīṣmasya śibiraṃ prati /
Halfverse: c    
anujagmur maheṣvāsāḥ   sarvalokasya dʰanvinaḥ
   
anujagmur mahā_iṣvāsāḥ   sarva-lokasya dʰanvinaḥ /
Halfverse: e    
bʰrātaraś ca maheṣvāsās   tridaśā iva vāsavam
   
bʰrātaraś ca mahā_iṣvāsās   tridaśā\ iva vāsavam /23/ ՙ

Verse: 24 
Halfverse: a    
hayān anye samāruhya   gajān anye ca bʰārata
   
hayān anye samāruhya   gajān anye ca bʰārata /
Halfverse: c    
ratʰair anye naraśreṣṭʰāḥ   parivavruḥ samantataḥ
   
ratʰair anye nara-śreṣṭʰāḥ   parivavruḥ samantataḥ /24/

Verse: 25 
Halfverse: a    
āttaśastrāś ca suhr̥do   rakṣaṇārtʰaṃ mahīpateḥ
   
ātta-śastrāś ca suhr̥do   rakṣaṇa_artʰaṃ mahī-pateḥ /
Halfverse: c    
prādur bahūvuḥ sahitāḥ   śakrasyevāmarā divi
   
prādur bahūvuḥ sahitāḥ   śakrasya_iva_amarā divi /25/

Verse: 26 
Halfverse: a    
saṃpūjyamānaḥ kurubʰiḥ   kauravāṇāṃ mahāratʰaḥ
   
saṃpūjyamānaḥ kurubʰiḥ   kauravāṇāṃ mahā-ratʰaḥ /
Halfverse: c    
prayayau sadanaṃ rājan   gāṅgeyasya yaśasvinaḥ
   
prayayau sadanaṃ rājan   gāṅgeyasya yaśasvinaḥ /
Halfverse: e    
anvīyamānaḥ sahitau   sodaraiḥ sarvato nr̥paḥ
   
anvīyamānaḥ sahitau   sodaraiḥ sarvato nr̥paḥ /26/

Verse: 27 
Halfverse: a    
dakṣiṇaṃ dakṣiṇaḥ kāle   saṃbʰr̥tya svabʰujaṃ tadā
   
dakṣiṇaṃ dakṣiṇaḥ kāle   saṃbʰr̥tya sva-bʰujaṃ tadā /
Halfverse: c    
hastihastopamaṃ śaikṣaṃ   sarvaśatrunibarhaṇam
   
hasti-hasta_upamaṃ śaikṣaṃ   sarva-śatru-nibarhaṇam /27/

Verse: 28 
Halfverse: a    
pragr̥hṇann añjalīn nr̥̄ṇām   udyatān sarvatodiśam
   
pragr̥hṇann añjalīn nr̥̄ṇām   udyatān sarvato-diśam /
Halfverse: c    
śuśrāva madʰurā vāco   nānādeśanivāsinām
   
śuśrāva madʰurā vāco   nānā-deśa-nivāsinām /28/

Verse: 29 
Halfverse: a    
saṃstūyamānaḥ sūtaiś ca   māgadʰaiś ca mahāyaśāḥ
   
saṃstūyamānaḥ sūtaiś ca   māgadʰaiś ca mahā-yaśāḥ /
Halfverse: c    
pūjayānaś ca tān sarvān   sarvalokeśvareśvaraḥ
   
pūjayānaś ca tān sarvān   sarva-loka_īśvara_īśvaraḥ /29/

Verse: 30 
Halfverse: a    
pradīpaiḥ kāñcanais tatra   gandʰatailāvasecanaiḥ
   
pradīpaiḥ kāñcanais tatra   gandʰa-taila_avasecanaiḥ /
Halfverse: c    
parivavrur mahātmānaṃ   prajvaladbʰiḥ samantataḥ
   
parivavrur mahātmānaṃ   prajvaladbʰiḥ samantataḥ /30/

Verse: 31 
Halfverse: a    
sa taiḥ parivr̥to rājā   pradīpaiḥ kāñcanaiḥ śubʰaiḥ
   
sa taiḥ parivr̥to rājā   pradīpaiḥ kāñcanaiḥ śubʰaiḥ /
Halfverse: c    
śuśubʰe candramā yukto   dīptair iva mahāgrahaiḥ
   
