TITUS
Mahabharata
Part No. 950
Chapter: 90
Adhyāya
90
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
svasainyaṃ
nihataṃ
dr̥ṣṭvā
rājā
duryodʰanaḥ
svayam
sva-sainyaṃ
nihataṃ
dr̥ṣṭvā
rājā
duryodʰanaḥ
svayam
/
Halfverse: c
abʰyadʰāvata
saṃkruddʰo
bʰīmasenam
ariṃdamam
abʰyadʰāvata
saṃkruddʰo
bʰīmasenam
ariṃdamam
/1/
Verse: 2
Halfverse: a
pragr̥hya
sumahac
cāpam
indrāśanisamasvanam
pragr̥hya
sumahac
cāpam
indra
_aśani-sama-svanam
/
Halfverse: c
mahatā
śaravarṣeṇa
pāṇḍavaṃ
samavākirat
mahatā
śara-varṣeṇa
pāṇḍavaṃ
samavākirat
/2/
Verse: 3
Halfverse: a
ardʰacandraṃ
ca
saṃdʰāya
sutīkṣṇaṃ
lomavāhinam
ardʰa-candraṃ
ca
saṃdʰāya
sutīkṣṇaṃ
loma-vāhinam
/
Halfverse: c
bʰīmasenasya
ciccʰeda
cāpaṃ
krodʰasamanvitaḥ
bʰīmasenasya
ciccʰeda
cāpaṃ
krodʰa-samanvitaḥ
/3/
Verse: 4
Halfverse: a
tadantaraṃ
ca
saṃprekṣya
tvaramāṇo
mahāratʰaḥ
tad-antaraṃ
ca
saṃprekṣya
tvaramāṇo
mahā-ratʰaḥ
/
Halfverse: c
saṃdadʰe
niśitaṃ
bāṇaṃ
girīṇām
api
dāraṇam
saṃdadʰe
niśitaṃ
bāṇaṃ
girīṇām
api
dāraṇam
/
Halfverse: e
tenorasi
mahābāhur
bʰīmasenam
atāḍayat
tena
_urasi
mahā-bāhur
bʰīmasenam
atāḍayat
/4/
Verse: 5
Halfverse: a
sa
gāḍʰaviddʰo
vyatʰitaḥ
sr̥kkiṇī
parisaṃlihan
sa
gāḍʰa-viddʰo
vyatʰitaḥ
sr̥kkiṇī
parisaṃlihan
/
Halfverse: c
samālalambe
tejasvī
dʰvajaṃ
hemapariṣkr̥tam
samālalambe
tejasvī
dʰvajaṃ
hema-pariṣkr̥tam
/5/
Verse: 6
Halfverse: a
tatʰā
vimanasaṃ
dr̥ṣṭvā
bʰīmasenaṃ
gʰaṭotkacaḥ
tatʰā
vimanasaṃ
dr̥ṣṭvā
bʰīmasenaṃ
gʰaṭa
_utkacaḥ
/
Halfverse: c
krodʰenābʰiprajajvāla
didʰakṣann
iva
pāvakaḥ
krodʰena
_abʰiprajajvāla
didʰakṣann
iva
pāvakaḥ
/6/
Verse: 7
Halfverse: a
abʰimanyumukʰāś
caiva
pāṇḍavānāṃ
mahāratʰāḥ
abʰimanyu-mukʰāś
caiva
pāṇḍavānāṃ
mahā-ratʰāḥ
/
Halfverse: c
samabʰyadʰāvan
krośanto
rājānaṃ
jātasaṃbʰramāḥ
samabʰyadʰāvan
krośanto
rājānaṃ
jāta-saṃbʰramāḥ
/7/
Verse: 8
Halfverse: a
saṃprekṣya
tān
āpatataḥ
saṃkruddʰāñ
jātasaṃbʰramān
saṃprekṣya
tān
āpatataḥ
saṃkruddʰān
jāta-saṃbʰramān
/
Halfverse: c
bʰāradvājo
'bravīd
vākyaṃ
tāvakānāṃ
