TITUS
Mahabharata
Part No. 950
Previous part

Chapter: 90 
Adhyāya 90


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
svasainyaṃ nihataṃ dr̥ṣṭvā   rājā duryodʰanaḥ svayam
   
sva-sainyaṃ nihataṃ dr̥ṣṭvā   rājā duryodʰanaḥ svayam /
Halfverse: c    
abʰyadʰāvata saṃkruddʰo   bʰīmasenam ariṃdamam
   
abʰyadʰāvata saṃkruddʰo   bʰīmasenam ariṃdamam /1/

Verse: 2 
Halfverse: a    
pragr̥hya sumahac cāpam   indrāśanisamasvanam
   
pragr̥hya sumahac cāpam   indra_aśani-sama-svanam /
Halfverse: c    
mahatā śaravarṣeṇa   pāṇḍavaṃ samavākirat
   
mahatā śara-varṣeṇa   pāṇḍavaṃ samavākirat /2/

Verse: 3 
Halfverse: a    
ardʰacandraṃ ca saṃdʰāya   sutīkṣṇaṃ lomavāhinam
   
ardʰa-candraṃ ca saṃdʰāya   sutīkṣṇaṃ loma-vāhinam /
Halfverse: c    
bʰīmasenasya ciccʰeda   cāpaṃ krodʰasamanvitaḥ
   
bʰīmasenasya ciccʰeda   cāpaṃ krodʰa-samanvitaḥ /3/

Verse: 4 
Halfverse: a    
tadantaraṃ ca saṃprekṣya   tvaramāṇo mahāratʰaḥ
   
tad-antaraṃ ca saṃprekṣya   tvaramāṇo mahā-ratʰaḥ /
Halfverse: c    
saṃdadʰe niśitaṃ bāṇaṃ   girīṇām api dāraṇam
   
saṃdadʰe niśitaṃ bāṇaṃ   girīṇām api dāraṇam /
Halfverse: e    
tenorasi mahābāhur   bʰīmasenam atāḍayat
   
tena_urasi mahā-bāhur   bʰīmasenam atāḍayat /4/

Verse: 5 
Halfverse: a    
sa gāḍʰaviddʰo vyatʰitaḥ   sr̥kkiṇī parisaṃlihan
   
sa gāḍʰa-viddʰo vyatʰitaḥ   sr̥kkiṇī parisaṃlihan /
Halfverse: c    
samālalambe tejasvī   dʰvajaṃ hemapariṣkr̥tam
   
samālalambe tejasvī   dʰvajaṃ hema-pariṣkr̥tam /5/

Verse: 6 
Halfverse: a    
tatʰā vimanasaṃ dr̥ṣṭvā   bʰīmasenaṃ gʰaṭotkacaḥ
   
tatʰā vimanasaṃ dr̥ṣṭvā   bʰīmasenaṃ gʰaṭa_utkacaḥ /
Halfverse: c    
krodʰenābʰiprajajvāla   didʰakṣann iva pāvakaḥ
   
krodʰena_abʰiprajajvāla   didʰakṣann iva pāvakaḥ /6/

Verse: 7 
Halfverse: a    
abʰimanyumukʰāś caiva   pāṇḍavānāṃ mahāratʰāḥ
   
abʰimanyu-mukʰāś caiva   pāṇḍavānāṃ mahā-ratʰāḥ /
Halfverse: c    
samabʰyadʰāvan krośanto   rājānaṃ jātasaṃbʰramāḥ
   
samabʰyadʰāvan krośanto   rājānaṃ jāta-saṃbʰramāḥ /7/

Verse: 8 
Halfverse: a    
saṃprekṣya tān āpatataḥ   saṃkruddʰāñ jātasaṃbʰramān
   
saṃprekṣya tān āpatataḥ   saṃkruddʰān jāta-saṃbʰramān /
Halfverse: c    
bʰāradvājo 'bravīd vākyaṃ   tāvakānāṃ mahāratʰān
   
bʰāradvājo_abravīd vākyaṃ   tāvakānāṃ mahā-ratʰān /8/

Verse: 9 
Halfverse: a    
kṣipraṃ gaccʰata bʰadraṃ vo   rājānaṃ parirakṣata
   
kṣipraṃ gaccʰata bʰadraṃ vo   rājānaṃ parirakṣata /
Halfverse: c    
saṃśayaṃ paramaṃ prāptaṃ   majjantaṃ vyasanārṇave
   