śuśubʰe candramā yukto   dīptair iva mahā-grahaiḥ /31/

Verse: 32 
Halfverse: a    
kañcukoṣṇīṣiṇas tatra   vetrajʰarjʰara pāṇayaḥ
   
kañcuka_uṣṇīṣiṇas tatra   vetra-jʰarjʰara pāṇayaḥ /
Halfverse: c    
protsārayantaḥ śanakais   taṃ janaṃ sarvatodiśam
   
protsārayantaḥ śanakais   taṃ janaṃ sarvato-diśam /32/

Verse: 33 
Halfverse: a    
saṃprāpya tu tato rājā   bʰīṣmasya sadanaṃ śubʰam
   
saṃprāpya tu tato rājā   bʰīṣmasya sadanaṃ śubʰam /
Halfverse: c    
avatīrya hayāc cāpi   bʰīṣmaṃ prāpya janeśvaraḥ
   
avatīrya hayāc cāpi   bʰīṣmaṃ prāpya jana_īśvaraḥ /33/

Verse: 34 
Halfverse: a    
abʰivādya tato bʰīṣmaṃ   niṣaṇṇaḥ paramāsane
   
abʰivādya tato bʰīṣmaṃ   niṣaṇṇaḥ parama_āsane /
Halfverse: c    
kāñcane sarvatobʰadre   spardʰyāstaraṇa saṃvr̥te
   
kāñcane sarvato-bʰadre   spardʰya_āstaraṇa saṃvr̥te /
Halfverse: e    
uvāca prāñjalir bʰīṣmaṃ   bāṣpakaṇṭʰo 'śrulocanaḥ
   
uvāca prāñjalir bʰīṣmaṃ   bāṣpa-kaṇṭʰo_aśru-locanaḥ /34/

Verse: 35 
Halfverse: a    
tvāṃ vayaṃ samupāśritya   saṃyuge śatrusūdana
   
tvāṃ vayaṃ samupāśritya   saṃyuge śatru-sūdana /
Halfverse: c    
utsahema raṇe jetuṃ   sendrān api surāsurān
   
utsahema raṇe jetuṃ   sa_indrān api sura_asurān /35/

Verse: 36 
Halfverse: a    
kim u pāṇḍusutān vīrān   sasuhr̥d gaṇabāndʰavān
   
kim u pāṇḍu-sutān vīrān   sa-suhr̥d gaṇa-bāndʰavān /
Halfverse: c    
tasmād arhasi gāṅgeya   kr̥pāṃ kartuṃ mayi prabʰo
   
tasmād arhasi gāṅgeya   kr̥pāṃ kartuṃ mayi prabʰo /
Halfverse: e    
jahi pāṇḍusutān vīrān   mahendra iva dānavān
   
jahi pāṇḍu-sutān vīrān   mahā_indra\ iva dānavān /36/ ՙ

Verse: 37 
Halfverse: a    
pūrvam uktaṃ mahābāho   nihaniṣyāmi somakān
   
pūrvam uktaṃ mahā-bāho   nihaniṣyāmi somakān /
Halfverse: c    
pāñcālān pāṇḍavaiḥ sārdʰaṃ   karūṣāṃś ceti bʰārata
   
pāñcālān pāṇḍavaiḥ sārdʰaṃ   karūṣāṃś ca_iti bʰārata /37/

Verse: 38 
Halfverse: a    
tad vacaḥ satyam evāstu   jahi pārtʰān samāgatān
   
tad vacaḥ satyam eva_astu   jahi pārtʰān samāgatān / ՙ
Halfverse: c    
somakāṃś ca maheṣvāsān   satyavāg bʰava bʰārata
   
somakāṃś ca mahā_iṣvāsān   satya-vāg bʰava bʰārata /38/

Verse: 39 
Halfverse: a    
dayayā yadi rājan   dveṣyabʰāvān mama prabʰo
   
dayayā yadi rājan   dveṣya-bʰāvān mama prabʰo /
Halfverse: c    
mandabʰāgyatayā vāpi   mama rakṣasi pāṇḍavān
   
manda-bʰāgyatayā _api   mama rakṣasi pāṇḍavān /39/

Verse: 40 
Halfverse: a    
anujānīhi samare   karṇam āhavaśobʰinam
   
anujānīhi samare   karṇam āhava-śobʰinam /
Halfverse: c    
sa jeṣyati raṇe pārtʰān   sasuhr̥d gaṇabāndʰavān
   
sa jeṣyati raṇe pārtʰān   sa-suhr̥d gaṇa-bāndʰavān /40/

Verse: 41 
Halfverse: a    
etāvad uktvā nr̥patiḥ   putro duryodʰanas tava
   
etāvad uktvā nr̥patiḥ   putro duryodʰanas tava /
Halfverse: c    
novāca vacanaṃ kiṃ cid   bʰīṣmaṃ bʰīmaparākramam
   
na_uvāca vacanaṃ kiṃcid   bʰīṣmaṃ bʰīma-parākramam /41/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.