mahāratʰān
bʰāradvājo
_abravīd
vākyaṃ
tāvakānāṃ
mahā-ratʰān
/8/
Verse: 9
Halfverse: a
kṣipraṃ
gaccʰata
bʰadraṃ
vo
rājānaṃ
parirakṣata
kṣipraṃ
gaccʰata
bʰadraṃ
vo
rājānaṃ
parirakṣata
/
Halfverse: c
saṃśayaṃ
paramaṃ
prāptaṃ
majjantaṃ
vyasanārṇave
saṃśayaṃ
paramaṃ
prāptaṃ
majjantaṃ
vyasana
_arṇave
/9/
Verse: 10
Halfverse: a
ete
kruddʰā
maheṣvāsāḥ
pāṇḍavānāṃ
mahāratʰāḥ
ete
kruddʰā
mahā
_iṣvāsāḥ
pāṇḍavānāṃ
mahā-ratʰāḥ
/
Halfverse: c
bʰīmasenaṃ
puraskr̥tya
duryodʰanam
upadrutāḥ
bʰīmasenaṃ
puras-kr̥tya
duryodʰanam
upadrutāḥ
/10/
Verse: 11
Halfverse: a
nānāvidʰāni
śastrāṇi
visr̥janto
jaye
ratāḥ
nānā-vidʰāni
śastrāṇi
visr̥janto
jaye
ratāḥ
/
Halfverse: c
nadanto
bʰairavān
nādāṃs
trāsayantaś
ca
bʰūm
imām
nadanto
bʰairavān
nādāṃs
trāsayantaś
ca
bʰūm
imām
/11/
Verse: 12
Halfverse: a
tad
ācārya
vacaḥ
śrutvā
somadatta
purogamāḥ
tad
ācārya
vacaḥ
śrutvā
somadatta
purogamāḥ
/
Halfverse: c
tāvakāḥ
samavartanta
pāṇḍavānām
anīkinīm
tāvakāḥ
samavartanta
pāṇḍavānām
anīkinīm
/12/
Verse: 13
Halfverse: a
kr̥po
bʰūri
śvarāḥ
śalyo
droṇaputro
viviṃśatiḥ
kr̥po
bʰūri
śvarāḥ
śalyo
droṇa-putro
viviṃśatiḥ
/
Halfverse: c
citraseno
vikarṇaś
ca
saindʰavo
'tʰa
br̥hadbalaḥ
citra-seno
vikarṇaś
ca
saindʰavo
_atʰa
br̥hadbalaḥ
/
Halfverse: e
āvantyau
ca
maheṣvāsau
kauravaṃ
paryavārayan
āvantyau
ca
mahā
_iṣvāsau
kauravaṃ
paryavārayan
/13/
Verse: 14
Halfverse: a
te
viṃśatipadaṃ
gatvā
saṃprahāraṃ
pracakrire
te
viṃśati-padaṃ
gatvā
saṃprahāraṃ
pracakrire
/
Halfverse: c
pāṇḍavā
dʰārtarāṣṭrāś
ca
parasparajigʰāṃsavaḥ
pāṇḍavā
dʰārtarāṣṭrāś
ca
paraspara-jigʰāṃsavaḥ
/14/
Verse: 15
Halfverse: a
evam
uktvā
mahābāhur
mahad
vispʰārya
kārmukam
evam
uktvā
mahā-bāhur
mahad
vispʰārya
kārmukam
/
Halfverse: c
bʰāradbājas
tato
bʰīmaṃ
ṣaḍviṃśatyā
samārpayat
bʰāradbājas
tato
bʰīmaṃ
ṣaḍviṃśatyā
samārpayat
/15/
Verse: 16
Halfverse: a
bʰūyaś
cainaṃ
mahābāhuḥ
śaraiḥ
śīgʰram
avākirat
bʰūyaś
ca
_enaṃ
mahā-bāhuḥ
śaraiḥ
śīgʰram
avākirat
/
Halfverse: c
parvataṃ
vāridʰārābʰiḥ
śaradīva
