TITUS
Mahabharata
Part No. 975
Previous part

Chapter: 115 
Adhyāya 115


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
katʰam āsaṃs tadā yodʰā   hīnā bʰīṣmeṇa saṃjaya
   
katʰam āsaṃs tadā yodʰā   hīnā bʰīṣmeṇa saṃjaya /
Halfverse: c    
balinā devakalpena   gurv atʰe brahmacāriṇā
   
balinā deva-kalpena   gurv atʰe brahma-cāriṇā /1/

Verse: 2 
Halfverse: a    
tadaiva nihatān manye   kurūn anyāṃś ca pārtʰivān
   
tadā_eva nihatān manye   kurūn anyāṃś ca pārtʰivān /
Halfverse: c    
na prāharad yadā bʰīṣmo   gʰr̥ṇitvād drupadātmaje
   
na prāharad yadā bʰīṣmo   gʰr̥ṇitvād drupada_ātmaje /2/

Verse: 3 
Halfverse: a    
tato duḥkʰataraṃ manye   kim anyat prabʰaviṣyati
   
tato duḥkʰataraṃ manye   kim anyat prabʰaviṣyati /
Halfverse: c    
yad adya pitaraṃ śrutvā   nihataṃ mama durmateḥ
   
yad adya pitaraṃ śrutvā   nihataṃ mama durmateḥ /3/

Verse: 4 
Halfverse: a    
aśmasāramayaṃ nūnaṃ   hr̥dayaṃ mama saṃjaya
   
aśma-sāramayaṃ nūnaṃ   hr̥dayaṃ mama saṃjaya /
Halfverse: c    
śrutvā vinihataṃ bʰīṣmaṃ   śatadʰā yan na dīryate
   
śrutvā vinihataṃ bʰīṣmaṃ   śatadʰā yan na dīryate /4/

Verse: 5 
Halfverse: a    
punaḥ punar na mr̥ṣyāmi   hataṃ devavrataṃ raṇe
   
punaḥ punar na mr̥ṣyāmi   hataṃ deva-vrataṃ raṇe /
Halfverse: c    
na hato jāmadagnyena   divyair astraiḥ sma yaḥ purā
   
na hato jāmadagnyena   divyair astraiḥ sma yaḥ purā /5/

Verse: 6 
Halfverse: a    
yad adya nihatenājau   bʰīṣmeṇa jayam iccʰatā
   
yad adya nihatena_ājau   bʰīṣmeṇa jayam iccʰatā /
Halfverse: c    
ceṣṭitaṃ narasiṃhena   tan me katʰaya saṃjaya
   
ceṣṭitaṃ nara-siṃhena   tan me katʰaya saṃjaya /6/

Verse: 7 
{Saṃjaya uvāca}
Halfverse: a    
sāyāhne nyapatad bʰūmau   dʰārtarāṣṭrān viṣādayan
   
sāya_ahne nyapatad bʰūmau   dʰārtarāṣṭrān viṣādayan /
Halfverse: c    
pāñcālānāṃ dadad dʰarṣaṃ   kuruvr̥ddʰaḥ pitāmahaḥ
   
pāñcālānāṃ dadadd^harṣaṃ   kuru-vr̥ddʰaḥ pitāmahaḥ /7/

Verse: 8 
Halfverse: a    
sa śete śaratalpastʰo   medinīm aspr̥śaṃs tadā
   
sa śete śara-talpastʰo   medinīm aspr̥śaṃs tadā /
Halfverse: c    
bʰīṣmo ratʰāt prapatitaḥ   pacyuto dʰaraṇītale
   
bʰīṣmo ratʰāt prapatitaḥ   pacyuto dʰaraṇī-tale /8/

Verse: 9 
Halfverse: a    
hāheti tumulaḥ śabdo   bʰūtānāṃ samapadyata
   
hā-hā_iti tumulaḥ śabdo   bʰūtānāṃ samapadyata /
Halfverse: c    
sīmā vr̥kṣe nipatite   kurūṇāṃ samitikṣaye
   
