TITUS
Mahabharata
Part No. 951
Previous part

Chapter: 91 
Adhyāya 91


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tasmin mahati saṃkrande   rājā duryodʰanas tadā
   
tasmin mahati saṃkrande   rājā duryodʰanas tadā /
Halfverse: c    
gāṅgeyam upasaṃgamya   vinayenābʰivādya ca
   
gāṅgeyam upasaṃgamya   vinayena_abʰivādya ca/1/

Verse: 2 
Halfverse: a    
tasya sarvaṃ yatʰāvr̥ttam   ākʰyātum upacakrame
   
tasya sarvaṃ yatʰā-vr̥ttam   ākʰyātum upacakrame /
Halfverse: c    
gʰaṭotkacasya vijayam   ātmanaś ca parājayam
   
gʰaṭa_utkacasya vijayam   ātmanaś ca parājayam /2/

Verse: 3 
Halfverse: a    
aktʰayām āsa durdʰarṣo   viniḥśvasya punaḥ punaḥ
   
aktʰayām āsa durdʰarṣo   viniḥśvasya punaḥ punaḥ /
Halfverse: c    
abravīc ca tadā rājan   bʰīṣmaṃ kurupitāmaham
   
abravīt ca tadā rājan   bʰīṣmaṃ kuru-pitāmaham /3/

Verse: 4 
Halfverse: a    
bʰavantaṃ samupāśritya   vāsudevaṃ yatʰā paraiḥ
   
bʰavantaṃ samupāśritya   vāsudevaṃ yatʰā paraiḥ /
Halfverse: c    
pāṇḍavair vigraho gʰoraḥ   samārabdʰo mayā prabʰo
   
pāṇḍavair vigraho gʰoraḥ   samārabdʰo mayā prabʰo /4/

Verse: 5 
Halfverse: a    
ekādaśa samākʰyātā   akṣauhiṇyaś ca mama
   
ekādaśa samākʰyātā akṣauhiṇyaś ca mama / ՙ
Halfverse: c    
nideśe tava tiṣṭʰanti   mayā sārdʰaṃ paraṃtapa
   
nideśe tava tiṣṭʰanti   mayā sārdʰaṃ paraṃtapa /5/

Verse: 6 
Halfverse: a    
so 'haṃ bʰarataśārdūla   bʰīmasenapurogamaiḥ
   
so_ahaṃ bʰarata-śārdūla   bʰīmasena-purogamaiḥ /
Halfverse: c    
gʰaṭotkacaṃ samāśritya   pāṇḍavair yudʰi nirjitaḥ
   
gʰaṭa_utkacaṃ samāśritya   pāṇḍavair yudʰi nirjitaḥ /6/

Verse: 7 
Halfverse: a    
tan me dahati gātrāṇi   śuṣkavr̥kṣam ivānalaḥ
   
tan me dahati gātrāṇi   śuṣka-vr̥kṣam iva_analaḥ /
Halfverse: c    
tad iccʰāmi mahābʰāga   tvatprasādāt paraṃtapa
   
tad iccʰāmi mahā-bʰāga   tvat-prasādāt paraṃtapa /7/

Verse: 8 
Halfverse: a    
rākṣasāpasadaṃ hantuṃ   svayam eva pitāmaha
   
rākṣasa_apasadaṃ hantuṃ   svayam eva pitāmaha /
Halfverse: c    
tvāṃ samāśritya durdʰarṣaṃ   tan me kartuṃ tvam arhasi
   
tvāṃ samāśritya durdʰarṣaṃ   tan me kartuṃ tvam arhasi /8/

Verse: 9 
Halfverse: a    
etac cʰrutvā tu vacanaṃ   rājño bʰaratasattama
   
etat śrutvā tu vacanaṃ   rājño bʰarata-sattama /
Halfverse: c    
duryodʰanam idaṃ vākyaṃ   bʰīṣmaḥ śāṃtanavo 'bravīt
   
duryodʰanam idaṃ vākyaṃ   bʰīṣmaḥ śāṃtanavo_abravīt /9/

Verse: 10 
Halfverse: a    
śr̥ṇu rājan mama vaco   yat tvā vakṣyāmi kaurava
   
śr̥ṇu rājan mama vaco   yat tvā vakṣyāmi kaurava /
Halfverse: c    
yatʰā tvayā mahārāja   vartitavyaṃ paraṃtapa
   
yatʰā tvayā mahā-rāja   vartitavyaṃ paraṃtapa /10/

Verse: 11 
Halfverse: a    
ātmā rakṣyo raṇe tātaḥ   sarvāvastʰāsv ariṃdamam
   
ātmā rakṣyo raṇe tātaḥ   sarva_avastʰāsv ariṃdamam /
Halfverse: c    
dʰarmarājena saṃgrāmas   tvayā kāryaḥ sadānagʰa
   