saṃśayaṃ paramaṃ prāptaṃ   majjantaṃ vyasana_arṇave /9/

Verse: 10 
Halfverse: a    
ete kruddʰā maheṣvāsāḥ   pāṇḍavānāṃ mahāratʰāḥ
   
ete kruddʰā mahā_iṣvāsāḥ   pāṇḍavānāṃ mahā-ratʰāḥ /
Halfverse: c    
bʰīmasenaṃ puraskr̥tya   duryodʰanam upadrutāḥ
   
bʰīmasenaṃ puras-kr̥tya   duryodʰanam upadrutāḥ /10/

Verse: 11 
Halfverse: a    
nānāvidʰāni śastrāṇi   visr̥janto jaye ratāḥ
   
nānā-vidʰāni śastrāṇi   visr̥janto jaye ratāḥ /
Halfverse: c    
nadanto bʰairavān nādāṃs   trāsayantaś ca bʰūm imām
   
nadanto bʰairavān nādāṃs   trāsayantaś ca bʰūm imām /11/

Verse: 12 
Halfverse: a    
tad ācārya vacaḥ śrutvā   somadatta purogamāḥ
   
tad ācārya vacaḥ śrutvā   somadatta purogamāḥ /
Halfverse: c    
tāvakāḥ samavartanta   pāṇḍavānām anīkinīm
   
tāvakāḥ samavartanta   pāṇḍavānām anīkinīm /12/

Verse: 13 
Halfverse: a    
kr̥po bʰūri śvarāḥ śalyo   droṇaputro viviṃśatiḥ
   
kr̥po bʰūri śvarāḥ śalyo   droṇa-putro viviṃśatiḥ /
Halfverse: c    
citraseno vikarṇaś ca   saindʰavo 'tʰa br̥hadbalaḥ
   
citra-seno vikarṇaś ca   saindʰavo_atʰa br̥hadbalaḥ /
Halfverse: e    
āvantyau ca maheṣvāsau   kauravaṃ paryavārayan
   
āvantyau ca mahā_iṣvāsau   kauravaṃ paryavārayan /13/

Verse: 14 
Halfverse: a    
te viṃśatipadaṃ gatvā   saṃprahāraṃ pracakrire
   
te viṃśati-padaṃ gatvā   saṃprahāraṃ pracakrire /
Halfverse: c    
pāṇḍavā dʰārtarāṣṭrāś ca   parasparajigʰāṃsavaḥ
   
pāṇḍavā dʰārtarāṣṭrāś ca   paraspara-jigʰāṃsavaḥ /14/

Verse: 15 
Halfverse: a    
evam uktvā mahābāhur   mahad vispʰārya kārmukam
   
evam uktvā mahā-bāhur   mahad vispʰārya kārmukam /
Halfverse: c    
bʰāradbājas tato bʰīmaṃ   ṣaḍviṃśatyā samārpayat
   
bʰāradbājas tato bʰīmaṃ   ṣaḍviṃśatyā samārpayat /15/

Verse: 16 
Halfverse: a    
bʰūyaś cainaṃ mahābāhuḥ   śaraiḥ śīgʰram avākirat
   
bʰūyaś ca_enaṃ mahā-bāhuḥ   śaraiḥ śīgʰram avākirat /
Halfverse: c    
parvataṃ vāridʰārābʰiḥ   śaradīva balāhakaḥ
   
parvataṃ vāri-dʰārābʰiḥ   śaradi_iva balāhakaḥ /16/

Verse: 17 
Halfverse: a    
taṃ patyavidʰyad daśabʰir   bʰīmasenaḥ śilīmukʰaiḥ
   
taṃ patyavidʰyad daśabʰir   bʰīmasenaḥ śilī-mukʰaiḥ /
Halfverse: c    
tvaramāṇo maheṣvāsaḥ   savye pārśve mahābalaḥ
   
tvaramāṇo mahā_iṣvāsaḥ   savye pārśve mahā-balaḥ /17/

Verse: 18 
Halfverse: a    
sa gāḍʰaviddʰo vyatʰito   vayovr̥ddʰaś ca bʰārata
   
sa gāḍʰa-viddʰo vyatʰito   vayo-vr̥ddʰaś ca bʰārata /
Halfverse: c    
pranaṣṭasaṃjñaḥ sahasā   ratʰopastʰa upāviśat
   
pranaṣṭa-saṃjñaḥ sahasā   ratʰa_upastʰa\ upāviśat /18/ ՙ

Verse: 19 
Halfverse: a    
guruṃ pravyatʰitaṃ dr̥ṣṭvā   rājā duryodʰanaḥ svayam
   
guruṃ pravyatʰitaṃ dr̥ṣṭvā   rājā duryodʰanaḥ svayam /
Halfverse: c    
drauṇāyaniś ca saṃkruddʰau   bʰīmasenam abʰidrutau
   