balāhakaḥ
parvataṃ
vāri-dʰārābʰiḥ
śaradi
_iva
balāhakaḥ
/16/
Verse: 17
Halfverse: a
taṃ
patyavidʰyad
daśabʰir
bʰīmasenaḥ
śilīmukʰaiḥ
taṃ
patyavidʰyad
daśabʰir
bʰīmasenaḥ
śilī-mukʰaiḥ
/
Halfverse: c
tvaramāṇo
maheṣvāsaḥ
savye
pārśve
mahābalaḥ
tvaramāṇo
mahā
_iṣvāsaḥ
savye
pārśve
mahā-balaḥ
/17/
Verse: 18
Halfverse: a
sa
gāḍʰaviddʰo
vyatʰito
vayovr̥ddʰaś
ca
bʰārata
sa
gāḍʰa-viddʰo
vyatʰito
vayo-vr̥ddʰaś
ca
bʰārata
/
Halfverse: c
pranaṣṭasaṃjñaḥ
sahasā
ratʰopastʰa
upāviśat
pranaṣṭa-saṃjñaḥ
sahasā
ratʰa
_upastʰa\
upāviśat
/18/
ՙ
Verse: 19
Halfverse: a
guruṃ
pravyatʰitaṃ
dr̥ṣṭvā
rājā
duryodʰanaḥ
svayam
guruṃ
pravyatʰitaṃ
dr̥ṣṭvā
rājā
duryodʰanaḥ
svayam
/
Halfverse: c
drauṇāyaniś
ca
saṃkruddʰau
bʰīmasenam
abʰidrutau
drauṇāyaniś
ca
saṃkruddʰau
bʰīmasenam
abʰidrutau
/19/
Verse: 20
Halfverse: a
tāv
āpatantau
saṃprekṣya
kālāntakayamopamau
tāv
āpatantau
saṃprekṣya
kāla
_antaka-yama
_upamau
/
Halfverse: c
bʰīmaseno
mahābāhur
gadām
ādāya
sa
tvaraḥ
bʰīmaseno
mahā-bāhur
gadām
ādāya
sa
tvaraḥ
/20/
Verse: 21
Halfverse: a
avaplutya
ratʰāt
tūrṇaṃ
tastʰau
girir
ivācalaḥ
avaplutya
ratʰāt
tūrṇaṃ
tastʰau
girir
iva
_acalaḥ
/
Halfverse: c
samudyamya
gadāṃ
gurvīṃ
yamadaṇḍopamāṃ
raṇe
samudyamya
gadāṃ
gurvīṃ
yama-daṇḍa
_upamāṃ
raṇe
/21/
Verse: 22
Halfverse: a
tad
udyatagadaṃ
dr̥ṣṭvā
kailāsam
iva
śr̥ṅgiṇam
tad
udyata-gadaṃ
dr̥ṣṭvā
kailāsam
iva
śr̥ṅgiṇam
/
Halfverse: c
kauravo
droṇaputraś
ca
sahitāv
abʰyadʰāvatām
kauravo
droṇa-putraś
ca
sahitāv
abʰyadʰāvatām
/22/
Verse: 23
Halfverse: a
tāv
āpatantau
sahitau
tvaritau
balināṃ
varau
tāv
āpatantau
sahitau
tvaritau
balināṃ
varau
/
Halfverse: c
abʰyadʰāvata
vegena
tvaramāṇo
vr̥kodaraḥ
abʰyadʰāvata
vegena
tvaramāṇo
vr̥kodaraḥ
/23/
Verse: 24
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
saṃkruddʰaṃ
bʰīmadarśanam
tam
āpatantaṃ
saṃprekṣya
saṃkruddʰaṃ
bʰīma-darśanam
/
Halfverse: c
samabʰyadʰāvaṃs
tvaritāḥ
kauravāṇāṃ
mahāratʰāḥ
samabʰyadʰāvaṃs
tvaritāḥ
kauravāṇāṃ
mahā-ratʰāḥ
/24/
Verse: 25