sīmā vr̥kṣe nipatite   kurūṇāṃ samiti-kṣaye /9/

Verse: 10 
Halfverse: a    
ubʰayoḥ senayo rājan   kṣatriyān bʰayam āviśat
   
ubʰayoḥ senayo rājan   kṣatriyān bʰayam āviśat /
Halfverse: c    
bʰīṣmaṃ śaṃtanavaṃ dr̥ṣṭvā   viśīrṇakavacadʰvajam
   
bʰīṣmaṃ śaṃtanavaṃ dr̥ṣṭvā   viśīrṇa-kavaca-dʰvajam /
Halfverse: e    
kuravaḥ paryavartanta   pāṇḍavāś ca viśāṃ pate
   
kuravaḥ paryavartanta   pāṇḍavāś ca viśāṃ pate /10/

Verse: 11 
Halfverse: a    
kʰaṃ tamovr̥tam āsīc ca   nāsīd bʰānumataḥ prabʰā
   
kʰaṃ tamo-vr̥tam āsīc ca   na_āsīd bʰānumataḥ prabʰā /
Halfverse: c    
rarāsa pr̥tʰivī caiva   bʰīṣme śāṃtanave hate
   
rarāsa pr̥tʰivī caiva   bʰīṣme śāṃtanave hate /11/

Verse: 12 
Halfverse: a    
ayaṃ brahmavidāṃ śreṣṭʰo   ayaṃ brahmavidāṃ gatiḥ
   
ayaṃ brahmavidāṃ śreṣṭʰo ayaṃ brahmavidāṃ gatiḥ / ՙ
Halfverse: c    
ity abʰāṣanta bʰūtāni   śayānaṃ bʰaratarṣabʰam
   
ity abʰāṣanta bʰūtāni   śayānaṃ bʰarata-r̥ṣabʰam /12/

Verse: 13 
Halfverse: a    
ayaṃ pitaram ājñāya   kāmārtaṃ śaṃtanuṃ purā
   
ayaṃ pitaram ājñāya   kāma_ārtaṃ śaṃtanuṃ purā /
Halfverse: c    
ūrdʰvaretasam ātmānaṃ   cakāra puruṣarṣabʰaḥ
   
ūrdʰva-retasam ātmānaṃ   cakāra puruṣa-r̥ṣabʰaḥ /13/

Verse: 14 
Halfverse: a    
iti sma śaratalpastʰaṃ   bʰaratānām amadʰyamam
   
iti sma śara-talpastʰaṃ   bʰaratānām amadʰyamam /
Halfverse: c    
r̥ṣayaḥ paryadʰāvanta   sahitāḥ siddʰacāraṇaiḥ
   
r̥ṣayaḥ paryadʰāvanta   sahitāḥ siddʰa-cāraṇaiḥ /14/

Verse: 15 
Halfverse: a    
hate śāṃtanave bʰīṣme   bʰaratānāṃ pitāmahe
   
hate śāṃtanave bʰīṣme   bʰaratānāṃ pitāmahe /
Halfverse: c    
na kiṃ cit pratyapadyanta   putrās tava ca bʰārata
   
na kiṃcit pratyapadyanta   putrās tava ca bʰārata /15/

Verse: 16 
Halfverse: a    
vivarṇavadanāś cāsan   gataśrīkāś ca bʰārata
   
vivarṇa-vadanāś ca_āsan   gata-śrīkāś ca bʰārata /
Halfverse: c    
atiṣṭʰan vrīḍitāś caiva   hriyā yuktā hy adʰomukʰāḥ
   
atiṣṭʰan vrīḍitāś caiva   hriyā yuktā hy adʰo-mukʰāḥ /16/

Verse: 17 
Halfverse: a    
pāṇḍavāś ca jayaṃ labdʰvā   saṃgrāmaśirasi stʰitāḥ
   
pāṇḍavāś ca jayaṃ labdʰvā   saṃgrāma-śirasi stʰitāḥ /
Halfverse: c    
sarve dadʰmur mahāśaṅkʰān   hemajālapariṣkr̥tān
   
