TITUS
Mahabharata
Part No. 975
Chapter: 115
Adhyāya
115
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
katʰam
āsaṃs
tadā
yodʰā
hīnā
bʰīṣmeṇa
saṃjaya
katʰam
āsaṃs
tadā
yodʰā
hīnā
bʰīṣmeṇa
saṃjaya
/
Halfverse: c
balinā
devakalpena
gurv
atʰe
brahmacāriṇā
balinā
deva-kalpena
gurv
atʰe
brahma-cāriṇā
/1/
Verse: 2
Halfverse: a
tadaiva
nihatān
manye
kurūn
anyāṃś
ca
pārtʰivān
tadā
_eva
nihatān
manye
kurūn
anyāṃś
ca
pārtʰivān
/
Halfverse: c
na
prāharad
yadā
bʰīṣmo
gʰr̥ṇitvād
drupadātmaje
na
prāharad
yadā
bʰīṣmo
gʰr̥ṇitvād
drupada
_ātmaje
/2/
Verse: 3
Halfverse: a
tato
duḥkʰataraṃ
manye
kim
anyat
prabʰaviṣyati
tato
duḥkʰataraṃ
manye
kim
anyat
prabʰaviṣyati
/
Halfverse: c
yad
adya
pitaraṃ
śrutvā
nihataṃ
mama
durmateḥ
yad
adya
pitaraṃ
śrutvā
nihataṃ
mama
durmateḥ
/3/
Verse: 4
Halfverse: a
aśmasāramayaṃ
nūnaṃ
hr̥dayaṃ
mama
saṃjaya
aśma-sāramayaṃ
nūnaṃ
hr̥dayaṃ
mama
saṃjaya
/
Halfverse: c
śrutvā
vinihataṃ
bʰīṣmaṃ
śatadʰā
yan
na
dīryate
śrutvā
vinihataṃ
bʰīṣmaṃ
śatadʰā
yan
na
dīryate
/4/
Verse: 5
Halfverse: a
punaḥ
punar
na
mr̥ṣyāmi
hataṃ
devavrataṃ
raṇe
punaḥ
punar
na
mr̥ṣyāmi
hataṃ
deva-vrataṃ
raṇe
/
Halfverse: c
na
hato
jāmadagnyena
divyair
astraiḥ
sma
yaḥ
purā
na
hato
jāmadagnyena
divyair
astraiḥ
sma
yaḥ
purā
/5/
Verse: 6
Halfverse: a
yad
adya
nihatenājau
bʰīṣmeṇa
jayam
iccʰatā
yad
adya
nihatena
_ājau
bʰīṣmeṇa
jayam
iccʰatā
/
Halfverse: c
ceṣṭitaṃ
narasiṃhena
tan
me
katʰaya
saṃjaya
ceṣṭitaṃ
nara-siṃhena
tan
me
katʰaya
saṃjaya
/6/
Verse: 7
{Saṃjaya
uvāca}
Halfverse: a
sāyāhne
nyapatad
bʰūmau
dʰārtarāṣṭrān
viṣādayan
sāya
_ahne
nyapatad
bʰūmau
dʰārtarāṣṭrān
viṣādayan
/
Halfverse: c
pāñcālānāṃ
dadad
dʰarṣaṃ
kuruvr̥ddʰaḥ
pitāmahaḥ
pāñcālānāṃ
dadadd^harṣaṃ
kuru-vr̥ddʰaḥ
pitāmahaḥ
/7/
Verse: 8
Halfverse: a
sa
śete
śaratalpastʰo
medinīm
aspr̥śaṃs
tadā
sa
śete
śara-talpastʰo
medinīm
aspr̥śaṃs
tadā
/
Halfverse: c
bʰīṣmo
ratʰāt
prapatitaḥ
pacyuto
dʰaraṇītale
bʰīṣmo
ratʰāt
prapatitaḥ
pacyuto
dʰaraṇī-tale
/8/
Verse: 9
Halfverse: a
hāheti
tumulaḥ
śabdo
bʰūtānāṃ
samapadyata
hā-hā
_iti
tumulaḥ
śabdo
bʰūtānāṃ
samapadyata
/
Halfverse: c
sīmā
vr̥kṣe
nipatite
