TITUS
Mahabharata
Part No. 951
Chapter: 91
Adhyāya
91
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tasmin
mahati
saṃkrande
rājā
duryodʰanas
tadā
tasmin
mahati
saṃkrande
rājā
duryodʰanas
tadā
/
Halfverse: c
gāṅgeyam
upasaṃgamya
vinayenābʰivādya
ca
gāṅgeyam
upasaṃgamya
vinayena
_abʰivādya
ca/1/
Verse: 2
Halfverse: a
tasya
sarvaṃ
yatʰāvr̥ttam
ākʰyātum
upacakrame
tasya
sarvaṃ
yatʰā-vr̥ttam
ākʰyātum
upacakrame
/
Halfverse: c
gʰaṭotkacasya
vijayam
ātmanaś
ca
parājayam
gʰaṭa
_utkacasya
vijayam
ātmanaś
ca
parājayam
/2/
Verse: 3
Halfverse: a
aktʰayām
āsa
durdʰarṣo
viniḥśvasya
punaḥ
punaḥ
aktʰayām
āsa
durdʰarṣo
viniḥśvasya
punaḥ
punaḥ
/
Halfverse: c
abravīc
ca
tadā
rājan
bʰīṣmaṃ
kurupitāmaham
abravīt
ca
tadā
rājan
bʰīṣmaṃ
kuru-pitāmaham
/3/
Verse: 4
Halfverse: a
bʰavantaṃ
samupāśritya
vāsudevaṃ
yatʰā
paraiḥ
bʰavantaṃ
samupāśritya
vāsudevaṃ
yatʰā
paraiḥ
/
Halfverse: c
pāṇḍavair
vigraho
gʰoraḥ
samārabdʰo
mayā
prabʰo
pāṇḍavair
vigraho
gʰoraḥ
samārabdʰo
mayā
prabʰo
/4/
Verse: 5
Halfverse: a
ekādaśa
samākʰyātā
akṣauhiṇyaś
ca
yā
mama
ekādaśa
samākʰyātā
akṣauhiṇyaś
ca
yā
mama
/
ՙ
Halfverse: c
nideśe
tava
tiṣṭʰanti
mayā
sārdʰaṃ
paraṃtapa
nideśe
tava
tiṣṭʰanti
mayā
sārdʰaṃ
paraṃtapa
/5/
Verse: 6
Halfverse: a
so
'haṃ
bʰarataśārdūla
bʰīmasenapurogamaiḥ
so
_ahaṃ
bʰarata-śārdūla
bʰīmasena-purogamaiḥ
/
Halfverse: c
gʰaṭotkacaṃ
samāśritya
pāṇḍavair
yudʰi
nirjitaḥ
gʰaṭa
_utkacaṃ
samāśritya
pāṇḍavair
yudʰi
nirjitaḥ
/6/
Verse: 7
Halfverse: a
tan
me
dahati
gātrāṇi
śuṣkavr̥kṣam
ivānalaḥ
tan
me
dahati
gātrāṇi
śuṣka-vr̥kṣam
iva
_analaḥ
/
Halfverse: c
tad
iccʰāmi
mahābʰāga
tvatprasādāt
paraṃtapa
tad
iccʰāmi
mahā-bʰāga
tvat-prasādāt
paraṃtapa
/7/
Verse: 8
Halfverse: a
rākṣasāpasadaṃ
hantuṃ
svayam
eva
pitāmaha
rākṣasa
_apasadaṃ
hantuṃ
svayam
eva
pitāmaha
/
Halfverse: c
tvāṃ
samāśritya
durdʰarṣaṃ
tan
me
kartuṃ
tvam
arhasi
tvāṃ
samāśritya
durdʰarṣaṃ
tan
me
kartuṃ
tvam
arhasi
/8/
Verse: 9
Halfverse: a
etac
cʰrutvā
tu
vacanaṃ
rājño
bʰaratasattama
etat
śrutvā
tu
vacanaṃ
rājño
bʰarata-sattama
/
Halfverse: c
duryodʰanam
idaṃ
vākyaṃ
bʰīṣmaḥ
śāṃtanavo
'bravīt
duryodʰanam
idaṃ
vākyaṃ
bʰīṣmaḥ
śāṃtanavo
_abravīt
/9/
Verse: 10
Halfverse: a
śr̥ṇu
rājan
mama
vaco
yat
tvā
vakṣyāmi
kaurava
śr̥ṇu
rājan
mama
vaco
yat
tvā
vakṣyāmi
kaurava
/
Halfverse: c
yatʰā
tvayā
mahārāja
vartitavyaṃ
paraṃtapa
yatʰā
tvayā
mahā-rāja
vartitavyaṃ
paraṃtapa
/10/
Verse: 11
Halfverse: a
ātmā
rakṣyo
raṇe
tātaḥ
sarvāvastʰāsv
ariṃdamam
ātmā
rakṣyo
raṇe
tātaḥ
sarva
_avastʰāsv
ariṃdamam
/
Halfverse: c
