TITUS
Mahabharata
Part No. 953
Chapter: 93
Adhyāya
93
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tato
duryodʰano
rājā
śakuniś
cāpi
saubalaḥ
tato
duryodʰano
rājā
śakuniś
ca
_api
saubalaḥ
/
Halfverse: c
duḥśāsanaś
ca
putras
te
sūtaputraś
ca
durjayaḥ
duḥśāsanaś
ca
putras
te
sūta-putraś
ca
durjayaḥ
/1/
Verse: 2
Halfverse: a
samāgamya
mahārāja
mantraṃ
cakrūr
vivakṣitam
samāgamya
mahā-rāja
mantraṃ
cakrūr
vivakṣitam
/
Halfverse: c
katʰaṃ
pāṇḍusutā
yuddʰe
jetavyāḥ
sagaṇā
iti
katʰaṃ
pāṇḍu-sutā
yuddʰe
jetavyāḥ
sa-gaṇā\
iti
/2/
ՙ
Verse: 3
Halfverse: a
tato
duryodʰano
rājā
sarvāṃs
tān
āha
mantriṇaḥ
tato
duryodʰano
rājā
sarvāṃs
tān
āha
mantriṇaḥ
/
Halfverse: c
sūtaputraṃ
samābʰāṣya
saubalaṃ
ca
mahābalam
sūta-putraṃ
samābʰāṣya
saubalaṃ
ca
mahā-balam
/3/
Verse: 4
Halfverse: a
droṇo
bʰīṣmaḥ
kr̥paḥ
śalyaḥ
saumadattiś
ca
saṃyuge
droṇo
bʰīṣmaḥ
kr̥paḥ
śalyaḥ
saumadattiś
ca
saṃyuge
/
Halfverse: c
na
pārtʰān
pratibādʰante
na
jāne
tatra
kāraṇam
na
pārtʰān
pratibādʰante
na
jāne
tatra
kāraṇam
/4/
Verse: 5
Halfverse: a
avadʰyamānās
te
cāpi
kṣapayanti
balaṃ
mama
avadʰyamānās
te
ca
_api
kṣapayanti
balaṃ
mama
/
Halfverse: c
so
'smi
kṣīṇabalaḥ
karṇa
kṣīṇaśastraś
ca
saṃyuge
so
_asmi
kṣīṇa-balaḥ
karṇa
kṣīṇa-śastraś
ca
saṃyuge
/5/
Verse: 6
Halfverse: a
nikr̥taḥ
pāṇḍavaiḥ
śūrair
avadʰyair
daivatair
api
nikr̥taḥ
pāṇḍavaiḥ
śūrair
avadʰyair
daivatair
api
/
Halfverse: c
so
'haṃ
saṃśayam
āpannaḥ
prakariṣye
katʰaṃ
raṇam
so
_ahaṃ
saṃśayam
āpannaḥ
prakariṣye
katʰaṃ
raṇam
/6/
ՙ
Verse: 7
Halfverse: a
tama
bravīn
mahārāja
sūtaputro
narādʰipam
tama
bravīn
mahā-rāja
sūta-putro
nara
_adʰipam
/
Halfverse: c
mā
śuco
bʰarataśreṣṭʰa
prakariṣye
priyaṃ
tava
mā
śuco
bʰarata-śreṣṭʰa
prakariṣye
priyaṃ
tava
/7/
Verse: 8
Halfverse: a
bʰīṣmaḥ
śāṃtanavas
tūrṇam
apayātu
mahāraṇāt
bʰīṣmaḥ
śāṃtanavas
tūrṇam
apayātu
mahā-raṇāt
/
Halfverse: c
nivr̥tte
yudʰi
gāṅgeye
nyastaśastre
ca
bʰārata
nivr̥tte
yudʰi
gāṅgeye
nyasta-śastre
ca
bʰārata
/8/
Verse: 9
Halfverse: a
ahaṃ
pārtʰān
haniṣyāmi
sanitān
sarvasomakaiḥ
ahaṃ
pārtʰān