kurūṇāṃ
samitikṣaye
sīmā
vr̥kṣe
nipatite
kurūṇāṃ
samiti-kṣaye
/9/
Verse: 10
Halfverse: a
ubʰayoḥ
senayo
rājan
kṣatriyān
bʰayam
āviśat
ubʰayoḥ
senayo
rājan
kṣatriyān
bʰayam
āviśat
/
Halfverse: c
bʰīṣmaṃ
śaṃtanavaṃ
dr̥ṣṭvā
viśīrṇakavacadʰvajam
bʰīṣmaṃ
śaṃtanavaṃ
dr̥ṣṭvā
viśīrṇa-kavaca-dʰvajam
/
Halfverse: e
kuravaḥ
paryavartanta
pāṇḍavāś
ca
viśāṃ
pate
kuravaḥ
paryavartanta
pāṇḍavāś
ca
viśāṃ
pate
/10/
Verse: 11
Halfverse: a
kʰaṃ
tamovr̥tam
āsīc
ca
nāsīd
bʰānumataḥ
prabʰā
kʰaṃ
tamo-vr̥tam
āsīc
ca
na
_āsīd
bʰānumataḥ
prabʰā
/
Halfverse: c
rarāsa
pr̥tʰivī
caiva
bʰīṣme
śāṃtanave
hate
rarāsa
pr̥tʰivī
caiva
bʰīṣme
śāṃtanave
hate
/11/
Verse: 12
Halfverse: a
ayaṃ
brahmavidāṃ
śreṣṭʰo
ayaṃ
brahmavidāṃ
gatiḥ
ayaṃ
brahmavidāṃ
śreṣṭʰo
ayaṃ
brahmavidāṃ
gatiḥ
/
ՙ
Halfverse: c
ity
abʰāṣanta
bʰūtāni
śayānaṃ
bʰaratarṣabʰam
ity
abʰāṣanta
bʰūtāni
śayānaṃ
bʰarata-r̥ṣabʰam
/12/
Verse: 13
Halfverse: a
ayaṃ
pitaram
ājñāya
kāmārtaṃ
śaṃtanuṃ
purā
ayaṃ
pitaram
ājñāya
kāma
_ārtaṃ
śaṃtanuṃ
purā
/
Halfverse: c
ūrdʰvaretasam
ātmānaṃ
cakāra
puruṣarṣabʰaḥ
ūrdʰva-retasam
ātmānaṃ
cakāra
puruṣa-r̥ṣabʰaḥ
/13/
Verse: 14
Halfverse: a
iti
sma
śaratalpastʰaṃ
bʰaratānām
amadʰyamam
iti
sma
śara-talpastʰaṃ
bʰaratānām
amadʰyamam
/
Halfverse: c
r̥ṣayaḥ
paryadʰāvanta
sahitāḥ
siddʰacāraṇaiḥ
r̥ṣayaḥ
paryadʰāvanta
sahitāḥ
siddʰa-cāraṇaiḥ
/14/
Verse: 15
Halfverse: a
hate
śāṃtanave
bʰīṣme
bʰaratānāṃ
pitāmahe
hate
śāṃtanave
bʰīṣme
bʰaratānāṃ
pitāmahe
/
Halfverse: c
na
kiṃ
cit
pratyapadyanta
putrās
tava
ca
bʰārata
na
kiṃcit
pratyapadyanta
putrās
tava
ca
bʰārata
/15/
Verse: 16
Halfverse: a
vivarṇavadanāś
cāsan
gataśrīkāś
ca
bʰārata
vivarṇa-vadanāś
ca
_āsan
gata-śrīkāś
ca
bʰārata
/
Halfverse: c
atiṣṭʰan
vrīḍitāś
caiva
hriyā
yuktā
hy
adʰomukʰāḥ
atiṣṭʰan
vrīḍitāś
caiva
hriyā
yuktā
hy
adʰo-mukʰāḥ
/16/
Verse: 17
Halfverse: a
pāṇḍavāś
ca
jayaṃ
labdʰvā
saṃgrāmaśirasi
stʰitāḥ
pāṇḍavāś
ca
jayaṃ
labdʰvā
saṃgrāma-śirasi
stʰitāḥ
/
Halfverse: c
sarve
dadʰmur
mahāśaṅkʰān
hemajālapariṣkr̥tān
sarve
dadʰmur
mahā-śaṅkʰān
hema-jāla-pariṣkr̥tān
/17/
Verse: 18
Halfverse: a
bʰr̥śaṃ
tūryaninādeṣu
vādyamāneṣu