drauṇāyaniś ca saṃkruddʰau   bʰīmasenam abʰidrutau /19/

Verse: 20 
Halfverse: a    
tāv āpatantau saṃprekṣya   kālāntakayamopamau
   
tāv āpatantau saṃprekṣya   kāla_antaka-yama_upamau /
Halfverse: c    
bʰīmaseno mahābāhur   gadām ādāya sa tvaraḥ
   
bʰīmaseno mahā-bāhur   gadām ādāya sa tvaraḥ /20/

Verse: 21 
Halfverse: a    
avaplutya ratʰāt tūrṇaṃ   tastʰau girir ivācalaḥ
   
avaplutya ratʰāt tūrṇaṃ   tastʰau girir iva_acalaḥ /
Halfverse: c    
samudyamya gadāṃ gurvīṃ   yamadaṇḍopamāṃ raṇe
   
samudyamya gadāṃ gurvīṃ   yama-daṇḍa_upamāṃ raṇe /21/

Verse: 22 
Halfverse: a    
tad udyatagadaṃ dr̥ṣṭvā   kailāsam iva śr̥ṅgiṇam
   
tad udyata-gadaṃ dr̥ṣṭvā   kailāsam iva śr̥ṅgiṇam /
Halfverse: c    
kauravo droṇaputraś ca   sahitāv abʰyadʰāvatām
   
kauravo droṇa-putraś ca   sahitāv abʰyadʰāvatām /22/

Verse: 23 
Halfverse: a    
tāv āpatantau sahitau   tvaritau balināṃ varau
   
tāv āpatantau sahitau   tvaritau balināṃ varau /
Halfverse: c    
abʰyadʰāvata vegena   tvaramāṇo vr̥kodaraḥ
   
abʰyadʰāvata vegena   tvaramāṇo vr̥kodaraḥ /23/

Verse: 24 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   saṃkruddʰaṃ bʰīmadarśanam
   
tam āpatantaṃ saṃprekṣya   saṃkruddʰaṃ bʰīma-darśanam /
Halfverse: c    
samabʰyadʰāvaṃs tvaritāḥ   kauravāṇāṃ mahāratʰāḥ
   
samabʰyadʰāvaṃs tvaritāḥ   kauravāṇāṃ mahā-ratʰāḥ /24/

Verse: 25 
Halfverse: a    
bʰāradvāja mukʰāḥ sarve   bʰīmasenajigʰāṃsayā
   
bʰāradvāja mukʰāḥ sarve   bʰīmasena-jigʰāṃsayā /
Halfverse: c    
nānāvidʰāni śastrāṇi   bʰīmasyorasy apātayan
   
nānā-vidʰāni śastrāṇi   bʰīmasya_urasy apātayan /
Halfverse: e    
sahitāḥ pāṇḍavaṃ sarve   pīḍayantaḥ samantataḥ
   
sahitāḥ pāṇḍavaṃ sarve   pīḍayantaḥ samantataḥ /25/

Verse: 26 
Halfverse: a    
taṃ dr̥ṣṭvā saṃśayaṃ prāptaṃ   pīḍyamānaṃ mahāratʰam
   
taṃ dr̥ṣṭvā saṃśayaṃ prāptaṃ   pīḍyamānaṃ mahā-ratʰam /
Halfverse: c    
abʰimanyuprabʰr̥tayaḥ   pāṇḍavānāṃ mahāratʰāḥ
   
abʰimanyu-prabʰr̥tayaḥ   pāṇḍavānāṃ mahā-ratʰāḥ /
Halfverse: e    
abʰyadʰāvan parīpsantaḥ   prāṇāṃs tyaktvā sudustyajān
   
abʰyadʰāvan parīpsantaḥ   prāṇāṃs tyaktvā sudustyajān /26/

Verse: 27 
Halfverse: a    
anūpādʰipatiḥ śūro   bʰīmasya dayitaḥ sakʰā
   
anūpa_adʰipatiḥ śūro   bʰīmasya dayitaḥ sakʰā /
Halfverse: c    
nīlo nīlāmbudaprakʰyaḥ   saṃkruddʰo drauṇim abʰyayāt
   
nīlo nīla_ambuda-prakʰyaḥ   saṃkruddʰo drauṇim abʰyayāt /
Halfverse: e    
spardʰate hi maheṣvāso   nityaṃ droṇasutena yaḥ
   