haniṣyāmi
sanitān
sarva-somakaiḥ
/
Halfverse: c
paśyato
yudʰi
bʰīṣmasya
śape
satyena
te
nr̥pa
paśyato
yudʰi
bʰīṣmasya
śape
satyena
te
nr̥pa
/9/
Verse: 10
Halfverse: a
pāṇḍaveṣu
dayāṃ
rājan
sadā
bʰīṣmaḥ
karoti
vai
pāṇḍaveṣu
dayāṃ
rājan
sadā
bʰīṣmaḥ
karoti
vai
/
Halfverse: c
aśaktaś
ca
raṇe
bʰīṣmo
jetum
etān
mahāratʰān
aśaktaś
ca
raṇe
bʰīṣmo
jetum
etān
mahā-ratʰān
/10/
Verse: 11
Halfverse: a
abʰimānī
raṇe
bʰīṣmo
nityaṃ
cāpi
raṇapriyaḥ
abʰimānī
raṇe
bʰīṣmo
nityaṃ
ca
_api
raṇa-priyaḥ
/
Halfverse: c
sa
katʰaṃ
pāṇḍavān
yuddʰe
jeṣyate
tāta
saṃgatān
sa
katʰaṃ
pāṇḍavān
yuddʰe
jeṣyate
tāta
saṃgatān
/11/
Verse: 12
Halfverse: a
sa
tvaṃ
śīgʰram
ito
gatvā
bʰīṣmasya
śibiraṃ
prati
sa
tvaṃ
śīgʰram
ito
gatvā
bʰīṣmasya
śibiraṃ
prati
/
Halfverse: c
anumānya
raṇe
bʰīṣmaṃ
śastraṃ
nyāsaya
bʰārata
anumānya
raṇe
bʰīṣmaṃ
śastraṃ
nyāsaya
bʰārata
/12/
Verse: 13
Halfverse: a
nyastaśaste
tato
bʰīṣme
nihatān
paśya
pāṇḍavān
nyasta-śaste
tato
bʰīṣme
nihatān
paśya
pāṇḍavān
/
Halfverse: c
mayaikena
raṇe
rājan
sasuhr̥d
gaṇabāndʰavān
mayā
_ekena
raṇe
rājan
sasuhr̥d
gaṇa-bāndʰavān
/13/
Verse: 14
Halfverse: a
evam
uktas
tu
karṇena
putro
duryodʰanas
tava
evam
uktas
tu
karṇena
putro
duryodʰanas
tava
/
Halfverse: c
abravīd
bʰrātaraṃ
tatra
duḥśāsanam
idaṃ
vacaḥ
abravīd
bʰrātaraṃ
tatra
duḥśāsanam
idaṃ
vacaḥ
/14/
Verse: 15
Halfverse: a
anuyātraṃ
yatʰā
sajjaṃ
sarvaṃ
bʰavati
sarvataḥ
anuyātraṃ
yatʰā
sajjaṃ
sarvaṃ
bʰavati
sarvataḥ
/
Halfverse: c
duḥśāsana
tatʰā
kṣipraṃ
sarvam
evopapādaya
duḥśāsana
tatʰā
kṣipraṃ
sarvam
eva
_upapādaya
/15/
Verse: 16
Halfverse: a
evam
uktvā
tato
rājan
karṇam
āha
janeśvaraḥ
evam
uktvā
tato
rājan
karṇam
āha
jana
_īśvaraḥ
/
Halfverse: c
anumānya
raṇe
bʰīṣmam
ito
'haṃ
dvipadāṃ
varam
anumānya
raṇe
bʰīṣmam
ito
_ahaṃ
dvipadāṃ
varam
/16/
Verse: 17
Halfverse: a
āgamiṣye
tataḥ
kṣipraṃ
tvatsakāśam
ariṃdama
āgamiṣye
tataḥ
kṣipraṃ
tvat-sakāśam
ariṃdama
/
Halfverse: c
tatas
tvaṃ
puruṣavyāgʰra
prakariṣyasi
saṃyugam
tatas
tvaṃ
puruṣa-vyāgʰra
prakariṣyasi
saṃyugam
/17/
Verse: 18
Halfverse: a