sarve dadʰmur mahā-śaṅkʰān   hema-jāla-pariṣkr̥tān /17/

Verse: 18 
Halfverse: a    
bʰr̥śaṃ tūryaninādeṣu   vādyamāneṣu cānagʰa
   
bʰr̥śaṃ tūrya-ninādeṣu   vādyamāneṣu ca_anagʰa /
Halfverse: c    
apaśyāma raṇe rājan   bʰīmasenaṃ mahābalam
   
apaśyāma raṇe rājan   bʰīmasenaṃ mahā-balam /
Halfverse: e    
ākrīḍamānaṃ kaunteyaṃ   harṣeṇa mahatā yutam
   
ākrīḍamānaṃ kaunteyaṃ   harṣeṇa mahatā yutam /18/

Verse: 19 
Halfverse: a    
nihatya samare śatrūn   mahābalasamanvitān
   
nihatya samare śatrūn   mahā-bala-samanvitān /
Halfverse: c    
saṃmohaś cāpi tumulaḥ   kurūṇām abʰavat tadā
   
saṃmohaś ca_api tumulaḥ   kurūṇām abʰavat tadā /19/

Verse: 20 
Halfverse: a    
karṇa duryodʰanau cāpi   niḥśvasetāṃ muhur muhuḥ
   
karṇa duryodʰanau ca_api   niḥśvasetāṃ muhur muhuḥ /
Halfverse: c    
tatʰā nipatite bʰīṣme   kauravāṇāṃ dʰuraṃdʰare
   
tatʰā nipatite bʰīṣme   kauravāṇāṃ dʰuraṃ-dʰare / ՙ
Halfverse: e    
hāhākāram abʰūt sarvaṃ   nirmaryādam avartata
   
hāhā-kāram abʰūt sarvaṃ   nirmaryādam avartata /20/

Verse: 21 
Halfverse: a    
dr̥ṣṭvā ca patitaṃ bʰīṣmaṃ   putro duḥśāsanas tava
   
dr̥ṣṭvā ca patitaṃ bʰīṣmaṃ   putro duḥśāsanas tava /
Halfverse: c    
uttamaṃ javam āstʰāya   droṇānīkaṃ samādravat
   
uttamaṃ javam āstʰāya   droṇa_anīkaṃ samādravat /21/

Verse: 22 
Halfverse: a    
bʰrātrā prastʰāpito vīraḥ   svenānīkena daṃśitaḥ
   
bʰrātrā prastʰāpito vīraḥ   svena_anīkena daṃśitaḥ /
Halfverse: c    
prayayau puruṣavyāgʰraḥ   svasainyam abʰicodayan
   
prayayau puruṣa-vyāgʰraḥ   sva-sainyam abʰicodayan /22/

Verse: 23 
Halfverse: a    
tam āyāntam abʰiprekṣya   kuravaḥ paryavārayan
   
tam āyāntam abʰiprekṣya   kuravaḥ paryavārayan /
Halfverse: c    
duḥśāsanaṃ mahārāja   kim ayaṃ vakṣyatīti vai
   
duḥśāsanaṃ mahā-rāja   kim ayaṃ vakṣyati_iti vai /23/

Verse: 24 
Halfverse: a    
tato droṇāya nihataṃ   bʰīṣmam ācaṣṭa kauravaḥ
   
tato droṇāya nihataṃ   bʰīṣmam ācaṣṭa kauravaḥ /
Halfverse: c    
droṇas tad apriyaṃ śrutvā   sahasā nyapatad ratʰāt
   
droṇas tad apriyaṃ śrutvā   sahasā nyapatad ratʰāt /24/

Verse: 25 
Halfverse: a    
sa saṃjñām upalabʰyātʰa   bʰāradvājaḥ pratāpavān
   
sa saṃjñām upalabʰya_atʰa   bʰāradvājaḥ pratāpavān /
Halfverse: c    
nivārayām āsa tadā   svāny anīkāni māriṣa
   