dʰarma-rājena saṃgrāmas   tvayā kāryaḥ sadā_anagʰa /11/

Verse: 12 
Halfverse: a    
arjunena yamābʰyāṃ    bʰīmasenena punaḥ
   
arjunena yamābʰyāṃ    bʰīmasenena punaḥ /
Halfverse: c    
rājadʰarmaṃ puraskr̥tya   rājā rājānam r̥ccʰati
   
rāja-dʰarmaṃ puras-kr̥tya   rājā rājānam r̥ccʰati /12/

Verse: 13 
Halfverse: a    
ahaṃ droṇaḥ kr̥po drauṇiḥ   kr̥tavarmā ca sātvataḥ
   
ahaṃ droṇaḥ kr̥po drauṇiḥ   kr̥ta-varmā ca sātvataḥ /
Halfverse: c    
śalyaś ca saumadattiś ca   vikarṇaś ca mahāratʰaḥ
   
śalyaś ca saumadattiś ca   vikarṇaś ca mahā-ratʰaḥ /13/

Verse: 14 
Halfverse: a    
tava ca bʰrātaraḥ śūrā   duḥśāsana purogamāḥ
   
tava ca bʰrātaraḥ śūrā   duḥśāsana purogamāḥ /
Halfverse: c    
tvadartʰaṃ pratiyotsyāmo   rākṣasaṃ taṃ mahābalam
   
tvad-artʰaṃ pratiyotsyāmo   rākṣasaṃ taṃ mahā-balam /14/

Verse: 15 
Halfverse: a    
tasmin raudre rākṣasendre   yadi te hr̥ccʰayo mahān
   
tasmin raudre rākṣasa_indre   yadi te hr̥ccʰayo mahān /
Halfverse: c    
ayaṃ gaccʰatu raṇe   tasya yuddʰāya durmateḥ
   
ayaṃ gaccʰatu raṇe   tasya yuddʰāya durmateḥ /
Halfverse: e    
bʰagadatto mahīpālaḥ   puraṃdarasamo yudʰi
   
bʰagadatto mahī-pālaḥ   puraṃdara-samo yudʰi /15/

Verse: 16 
Halfverse: a    
etāvad uktvā rājānaṃ   bʰagadattam atʰābravīt
   
etāvad uktvā rājānaṃ   bʰagadattam atʰa_abravīt /
Halfverse: c    
samakṣaṃ pārtʰivendrasya   vākyaṃ vākyaviśāradaḥ
   
samakṣaṃ pārtʰiva_indrasya   vākyaṃ vākya-viśāradaḥ /16/

Verse: 17 
Halfverse: a    
gaccʰa śīgʰraṃ mahārāja   haiḍimbaṃ yuddʰadurmadam
   
gaccʰa śīgʰraṃ mahā-rāja   haiḍimbaṃ yuddʰa-durmadam /
Halfverse: c    
vārayasva raṇe yatto   miṣatāṃ sarvadʰanvinām
   
vārayasva raṇe yatto   miṣatāṃ sarva-dʰanvinām /
Halfverse: e    
rākṣasaṃ krūrakarmāṇaṃ   yatʰendras tārakaṃ purā
   
rākṣasaṃ krūra-karmāṇaṃ   yatʰā_indras tārakaṃ purā /17/

Verse: 18 
Halfverse: a    
tava divyāni cāstrāṇi   vikramaś ca paraṃtapa
   
tava divyāni ca_astrāṇi   vikramaś ca paraṃtapa /
Halfverse: c    
samāgamaś ca bahubʰiḥ   purābʰūd asuraiḥ saha
   
samāgamaś ca bahubʰiḥ   purā_abʰūd asuraiḥ saha /18/

Verse: 19 
Halfverse: a    
tvaṃ tasya rājaśārdūla   pratiyoddʰā mahāhave
   
tvaṃ tasya rāja-śārdūla   pratiyoddʰā mahā_āhave /
Halfverse: c    
svabalena vr̥to rājañ   jahi rākṣasapuṃgavam
   
sva-balena vr̥to rājan   jahi rākṣasa-puṃgavam /19/

Verse: 20 
Halfverse: a    
etac cʰrutvā tu vacanaṃ   bʰīṣmasya pr̥tanā pateḥ
   
etat śrutvā tu vacanaṃ   bʰīṣmasya pr̥tanā pateḥ /
Halfverse: c    
prayayau siṃhanādena   parān abʰimukʰo drutam
   
prayayau siṃha-nādena   parān abʰimukʰo drutam /20/

Verse: 21 
Halfverse: a    
tam ādravantaṃ saṃprekṣya   garjantam iva toyadam
   
tam ādravantaṃ saṃprekṣya   garjantam iva toyadam /
Halfverse: c    
abʰyavartanta saṃkruddʰāḥ   pāṇḍavānāṃ mahāratʰāḥ
   