Halfverse: a
bʰāradvāja
mukʰāḥ
sarve
bʰīmasenajigʰāṃsayā
bʰāradvāja
mukʰāḥ
sarve
bʰīmasena-jigʰāṃsayā
/
Halfverse: c
nānāvidʰāni
śastrāṇi
bʰīmasyorasy
apātayan
nānā-vidʰāni
śastrāṇi
bʰīmasya
_urasy
apātayan
/
Halfverse: e
sahitāḥ
pāṇḍavaṃ
sarve
pīḍayantaḥ
samantataḥ
sahitāḥ
pāṇḍavaṃ
sarve
pīḍayantaḥ
samantataḥ
/25/
Verse: 26
Halfverse: a
taṃ
dr̥ṣṭvā
saṃśayaṃ
prāptaṃ
pīḍyamānaṃ
mahāratʰam
taṃ
dr̥ṣṭvā
saṃśayaṃ
prāptaṃ
pīḍyamānaṃ
mahā-ratʰam
/
Halfverse: c
abʰimanyuprabʰr̥tayaḥ
pāṇḍavānāṃ
mahāratʰāḥ
abʰimanyu-prabʰr̥tayaḥ
pāṇḍavānāṃ
mahā-ratʰāḥ
/
Halfverse: e
abʰyadʰāvan
parīpsantaḥ
prāṇāṃs
tyaktvā
sudustyajān
abʰyadʰāvan
parīpsantaḥ
prāṇāṃs
tyaktvā
sudustyajān
/26/
Verse: 27
Halfverse: a
anūpādʰipatiḥ
śūro
bʰīmasya
dayitaḥ
sakʰā
anūpa
_adʰipatiḥ
śūro
bʰīmasya
dayitaḥ
sakʰā
/
Halfverse: c
nīlo
nīlāmbudaprakʰyaḥ
saṃkruddʰo
drauṇim
abʰyayāt
nīlo
nīla
_ambuda-prakʰyaḥ
saṃkruddʰo
drauṇim
abʰyayāt
/
Halfverse: e
spardʰate
hi
maheṣvāso
nityaṃ
droṇasutena
yaḥ
spardʰate
hi
mahā
_iṣvāso
nityaṃ
droṇa-sutena
yaḥ
/27/
Verse: 28
Halfverse: a
sa
vispʰārya
mahac
cāpaṃ
drauṇiṃ
vivyādʰa
patriṇā
sa
vispʰārya
mahac
cāpaṃ
drauṇiṃ
vivyādʰa
patriṇā
/
Halfverse: c
yatʰā
śakro
mahārāja
purā
vivyādʰa
dānavam
yatʰā
śakro
mahā-rāja
purā
vivyādʰa
dānavam
/28/
Verse: 29
Halfverse: a
vipracittiṃ
durādʰarṣaṃ
devatānāṃ
bʰayaṃ
kakam
vipracittiṃ
durādʰarṣaṃ
devatānāṃ
bʰayaṃ
kakam
/
Halfverse: c
yena
lokatrayaṃ
krodʰāt
trāsitaṃ
svena
tejasā
yena
loka-trayaṃ
krodʰāt
trāsitaṃ
svena
tejasā
/29/
Verse: 30
Halfverse: a
tatʰā
nīlena
nirbʰinnaḥ
sumukʰena
patatriṇā
tatʰā
nīlena
nirbʰinnaḥ
sumukʰena
patatriṇā
/
Halfverse: c
saṃjātarudʰirotpīḍo
drauṇiḥ
krodʰasamanvitaḥ
saṃjāta-rudʰira
_utpīḍo
drauṇiḥ
krodʰa-samanvitaḥ
/30/
Verse: 31
Halfverse: a
sa
vispʰārya
dʰanuś
citram
indrāśanisamasvanam
sa
vispʰārya
dʰanuś
citram
indra
_aśani-sama-svanam
/
Halfverse: c
dadʰre
nīlavināśāya
matiṃ
matimatāṃ
varaḥ
dadʰre
nīla-vināśāya
matiṃ
matimatāṃ
varaḥ
/31/
Verse: 32