cānagʰa
bʰr̥śaṃ
tūrya-ninādeṣu
vādyamāneṣu
ca
_anagʰa
/
Halfverse: c
apaśyāma
raṇe
rājan
bʰīmasenaṃ
mahābalam
apaśyāma
raṇe
rājan
bʰīmasenaṃ
mahā-balam
/
Halfverse: e
ākrīḍamānaṃ
kaunteyaṃ
harṣeṇa
mahatā
yutam
ākrīḍamānaṃ
kaunteyaṃ
harṣeṇa
mahatā
yutam
/18/
Verse: 19
Halfverse: a
nihatya
samare
śatrūn
mahābalasamanvitān
nihatya
samare
śatrūn
mahā-bala-samanvitān
/
Halfverse: c
saṃmohaś
cāpi
tumulaḥ
kurūṇām
abʰavat
tadā
saṃmohaś
ca
_api
tumulaḥ
kurūṇām
abʰavat
tadā
/19/
Verse: 20
Halfverse: a
karṇa
duryodʰanau
cāpi
niḥśvasetāṃ
muhur
muhuḥ
karṇa
duryodʰanau
ca
_api
niḥśvasetāṃ
muhur
muhuḥ
/
Halfverse: c
tatʰā
nipatite
bʰīṣme
kauravāṇāṃ
dʰuraṃdʰare
tatʰā
nipatite
bʰīṣme
kauravāṇāṃ
dʰuraṃ-dʰare
/
ՙ
Halfverse: e
hāhākāram
abʰūt
sarvaṃ
nirmaryādam
avartata
hāhā-kāram
abʰūt
sarvaṃ
nirmaryādam
avartata
/20/
Verse: 21
Halfverse: a
dr̥ṣṭvā
ca
patitaṃ
bʰīṣmaṃ
putro
duḥśāsanas
tava
dr̥ṣṭvā
ca
patitaṃ
bʰīṣmaṃ
putro
duḥśāsanas
tava
/
Halfverse: c
uttamaṃ
javam
āstʰāya
droṇānīkaṃ
samādravat
uttamaṃ
javam
āstʰāya
droṇa
_anīkaṃ
samādravat
/21/
Verse: 22
Halfverse: a
bʰrātrā
prastʰāpito
vīraḥ
svenānīkena
daṃśitaḥ
bʰrātrā
prastʰāpito
vīraḥ
svena
_anīkena
daṃśitaḥ
/
Halfverse: c
prayayau
puruṣavyāgʰraḥ
svasainyam
abʰicodayan
prayayau
puruṣa-vyāgʰraḥ
sva-sainyam
abʰicodayan
/22/
Verse: 23
Halfverse: a
tam
āyāntam
abʰiprekṣya
kuravaḥ
paryavārayan
tam
āyāntam
abʰiprekṣya
kuravaḥ
paryavārayan
/
Halfverse: c
duḥśāsanaṃ
mahārāja
kim
ayaṃ
vakṣyatīti
vai
duḥśāsanaṃ
mahā-rāja
kim
ayaṃ
vakṣyati
_iti
vai
/23/
Verse: 24
Halfverse: a
tato
droṇāya
nihataṃ
bʰīṣmam
ācaṣṭa
kauravaḥ
tato
droṇāya
nihataṃ
bʰīṣmam
ācaṣṭa
kauravaḥ
/
Halfverse: c
droṇas
tad
apriyaṃ
śrutvā
sahasā
nyapatad
ratʰāt
droṇas
tad
apriyaṃ
śrutvā
sahasā
nyapatad
ratʰāt
/24/
Verse: 25
Halfverse: a
sa
saṃjñām
upalabʰyātʰa
bʰāradvājaḥ
pratāpavān
sa
saṃjñām
upalabʰya
_atʰa
bʰāradvājaḥ
pratāpavān
/
Halfverse: c
nivārayām
āsa
tadā
svāny
anīkāni
māriṣa
nivārayām
āsa
tadā
svāny
anīkāni
māriṣa
/25/
Verse: 26
Halfverse: a
vinivr̥ttān
kurūn
dr̥ṣṭvā
pāṇḍava
api
svasainikān
vinivr̥ttān
kurūn
dr̥ṣṭvā
pāṇḍava[
?]