abʰyavartanta saṃkruddʰāḥ   pāṇḍavānāṃ mahā-ratʰāḥ /21/

Verse: 22 
Halfverse: a    
bʰimaseno 'bʰimanyuś ca   rākṣasaś ca gʰaṭotkacaḥ
   
bʰimaseno_abʰimanyuś ca   rākṣasaś ca gʰaṭa_utkacaḥ /
Halfverse: c    
draupadeyāḥ satyadʰr̥tiḥ   kṣatradevaś ca māriṣa
   
draupadeyāḥ satya-dʰr̥tiḥ   kṣatra-devaś ca māriṣa /22/

Verse: 23 
Halfverse: a    
cedipo vasu dānaś ca   daśārṇādʰipatis tatʰā
   
cedipo vasu dānaś ca   daśārṇa_adʰipatis tatʰā /
Halfverse: c    
supratīkena tāṃś cāpi   bʰaga datto 'py upādravat
   
supratīkena tāṃś ca_api   bʰaga datto_apy upādravat /23/

Verse: 24 
Halfverse: a    
tataḥ samabʰavad yuddʰaṃ   gʰorarūpaṃ bʰayānakam
   
tataḥ samabʰavad yuddʰaṃ   gʰora-rūpaṃ bʰayānakam /
Halfverse: c    
pāṇḍūnāṃ bʰaga dattena   yama rāṣṭravivardʰanam
   
pāṇḍūnāṃ bʰaga dattena   yama rāṣṭra-vivardʰanam /24/

Verse: 25 
Halfverse: a    
pramuktā ratʰibʰir bāṇā   bʰīmavegāḥ sutejanāḥ
   
pramuktā ratʰibʰir bāṇā   bʰīma-vegāḥ sutejanāḥ /
Halfverse: c    
te nipetur mahārāja   nāgeṣu ca ratʰeṣu ca
   
te nipetur mahā-rāja   nāgeṣu ca ratʰeṣu ca /25/

Verse: 26 
Halfverse: a    
prabʰinnāś ca mahānāgā   vinītā hastisādibʰiḥ
   
prabʰinnāś ca mahā-nāgā   vinītā hasti-sādibʰiḥ /
Halfverse: c    
parasparaṃ samāsādya   saṃnipetur abʰītavat
   
parasparaṃ samāsādya   saṃnipetur abʰītavat /26/

Verse: 27 
Halfverse: a    
madāndʰā roṣasaṃrabdʰā   viṣāṇāgrair mahāhave
   
mada_andʰā roṣa-saṃrabdʰā   viṣāṇa_agrair mahā_āhave /
Halfverse: c    
vibʰidur dantamusalaiḥ   samāsādya parasparam
   
vibʰidur danta-musalaiḥ   samāsādya parasparam /27/

Verse: 28 
Halfverse: a    
hayāś ca cāmarāpīḍāḥ   prāsapāṇibʰir āstʰitāḥ
   
hayāś ca cāmara_āpīḍāḥ   prāsa-pāṇibʰir āstʰitāḥ /
Halfverse: c    
coditāḥ sādibʰiḥ kṣipraṃ   nipetur itaretaram
   
coditāḥ sādibʰiḥ kṣipraṃ   nipetur itaretaram /28/

Verse: 29 
Halfverse: a    
pādātāś ca padātyogʰais   tāḍitāḥ śaktitomaraiḥ
   
pādātāś ca padāty-ogʰais   tāḍitāḥ śakti-tomaraiḥ /
Halfverse: c    
nyapatanta tadā bʰūmau   śataśo 'tʰa sahasraśaḥ
   
nyapatanta tadā bʰūmau   śataśo_atʰa sahasraśaḥ /29/

Verse: 30 
Halfverse: a    
ratʰinaś ca tatʰā rājan   karṇinālīkasāyakaiḥ
   
ratʰinaś ca tatʰā rājan   karṇi-nālīka-sāyakaiḥ /
Halfverse: c    
nihatya samare vīrān   siṃhanādān vinedire
   
nihatya samare vīrān   siṃha-nādān vinedire /30/

Verse: 31 
Halfverse: a    
tasmiṃs tatʰā vartamāne   saṃgrāme lomaharṣaṇe
   
tasmiṃs tatʰā vartamāne   saṃgrāme loma-harṣaṇe /
Halfverse: c    
bʰagadatto maheṣvāso   bʰīmasenam atʰādravat
   