Halfverse: a
tataḥ
saṃdʰāya
vimalān
bʰallān
karmārapāyitān
tataḥ
saṃdʰāya
vimalān
bʰallān
karmārapāyitān[
?] /
Halfverse: c
jagʰāna
caturo
vāhān
pātayām
āsa
ca
dʰvajam
jagʰāna
caturo
vāhān
pātayām
āsa
ca
dʰvajam
/32/
Verse: 33
Halfverse: a
saptamena
ca
bʰallena
nīlaṃ
vivyādʰa
vakṣasi
saptamena
ca
bʰallena
nīlaṃ
vivyādʰa
vakṣasi
/
Halfverse: c
sa
gāḍʰaviddʰo
vyatʰito
ratʰopastʰa
upāviśat
sa
gāḍʰa-viddʰo
vyatʰito
ratʰa
_upastʰa\
upāviśat
/33/
ՙ
Verse: 34
Halfverse: a
mohitaṃ
vīkṣya
rājānaṃ
nīlam
abʰracayopamam
mohitaṃ
vīkṣya
rājānaṃ
nīlam
abʰra-caya
_upamam
/
Halfverse: c
gʰaṭotkaco
'pi
saṃkruddʰo
bʰrātr̥bʰiḥ
parivāritaḥ
gʰaṭa
_utkaco
_api
saṃkruddʰo
bʰrātr̥bʰiḥ
parivāritaḥ
/34/
Verse: 35
Halfverse: a
abʰidudrāva
vegena
drauṇim
āhavaśobʰinam
abʰidudrāva
vegena
drauṇim
āhava-śobʰinam
/
Halfverse: c
tatʰetare
abʰyadʰāvan
rākṣaso
yuddʰadurmadāḥ
tatʰā
_itare\
abʰyadʰāvan
rākṣaso
yuddʰa-durmadāḥ
/35/
ՙ
Verse: 36
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
rākṣasaṃ
gʰoradarśanam
tam
āpatantaṃ
saṃprekṣya
rākṣasaṃ
gʰora-darśanam
/
Halfverse: c
abʰyadʰāvata
tejasvī
bʰāradvājātmajas
tvaran
abʰyadʰāvata
tejasvī
bʰāradvāja
_ātmajas
tvaran
/36/
Verse: 37
Halfverse: a
nijagʰāna
ca
saṃkruddʰo
rākṣasān
bʰīmadarśanān
nijagʰāna
ca
saṃkruddʰo
rākṣasān
bʰīma-darśanān
/
Halfverse: c
yo
'bʰavann
agrataḥ
kruddʰā
rākṣasasya
puraḥsarāḥ
yo
_abʰavann
agrataḥ
kruddʰā
rākṣasasya
puraḥsarāḥ
/37/
Verse: 38
Halfverse: a
vimukʰāṃś
caiva
tān
dr̥ṣṭvā
drauṇi
cāpacyutaiḥ
śaraiḥ
vimukʰāṃś
caiva
tān
dr̥ṣṭvā
drauṇi
cāpa-cyutaiḥ
śaraiḥ
/
Halfverse: c
akrudʰyata
mahākāyo
bʰaimasenir
gʰaṭotkacaḥ
akrudʰyata
mahā-kāyo
bʰaimasenir
gʰaṭa
_utkacaḥ
/38/
Verse: 39
Halfverse: a
prāduścakre
mahāmāyāṃ
gʰorarūpāṃ
sudāruṇām
prāduścakre
mahā-māyāṃ
gʰora-rūpāṃ
sudāruṇām
/
Halfverse: c
mohayan
samare
drauṇiṃ
māyāvī
rākṣasādʰipaḥ
mohayan
samare
drauṇiṃ
māyāvī
rākṣasa
_adʰipaḥ
/39/
Verse: 40
Halfverse: a
tatas
te
tāvakāḥ
sarve
māyayā
vimukʰīkr̥tāḥ
tatas
te
tāvakāḥ