api
sva-sainikān
/
Halfverse: c
dūtaiḥ
śīgʰrāśvasaṃyuktair
avahāram
akārayan
dūtaiḥ
śīgʰra
_aśva-saṃyuktair
avahāram
akārayan
/26/
Verse: 27
Halfverse: a
vinivr̥tteṣu
sainyeṣu
pāramparyeṇa
sarvaśaḥ
vinivr̥tteṣu
sainyeṣu
pāramparyeṇa
sarvaśaḥ
/
Halfverse: c
vimuktakavacāḥ
sarve
bʰīṣmam
īyur
narādʰipāḥ
vimukta-kavacāḥ
sarve
bʰīṣmam
īyur
nara
_adʰipāḥ
/27/
Verse: 28
Halfverse: a
vyupāramya
tato
yuddʰād
yodʰāḥ
śatasahasraśaḥ
vyupāramya
tato
yuddʰād
yodʰāḥ
śata-sahasraśaḥ
/
Halfverse: c
upatastʰur
mahātmānaṃ
prajāpatim
ivāmarāḥ
upatastʰur
mahātmānaṃ
prajāpatim
iva
_amarāḥ
/28/
Verse: 29
Halfverse: a
te
tu
bʰīṣmaṃ
samāsādya
śayānaṃ
bʰaratarṣabʰam
te
tu
bʰīṣmaṃ
samāsādya
śayānaṃ
bʰarata-r̥ṣabʰam
/
Halfverse: c
abʰivādya
vyatiṣṭʰanta
pāṇḍavāḥ
kurubʰiḥ
saha
abʰivādya
vyatiṣṭʰanta
pāṇḍavāḥ
kurubʰiḥ
saha
/29/
Verse: 30
Halfverse: a
atʰa
pāṇḍūn
kurūṃś
caiva
praṇipatyāgrataḥ
stʰitān
atʰa
pāṇḍūn
kurūṃś
caiva
praṇipatya
_agrataḥ
stʰitān
/
Halfverse: c
abʰyabʰāṣata
dʰarmātmā
bʰīṣmaḥ
śāṃtanavas
tadā
abʰyabʰāṣata
dʰarma
_ātmā
bʰīṣmaḥ
śāṃtanavas
tadā
/30/
Verse: 31
Halfverse: a
svāgataṃ
vo
mahābʰāgāḥ
svāgataṃ
vo
mahāratʰāḥ
svāgataṃ
vo
mahā-bʰāgāḥ
svāgataṃ
vo
mahā-ratʰāḥ
/
Halfverse: c
tuṣyāmi
darśanāc
cāhaṃ
yuṣmākam
amaropamāḥ
tuṣyāmi
darśanāc
ca
_ahaṃ
yuṣmākam
amara
_upamāḥ
/31/
Verse: 32
Halfverse: a
abʰinandya
sa
tān
evaṃ
śirasā
lambata
abravīt
abʰinandya
sa
tān
evaṃ
śirasā
lambata[
?]