bʰagadatto mahā_iṣvāso   bʰīma-senam atʰa_adravat /31/

Verse: 32 
Halfverse: a    
kuñjareṇa prabʰinnena   saptadʰā sravatā madam
   
kuñjareṇa prabʰinnena   saptadʰā sravatā madam /
Halfverse: c    
parvatena yatʰā toyaṃ   sravamāṇena sarvataḥ
   
parvatena yatʰā toyaṃ   sravamāṇena sarvataḥ /32/

Verse: 33 
Halfverse: a    
kirañ śarasahasrāṇi   supratīka śiro gataḥ
   
kiran śara-sahasrāṇi   supratīka śiro gataḥ /
Halfverse: c    
airāvatastʰo magʰavān   vāridʰārā ivānagʰa
   
airāvatastʰo magʰavān   vāri-dʰārā\ iva_anagʰa /33/ ՙ

Verse: 34 
Halfverse: a    
sa bʰīmaṃ śaradʰārābʰis   tāḍayām āsa pārtʰivaḥ
   
sa bʰīmaṃ śara-dʰārābʰis   tāḍayām āsa pārtʰivaḥ /
Halfverse: c    
parvataṃ vāridʰārābʰiḥ   prāvr̥ṣīva balāhakaḥ
   
parvataṃ vāri-dʰārābʰiḥ   prāvr̥ṣi_iva balāhakaḥ /34/

Verse: 35 
Halfverse: a    
bʰīmasenas tu saṃkruddʰaḥ   pādarakṣān paraḥśatān
   
bʰīmasenas tu saṃkruddʰaḥ   pāda-rakṣān paraḥ-śatān /
Halfverse: c    
nijagʰāna maheṣvāsaḥ   saṃkruddʰaḥ śaravr̥ṣṭibʰiḥ
   
nijagʰāna mahā_iṣvāsaḥ   saṃkruddʰaḥ śara-vr̥ṣṭibʰiḥ /35/ ՙ

Verse: 36 
Halfverse: a    
tān dr̥ṣṭvā nihatān kruddʰo   bʰagadattaḥ pratāpavān
   
tān dr̥ṣṭvā nihatān kruddʰo   bʰagadattaḥ pratāpavān /
Halfverse: c    
codayām āsa nāgendraṃ   bʰīmasenaratʰaṃ pratʰi
   
codayām āsa nāga_indraṃ   bʰīmasena-ratʰaṃ pratʰi /

Verse: 37 
Halfverse: a    
sa nāgaḥ preṣitas tena   bāṇo jyā codito yatʰā
   
sa nāgaḥ preṣitas tena   bāṇo jyā codito yatʰā /
Halfverse: c    
abʰyadʰāvata vegena   bʰīmasenam ariṃdamam
   
abʰyadʰāvata vegena   bʰīmasenam ariṃdamam /37/

Verse: 38 
Halfverse: a    
tam āpatantaṃ saṃkrepṣya   pāṇḍavānāṃ mahāratʰāḥ
   
tam āpatantaṃ saṃkrepṣya   pāṇḍavānāṃ mahā-ratʰāḥ /
Halfverse: c    
abʰyavartanta vegena   bʰīmasenapurogamāḥ
   
abʰyavartanta vegena   bʰīmasena-purogamāḥ /38/

Verse: 39 
Halfverse: a    
kekayāś cābʰimanyuś ca   draupadeyāś ca sarvaśaḥ
   
kekayāś ca_abʰimanyuś ca   draupadeyāś ca sarvaśaḥ /
Halfverse: c    
daśārṇādʰipatiḥ śūraḥ   kṣatradevaś ca māriṣa
   
daśārṇa_adʰipatiḥ śūraḥ   kṣatra-devaś ca māriṣa /
Halfverse: e    
cedipaś citraketuś ca   saṃkruddʰāḥ sarva eva te
   
cedipaś citra-ketuś ca   saṃkruddʰāḥ sarva\ eva te /39/ ՙ

Verse: 40 
Halfverse: a    
uttamāstrāṇi divyāni   darśayanto mahābalāḥ
   
uttama_astrāṇi divyāni   darśayanto mahā-balāḥ /
Halfverse: c    
tam ekaṃ kuñjaraṃ kruddʰāḥ   samantāt paryavārayan
   
tam ekaṃ kuñjaraṃ kruddʰāḥ   samantāt paryavārayan /40/

Verse: 41 
Halfverse: a    
sa viddʰo bahubʰir bāṇair   vyarocata mahādvipaḥ
   
sa viddʰo bahubʰir bāṇair   vyarocata mahā-dvipaḥ /
Halfverse: c    
saṃjātarudʰirotpīḍo   dʰātucitra ivādrirāṭ
   