niṣpapāta
tatas
tūrṇaṃ
putras
tava
viśāṃ
pate
niṣpapāta
tatas
tūrṇaṃ
putras
tava
viśāṃ
pate
/
Halfverse: c
sahito
bʰrātr̥bʰiḥ
sarvair
devair
iva
śatakratuḥ
sahito
bʰrātr̥bʰiḥ
sarvair
devair
iva
śata-kratuḥ
/18/
Verse: 19
Halfverse: a
tatas
taṃ
nr̥paśārdūlaṃ
śārdūlasamavikramam
tatas
taṃ
nr̥pa-śārdūlaṃ
śārdūla-sama-vikramam
/
Halfverse: c
ārohayad
dʰayaṃ
tūrṇaṃ
bʰrātā
duḥśāsanas
tadā
ārohayadd^hayaṃ
tūrṇaṃ
bʰrātā
duḥśāsanas
tadā
/19/
Verse: 20
Halfverse: a
aṅgadī
baddʰamukuṭo
hastābʰaraṇavān
nr̥paḥ
aṅgadī
baddʰa-mukuṭo
hasta
_ābʰaraṇavān
nr̥paḥ
/
Halfverse: c
dʰārtarāṣṭro
mahārāja
vibabʰau
sa
mahendravat
dʰārtarāṣṭro
mahā-rāja
vibabʰau
sa
mahā
_indravat
/20/
Verse: 21
Halfverse: a
bʰāṇḍī
puṣpanikāśena
tapanīyanibʰena
ca
bʰāṇḍī
puṣpa-nikāśena
tapanīya-nibʰena
ca
/
Halfverse: c
anuliptaḥ
parārgʰyena
candanena
sugandʰinā
{!}
anuliptaḥ
para
_argʰyena
candanena
sugandʰinā
/21/
{!}
Verse: 22
Halfverse: a
arajo
'mbarasaṃvītaḥ
siṃhakʰela
gatir
nr̥paḥ
arajo
_ambara-saṃvītaḥ
siṃha-kʰela
gatir
nr̥paḥ
/
Halfverse: c
śuśubʰe
vimalārciṣmañ
śaradīva
divākaraḥ
śuśubʰe
vimala
_arciṣman
śaradi
_iva
divā-karaḥ
/22/
Verse: 23
Halfverse: a
taṃ
prayāntaṃ
naravyāgʰraṃ
bʰīṣmasya
śibiraṃ
prati
taṃ
prayāntaṃ
nara-vyāgʰraṃ
bʰīṣmasya
śibiraṃ
prati
/
Halfverse: c
anujagmur
maheṣvāsāḥ
sarvalokasya
dʰanvinaḥ
anujagmur
mahā
_iṣvāsāḥ
sarva-lokasya
dʰanvinaḥ
/
Halfverse: e
bʰrātaraś
ca
maheṣvāsās
tridaśā
iva
vāsavam
bʰrātaraś
ca
mahā
_iṣvāsās
tridaśā\
iva
vāsavam
/23/
ՙ
Verse: 24
Halfverse: a
hayān
anye
samāruhya
gajān
anye
ca
bʰārata
hayān
anye
samāruhya
gajān
anye
ca
bʰārata
/
Halfverse: c
ratʰair
anye
naraśreṣṭʰāḥ
parivavruḥ
samantataḥ
ratʰair
anye
nara-śreṣṭʰāḥ
parivavruḥ
samantataḥ
/24/
Verse: 25
Halfverse: a
āttaśastrāś
ca
suhr̥do
rakṣaṇārtʰaṃ
mahīpateḥ
ātta-śastrāś
ca
suhr̥do
rakṣaṇa
_artʰaṃ
mahī-pateḥ
/
Halfverse: c
prādur
bahūvuḥ
sahitāḥ
śakrasyevāmarā
divi
prādur
bahūvuḥ
sahitāḥ
śakrasya
_iva
_amarā
divi
/25/
Verse: 26
Halfverse: a
saṃpūjyamānaḥ
kurubʰiḥ
kauravāṇāṃ
mahāratʰaḥ
saṃpūjyamānaḥ