abravīt
/
Halfverse: c
śiro
me
lambate
'tyartʰam
upadʰānaṃ
pradīyatām
śiro
me
lambate
_atyartʰam
upadʰānaṃ
pradīyatām
/32/
Verse: 33
Halfverse: a
tato
nr̥pāḥ
samājahrus
tanūni
ca
mr̥dūni
ca
tato
nr̥pāḥ
samājahrus
tanūni
ca
mr̥dūni
ca
/
Halfverse: c
upadʰānāni
mukʰyāni
naiccʰat
tāni
pitāmahaḥ
upadʰānāni
mukʰyāni
na
_aiccʰat
tāni
pitāmahaḥ
/33/
Verse: 34
Halfverse: a
abravīc
ca
naravyāgʰraḥ
prahasann
iva
tān
nr̥pān
abravīc
ca
nara-vyāgʰraḥ
prahasann
iva
tān
nr̥pān
/
Halfverse: c
naitāni
vīra
śayyāsu
yuktarūpāṇi
pārtʰivāḥ
na
_etāni
vīra
śayyāsu
yukta-rūpāṇi
pārtʰivāḥ
/34/
Verse: 35
Halfverse: a
tato
vīkṣya
naraśreṣṭʰam
abʰyabʰāṣata
pāṇḍavam
tato
vīkṣya
nara-śreṣṭʰam
abʰyabʰāṣata
pāṇḍavam
/
Halfverse: c
dʰanaṃjayaṃ
dīrgʰabāhuṃ
sarvalokamahāratʰam
dʰanaṃjayaṃ
dīrgʰa-bāhuṃ
sarva-loka-mahā-ratʰam
/35/
Verse: 36
Halfverse: a
dʰanaṃjaya
mahābāho
śiraso
me
'stya
lambataḥ
dʰanaṃjaya
mahā-bāho
śiraso
me
_astya
lambataḥ
/
Halfverse: c
dīyatām
upadʰānaṃ
vai
yady
uktam
iha
manyase
dīyatām
upadʰānaṃ
vai
yady
uktam
iha
manyase
/36/
Verse: 37
Halfverse: a
sa
saṃnyasya
mahac
cāpam
abʰivādya
pitāmaham
sa
saṃnyasya
mahac
cāpam
abʰivādya
pitāmaham
/
Halfverse: c
netrābʰyām
aśrupūrṇābʰyām
idaṃ
vacanam
abravīt
netrābʰyām
aśru-pūrṇābʰyām
idaṃ
vacanam
abravīt
/37/
Verse: 38
Halfverse: a
ājñāpaya
kuruśreṣṭʰa
sarvaśastrabʰr̥tāṃ
vara
ājñāpaya
kuru-śreṣṭʰa
sarva-śastrabʰr̥tāṃ
vara
/
Halfverse: c
preṣyo
'haṃ
tava
durdʰarṣa
kriyatāṃ
kiṃ
pitāmaha
preṣyo
_ahaṃ
tava
durdʰarṣa
kriyatāṃ
kiṃ
pitāmaha
/38/
Verse: 39
Halfverse: a
tam
abravīc
cʰāṃtanavaḥ
śirome
tāta
lambate
tam
abravīt
śāṃtanavaḥ
śiro-me
tāta
lambate
/
Halfverse: c
upadʰānaṃ
kuruśreṣṭʰa
pʰalgunopanayasva
me
upadʰānaṃ
kuru-śreṣṭʰa
pʰalguna
_upanayasva
me
/
Halfverse: e
śayanasyānurūpaṃ
hi
śīgʰraṃ
vīra
prayaccʰa
me
śayanasya
_anurūpaṃ
hi
śīgʰraṃ
vīra
prayaccʰa
me
/39/
Verse: 40
Halfverse: a
tvaṃ
hi
pārtʰa
mahābāho
śreṣṭʰaḥ
sarvadʰanuṣmatām
tvaṃ
hi
pārtʰa
mahā-bāho
śreṣṭʰaḥ
sarva-dʰanuṣmatām
/
Halfverse: c
kṣatradʰarmasya
vettā
ca
buddʰisattvaguṇānvitaḥ
kṣatra-dʰarmasya
vettā
ca
buddʰi-sattva-guṇa
_anvitaḥ
/40/
Verse: 41
Halfverse: a
pʰalgunas
tu
tatʰety
uktvā
vyavasāya
purojavaḥ
pʰalgunas
tu