saṃjāta-rudʰira_utpīḍo   dʰātu-citra\ iva_adri-rāṭ /41/ ՙ

Verse: 42 
Halfverse: a    
daśārṇādʰipatiś cāpi   gajaṃ bʰūmidʰaropamam
   
daśārṇa_adʰipatiś ca_api   gajaṃ bʰūmi-dʰarā_upamam /
Halfverse: c    
samāstʰito 'bʰidudrāva   bʰagadattasya vāraṇam
   
samāstʰito_abʰidudrāva   bʰagadattasya vāraṇam /42/

Verse: 43 
Halfverse: a    
tam āpatantaṃ samare   gajaṃ gajapatiḥ sa ca
   
tam āpatantaṃ samare   gajaṃ gaja-patiḥ sa ca /
Halfverse: c    
dadʰāra supratīko 'pi   veleva makarālayam
   
dadʰāra supratīko_api   velā_iva makara_ālayam /43/

Verse: 44 
Halfverse: a    
vāritaṃ prekṣya nāgendraṃ   daśārṇasya mahātmanaḥ
   
vāritaṃ prekṣya nāga_indraṃ   daśārṇasya mahātmanaḥ /
Halfverse: c    
sādʰu sādʰv iti sainyāni   pāṇḍaveyāny apūjayan
   
sādʰu sādʰv iti sainyāni   pāṇḍaveyāny apūjayan /44/

Verse: 45 
Halfverse: a    
tataḥ prāg yotiṣaḥ kruddʰas   tomarān vai caturdaśa
   
tataḥ prāg yotiṣaḥ kruddʰas   tomarān vai caturdaśa /
Halfverse: c    
prāhiṇot tasya nāgasya   pramukʰe nr̥pasattama
   
prāhiṇot tasya nāgasya   pramukʰe nr̥pa-sattama /45/

Verse: 46 
Halfverse: a    
tasya varma mukʰatrāṇaṃ   śātakumbʰapariṣkr̥tam
   
tasya varma mukʰa-trāṇaṃ   śātakumbʰa-pariṣkr̥tam /
Halfverse: c    
vidārya prāviśan kṣipraṃ   valmīkam iva pannagāḥ
   
vidārya prāviśan kṣipraṃ   valmīkam iva pannagāḥ /46/

Verse: 47 
Halfverse: a    
sa gāḍʰaviddʰo vyatʰito   nāgo bʰaratasattama
   
sa gāḍʰa-viddʰo vyatʰito   nāgo bʰarata-sattama /
Halfverse: c    
upāvr̥tta madaḥ kṣipraṃ   sa nyavartata vegataḥ
   
upāvr̥tta madaḥ kṣipraṃ   sa nyavartata vegataḥ /47/

Verse: 48 
Halfverse: a    
pradudrāva ca vegena   praṇadan bʰairavaṃ svanam
   
pradudrāva ca vegena   praṇadan bʰairavaṃ svanam /
Halfverse: c    
sa mardamānaḥ svabalaṃ   vāyur vr̥kṣān ivaujasā
   
sa mardamānaḥ sva-balaṃ   vāyur vr̥kṣān iva_ojasā /48/

Verse: 49 
Halfverse: a    
tasmin parājite nāge   pāṇḍavānāṃ mahāratʰāḥ
   
tasmin parājite nāge   pāṇḍavānāṃ mahā-ratʰāḥ /
Halfverse: c    
siṃhanādaṃ vinadyoccair   yuddʰāyaivopatastʰire
   
siṃha-nādaṃ vinadya_uccair   yuddʰāya_eva_upatastʰire /49/

Verse: 50 
Halfverse: a    
tato bʰīmaṃ puraskr̥tya   bʰagadattam upādravan
   
tato bʰīmaṃ puras-kr̥tya   bʰagadattam upādravan /
Halfverse: c    
kiranto vividʰān bāṇāñ   śastrāṇi vividʰāni ca
   
kiranto vividʰān bāṇān   śastrāṇi vividʰāni ca /50/

Verse: 51 
Halfverse: a    
teṣām āpatatāṃ rājan   saṃkruddʰānām amarṣiṇām
   
teṣām āpatatāṃ rājan   saṃkruddʰānām amarṣiṇām /
Halfverse: c    
śrutvā sa ninadaṃ gʰoram   amarṣād gatasādʰvasaḥ
   