dʰarmarājena
saṃgrāmas
tvayā
kāryaḥ
sadānagʰa
dʰarma-rājena
saṃgrāmas
tvayā
kāryaḥ
sadā
_anagʰa
/11/
Verse: 12
Halfverse: a
arjunena
yamābʰyāṃ
vā
bʰīmasenena
vā
punaḥ
arjunena
yamābʰyāṃ
vā
bʰīmasenena
vā
punaḥ
/
Halfverse: c
rājadʰarmaṃ
puraskr̥tya
rājā
rājānam
r̥ccʰati
rāja-dʰarmaṃ
puras-kr̥tya
rājā
rājānam
r̥ccʰati
/12/
Verse: 13
Halfverse: a
ahaṃ
droṇaḥ
kr̥po
drauṇiḥ
kr̥tavarmā
ca
sātvataḥ
ahaṃ
droṇaḥ
kr̥po
drauṇiḥ
kr̥ta-varmā
ca
sātvataḥ
/
Halfverse: c
śalyaś
ca
saumadattiś
ca
vikarṇaś
ca
mahāratʰaḥ
śalyaś
ca
saumadattiś
ca
vikarṇaś
ca
mahā-ratʰaḥ
/13/
Verse: 14
Halfverse: a
tava
ca
bʰrātaraḥ
śūrā
duḥśāsana
purogamāḥ
tava
ca
bʰrātaraḥ
śūrā
duḥśāsana
purogamāḥ
/
Halfverse: c
tvadartʰaṃ
pratiyotsyāmo
rākṣasaṃ
taṃ
mahābalam
tvad-artʰaṃ
pratiyotsyāmo
rākṣasaṃ
taṃ
mahā-balam
/14/
Verse: 15
Halfverse: a
tasmin
raudre
rākṣasendre
yadi
te
hr̥ccʰayo
mahān
tasmin
raudre
rākṣasa
_indre
yadi
te
hr̥ccʰayo
mahān
/
Halfverse: c
ayaṃ
vā
gaccʰatu
raṇe
tasya
yuddʰāya
durmateḥ
ayaṃ
vā
gaccʰatu
raṇe
tasya
yuddʰāya
durmateḥ
/
Halfverse: e
bʰagadatto
mahīpālaḥ
puraṃdarasamo
yudʰi
bʰagadatto
mahī-pālaḥ
puraṃdara-samo
yudʰi
/15/
Verse: 16
Halfverse: a
etāvad
uktvā
rājānaṃ
bʰagadattam
atʰābravīt
etāvad
uktvā
rājānaṃ
bʰagadattam
atʰa
_abravīt
/
Halfverse: c
samakṣaṃ
pārtʰivendrasya
vākyaṃ
vākyaviśāradaḥ
samakṣaṃ
pārtʰiva
_indrasya
vākyaṃ
vākya-viśāradaḥ
/16/
Verse: 17
Halfverse: a
gaccʰa
śīgʰraṃ
mahārāja
haiḍimbaṃ
yuddʰadurmadam
gaccʰa
śīgʰraṃ
mahā-rāja
haiḍimbaṃ
yuddʰa-durmadam
/
Halfverse: c
vārayasva
raṇe
yatto
miṣatāṃ
sarvadʰanvinām
vārayasva
raṇe
yatto
miṣatāṃ
sarva-dʰanvinām
/
Halfverse: e
rākṣasaṃ
krūrakarmāṇaṃ
yatʰendras
tārakaṃ
purā
rākṣasaṃ
krūra-karmāṇaṃ
yatʰā
_indras
tārakaṃ
purā
/17/
Verse: 18
Halfverse: a
tava
divyāni
cāstrāṇi
vikramaś
ca
paraṃtapa
tava
divyāni
ca
_astrāṇi
vikramaś
ca
paraṃtapa
/
Halfverse: c
samāgamaś
ca
bahubʰiḥ
purābʰūd
asuraiḥ
saha
samāgamaś
ca
bahubʰiḥ
purā
_abʰūd
asuraiḥ
saha
/18/
Verse: 19
Halfverse: a
tvaṃ
tasya
rājaśārdūla
pratiyoddʰā
mahāhave
tvaṃ
tasya
rāja-śārdūla
pratiyoddʰā
mahā
_āhave
/
Halfverse: c
svabalena
vr̥to
rājañ
jahi
rākṣasapuṃgavam
sva-balena
vr̥to
rājan
jahi
rākṣasa-puṃgavam
/19/
Verse: 20
Halfverse: a
etac
cʰrutvā
tu
vacanaṃ
bʰīṣmasya
pr̥tanā
pateḥ
etat
śrutvā
tu
vacanaṃ
bʰīṣmasya
pr̥tanā
pateḥ
/
Halfverse: c
prayayau
siṃhanādena
parān
abʰimukʰo
drutam
prayayau
siṃha-nādena
parān
abʰimukʰo
drutam
/20/
Verse: 21
Halfverse: a
tam
ādravantaṃ
saṃprekṣya
garjantam
iva
toyadam
tam
ādravantaṃ