tatʰā
_ity
uktvā
vyavasāya
purojavaḥ
/
Halfverse: c
pragr̥hyāmantrya
gāṇḍīvaṃ
śarāṃś
ca
nataparvaṇaḥ
pragr̥hya
_āmantrya
gāṇḍīvaṃ
śarāṃś
ca
nata-parvaṇaḥ
/41/
Verse: 42
Halfverse: a
anumānya
mahātmānaṃ
bʰaratānām
amadʰyamam
anumānya
mahātmānaṃ
bʰaratānām
amadʰyamam
/
Halfverse: c
tribʰis
tīkṣṇair
mahāvegair
udagr̥hṇāc
cʰiraḥ
śaraiḥ
tribʰis
tīkṣṇair
mahā-vegair
udagr̥hṇāt
śiraḥ
śaraiḥ
/42/
Verse: 43
Halfverse: a
abʰiprāye
tu
vidite
dʰarmātmā
savyasācinā
abʰiprāye
tu
vidite
dʰarma
_ātmā
savya-sācinā
/
Halfverse: c
atuṣyad
bʰarataśreṣṭʰo
bʰīṣmo
dʰarmārtʰatattvavit
atuṣyad
bʰarata-śreṣṭʰo
bʰīṣmo
dʰarma
_artʰa-tattvavit
/43/
Verse: 44
Halfverse: a
upadʰānena
dattena
pratyanandad
dʰanaṃjayam
upadʰānena
dattena
pratyanandad
dʰanaṃjayam
/
Halfverse: c
kuntīputraṃ
yudʰāṃ
śreṣṭʰaṃ
suhr̥dāṃ
prītivardʰanam
kuntī-putraṃ
yudʰāṃ
śreṣṭʰaṃ
suhr̥dāṃ
prīti-vardʰanam
/44/
Verse: 45
Halfverse: a
anurūpaṃ
śayānasya
pāṇḍavopahitaṃ
tvayā
anurūpaṃ
śayānasya
pāṇḍava
_upahitaṃ
tvayā
/
Halfverse: c
yady
anyatʰā
pravartetʰāḥ
śapeyaṃ
tvām
ahaṃ
ruṣā
yady
anyatʰā
pravartetʰāḥ
śapeyaṃ
tvām
ahaṃ
ruṣā
/45/
Verse: 46
Halfverse: a
evam
etan
mahābāho
dʰarmeṣu
pariniṣṭʰitam
evam
etan
mahā-bāho
dʰarmeṣu
pariniṣṭʰitam
/
Halfverse: c
svaptavyaṃ
kṣatriyeṇājau
śaratalpa
gatena
vai
svaptavyaṃ
kṣatriyeṇa
_ājau
śara-talpa
gatena
vai
/46/
Verse: 47
Halfverse: a
evam
uktvā
tu
bībʰatsuṃ
sarvāṃs
tān
abravīd
vacaḥ
evam
uktvā
tu
bībʰatsuṃ
sarvāṃs
tān
abravīd
vacaḥ
/
Halfverse: c
rājñaś
ca
rājaputrāṃś
ca
pāṇḍavenābʰi
saṃstʰitān
rājñaś
ca
rāja-putrāṃś
ca
pāṇḍavena
_abʰi
saṃstʰitān
/47/
Verse: 48
Halfverse: a
śayeyam
asyāṃ
śayyāyāṃ
yāvad
āvartanaṃ
raveḥ
śayeyam
asyāṃ
śayyāyāṃ
yāvad
āvartanaṃ
raveḥ
/
Halfverse: c
ye
tadā
pārayiṣyanti
te
māṃ
drakṣyanti
vai
nr̥pāḥ
ye
tadā
pārayiṣyanti
te
māṃ
drakṣyanti
vai
nr̥pāḥ
/48/
Verse: 49
Halfverse: a
diśaṃ
vaiśravaṇākrāntāṃ
yadā
gantā
divākaraḥ
diśaṃ
vaiśravaṇa
_ākrāntāṃ
yadā
gantā
divā-karaḥ
/
Halfverse: c
arciṣmān
pratapam̐l
lokān
ratʰenottama
tejasā
arciṣmān
pratapam̐l
lokān
ratʰena
_uttama
tejasā
/
Halfverse: e
vimoṣkye
'haṃ
tadā
prāṇān
suhr̥daḥ
supriyān
api
vimoṣkye
_ahaṃ
tadā
prāṇān
suhr̥daḥ
supriyān
api
/49/
Verse: 50
Halfverse: a