śrutvā sa ninadaṃ gʰoram   amarṣād gata-sādʰvasaḥ /
Halfverse: e    
bʰagadatto maheṣvāsaḥ   svanāgaṃ pratyacodayat
   
bʰagadatto mahā_iṣvāsaḥ   sva-nāgaṃ pratyacodayat /51/

Verse: 52 
Halfverse: a    
aṅkuśāṅguṣṭʰa nuditaḥ   sa gajapravaro yudʰi
   
aṅkuśa_aṅguṣṭʰa nuditaḥ   sa gaja-pravaro yudʰi / ՙ
Halfverse: c    
tasmin kṣaṇe samabʰavat   saṃvartaka ivānalaḥ
   
tasmin kṣaṇe samabʰavat   saṃvartaka\ iva_analaḥ /52/ ՙ

Verse: 53 
Halfverse: a    
ratʰasaṃgʰāṃs tatʰā nāgān   hayāṃś ca saha sādibʰiḥ
   
ratʰa-saṃgʰāṃs tatʰā nāgān   hayāṃś ca saha sādibʰiḥ /
Halfverse: c    
pādātāṃś ca susaṃkruddʰaḥ   śataśo 'tʰa sahasraśaḥ
   
pādātāṃś ca susaṃkruddʰaḥ   śataśo_atʰa sahasraśaḥ /
Halfverse: e    
amr̥dnāt samare rājan   saṃpradʰāvaṃs tatas tataḥ
   
amr̥dnāt samare rājan   saṃpradʰāvaṃs tatas tataḥ /53/

Verse: 54 
Halfverse: a    
tena saṃloḍyamānaṃ tu   pāṇḍūnāṃ tad valaṃ mahat
   
tena saṃloḍyamānaṃ tu   pāṇḍūnāṃ tad valaṃ mahat /
Halfverse: c    
saṃcukopa mahārāja   carmevāgnau samāhitam
   
saṃcukopa mahā-rāja   carma_iva_agnau samāhitam /54/

Verse: 55 
Halfverse: a    
bʰagnaṃ tu svabalaṃ dr̥ṣṭvā   bʰagadattena dʰīmatā
   
bʰagnaṃ tu sva-balaṃ dr̥ṣṭvā   bʰagadattena dʰīmatā /
Halfverse: c    
gʰaṭotkaco 'tʰa saṃkruddʰo   bʰagadattam upādravat
   
gʰaṭa_utkaco_atʰa saṃkruddʰo   bʰagadattam upādravat /55/

Verse: 56 
Halfverse: a    
vikaṭaḥ puruṣo rājan   dīptāsyo dīptalocanaḥ
   
vikaṭaḥ puruṣo rājan   dīpta_āsyo dīpta-locanaḥ /
Halfverse: c    
rūpaṃ vibʰīṣaṇaṃ kr̥tvā   roṣeṇa prajvalann iva
   
rūpaṃ vibʰīṣaṇaṃ kr̥tvā   roṣeṇa prajvalann iva /56/

Verse: 57 
Halfverse: a    
jagrāha vipulaṃ śūlaṃ   girīṇām api dāruṇam
   
jagrāha vipulaṃ śūlaṃ   girīṇām api dāruṇam /
Halfverse: c    
nāgaṃ jigʰāṃsuḥ sahasā   cikṣepa ca mahābalaḥ
   
nāgaṃ jigʰāṃsuḥ sahasā   cikṣepa ca mahā-balaḥ /
Halfverse: e    
sa viṣpʰuliṅga jvālābʰiḥ   samantāt pariveṣṭitam
   
sa viṣpʰuliṅga jvālābʰiḥ   samantāt pariveṣṭitam /57/

Verse: 58 
Halfverse: a    
tam āpatantaṃ sahasā   dr̥ṣṭvā jvālākulaṃ raṇe
   
tam āpatantaṃ sahasā   dr̥ṣṭvā jvālā_ākulaṃ raṇe /
Halfverse: c    
cikṣepa ruciraṃ tīkṣṇam   ardʰacandraṃ sa pārtʰivaḥ
   
cikṣepa ruciraṃ tīkṣṇam   ardʰa-candraṃ sa pārtʰivaḥ /
Halfverse: e    
ciccʰeda sumahac cʰūlaṃ   tena bāṇena vegavat
   
ciccʰeda sumahat śūlaṃ   tena bāṇena vegavat /58/

Verse: 59 
Halfverse: a    
nipapāta dvidʰā cʰinnaṃ   śūlaṃ hemapariṣkr̥tam
   
nipapāta dvidʰā cʰinnaṃ   śūlaṃ hema-pariṣkr̥tam /
Halfverse: c    
mahāśanir yatʰā bʰraṣṭā   śakra muktā nabʰogatā
   
mahā_aśanir yatʰā bʰraṣṭā   śakra muktā nabʰo-gatā /59/

Verse: 60 
Halfverse: a    
śūlaṃ nipatitaṃ dr̥ṣṭvā   dvidʰākr̥ttaṃ sa pārtʰivaḥ
   
śūlaṃ nipatitaṃ dr̥ṣṭvā   dvidʰā-kr̥ttaṃ sa pārtʰivaḥ /
Halfverse: c    
rukmadaṇḍāṃ mahāśaktiṃ   jagrāhāgniśikʰopamām
   
rukma-daṇḍāṃ mahā-śaktiṃ   jagrāha_āgni-śikʰa_upamām /
Halfverse: e    
cikṣepa tāṃ rākṣasasya   tiṣṭʰa tiṣṭʰeti cābravīt
   
cikṣepa tāṃ rākṣasasya   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /60/