saṃprekṣya
garjantam
iva
toyadam
/
Halfverse: c
abʰyavartanta
saṃkruddʰāḥ
pāṇḍavānāṃ
mahāratʰāḥ
abʰyavartanta
saṃkruddʰāḥ
pāṇḍavānāṃ
mahā-ratʰāḥ
/21/
Verse: 22
Halfverse: a
bʰimaseno
'bʰimanyuś
ca
rākṣasaś
ca
gʰaṭotkacaḥ
bʰimaseno
_abʰimanyuś
ca
rākṣasaś
ca
gʰaṭa
_utkacaḥ
/
Halfverse: c
draupadeyāḥ
satyadʰr̥tiḥ
kṣatradevaś
ca
māriṣa
draupadeyāḥ
satya-dʰr̥tiḥ
kṣatra-devaś
ca
māriṣa
/22/
Verse: 23
Halfverse: a
cedipo
vasu
dānaś
ca
daśārṇādʰipatis
tatʰā
cedipo
vasu
dānaś
ca
daśārṇa
_adʰipatis
tatʰā
/
Halfverse: c
supratīkena
tāṃś
cāpi
bʰaga
datto
'py
upādravat
supratīkena
tāṃś
ca
_api
bʰaga
datto
_apy
upādravat
/23/
Verse: 24
Halfverse: a
tataḥ
samabʰavad
yuddʰaṃ
gʰorarūpaṃ
bʰayānakam
tataḥ
samabʰavad
yuddʰaṃ
gʰora-rūpaṃ
bʰayānakam
/
Halfverse: c
pāṇḍūnāṃ
bʰaga
dattena
yama
rāṣṭravivardʰanam
pāṇḍūnāṃ
bʰaga
dattena
yama
rāṣṭra-vivardʰanam
/24/
Verse: 25
Halfverse: a
pramuktā
ratʰibʰir
bāṇā
bʰīmavegāḥ
sutejanāḥ
pramuktā
ratʰibʰir
bāṇā
bʰīma-vegāḥ
sutejanāḥ
/
Halfverse: c
te
nipetur
mahārāja
nāgeṣu
ca
ratʰeṣu
ca
te
nipetur
mahā-rāja
nāgeṣu
ca
ratʰeṣu
ca
/25/
Verse: 26
Halfverse: a
prabʰinnāś
ca
mahānāgā
vinītā
hastisādibʰiḥ
prabʰinnāś
ca
mahā-nāgā
vinītā
hasti-sādibʰiḥ
/
Halfverse: c
parasparaṃ
samāsādya
saṃnipetur
abʰītavat
parasparaṃ
samāsādya
saṃnipetur
abʰītavat
/26/
Verse: 27
Halfverse: a
madāndʰā
roṣasaṃrabdʰā
viṣāṇāgrair
mahāhave
mada
_andʰā
roṣa-saṃrabdʰā
viṣāṇa
_agrair
mahā
_āhave
/
Halfverse: c
vibʰidur
dantamusalaiḥ
samāsādya
parasparam
vibʰidur
danta-musalaiḥ
samāsādya
parasparam
/27/
Verse: 28
Halfverse: a
hayāś
ca
cāmarāpīḍāḥ
prāsapāṇibʰir
āstʰitāḥ
hayāś
ca
cāmara
_āpīḍāḥ
prāsa-pāṇibʰir
āstʰitāḥ
/
Halfverse: c
coditāḥ
sādibʰiḥ
kṣipraṃ
nipetur
itaretaram
coditāḥ
sādibʰiḥ
kṣipraṃ
nipetur
itaretaram
/28/
Verse: 29
Halfverse: a
pādātāś
ca
padātyogʰais
tāḍitāḥ
śaktitomaraiḥ
pādātāś
ca
padāty-ogʰais
tāḍitāḥ
śakti-tomaraiḥ
/
Halfverse: c
nyapatanta
tadā
bʰūmau
śataśo
'tʰa
sahasraśaḥ
nyapatanta
tadā
bʰūmau
śataśo
_atʰa
sahasraśaḥ
/29/
Verse: 30
Halfverse: a
ratʰinaś
ca
tatʰā
rājan
karṇinālīkasāyakaiḥ
ratʰinaś
ca
tatʰā
rājan
karṇi-nālīka-sāyakaiḥ
/
Halfverse: c
nihatya
samare
vīrān
siṃhanādān
vinedire
nihatya
samare
vīrān
siṃha-nādān
vinedire
/30/
Verse: 31
Halfverse: a
tasmiṃs
tatʰā
vartamāne
saṃgrāme
lomaharṣaṇe
tasmiṃs
tatʰā
vartamāne
saṃgrāme
loma-harṣaṇe
/
Halfverse: c
bʰagadatto
maheṣvāso
bʰīmasenam
atʰādravat
bʰagadatto
mahā
_iṣvāso
bʰīma-senam
atʰa
_adravat
/31/
Verse: 32
Halfverse: a
kuñjareṇa
prabʰinnena
saptadʰā
sravatā