parikʰā
kʰanyatām
atra
mamāvasadane
nr̥pāḥ
parikʰā
kʰanyatām
atra
mama
_avasadane
nr̥pāḥ
/
Halfverse: c
upāsiṣye
vivasvantam
evaṃ
śaraśatācitaḥ
upāsiṣye
vivasvantam
evaṃ
śara-śata
_ācitaḥ
/
Halfverse: e
upāramadʰvaṃ
saṃgrāmād
vairāṇy
utsr̥jya
pārtʰivāḥ
upāramadʰvaṃ
saṃgrāmād
vairāṇy
utsr̥jya
pārtʰivāḥ
/50/
Verse: 51
Halfverse: a
upātiṣṭʰann
atʰo
vaidyāḥ
śalyoddʰaraṇa
kovidāḥ
upātiṣṭʰann
atʰo
vaidyāḥ
śalya
_uddʰaraṇa
kovidāḥ
/
Halfverse: c
sarvopakaraṇair
yuktāḥ
kuśalās
te
suśikṣitāḥ
sarva
_upakaraṇair
yuktāḥ
kuśalās
te
suśikṣitāḥ
/51/
Verse: 52
Halfverse: a
tān
dr̥ṣṭvā
jāhnavī
putraḥ
provāca
vacanaṃ
tadā
tān
dr̥ṣṭvā
jāhnavī
putraḥ
provāca
vacanaṃ
tadā
/
Halfverse: c
dattadeyā
visr̥jyantāṃ
pūjayitvā
cikitsakāḥ
datta-deyā
visr̥jyantāṃ
pūjayitvā
cikitsakāḥ
/52/
Verse: 53
Halfverse: a
evaṃgate
na
hīdānīṃ
vaidyaḥ
kāryam
ihāsti
me
evaṃ-gate
na
hi
_idānīṃ
vaidyaḥ
kāryam
iha
_asti
me
/
Halfverse: c
kṣatradʰarmapraśastāṃ
hi
prāpto
'smi
paramāṃ
gatim
kṣatra-dʰarma-praśastāṃ
hi
prāpto
_asmi
paramāṃ
gatim
/53/
Verse: 54
Halfverse: a
naiṣa
dʰarmo
mahīpālāḥ
śaratalpa
gatasya
me
na
_eṣa
dʰarmo
mahī-pālāḥ
śara-talpa
gatasya
me
/
Halfverse: c
etair
eva
śaraiś
cāhaṃ
dagdʰavyo
'nte
narādʰipāḥ
etair
eva
śaraiś
ca
_ahaṃ
dagdʰavyo
_ante
nara
_adʰipāḥ
/54/
Verse: 55
Halfverse: a
tac
cʰrutvā
vacanaṃ
tasya
putro
duryodʰanas
tava
tat
śrutvā
vacanaṃ
tasya
putro
duryodʰanas
tava
/
Halfverse: c
vaidyān
visarjayām
āsa
pūjayitvā
yatʰārhataḥ
vaidyān
visarjayām
āsa
pūjayitvā
yatʰā
_arhataḥ
/55/
Verse: 56
Halfverse: a
tatas
te
vismayaṃ
jagmur
nānājanapadeśvarāḥ
tatas
te
vismayaṃ
jagmur
nānā-jana-pada
_īśvarāḥ
/
Halfverse: c
stʰitiṃ
dʰarme
parāṃ
dr̥ṣṭvā
bʰīṣmasyāmita
tejasaḥ
stʰitiṃ
dʰarme
parāṃ
dr̥ṣṭvā
bʰīṣmasya
_amita
tejasaḥ
/56/
Verse: 57
Halfverse: a
upadʰānaṃ
tato
dattvā
pitus
tava
janeśvaraḥ
upadʰānaṃ
tato
dattvā
pitus
tava
jana
_īśvaraḥ
/
Halfverse: c
sahitāḥ
pāṇḍavāḥ
sarve
kuravaś
ca
mahāratʰāḥ
sahitāḥ
pāṇḍavāḥ
sarve
kuravaś
ca
mahā-ratʰāḥ
/57/
Verse: 58
Halfverse: a
upagamya
mahātmānaṃ
śayānaṃ
śayane
śubʰe
upagamya
mahātmānaṃ
śayānaṃ
śayane
śubʰe
/
Halfverse: c
te
'bʰivādya
tato
bʰīṣmaṃ
kr̥tvā
cābʰipradakṣiṇam
te
_abʰivādya
tato
bʰīṣmaṃ