Verse: 61 
Halfverse: a    
tām āpatantīṃ saṃprekṣya   viyatstʰām aśanīm iva
   
tām āpatantīṃ saṃprekṣya   viyatstʰām aśanīm iva /
Halfverse: c    
utpatya rākṣasat tūrṇaṃ   jagrāha ca nanāda ca
   
utpatya rākṣasat tūrṇaṃ   jagrāha ca nanāda ca /61/

Verse: 62 
Halfverse: a    
babʰañja caināṃ tvarito   jānuny āropya bʰārata
   
babʰañja ca_enāṃ tvarito   jānuny āropya bʰārata /
Halfverse: c    
paśyataḥ pārtʰivendrasya   tad adbʰutam ivābʰavat
   
paśyataḥ pārtʰiva_indrasya   tad adbʰutam iva_abʰavat /62/

Verse: 63 
Halfverse: a    
tad avekṣya kr̥taṃ karma   rākṣasena balīyasā
   
tad avekṣya kr̥taṃ karma   rākṣasena balīyasā /
Halfverse: c    
divi devāḥ sa gandʰarvā   munayaś cāpi vismitāḥ
   
divi devāḥ sa gandʰarvā   munayaś ca_api vismitāḥ /63/

Verse: 64 
Halfverse: a    
pāṇḍavāś ca maheṣvāsā   bʰīmasenapurogamāḥ
   
pāṇḍavāś ca mahā_iṣvāsā   bʰīmasena-purogamāḥ /
Halfverse: c    
sādʰu sādʰv iti nādena   pr̥tʰivīm anunādayan
   
sādʰu sādʰv iti nādena   pr̥tʰivīm anunādayan /64/

Verse: 65 
Halfverse: a    
taṃ tu śrutvā mahānādaṃ   prahr̥ṣṭānāṃ mahātmanām
   
taṃ tu śrutvā mahā-nādaṃ   prahr̥ṣṭānāṃ mahātmanām /
Halfverse: c    
nāmr̥ṣyata maheṣvāso   bʰagadattaḥ pratāpavān
   
na_amr̥ṣyata mahā_iṣvāso   bʰagadattaḥ pratāpavān /65/

Verse: 66 
Halfverse: a    
sa vispʰārya mahac cāpam   indrāśanisamasvanam
   
sa vispʰārya mahac cāpam   indra_aśani-sama-svanam /
Halfverse: c    
abʰidudrāva vegena   pāṇḍavānāṃ mahāratʰān
   
abʰidudrāva vegena   pāṇḍavānāṃ mahā-ratʰān /
Halfverse: e    
visr̥jan vimalāṃs tīkṣṇān   nārācāñ jvalanaprabʰān
   
visr̥jan vimalāṃs tīkṣṇān   nārācān jvalana-prabʰān /66/

Verse: 67 
Halfverse: a    
bʰīmam ekena vivyādʰa   rākṣasaṃ navabʰiḥ śaraiḥ
   
bʰīmam ekena vivyādʰa   rākṣasaṃ navabʰiḥ śaraiḥ /
Halfverse: c    
abʰimanyuṃ tribʰiś caiva   kekayān pañcabʰis tatʰā
   
abʰimanyuṃ tribʰiś caiva   kekayān pañcabʰis tatʰā /67/

Verse: 68 
Halfverse: a    
pūrṇāyatavisr̥ṣṭena   svarṇapuṅkʰena patriṇā
   
pūrṇa_āyata-visr̥ṣṭena   svarṇa-puṅkʰena patriṇā /
Halfverse: c    
bibʰeda dakṣiṇaṃ bāhuṃ   kṣatradevasya cāhave
   
bibʰeda dakṣiṇaṃ bāhuṃ   kṣatra-devasya ca_āhave /
Halfverse: e    
papāta sahasā tasya   sa śaraṃ dʰanuruttamam
   
papāta sahasā tasya   sa śaraṃ dʰanur-uttamam /68/

Verse: 69 
Halfverse: a    
draupadeyāṃs tataḥ pañca   pañcabʰiḥ samatāḍayat
   
draupadeyāṃs tataḥ pañca   pañcabʰiḥ samatāḍayat /
Halfverse: c    
bʰīmasenasya ca krodʰān   nijagʰāna turaṃgamān
   
bʰīmasenasya ca krodʰān   nijagʰāna turaṃgamān /69/

Verse: 70 
Halfverse: a    
dʰvajaṃ kesariṇaṃ cāsya   ciccʰeda viśikʰais tribʰiḥ {!}
   