nivārayām āsa tadā   svāny anīkāni māriṣa /25/

Verse: 26 
Halfverse: a    
vinivr̥ttān kurūn dr̥ṣṭvā   pāṇḍava api svasainikān
   
vinivr̥ttān kurūn dr̥ṣṭvā   pāṇḍava[?] api sva-sainikān /
Halfverse: c    
dūtaiḥ śīgʰrāśvasaṃyuktair   avahāram akārayan
   
dūtaiḥ śīgʰra_aśva-saṃyuktair   avahāram akārayan /26/

Verse: 27 
Halfverse: a    
vinivr̥tteṣu sainyeṣu   pāramparyeṇa sarvaśaḥ
   
vinivr̥tteṣu sainyeṣu   pāramparyeṇa sarvaśaḥ /
Halfverse: c    
vimuktakavacāḥ sarve   bʰīṣmam īyur narādʰipāḥ
   
vimukta-kavacāḥ sarve   bʰīṣmam īyur nara_adʰipāḥ /27/

Verse: 28 
Halfverse: a    
vyupāramya tato yuddʰād   yodʰāḥ śatasahasraśaḥ
   
vyupāramya tato yuddʰād   yodʰāḥ śata-sahasraśaḥ /
Halfverse: c    
upatastʰur mahātmānaṃ   prajāpatim ivāmarāḥ
   
upatastʰur mahātmānaṃ   prajāpatim iva_amarāḥ /28/

Verse: 29 
Halfverse: a    
te tu bʰīṣmaṃ samāsādya   śayānaṃ bʰaratarṣabʰam
   
te tu bʰīṣmaṃ samāsādya   śayānaṃ bʰarata-r̥ṣabʰam /
Halfverse: c    
abʰivādya vyatiṣṭʰanta   pāṇḍavāḥ kurubʰiḥ saha
   
abʰivādya vyatiṣṭʰanta   pāṇḍavāḥ kurubʰiḥ saha /29/

Verse: 30 
Halfverse: a    
atʰa pāṇḍūn kurūṃś caiva   praṇipatyāgrataḥ stʰitān
   
atʰa pāṇḍūn kurūṃś caiva   praṇipatya_agrataḥ stʰitān /
Halfverse: c    
abʰyabʰāṣata dʰarmātmā   bʰīṣmaḥ śāṃtanavas tadā
   
abʰyabʰāṣata dʰarma_ātmā   bʰīṣmaḥ śāṃtanavas tadā /30/

Verse: 31 
Halfverse: a    
svāgataṃ vo mahābʰāgāḥ   svāgataṃ vo mahāratʰāḥ
   
svāgataṃ vo mahā-bʰāgāḥ   svāgataṃ vo mahā-ratʰāḥ /
Halfverse: c    
tuṣyāmi darśanāc cāhaṃ   yuṣmākam amaropamāḥ
   
tuṣyāmi darśanāc ca_ahaṃ   yuṣmākam amara_upamāḥ /31/

Verse: 32 
Halfverse: a    
abʰinandya sa tān evaṃ   śirasā lambata abravīt
   
abʰinandya sa tān evaṃ   śirasā lambata[?] abravīt /
Halfverse: c    
śiro me lambate 'tyartʰam   upadʰānaṃ pradīyatām
   
śiro me lambate_atyartʰam   upadʰānaṃ pradīyatām /32/

Verse: 33 
Halfverse: a    
tato nr̥pāḥ samājahrus   tanūni ca mr̥dūni ca
   
tato nr̥pāḥ samājahrus   tanūni ca mr̥dūni ca /
Halfverse: c    
upadʰānāni mukʰyāni   naiccʰat tāni pitāmahaḥ
   
upadʰānāni mukʰyāni   na_aiccʰat tāni pitāmahaḥ /33/

Verse: 34 
Halfverse: a    
abravīc ca naravyāgʰraḥ   prahasann iva tān nr̥pān
   
abravīc ca nara-vyāgʰraḥ   prahasann iva tān nr̥pān /
Halfverse: c    
naitāni vīra śayyāsu   yuktarūpāṇi pārtʰivāḥ
   