madam
kuñjareṇa
prabʰinnena
saptadʰā
sravatā
madam
/
Halfverse: c
parvatena
yatʰā
toyaṃ
sravamāṇena
sarvataḥ
parvatena
yatʰā
toyaṃ
sravamāṇena
sarvataḥ
/32/
Verse: 33
Halfverse: a
kirañ
śarasahasrāṇi
supratīka
śiro
gataḥ
kiran
śara-sahasrāṇi
supratīka
śiro
gataḥ
/
Halfverse: c
airāvatastʰo
magʰavān
vāridʰārā
ivānagʰa
airāvatastʰo
magʰavān
vāri-dʰārā\
iva
_anagʰa
/33/
ՙ
Verse: 34
Halfverse: a
sa
bʰīmaṃ
śaradʰārābʰis
tāḍayām
āsa
pārtʰivaḥ
sa
bʰīmaṃ
śara-dʰārābʰis
tāḍayām
āsa
pārtʰivaḥ
/
Halfverse: c
parvataṃ
vāridʰārābʰiḥ
prāvr̥ṣīva
balāhakaḥ
parvataṃ
vāri-dʰārābʰiḥ
prāvr̥ṣi
_iva
balāhakaḥ
/34/
Verse: 35
Halfverse: a
bʰīmasenas
tu
saṃkruddʰaḥ
pādarakṣān
paraḥśatān
bʰīmasenas
tu
saṃkruddʰaḥ
pāda-rakṣān
paraḥ-śatān
/
Halfverse: c
nijagʰāna
maheṣvāsaḥ
saṃkruddʰaḥ
śaravr̥ṣṭibʰiḥ
nijagʰāna
mahā
_iṣvāsaḥ
saṃkruddʰaḥ
śara-vr̥ṣṭibʰiḥ
/35/
ՙ
Verse: 36
Halfverse: a
tān
dr̥ṣṭvā
nihatān
kruddʰo
bʰagadattaḥ
pratāpavān
tān
dr̥ṣṭvā
nihatān
kruddʰo
bʰagadattaḥ
pratāpavān
/
Halfverse: c
codayām
āsa
nāgendraṃ
bʰīmasenaratʰaṃ
pratʰi
codayām
āsa
nāga
_indraṃ
bʰīmasena-ratʰaṃ
pratʰi
/
Verse: 37
Halfverse: a
sa
nāgaḥ
preṣitas
tena
bāṇo
jyā
codito
yatʰā
sa
nāgaḥ
preṣitas
tena
bāṇo
jyā
codito
yatʰā
/
Halfverse: c
abʰyadʰāvata
vegena
bʰīmasenam
ariṃdamam
abʰyadʰāvata
vegena
bʰīmasenam
ariṃdamam
/37/
Verse: 38
Halfverse: a
tam
āpatantaṃ
saṃkrepṣya
pāṇḍavānāṃ
mahāratʰāḥ
tam
āpatantaṃ
saṃkrepṣya
pāṇḍavānāṃ
mahā-ratʰāḥ
/
Halfverse: c
abʰyavartanta
vegena
bʰīmasenapurogamāḥ
abʰyavartanta
vegena
bʰīmasena-purogamāḥ
/38/
Verse: 39
Halfverse: a
kekayāś
cābʰimanyuś
ca
draupadeyāś
ca
sarvaśaḥ
kekayāś
ca
_abʰimanyuś
ca
draupadeyāś
ca
sarvaśaḥ
/
Halfverse: c
daśārṇādʰipatiḥ
śūraḥ
kṣatradevaś
ca
māriṣa
daśārṇa
_adʰipatiḥ
śūraḥ
kṣatra-devaś
ca
māriṣa
/
Halfverse: e
cedipaś
citraketuś
ca
saṃkruddʰāḥ
sarva
eva
te
cedipaś
citra-ketuś
ca
saṃkruddʰāḥ
sarva\
eva
te
/39/
ՙ
Verse: 40
Halfverse: a
uttamāstrāṇi
divyāni
darśayanto
mahābalāḥ
uttama
_astrāṇi
divyāni
darśayanto
mahā-balāḥ
/
Halfverse: c
tam
ekaṃ
kuñjaraṃ
kruddʰāḥ
samantāt
paryavārayan
tam
ekaṃ
kuñjaraṃ
kruddʰāḥ
samantāt
paryavārayan
/40/
Verse: 41
Halfverse: a
sa
viddʰo
bahubʰir
bāṇair
vyarocata
mahādvipaḥ
sa
viddʰo
bahubʰir
bāṇair
vyarocata
mahā-dvipaḥ
/
Halfverse: c
saṃjātarudʰirotpīḍo
dʰātucitra
ivādrirāṭ
saṃjāta-rudʰira
_utpīḍo
dʰātu-citra\
iva
_adri-rāṭ
/41/
ՙ
Verse: 42
Halfverse: a
daśārṇādʰipatiś
cāpi
gajaṃ
bʰūmidʰaropamam
daśārṇa
_adʰipatiś
ca
_api
gajaṃ
bʰūmi-dʰarā
_upamam
/
Halfverse: c
samāstʰito
'bʰidudrāva