kr̥tvā
ca
_abʰipradakṣiṇam
/58/
Verse: 59
Halfverse: a
vidʰāya
rakṣāṃ
bʰīṣmasya
sarva
eva
samantataḥ
vidʰāya
rakṣāṃ
bʰīṣmasya
sarva\
eva
samantataḥ
/
ՙ
Halfverse: c
vīrāḥ
svaśibirāṇy
eva
dʰyāyantaḥ
paramāturāḥ
vīrāḥ
sva-śibirāṇy
eva
dʰyāyantaḥ
parama
_āturāḥ
/
Halfverse: e
niveśāyābʰyupāgaccʰan
sāyāhne
rudʰirokṣitāḥ
niveśāya
_abʰyupāgaccʰan
sāya
_ahne
rudʰira
_ukṣitāḥ
/59/
Verse: 60
Halfverse: a
niviṣṭān
pāṇḍavāṃś
cāpi
prīyamāṇān
mahāratʰān
niviṣṭān
pāṇḍavāṃś
ca
_api
prīyamāṇān
mahā-ratʰān
/
Halfverse: c
bʰīṣmasya
patanād
dʰr̥ṣṭān
upagamya
mahāratʰān
bʰīṣmasya
patanādd^hr̥ṣṭān
upagamya
mahā-ratʰān
/
Halfverse: e
uvāca
yādavaḥ
kāle
dʰarmaputraṃ
yudʰiṣṭʰiram
uvāca
yādavaḥ
kāle
dʰarma-putraṃ
yudʰiṣṭʰiram
/60/
Verse: 61
Halfverse: a
diṣṭyā
jayasi
kauravya
diṣṭyā
bʰīṣmo
nipātitaḥ
diṣṭyā
jayasi
kauravya
diṣṭyā
bʰīṣmo
nipātitaḥ
/
Halfverse: c
avadʰyo
mānuṣair
eṣa
satyasaṃdʰo
mahāratʰaḥ
avadʰyo
mānuṣair
eṣa
satya-saṃdʰo
mahā-ratʰaḥ
/61/
Verse: 62
Halfverse: a
atʰa
vādaivataiḥ
pārtʰa
sarvaśastrāstra
pāragaḥ
atʰa
vādaivataiḥ
pārtʰa
sarva-śastra
_astra
pāragaḥ
/
Halfverse: c
tvāṃ
tu
cakṣur
haṇaṃ
prāpya
dagdʰo
gʰoreṇa
cakṣuṣā
tvāṃ
tu
cakṣur
haṇaṃ
prāpya
dagdʰo
gʰoreṇa
cakṣuṣā
/62/
Verse: 63
Halfverse: a
evam
ukto
dʰarmarājaḥ
pratyuvāca
janārdanam
evam
ukto
dʰarma-rājaḥ
pratyuvāca
janārdanam
/
Halfverse: c
tava
prasādād
vijayaḥ
krodʰāt
tava
parājayaḥ
tava
prasādād
vijayaḥ
krodʰāt
tava
parājayaḥ
/
Halfverse: e
tvaṃ
hi
naḥ
śaraṇaṃ
kr̥ṣṇa
bʰaktānām
abʰayaṃkaraḥ
tvaṃ
hi
naḥ
śaraṇaṃ
kr̥ṣṇa
bʰaktānām
abʰayaṃ-karaḥ
/63/
Verse: 64
Halfverse: a
anāścaryo
jayas
teṣāṃ
yeṣāṃ
tvam
asi
keśava
anāścaryo
jayas
teṣāṃ
yeṣāṃ
tvam
asi
keśava
/
Halfverse: c
raṣkitā
samare
nityaṃ
nityaṃ
cāpi
hite
rataḥ
raṣkitā
samare
nityaṃ
nityaṃ
ca
_api
hite
rataḥ
/
Halfverse: e
sarvatʰā
tvāṃ
samāsādya
nāścaryam
iti
me
matiḥ
sarvatʰā
tvāṃ
samāsādya
na
_āścaryam
iti
me
matiḥ
/64/
Verse: 65
Halfverse: a
evam
uktaḥ
pratyuvāca
smayamāno
janārdanaḥ
evam
uktaḥ
pratyuvāca
smayamāno
janārdanaḥ
/
Halfverse: c
tvayy
evaitad
yuktarūpaṃ
vacanaṃ
pārtʰivottama
tvayy
eva
_etad
yukta-rūpaṃ
vacanaṃ
pārtʰiva
_uttama
/65/
(E)65
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.