kurubʰiḥ
kauravāṇāṃ
mahā-ratʰaḥ
/
Halfverse: c
prayayau
sadanaṃ
rājan
gāṅgeyasya
yaśasvinaḥ
prayayau
sadanaṃ
rājan
gāṅgeyasya
yaśasvinaḥ
/
Halfverse: e
anvīyamānaḥ
sahitau
sodaraiḥ
sarvato
nr̥paḥ
anvīyamānaḥ
sahitau
sodaraiḥ
sarvato
nr̥paḥ
/26/
Verse: 27
Halfverse: a
dakṣiṇaṃ
dakṣiṇaḥ
kāle
saṃbʰr̥tya
svabʰujaṃ
tadā
dakṣiṇaṃ
dakṣiṇaḥ
kāle
saṃbʰr̥tya
sva-bʰujaṃ
tadā
/
Halfverse: c
hastihastopamaṃ
śaikṣaṃ
sarvaśatrunibarhaṇam
hasti-hasta
_upamaṃ
śaikṣaṃ
sarva-śatru-nibarhaṇam
/27/
Verse: 28
Halfverse: a
pragr̥hṇann
añjalīn
nr̥̄ṇām
udyatān
sarvatodiśam
pragr̥hṇann
añjalīn
nr̥̄ṇām
udyatān
sarvato-diśam
/
Halfverse: c
śuśrāva
madʰurā
vāco
nānādeśanivāsinām
śuśrāva
madʰurā
vāco
nānā-deśa-nivāsinām
/28/
Verse: 29
Halfverse: a
saṃstūyamānaḥ
sūtaiś
ca
māgadʰaiś
ca
mahāyaśāḥ
saṃstūyamānaḥ
sūtaiś
ca
māgadʰaiś
ca
mahā-yaśāḥ
/
Halfverse: c
pūjayānaś
ca
tān
sarvān
sarvalokeśvareśvaraḥ
pūjayānaś
ca
tān
sarvān
sarva-loka
_īśvara
_īśvaraḥ
/29/
Verse: 30
Halfverse: a
pradīpaiḥ
kāñcanais
tatra
gandʰatailāvasecanaiḥ
pradīpaiḥ
kāñcanais
tatra
gandʰa-taila
_avasecanaiḥ
/
Halfverse: c
parivavrur
mahātmānaṃ
prajvaladbʰiḥ
samantataḥ
parivavrur
mahātmānaṃ
prajvaladbʰiḥ
samantataḥ
/30/
Verse: 31
Halfverse: a
sa
taiḥ
parivr̥to
rājā
pradīpaiḥ
kāñcanaiḥ
śubʰaiḥ
sa
taiḥ
parivr̥to
rājā
pradīpaiḥ
kāñcanaiḥ
śubʰaiḥ
/
Halfverse: c
śuśubʰe
candramā
yukto
dīptair
iva
mahāgrahaiḥ
śuśubʰe
candramā
yukto
dīptair
iva
mahā-grahaiḥ
/31/
Verse: 32
Halfverse: a
kañcukoṣṇīṣiṇas
tatra
vetrajʰarjʰara
pāṇayaḥ
kañcuka
_uṣṇīṣiṇas
tatra
vetra-jʰarjʰara
pāṇayaḥ
/
Halfverse: c
protsārayantaḥ
śanakais
taṃ
janaṃ
sarvatodiśam
protsārayantaḥ
śanakais
taṃ
janaṃ
sarvato-diśam
/32/
Verse: 33
Halfverse: a
saṃprāpya
tu
tato
rājā
bʰīṣmasya
sadanaṃ
śubʰam
saṃprāpya
tu
tato
rājā
bʰīṣmasya
sadanaṃ
śubʰam
/
Halfverse: c
avatīrya
hayāc
cāpi
bʰīṣmaṃ
prāpya
janeśvaraḥ
avatīrya
hayāc
cāpi
bʰīṣmaṃ
prāpya
jana
_īśvaraḥ
/33/
Verse: 34
Halfverse: a
abʰivādya
tato
bʰīṣmaṃ
niṣaṇṇaḥ
paramāsane
abʰivādya
tato
bʰīṣmaṃ
niṣaṇṇaḥ
parama