bʰagadattasya
vāraṇam
samāstʰito
_abʰidudrāva
bʰagadattasya
vāraṇam
/42/
Verse: 43
Halfverse: a
tam
āpatantaṃ
samare
gajaṃ
gajapatiḥ
sa
ca
tam
āpatantaṃ
samare
gajaṃ
gaja-patiḥ
sa
ca
/
Halfverse: c
dadʰāra
supratīko
'pi
veleva
makarālayam
dadʰāra
supratīko
_api
velā
_iva
makara
_ālayam
/43/
Verse: 44
Halfverse: a
vāritaṃ
prekṣya
nāgendraṃ
daśārṇasya
mahātmanaḥ
vāritaṃ
prekṣya
nāga
_indraṃ
daśārṇasya
mahātmanaḥ
/
Halfverse: c
sādʰu
sādʰv
iti
sainyāni
pāṇḍaveyāny
apūjayan
sādʰu
sādʰv
iti
sainyāni
pāṇḍaveyāny
apūjayan
/44/
Verse: 45
Halfverse: a
tataḥ
prāg
yotiṣaḥ
kruddʰas
tomarān
vai
caturdaśa
tataḥ
prāg
yotiṣaḥ
kruddʰas
tomarān
vai
caturdaśa
/
Halfverse: c
prāhiṇot
tasya
nāgasya
pramukʰe
nr̥pasattama
prāhiṇot
tasya
nāgasya
pramukʰe
nr̥pa-sattama
/45/
Verse: 46
Halfverse: a
tasya
varma
mukʰatrāṇaṃ
śātakumbʰapariṣkr̥tam
tasya
varma
mukʰa-trāṇaṃ
śātakumbʰa-pariṣkr̥tam
/
Halfverse: c
vidārya
prāviśan
kṣipraṃ
valmīkam
iva
pannagāḥ
vidārya
prāviśan
kṣipraṃ
valmīkam
iva
pannagāḥ
/46/
Verse: 47
Halfverse: a
sa
gāḍʰaviddʰo
vyatʰito
nāgo
bʰaratasattama
sa
gāḍʰa-viddʰo
vyatʰito
nāgo
bʰarata-sattama
/
Halfverse: c
upāvr̥tta
madaḥ
kṣipraṃ
sa
nyavartata
vegataḥ
upāvr̥tta
madaḥ
kṣipraṃ
sa
nyavartata
vegataḥ
/47/
Verse: 48
Halfverse: a
pradudrāva
ca
vegena
praṇadan
bʰairavaṃ
svanam
pradudrāva
ca
vegena
praṇadan
bʰairavaṃ
svanam
/
Halfverse: c
sa
mardamānaḥ
svabalaṃ
vāyur
vr̥kṣān
ivaujasā
sa
mardamānaḥ
sva-balaṃ
vāyur
vr̥kṣān
iva
_ojasā
/48/
Verse: 49
Halfverse: a
tasmin
parājite
nāge
pāṇḍavānāṃ
mahāratʰāḥ
tasmin
parājite
nāge
pāṇḍavānāṃ
mahā-ratʰāḥ
/
Halfverse: c
siṃhanādaṃ
vinadyoccair
yuddʰāyaivopatastʰire
siṃha-nādaṃ
vinadya
_uccair
yuddʰāya
_eva
_upatastʰire
/49/
Verse: 50
Halfverse: a
tato
bʰīmaṃ
puraskr̥tya
bʰagadattam
upādravan
tato
bʰīmaṃ
puras-kr̥tya
bʰagadattam
upādravan
/
Halfverse: c
kiranto
vividʰān
bāṇāñ
śastrāṇi
vividʰāni
ca
kiranto
vividʰān
bāṇān
śastrāṇi
vividʰāni
ca
/50/
Verse: 51
Halfverse: a
teṣām
āpatatāṃ
rājan
saṃkruddʰānām
amarṣiṇām
teṣām
āpatatāṃ
rājan
saṃkruddʰānām
amarṣiṇām
/
Halfverse: c
śrutvā
sa
ninadaṃ
gʰoram
amarṣād
gatasādʰvasaḥ
śrutvā
sa
ninadaṃ
gʰoram
amarṣād
gata-sādʰvasaḥ
/
Halfverse: e
bʰagadatto
maheṣvāsaḥ
svanāgaṃ
pratyacodayat
bʰagadatto
mahā
_iṣvāsaḥ
sva-nāgaṃ
pratyacodayat
/51/
Verse: 52
Halfverse: a
aṅkuśāṅguṣṭʰa
nuditaḥ
sa
gajapravaro
yudʰi
aṅkuśa
_aṅguṣṭʰa
nuditaḥ
sa
gaja-pravaro
yudʰi
/
ՙ
Halfverse: c
tasmin
kṣaṇe
samabʰavat
saṃvartaka
ivānalaḥ
tasmin
kṣaṇe
samabʰavat
saṃvartaka\
iva
_analaḥ
/52/