na_etāni vīra śayyāsu   yukta-rūpāṇi pārtʰivāḥ /34/

Verse: 35 
Halfverse: a    
tato vīkṣya naraśreṣṭʰam   abʰyabʰāṣata pāṇḍavam
   
tato vīkṣya nara-śreṣṭʰam   abʰyabʰāṣata pāṇḍavam /
Halfverse: c    
dʰanaṃjayaṃ dīrgʰabāhuṃ   sarvalokamahāratʰam
   
dʰanaṃjayaṃ dīrgʰa-bāhuṃ   sarva-loka-mahā-ratʰam /35/

Verse: 36 
Halfverse: a    
dʰanaṃjaya mahābāho   śiraso me 'stya lambataḥ
   
dʰanaṃjaya mahā-bāho   śiraso me_astya lambataḥ /
Halfverse: c    
dīyatām upadʰānaṃ vai   yady uktam iha manyase
   
dīyatām upadʰānaṃ vai   yady uktam iha manyase /36/

Verse: 37 
Halfverse: a    
sa saṃnyasya mahac cāpam   abʰivādya pitāmaham
   
sa saṃnyasya mahac cāpam   abʰivādya pitāmaham /
Halfverse: c    
netrābʰyām aśrupūrṇābʰyām   idaṃ vacanam abravīt
   
netrābʰyām aśru-pūrṇābʰyām   idaṃ vacanam abravīt /37/

Verse: 38 
Halfverse: a    
ājñāpaya kuruśreṣṭʰa   sarvaśastrabʰr̥tāṃ vara
   
ājñāpaya kuru-śreṣṭʰa   sarva-śastrabʰr̥tāṃ vara /
Halfverse: c    
preṣyo 'haṃ tava durdʰarṣa   kriyatāṃ kiṃ pitāmaha
   
preṣyo_ahaṃ tava durdʰarṣa   kriyatāṃ kiṃ pitāmaha /38/

Verse: 39 
Halfverse: a    
tam abravīc cʰāṃtanavaḥ   śirome tāta lambate
   
tam abravīt śāṃtanavaḥ   śiro-me tāta lambate /
Halfverse: c    
upadʰānaṃ kuruśreṣṭʰa   pʰalgunopanayasva me
   
upadʰānaṃ kuru-śreṣṭʰa   pʰalguna_upanayasva me /
Halfverse: e    
śayanasyānurūpaṃ hi   śīgʰraṃ vīra prayaccʰa me
   
śayanasya_anurūpaṃ hi   śīgʰraṃ vīra prayaccʰa me /39/

Verse: 40 
Halfverse: a    
tvaṃ hi pārtʰa mahābāho   śreṣṭʰaḥ sarvadʰanuṣmatām
   
tvaṃ hi pārtʰa mahā-bāho   śreṣṭʰaḥ sarva-dʰanuṣmatām /
Halfverse: c    
kṣatradʰarmasya vettā ca   buddʰisattvaguṇānvitaḥ
   
kṣatra-dʰarmasya vettā ca   buddʰi-sattva-guṇa_anvitaḥ /40/

Verse: 41 
Halfverse: a    
pʰalgunas tu tatʰety uktvā   vyavasāya purojavaḥ
   
pʰalgunas tu tatʰā_ity uktvā   vyavasāya purojavaḥ /
Halfverse: c    
pragr̥hyāmantrya gāṇḍīvaṃ   śarāṃś ca nataparvaṇaḥ
   
pragr̥hya_āmantrya gāṇḍīvaṃ   śarāṃś ca nata-parvaṇaḥ /41/

Verse: 42 
Halfverse: a    
anumānya mahātmānaṃ   bʰaratānām amadʰyamam
   
anumānya mahātmānaṃ   bʰaratānām amadʰyamam /
Halfverse: c    
tribʰis tīkṣṇair mahāvegair   udagr̥hṇāc cʰiraḥ śaraiḥ
   