_āsane
/
Halfverse: c
kāñcane
sarvatobʰadre
spardʰyāstaraṇa
saṃvr̥te
kāñcane
sarvato-bʰadre
spardʰya
_āstaraṇa
saṃvr̥te
/
Halfverse: e
uvāca
prāñjalir
bʰīṣmaṃ
bāṣpakaṇṭʰo
'śrulocanaḥ
uvāca
prāñjalir
bʰīṣmaṃ
bāṣpa-kaṇṭʰo
_aśru-locanaḥ
/34/
Verse: 35
Halfverse: a
tvāṃ
vayaṃ
samupāśritya
saṃyuge
śatrusūdana
tvāṃ
vayaṃ
samupāśritya
saṃyuge
śatru-sūdana
/
Halfverse: c
utsahema
raṇe
jetuṃ
sendrān
api
surāsurān
utsahema
raṇe
jetuṃ
sa
_indrān
api
sura
_asurān
/35/
Verse: 36
Halfverse: a
kim
u
pāṇḍusutān
vīrān
sasuhr̥d
gaṇabāndʰavān
kim
u
pāṇḍu-sutān
vīrān
sa-suhr̥d
gaṇa-bāndʰavān
/
Halfverse: c
tasmād
arhasi
gāṅgeya
kr̥pāṃ
kartuṃ
mayi
prabʰo
tasmād
arhasi
gāṅgeya
kr̥pāṃ
kartuṃ
mayi
prabʰo
/
Halfverse: e
jahi
pāṇḍusutān
vīrān
mahendra
iva
dānavān
jahi
pāṇḍu-sutān
vīrān
mahā
_indra\
iva
dānavān
/36/
ՙ
Verse: 37
Halfverse: a
pūrvam
uktaṃ
mahābāho
nihaniṣyāmi
somakān
pūrvam
uktaṃ
mahā-bāho
nihaniṣyāmi
somakān
/
Halfverse: c
pāñcālān
pāṇḍavaiḥ
sārdʰaṃ
karūṣāṃś
ceti
bʰārata
pāñcālān
pāṇḍavaiḥ
sārdʰaṃ
karūṣāṃś
ca
_iti
bʰārata
/37/
Verse: 38
Halfverse: a
tad
vacaḥ
satyam
evāstu
jahi
pārtʰān
samāgatān
tad
vacaḥ
satyam
eva
_astu
jahi
pārtʰān
samāgatān
/
ՙ
Halfverse: c
somakāṃś
ca
maheṣvāsān
satyavāg
bʰava
bʰārata
somakāṃś
ca
mahā
_iṣvāsān
satya-vāg
bʰava
bʰārata
/38/
Verse: 39
Halfverse: a
dayayā
yadi
vā
rājan
dveṣyabʰāvān
mama
prabʰo
dayayā
yadi
vā
rājan
dveṣya-bʰāvān
mama
prabʰo
/
Halfverse: c
mandabʰāgyatayā
vāpi
mama
rakṣasi
pāṇḍavān
manda-bʰāgyatayā
vā
_api
mama
rakṣasi
pāṇḍavān
/39/
Verse: 40
Halfverse: a
anujānīhi
samare
karṇam
āhavaśobʰinam
anujānīhi
samare
karṇam
āhava-śobʰinam
/
Halfverse: c
sa
jeṣyati
raṇe
pārtʰān
sasuhr̥d
gaṇabāndʰavān
sa
jeṣyati
raṇe
pārtʰān
sa-suhr̥d
gaṇa-bāndʰavān
/40/
Verse: 41
Halfverse: a
etāvad
uktvā
nr̥patiḥ
putro
duryodʰanas
tava
etāvad
uktvā
nr̥patiḥ
putro
duryodʰanas
tava
/
Halfverse: c
novāca
vacanaṃ
kiṃ
cid
bʰīṣmaṃ
bʰīmaparākramam
na
_uvāca
vacanaṃ
kiṃcid
bʰīṣmaṃ
bʰīma-parākramam
/41/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.