ՙ
Verse: 53
Halfverse: a
ratʰasaṃgʰāṃs
tatʰā
nāgān
hayāṃś
ca
saha
sādibʰiḥ
ratʰa-saṃgʰāṃs
tatʰā
nāgān
hayāṃś
ca
saha
sādibʰiḥ
/
Halfverse: c
pādātāṃś
ca
susaṃkruddʰaḥ
śataśo
'tʰa
sahasraśaḥ
pādātāṃś
ca
susaṃkruddʰaḥ
śataśo
_atʰa
sahasraśaḥ
/
Halfverse: e
amr̥dnāt
samare
rājan
saṃpradʰāvaṃs
tatas
tataḥ
amr̥dnāt
samare
rājan
saṃpradʰāvaṃs
tatas
tataḥ
/53/
Verse: 54
Halfverse: a
tena
saṃloḍyamānaṃ
tu
pāṇḍūnāṃ
tad
valaṃ
mahat
tena
saṃloḍyamānaṃ
tu
pāṇḍūnāṃ
tad
valaṃ
mahat
/
Halfverse: c
saṃcukopa
mahārāja
carmevāgnau
samāhitam
saṃcukopa
mahā-rāja
carma
_iva
_agnau
samāhitam
/54/
Verse: 55
Halfverse: a
bʰagnaṃ
tu
svabalaṃ
dr̥ṣṭvā
bʰagadattena
dʰīmatā
bʰagnaṃ
tu
sva-balaṃ
dr̥ṣṭvā
bʰagadattena
dʰīmatā
/
Halfverse: c
gʰaṭotkaco
'tʰa
saṃkruddʰo
bʰagadattam
upādravat
gʰaṭa
_utkaco
_atʰa
saṃkruddʰo
bʰagadattam
upādravat
/55/
Verse: 56
Halfverse: a
vikaṭaḥ
puruṣo
rājan
dīptāsyo
dīptalocanaḥ
vikaṭaḥ
puruṣo
rājan
dīpta
_āsyo
dīpta-locanaḥ
/
Halfverse: c
rūpaṃ
vibʰīṣaṇaṃ
kr̥tvā
roṣeṇa
prajvalann
iva
rūpaṃ
vibʰīṣaṇaṃ
kr̥tvā
roṣeṇa
prajvalann
iva
/56/
Verse: 57
Halfverse: a
jagrāha
vipulaṃ
śūlaṃ
girīṇām
api
dāruṇam
jagrāha
vipulaṃ
śūlaṃ
girīṇām
api
dāruṇam
/
Halfverse: c
nāgaṃ
jigʰāṃsuḥ
sahasā
cikṣepa
ca
mahābalaḥ
nāgaṃ
jigʰāṃsuḥ
sahasā
cikṣepa
ca
mahā-balaḥ
/
Halfverse: e
sa
viṣpʰuliṅga
jvālābʰiḥ
samantāt
pariveṣṭitam
sa
viṣpʰuliṅga
jvālābʰiḥ
samantāt
pariveṣṭitam
/57/
Verse: 58
Halfverse: a
tam
āpatantaṃ
sahasā
dr̥ṣṭvā
jvālākulaṃ
raṇe
tam
āpatantaṃ
sahasā
dr̥ṣṭvā
jvālā
_ākulaṃ
raṇe
/
Halfverse: c
cikṣepa
ruciraṃ
tīkṣṇam
ardʰacandraṃ
sa
pārtʰivaḥ
cikṣepa
ruciraṃ
tīkṣṇam
ardʰa-candraṃ
sa
pārtʰivaḥ
/
Halfverse: e
ciccʰeda
sumahac
cʰūlaṃ
tena
bāṇena
vegavat
ciccʰeda
sumahat
śūlaṃ
tena
bāṇena
vegavat
/58/
Verse: 59
Halfverse: a
nipapāta
dvidʰā
cʰinnaṃ
śūlaṃ
hemapariṣkr̥tam
nipapāta
dvidʰā
cʰinnaṃ
śūlaṃ
hema-pariṣkr̥tam
/
Halfverse: c
mahāśanir
yatʰā
bʰraṣṭā
śakra
muktā
nabʰogatā
mahā
_aśanir
yatʰā
bʰraṣṭā
śakra
muktā
nabʰo-gatā
/59/
Verse: 60
Halfverse: a
śūlaṃ
nipatitaṃ
dr̥ṣṭvā
dvidʰākr̥ttaṃ
sa
pārtʰivaḥ
śūlaṃ
nipatitaṃ
dr̥ṣṭvā
dvidʰā-kr̥ttaṃ
sa
pārtʰivaḥ
/
Halfverse: c
rukmadaṇḍāṃ
mahāśaktiṃ
jagrāhāgniśikʰopamām
rukma-daṇḍāṃ
mahā-śaktiṃ
jagrāha
_āgni-śikʰa
_upamām
/
Halfverse: e
cikṣepa
tāṃ
rākṣasasya
tiṣṭʰa
tiṣṭʰeti
cābravīt
cikṣepa
tāṃ
rākṣasasya
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/60/
Verse: 61
Halfverse: a
tām
āpatantīṃ
saṃprekṣya
viyatstʰām
aśanīm
iva
tām
āpatantīṃ
saṃprekṣya
viyatstʰām
aśanīm
iva
/
Halfverse: c
utpatya