tribʰis tīkṣṇair mahā-vegair   udagr̥hṇāt śiraḥ śaraiḥ /42/

Verse: 43 
Halfverse: a    
abʰiprāye tu vidite   dʰarmātmā savyasācinā
   
abʰiprāye tu vidite   dʰarma_ātmā savya-sācinā /
Halfverse: c    
atuṣyad bʰarataśreṣṭʰo   bʰīṣmo dʰarmārtʰatattvavit
   
atuṣyad bʰarata-śreṣṭʰo   bʰīṣmo dʰarma_artʰa-tattvavit /43/

Verse: 44 
Halfverse: a    
upadʰānena dattena   pratyanandad dʰanaṃjayam
   
upadʰānena dattena   pratyanandad dʰanaṃjayam /
Halfverse: c    
kuntīputraṃ yudʰāṃ śreṣṭʰaṃ   suhr̥dāṃ prītivardʰanam
   
kuntī-putraṃ yudʰāṃ śreṣṭʰaṃ   suhr̥dāṃ prīti-vardʰanam /44/

Verse: 45 
Halfverse: a    
anurūpaṃ śayānasya   pāṇḍavopahitaṃ tvayā
   
anurūpaṃ śayānasya   pāṇḍava_upahitaṃ tvayā /
Halfverse: c    
yady anyatʰā pravartetʰāḥ   śapeyaṃ tvām ahaṃ ruṣā
   
yady anyatʰā pravartetʰāḥ   śapeyaṃ tvām ahaṃ ruṣā /45/

Verse: 46 
Halfverse: a    
evam etan mahābāho   dʰarmeṣu pariniṣṭʰitam
   
evam etan mahā-bāho   dʰarmeṣu pariniṣṭʰitam /
Halfverse: c    
svaptavyaṃ kṣatriyeṇājau   śaratalpa gatena vai
   
svaptavyaṃ kṣatriyeṇa_ājau   śara-talpa gatena vai /46/

Verse: 47 
Halfverse: a    
evam uktvā tu bībʰatsuṃ   sarvāṃs tān abravīd vacaḥ
   
evam uktvā tu bībʰatsuṃ   sarvāṃs tān abravīd vacaḥ /
Halfverse: c    
rājñaś ca rājaputrāṃś ca   pāṇḍavenābʰi saṃstʰitān
   
rājñaś ca rāja-putrāṃś ca   pāṇḍavena_abʰi saṃstʰitān /47/

Verse: 48 
Halfverse: a    
śayeyam asyāṃ śayyāyāṃ   yāvad āvartanaṃ raveḥ
   
śayeyam asyāṃ śayyāyāṃ   yāvad āvartanaṃ raveḥ /
Halfverse: c    
ye tadā pārayiṣyanti   te māṃ drakṣyanti vai nr̥pāḥ
   
ye tadā pārayiṣyanti   te māṃ drakṣyanti vai nr̥pāḥ /48/

Verse: 49 
Halfverse: a    
diśaṃ vaiśravaṇākrāntāṃ   yadā gantā divākaraḥ
   
diśaṃ vaiśravaṇa_ākrāntāṃ   yadā gantā divā-karaḥ /
Halfverse: c    
arciṣmān pratapam̐l lokān   ratʰenottama tejasā
   
arciṣmān pratapam̐l lokān   ratʰena_uttama tejasā /
Halfverse: e    
vimoṣkye 'haṃ tadā prāṇān   suhr̥daḥ supriyān api
   
vimoṣkye_ahaṃ tadā prāṇān   suhr̥daḥ supriyān api /49/

Verse: 50 
Halfverse: a    
parikʰā kʰanyatām atra   mamāvasadane nr̥pāḥ
   
parikʰā kʰanyatām atra   mama_avasadane nr̥pāḥ /
Halfverse: c    
upāsiṣye vivasvantam   evaṃ śaraśatācitaḥ
   
upāsiṣye vivasvantam   evaṃ śara-śata_ācitaḥ /
Halfverse: e    
upāramadʰvaṃ saṃgrāmād   vairāṇy utsr̥jya pārtʰivāḥ
   