spardʰate hi mahā_iṣvāso   nityaṃ droṇa-sutena yaḥ /27/

Verse: 28 
Halfverse: a    
sa vispʰārya mahac cāpaṃ   drauṇiṃ vivyādʰa patriṇā
   
sa vispʰārya mahac cāpaṃ   drauṇiṃ vivyādʰa patriṇā /
Halfverse: c    
yatʰā śakro mahārāja   purā vivyādʰa dānavam
   
yatʰā śakro mahā-rāja   purā vivyādʰa dānavam /28/

Verse: 29 
Halfverse: a    
vipracittiṃ durādʰarṣaṃ   devatānāṃ bʰayaṃ kakam
   
vipracittiṃ durādʰarṣaṃ   devatānāṃ bʰayaṃ kakam /
Halfverse: c    
yena lokatrayaṃ krodʰāt   trāsitaṃ svena tejasā
   
yena loka-trayaṃ krodʰāt   trāsitaṃ svena tejasā /29/

Verse: 30 
Halfverse: a    
tatʰā nīlena nirbʰinnaḥ   sumukʰena patatriṇā
   
tatʰā nīlena nirbʰinnaḥ   sumukʰena patatriṇā /
Halfverse: c    
saṃjātarudʰirotpīḍo   drauṇiḥ krodʰasamanvitaḥ
   
saṃjāta-rudʰira_utpīḍo   drauṇiḥ krodʰa-samanvitaḥ /30/

Verse: 31 
Halfverse: a    
sa vispʰārya dʰanuś citram   indrāśanisamasvanam
   
sa vispʰārya dʰanuś citram   indra_aśani-sama-svanam /
Halfverse: c    
dadʰre nīlavināśāya   matiṃ matimatāṃ varaḥ
   
dadʰre nīla-vināśāya   matiṃ matimatāṃ varaḥ /31/

Verse: 32 
Halfverse: a    
tataḥ saṃdʰāya vimalān   bʰallān karmārapāyitān
   
tataḥ saṃdʰāya vimalān   bʰallān karmārapāyitān[?] /
Halfverse: c    
jagʰāna caturo vāhān   pātayām āsa ca dʰvajam
   
jagʰāna caturo vāhān   pātayām āsa ca dʰvajam /32/

Verse: 33 
Halfverse: a    
saptamena ca bʰallena   nīlaṃ vivyādʰa vakṣasi
   
saptamena ca bʰallena   nīlaṃ vivyādʰa vakṣasi /
Halfverse: c    
sa gāḍʰaviddʰo vyatʰito   ratʰopastʰa upāviśat
   
sa gāḍʰa-viddʰo vyatʰito   ratʰa_upastʰa\ upāviśat /33/ ՙ

Verse: 34 
Halfverse: a    
mohitaṃ vīkṣya rājānaṃ   nīlam abʰracayopamam
   
mohitaṃ vīkṣya rājānaṃ   nīlam abʰra-caya_upamam /
Halfverse: c    
gʰaṭotkaco 'pi saṃkruddʰo   bʰrātr̥bʰiḥ parivāritaḥ
   
gʰaṭa_utkaco_api saṃkruddʰo   bʰrātr̥bʰiḥ parivāritaḥ /34/

Verse: 35 
Halfverse: a    
abʰidudrāva vegena   drauṇim āhavaśobʰinam
   
abʰidudrāva vegena   drauṇim āhava-śobʰinam /
Halfverse: c    
tatʰetare abʰyadʰāvan   rākṣaso yuddʰadurmadāḥ
   
tatʰā_itare\ abʰyadʰāvan   rākṣaso yuddʰa-durmadāḥ /35/ ՙ

Verse: 36 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   rākṣasaṃ gʰoradarśanam
   
tam āpatantaṃ saṃprekṣya   rākṣasaṃ gʰora-darśanam /
Halfverse: c    
abʰyadʰāvata tejasvī   bʰāradvājātmajas tvaran
   
abʰyadʰāvata tejasvī   bʰāradvāja_ātmajas tvaran /36/

Verse: 37 
Halfverse: a    
nijagʰāna ca saṃkruddʰo   rākṣasān bʰīmadarśanān
   
nijagʰāna ca saṃkruddʰo   rākṣasān bʰīma-darśanān /
Halfverse: c    
yo 'bʰavann agrataḥ kruddʰā   rākṣasasya puraḥsarāḥ
   
yo_abʰavann agrataḥ kruddʰā   rākṣasasya puraḥsarāḥ /37/

Verse: 38 
Halfverse: a    
vimukʰāṃś caiva tān dr̥ṣṭvā   drauṇi cāpacyutaiḥ śaraiḥ
   