sarve
māyayā
vimukʰī-kr̥tāḥ
/
Halfverse: c
anyonyaṃ
samapaśyanta
nikr̥ttān
medinī
tale
anyonyaṃ
samapaśyanta
nikr̥ttān
medinī
tale
/
Halfverse: e
viceṣṭamānān
kr̥paṇāñ
śoṇitena
samukṣitān
viceṣṭamānān
kr̥paṇān
śoṇitena
samukṣitān
/40/
Verse: 41
Halfverse: a
droṇaṃ
duryodʰanaṃ
śalyam
aśvattʰāmānam
eva
ca
droṇaṃ
duryodʰanaṃ
śalyam
aśvattʰāmānam
eva
ca
/
Halfverse: c
prāyaśaś
ca
maheṣvāsā
ye
pradʰānāś
ca
kauravāḥ
prāyaśaś
ca
mahā
_iṣvāsā
ye
pradʰānāś
ca
kauravāḥ
/41/
Verse: 42
Halfverse: a
vidʰvastā
ratʰinaḥ
sarve
gajāś
ca
vinipātitāḥ
vidʰvastā
ratʰinaḥ
sarve
gajāś
ca
vinipātitāḥ
/
Halfverse: c
hayāś
ca
sa
hayārohā
vinikr̥ttāḥ
sahasraśaḥ
hayāś
ca
sa
haya
_ārohā
vinikr̥ttāḥ
sahasraśaḥ
/42/
Verse: 43
Halfverse: a
tad
dr̥ṣṭvā
tāvakaṃ
sainyaṃ
vidrutaṃ
śibiraṃ
prati
tad
dr̥ṣṭvā
tāvakaṃ
sainyaṃ
vidrutaṃ
śibiraṃ
prati
/
Halfverse: c
mama
prākrośato
rājaṃs
tatʰā
devavratasya
ca
mama
prākrośato
rājaṃs
tatʰā
deva-vratasya
ca
/43/
Verse: 44
Halfverse: a
yudʰyadʰvaṃ
mā
palāyadʰvaṃ
māyaiṣā
rākṣasī
raṇe
yudʰyadʰvaṃ
mā
palāyadʰvaṃ
māyā
_eṣā
rākṣasī
raṇe
/
Halfverse: c
gʰaṭotkaca
prayukteti
nātiṣṭʰanta
vimohitāḥ
gʰaṭa
_utkaca
prayuktā
_iti
na
_atiṣṭʰanta
vimohitāḥ
/
Halfverse: e
naiva
te
śraddadʰur
bʰītā
vadator
āvayor
vacaḥ
na
_eva
te
śraddadʰur
bʰītā
vadator
āvayor
vacaḥ
/44/
Verse: 45
Halfverse: a
tāṃś
ca
pradravato
dr̥ṣṭvā
jayaṃ
prāptāṃś
ca
pāṇḍavāḥ
tāṃś
ca
pradravato
dr̥ṣṭvā
jayaṃ
prāptāṃś
ca
pāṇḍavāḥ
/
Halfverse: c
gʰaṭotkacena
sahitāḥ
siṃhanādān
pracakrire
gʰaṭa
_utkacena
sahitāḥ
siṃha-nādān
pracakrire
/
Halfverse: e
śaṅkʰadundubʰi
gʰoṣāś
ca
samantāt
sasvanur
bʰr̥śam
śaṅkʰa-dundubʰi
gʰoṣāś
ca
samantāt
sasvanur
bʰr̥śam
/45/
Verse: 46
Halfverse: a
evaṃ
tava
balaṃ
sarvaṃ
haiḍimbena
durātmanā
evaṃ
tava
balaṃ
sarvaṃ
haiḍimbena
durātmanā
/
Halfverse: c
sūryāstamaya
velāyāṃ
prabʰagnaṃ
vidrutaṃ
diśaḥ
sūrya
_astamaya
velāyāṃ
prabʰagnaṃ
vidrutaṃ
diśaḥ
/46/
(E)46
{Txt
astamana}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.