upāramadʰvaṃ saṃgrāmād   vairāṇy utsr̥jya pārtʰivāḥ /50/

Verse: 51 
Halfverse: a    
upātiṣṭʰann atʰo vaidyāḥ   śalyoddʰaraṇa kovidāḥ
   
upātiṣṭʰann atʰo vaidyāḥ   śalya_uddʰaraṇa kovidāḥ /
Halfverse: c    
sarvopakaraṇair yuktāḥ   kuśalās te suśikṣitāḥ
   
sarva_upakaraṇair yuktāḥ   kuśalās te suśikṣitāḥ /51/

Verse: 52 
Halfverse: a    
tān dr̥ṣṭvā jāhnavī putraḥ   provāca vacanaṃ tadā
   
tān dr̥ṣṭvā jāhnavī putraḥ   provāca vacanaṃ tadā /
Halfverse: c    
dattadeyā visr̥jyantāṃ   pūjayitvā cikitsakāḥ
   
datta-deyā visr̥jyantāṃ   pūjayitvā cikitsakāḥ /52/

Verse: 53 
Halfverse: a    
evaṃgate na hīdānīṃ   vaidyaḥ kāryam ihāsti me
   
evaṃ-gate na hi_idānīṃ   vaidyaḥ kāryam iha_asti me /
Halfverse: c    
kṣatradʰarmapraśastāṃ hi   prāpto 'smi paramāṃ gatim
   
kṣatra-dʰarma-praśastāṃ hi   prāpto_asmi paramāṃ gatim /53/

Verse: 54 
Halfverse: a    
naiṣa dʰarmo mahīpālāḥ   śaratalpa gatasya me
   
na_eṣa dʰarmo mahī-pālāḥ   śara-talpa gatasya me /
Halfverse: c    
etair eva śaraiś cāhaṃ   dagdʰavyo 'nte narādʰipāḥ
   
etair eva śaraiś ca_ahaṃ   dagdʰavyo_ante nara_adʰipāḥ /54/

Verse: 55 
Halfverse: a    
tac cʰrutvā vacanaṃ tasya   putro duryodʰanas tava
   
tat śrutvā vacanaṃ tasya   putro duryodʰanas tava /
Halfverse: c    
vaidyān visarjayām āsa   pūjayitvā yatʰārhataḥ
   
vaidyān visarjayām āsa   pūjayitvā yatʰā_arhataḥ /55/

Verse: 56 
Halfverse: a    
tatas te vismayaṃ jagmur   nānājanapadeśvarāḥ
   
tatas te vismayaṃ jagmur   nānā-jana-pada_īśvarāḥ /
Halfverse: c    
stʰitiṃ dʰarme parāṃ dr̥ṣṭvā   bʰīṣmasyāmita tejasaḥ
   
stʰitiṃ dʰarme parāṃ dr̥ṣṭvā   bʰīṣmasya_amita tejasaḥ /56/

Verse: 57 
Halfverse: a    
upadʰānaṃ tato dattvā   pitus tava janeśvaraḥ
   
upadʰānaṃ tato dattvā   pitus tava jana_īśvaraḥ /
Halfverse: c    
sahitāḥ pāṇḍavāḥ sarve   kuravaś ca mahāratʰāḥ
   
sahitāḥ pāṇḍavāḥ sarve   kuravaś ca mahā-ratʰāḥ /57/

Verse: 58 
Halfverse: a    
upagamya mahātmānaṃ   śayānaṃ śayane śubʰe
   
upagamya mahātmānaṃ   śayānaṃ śayane śubʰe /
Halfverse: c    
te 'bʰivādya tato bʰīṣmaṃ   kr̥tvā cābʰipradakṣiṇam
   
te_abʰivādya tato bʰīṣmaṃ   kr̥tvā ca_abʰipradakṣiṇam /58/

Verse: 59 
Halfverse: a    
vidʰāya rakṣāṃ bʰīṣmasya   sarva eva samantataḥ
   
vidʰāya rakṣāṃ bʰīṣmasya   sarva\ eva samantataḥ / ՙ
Halfverse: c    
vīrāḥ svaśibirāṇy eva   dʰyāyantaḥ paramāturāḥ
   