rākṣasat
tūrṇaṃ
jagrāha
ca
nanāda
ca
utpatya
rākṣasat
tūrṇaṃ
jagrāha
ca
nanāda
ca
/61/
Verse: 62
Halfverse: a
babʰañja
caināṃ
tvarito
jānuny
āropya
bʰārata
babʰañja
ca
_enāṃ
tvarito
jānuny
āropya
bʰārata
/
Halfverse: c
paśyataḥ
pārtʰivendrasya
tad
adbʰutam
ivābʰavat
paśyataḥ
pārtʰiva
_indrasya
tad
adbʰutam
iva
_abʰavat
/62/
Verse: 63
Halfverse: a
tad
avekṣya
kr̥taṃ
karma
rākṣasena
balīyasā
tad
avekṣya
kr̥taṃ
karma
rākṣasena
balīyasā
/
Halfverse: c
divi
devāḥ
sa
gandʰarvā
munayaś
cāpi
vismitāḥ
divi
devāḥ
sa
gandʰarvā
munayaś
ca
_api
vismitāḥ
/63/
Verse: 64
Halfverse: a
pāṇḍavāś
ca
maheṣvāsā
bʰīmasenapurogamāḥ
pāṇḍavāś
ca
mahā
_iṣvāsā
bʰīmasena-purogamāḥ
/
Halfverse: c
sādʰu
sādʰv
iti
nādena
pr̥tʰivīm
anunādayan
sādʰu
sādʰv
iti
nādena
pr̥tʰivīm
anunādayan
/64/
Verse: 65
Halfverse: a
taṃ
tu
śrutvā
mahānādaṃ
prahr̥ṣṭānāṃ
mahātmanām
taṃ
tu
śrutvā
mahā-nādaṃ
prahr̥ṣṭānāṃ
mahātmanām
/
Halfverse: c
nāmr̥ṣyata
maheṣvāso
bʰagadattaḥ
pratāpavān
na
_amr̥ṣyata
mahā
_iṣvāso
bʰagadattaḥ
pratāpavān
/65/
Verse: 66
Halfverse: a
sa
vispʰārya
mahac
cāpam
indrāśanisamasvanam
sa
vispʰārya
mahac
cāpam
indra
_aśani-sama-svanam
/
Halfverse: c
abʰidudrāva
vegena
pāṇḍavānāṃ
mahāratʰān
abʰidudrāva
vegena
pāṇḍavānāṃ
mahā-ratʰān
/
Halfverse: e
visr̥jan
vimalāṃs
tīkṣṇān
nārācāñ
jvalanaprabʰān
visr̥jan
vimalāṃs
tīkṣṇān
nārācān
jvalana-prabʰān
/66/
Verse: 67
Halfverse: a
bʰīmam
ekena
vivyādʰa
rākṣasaṃ
navabʰiḥ
śaraiḥ
bʰīmam
ekena
vivyādʰa
rākṣasaṃ
navabʰiḥ
śaraiḥ
/
Halfverse: c
abʰimanyuṃ
tribʰiś
caiva
kekayān
pañcabʰis
tatʰā
abʰimanyuṃ
tribʰiś
caiva
kekayān
pañcabʰis
tatʰā
/67/
Verse: 68
Halfverse: a
pūrṇāyatavisr̥ṣṭena
svarṇapuṅkʰena
patriṇā
pūrṇa
_āyata-visr̥ṣṭena
svarṇa-puṅkʰena
patriṇā
/
Halfverse: c
bibʰeda
dakṣiṇaṃ
bāhuṃ
kṣatradevasya
cāhave
bibʰeda
dakṣiṇaṃ
bāhuṃ
kṣatra-devasya
ca
_āhave
/
Halfverse: e
papāta
sahasā
tasya
sa
śaraṃ
dʰanuruttamam
papāta
sahasā
tasya
sa
śaraṃ
dʰanur-uttamam
/68/
Verse: 69
Halfverse: a
draupadeyāṃs
tataḥ
pañca
pañcabʰiḥ
samatāḍayat
draupadeyāṃs
tataḥ
pañca
pañcabʰiḥ
samatāḍayat
/
Halfverse: c
bʰīmasenasya
ca
krodʰān
nijagʰāna
turaṃgamān
bʰīmasenasya
ca
krodʰān
nijagʰāna
turaṃgamān
/69/
Verse: 70
Halfverse: a
dʰvajaṃ
kesariṇaṃ
cāsya
ciccʰeda
viśikʰais
tribʰiḥ
{!}
dʰvajaṃ
kesariṇaṃ
ca
_asya
ciccʰeda
viśikʰais
tribʰiḥ
/
{!}
Halfverse: c
nirbibʰeda
tribʰiś
cānyaiḥ
sāraitʰiṃ
cāsya
patribʰiḥ
nirbibʰeda
tribʰiś
ca
_anyaiḥ
sāraitʰiṃ
ca
_asya
patribʰiḥ
/70/
Verse: 71
Halfverse: a
sa
gāḍʰaviddʰo
vyatʰito
ratʰopastʰa
upāviśat
sa
gāḍʰa-viddʰo