vimukʰāṃś caiva tān dr̥ṣṭvā   drauṇi cāpa-cyutaiḥ śaraiḥ /
Halfverse: c    
akrudʰyata mahākāyo   bʰaimasenir gʰaṭotkacaḥ
   
akrudʰyata mahā-kāyo   bʰaimasenir gʰaṭa_utkacaḥ /38/

Verse: 39 
Halfverse: a    
prāduścakre mahāmāyāṃ   gʰorarūpāṃ sudāruṇām
   
prāduścakre mahā-māyāṃ   gʰora-rūpāṃ sudāruṇām /
Halfverse: c    
mohayan samare drauṇiṃ   māyāvī rākṣasādʰipaḥ
   
mohayan samare drauṇiṃ   māyāvī rākṣasa_adʰipaḥ /39/

Verse: 40 
Halfverse: a    
tatas te tāvakāḥ sarve   māyayā vimukʰīkr̥tāḥ
   
tatas te tāvakāḥ sarve   māyayā vimukʰī-kr̥tāḥ /
Halfverse: c    
anyonyaṃ samapaśyanta   nikr̥ttān medinī tale
   
anyonyaṃ samapaśyanta   nikr̥ttān medinī tale /
Halfverse: e    
viceṣṭamānān kr̥paṇāñ   śoṇitena samukṣitān
   
viceṣṭamānān kr̥paṇān   śoṇitena samukṣitān /40/

Verse: 41 
Halfverse: a    
droṇaṃ duryodʰanaṃ śalyam   aśvattʰāmānam eva ca
   
droṇaṃ duryodʰanaṃ śalyam   aśvattʰāmānam eva ca /
Halfverse: c    
prāyaśaś ca maheṣvāsā   ye pradʰānāś ca kauravāḥ
   
prāyaśaś ca mahā_iṣvāsā   ye pradʰānāś ca kauravāḥ /41/

Verse: 42 
Halfverse: a    
vidʰvastā ratʰinaḥ sarve   gajāś ca vinipātitāḥ
   
vidʰvastā ratʰinaḥ sarve   gajāś ca vinipātitāḥ /
Halfverse: c    
hayāś ca sa hayārohā   vinikr̥ttāḥ sahasraśaḥ
   
hayāś ca sa haya_ārohā   vinikr̥ttāḥ sahasraśaḥ /42/

Verse: 43 
Halfverse: a    
tad dr̥ṣṭvā tāvakaṃ sainyaṃ   vidrutaṃ śibiraṃ prati
   
tad dr̥ṣṭvā tāvakaṃ sainyaṃ   vidrutaṃ śibiraṃ prati /
Halfverse: c    
mama prākrośato rājaṃs   tatʰā devavratasya ca
   
mama prākrośato rājaṃs   tatʰā deva-vratasya ca /43/

Verse: 44 
Halfverse: a    
yudʰyadʰvaṃ palāyadʰvaṃ   māyaiṣā rākṣasī raṇe
   
yudʰyadʰvaṃ palāyadʰvaṃ   māyā_eṣā rākṣasī raṇe /
Halfverse: c    
gʰaṭotkaca prayukteti   nātiṣṭʰanta vimohitāḥ
   
gʰaṭa_utkaca prayuktā_iti   na_atiṣṭʰanta vimohitāḥ /
Halfverse: e    
naiva te śraddadʰur bʰītā   vadator āvayor vacaḥ
   
na_eva te śraddadʰur bʰītā   vadator āvayor vacaḥ /44/

Verse: 45 
Halfverse: a    
tāṃś ca pradravato dr̥ṣṭvā   jayaṃ prāptāṃś ca pāṇḍavāḥ
   
tāṃś ca pradravato dr̥ṣṭvā   jayaṃ prāptāṃś ca pāṇḍavāḥ /
Halfverse: c    
gʰaṭotkacena sahitāḥ   siṃhanādān pracakrire
   
gʰaṭa_utkacena sahitāḥ   siṃha-nādān pracakrire /
Halfverse: e    
śaṅkʰadundubʰi gʰoṣāś ca   samantāt sasvanur bʰr̥śam
   
śaṅkʰa-dundubʰi gʰoṣāś ca   samantāt sasvanur bʰr̥śam /45/

Verse: 46 
Halfverse: a    
evaṃ tava balaṃ sarvaṃ   haiḍimbena durātmanā
   
evaṃ tava balaṃ sarvaṃ   haiḍimbena durātmanā /
Halfverse: c    
sūryāstamaya velāyāṃ   prabʰagnaṃ vidrutaṃ diśaḥ
   
sūrya_astamaya velāyāṃ   prabʰagnaṃ vidrutaṃ diśaḥ /46/ (E)46 {Txt astamana}



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.