vīrāḥ sva-śibirāṇy eva   dʰyāyantaḥ parama_āturāḥ /
Halfverse: e    
niveśāyābʰyupāgaccʰan   sāyāhne rudʰirokṣitāḥ
   
niveśāya_abʰyupāgaccʰan   sāya_ahne rudʰira_ukṣitāḥ /59/

Verse: 60 
Halfverse: a    
niviṣṭān pāṇḍavāṃś cāpi   prīyamāṇān mahāratʰān
   
niviṣṭān pāṇḍavāṃś ca_api   prīyamāṇān mahā-ratʰān /
Halfverse: c    
bʰīṣmasya patanād dʰr̥ṣṭān   upagamya mahāratʰān
   
bʰīṣmasya patanādd^hr̥ṣṭān   upagamya mahā-ratʰān /
Halfverse: e    
uvāca yādavaḥ kāle   dʰarmaputraṃ yudʰiṣṭʰiram
   
uvāca yādavaḥ kāle   dʰarma-putraṃ yudʰiṣṭʰiram /60/

Verse: 61 
Halfverse: a    
diṣṭyā jayasi kauravya   diṣṭyā bʰīṣmo nipātitaḥ
   
diṣṭyā jayasi kauravya   diṣṭyā bʰīṣmo nipātitaḥ /
Halfverse: c    
avadʰyo mānuṣair eṣa   satyasaṃdʰo mahāratʰaḥ
   
avadʰyo mānuṣair eṣa   satya-saṃdʰo mahā-ratʰaḥ /61/

Verse: 62 
Halfverse: a    
atʰa vādaivataiḥ pārtʰa   sarvaśastrāstra pāragaḥ
   
atʰa vādaivataiḥ pārtʰa   sarva-śastra_astra pāragaḥ /
Halfverse: c    
tvāṃ tu cakṣur haṇaṃ prāpya   dagdʰo gʰoreṇa cakṣuṣā
   
tvāṃ tu cakṣur haṇaṃ prāpya   dagdʰo gʰoreṇa cakṣuṣā /62/

Verse: 63 
Halfverse: a    
evam ukto dʰarmarājaḥ   pratyuvāca janārdanam
   
evam ukto dʰarma-rājaḥ   pratyuvāca janārdanam /
Halfverse: c    
tava prasādād vijayaḥ   krodʰāt tava parājayaḥ
   
tava prasādād vijayaḥ   krodʰāt tava parājayaḥ /
Halfverse: e    
tvaṃ hi naḥ śaraṇaṃ kr̥ṣṇa   bʰaktānām abʰayaṃkaraḥ
   
tvaṃ hi naḥ śaraṇaṃ kr̥ṣṇa   bʰaktānām abʰayaṃ-karaḥ /63/

Verse: 64 
Halfverse: a    
anāścaryo jayas teṣāṃ   yeṣāṃ tvam asi keśava
   
anāścaryo jayas teṣāṃ   yeṣāṃ tvam asi keśava /
Halfverse: c    
raṣkitā samare nityaṃ   nityaṃ cāpi hite rataḥ
   
raṣkitā samare nityaṃ   nityaṃ ca_api hite rataḥ /
Halfverse: e    
sarvatʰā tvāṃ samāsādya   nāścaryam iti me matiḥ
   
sarvatʰā tvāṃ samāsādya   na_āścaryam iti me matiḥ /64/

Verse: 65 
Halfverse: a    
evam uktaḥ pratyuvāca   smayamāno janārdanaḥ
   
evam uktaḥ pratyuvāca   smayamāno janārdanaḥ /
Halfverse: c    
tvayy evaitad yuktarūpaṃ   vacanaṃ pārtʰivottama
   
tvayy eva_etad yukta-rūpaṃ   vacanaṃ pārtʰiva_uttama /65/ (E)65



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.