vyatʰito
ratʰa
_upastʰa\
upāviśat
/
ՙ
Halfverse: c
viśoko
bʰarataśreṣṭʰa
bʰagadattena
saṃyuge
viśoko
bʰarata-śreṣṭʰa
bʰagadattena
saṃyuge
/71/
Verse: 72
Halfverse: a
tato
bʰīmo
mahārāja
viratʰo
ratʰināṃ
varaḥ
tato
bʰīmo
mahā-rāja
viratʰo
ratʰināṃ
varaḥ
/
Halfverse: c
gadāṃ
pragr̥hya
vegena
pracaskanda
mahāratʰāt
gadāṃ
pragr̥hya
vegena
pracaskanda
mahā-ratʰāt
/72/
Verse: 73
Halfverse: a
tam
udyatagadaṃ
dr̥ṣṭvā
sa
śr̥ṅgam
iva
parvatam
tam
udyata-gadaṃ
dr̥ṣṭvā
sa
śr̥ṅgam
iva
parvatam
/
Halfverse: c
tāvakānāṃ
bʰayaṃ
gʰoraṃ
samapadyata
bʰārata
tāvakānāṃ
bʰayaṃ
gʰoraṃ
samapadyata
bʰārata
/73/
Verse: 74
Halfverse: a
etasminn
eva
kāle
tu
pāṇḍavaḥ
kr̥ṣṇasāratʰiḥ
etasminn
eva
kāle
tu
pāṇḍavaḥ
kr̥ṣṇa-sāratʰiḥ
/
Halfverse: c
ājagāma
mahārāja
nigʰnañ
śatrūn
sahasraśaḥ
ājagāma
mahā-rāja
nigʰnan
śatrūn
sahasraśaḥ
/74/
Verse: 75
Halfverse: a
yatra
tau
puruṣavyāgʰrau
pitā
putrau
paraṃtapau
yatra
tau
puruṣa-vyāgʰrau
pitā
putrau
paraṃ-tapau
/
ՙ
Halfverse: c
prāg
jyotiṣeṇa
saṃsaktau
bʰīmasena
gʰaṭotkacau
prāg
jyotiṣeṇa
saṃsaktau
bʰīmasena
gʰaṭa
_utkacau
/75/
Verse: 76
Halfverse: a
dr̥ṣṭvā
tu
pāṇḍavo
rājan
yudʰyamānān
mahāratʰān
dr̥ṣṭvā
tu
pāṇḍavo
rājan
yudʰyamānān
mahā-ratʰān
/
Halfverse: c
tvarito
bʰarataśreṣṭʰa
tatrāyād
vikirañ
śarān
tvarito
bʰarata-śreṣṭʰa
tatra
_āyād
vikiran
śarān
/76/
Verse: 77
Halfverse: a
tato
duryodʰano
rājā
tvaramāṇo
mahāratʰaḥ
tato
duryodʰano
rājā
tvaramāṇo
mahā-ratʰaḥ
/
Halfverse: c
senām
acodayat
kṣipraṃ
ratʰanāgāśvasaṃkulām
senām
acodayat
kṣipraṃ
ratʰa-nāga
_aśva-saṃkulām
/77/
Verse: 78
Halfverse: a
tām
āpatantīṃ
sahasā
kauravāṇāṃ
mahācamūm
tām
āpatantīṃ
sahasā
kauravāṇāṃ
mahā-camūm
/
Halfverse: c
abʰidudrāva
vegena
pāṇḍavaḥ
śvetavāhanaḥ
abʰidudrāva
vegena
pāṇḍavaḥ
śveta-vāhanaḥ
/78/
Verse: 79
Halfverse: a
bʰagadatto
'pi
samare
tena
nāgena
bʰārata
bʰagadatto
_api
samare
tena
nāgena
bʰārata
/
Halfverse: c
vimr̥dna
pāṇḍava
balaṃ
yudʰiṣṭʰiram
upādravat
vimr̥dna
pāṇḍava
balaṃ
yudʰiṣṭʰiram
upādravat
/79/
Verse: 80
Halfverse: a
tadāsīt
tumulaṃ
yuddʰaṃ
bʰagadattasya
māriṣa
tadā
_āsīt
tumulaṃ
yuddʰaṃ
bʰagadattasya
māriṣa
/
Halfverse: c
pāñcālaiḥ
sr̥ñjayaiś
caiva
kekayaiś
codyatāyudʰaiḥ
pāñcālaiḥ
sr̥ñjayaiś
caiva
kekayaiś
ca
_udyata
_āyudʰaiḥ
/80/
Verse: 81
Halfverse: a
bʰīmaseno
'pi
samare
tāv
ubʰau
keśavārjunau
bʰīmaseno
_api
samare
tāv
ubʰau
keśava
_arjunau
/
Halfverse: c
āśrāvayad
yatʰāvr̥ttam
irāvad
vadʰam
uttamam
āśrāvayad
yatʰā-vr̥ttam
irāvad
vadʰam
uttamam
/81/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.