dʰvajaṃ kesariṇaṃ ca_asya   ciccʰeda viśikʰais tribʰiḥ / {!}
Halfverse: c    
nirbibʰeda tribʰiś cānyaiḥ   sāraitʰiṃ cāsya patribʰiḥ
   
nirbibʰeda tribʰiś ca_anyaiḥ   sāraitʰiṃ ca_asya patribʰiḥ /70/

Verse: 71 
Halfverse: a    
sa gāḍʰaviddʰo vyatʰito   ratʰopastʰa upāviśat
   
sa gāḍʰa-viddʰo vyatʰito   ratʰa_upastʰa\ upāviśat / ՙ
Halfverse: c    
viśoko bʰarataśreṣṭʰa   bʰagadattena saṃyuge
   
viśoko bʰarata-śreṣṭʰa   bʰagadattena saṃyuge /71/

Verse: 72 
Halfverse: a    
tato bʰīmo mahārāja   viratʰo ratʰināṃ varaḥ
   
tato bʰīmo mahā-rāja   viratʰo ratʰināṃ varaḥ /
Halfverse: c    
gadāṃ pragr̥hya vegena   pracaskanda mahāratʰāt
   
gadāṃ pragr̥hya vegena   pracaskanda mahā-ratʰāt /72/

Verse: 73 
Halfverse: a    
tam udyatagadaṃ dr̥ṣṭvā   sa śr̥ṅgam iva parvatam
   
tam udyata-gadaṃ dr̥ṣṭvā   sa śr̥ṅgam iva parvatam /
Halfverse: c    
tāvakānāṃ bʰayaṃ gʰoraṃ   samapadyata bʰārata
   
tāvakānāṃ bʰayaṃ gʰoraṃ   samapadyata bʰārata /73/

Verse: 74 
Halfverse: a    
etasminn eva kāle tu   pāṇḍavaḥ kr̥ṣṇasāratʰiḥ
   
etasminn eva kāle tu   pāṇḍavaḥ kr̥ṣṇa-sāratʰiḥ /
Halfverse: c    
ājagāma mahārāja   nigʰnañ śatrūn sahasraśaḥ
   
ājagāma mahā-rāja   nigʰnan śatrūn sahasraśaḥ /74/

Verse: 75 
Halfverse: a    
yatra tau puruṣavyāgʰrau   pitā putrau paraṃtapau
   
yatra tau puruṣa-vyāgʰrau   pitā putrau paraṃ-tapau / ՙ
Halfverse: c    
prāg jyotiṣeṇa saṃsaktau   bʰīmasena gʰaṭotkacau
   
prāg jyotiṣeṇa saṃsaktau   bʰīmasena gʰaṭa_utkacau /75/

Verse: 76 
Halfverse: a    
dr̥ṣṭvā tu pāṇḍavo rājan   yudʰyamānān mahāratʰān
   
dr̥ṣṭvā tu pāṇḍavo rājan   yudʰyamānān mahā-ratʰān /
Halfverse: c    
tvarito bʰarataśreṣṭʰa   tatrāyād vikirañ śarān
   
tvarito bʰarata-śreṣṭʰa   tatra_āyād vikiran śarān /76/

Verse: 77 
Halfverse: a    
tato duryodʰano rājā   tvaramāṇo mahāratʰaḥ
   
tato duryodʰano rājā   tvaramāṇo mahā-ratʰaḥ /
Halfverse: c    
senām acodayat kṣipraṃ   ratʰanāgāśvasaṃkulām
   
senām acodayat kṣipraṃ   ratʰa-nāga_aśva-saṃkulām /77/

Verse: 78 
Halfverse: a    
tām āpatantīṃ sahasā   kauravāṇāṃ mahācamūm
   
tām āpatantīṃ sahasā   kauravāṇāṃ mahā-camūm /
Halfverse: c    
abʰidudrāva vegena   pāṇḍavaḥ śvetavāhanaḥ
   
abʰidudrāva vegena   pāṇḍavaḥ śveta-vāhanaḥ /78/

Verse: 79 
Halfverse: a    
bʰagadatto 'pi samare   tena nāgena bʰārata
   
bʰagadatto_api samare   tena nāgena bʰārata /
Halfverse: c    
vimr̥dna pāṇḍava balaṃ   yudʰiṣṭʰiram upādravat
   
vimr̥dna pāṇḍava balaṃ   yudʰiṣṭʰiram upādravat /79/

Verse: 80 
Halfverse: a    
tadāsīt tumulaṃ yuddʰaṃ   bʰagadattasya māriṣa
   
tadā_āsīt tumulaṃ yuddʰaṃ   bʰagadattasya māriṣa /
Halfverse: c    
pāñcālaiḥ sr̥ñjayaiś caiva   kekayaiś codyatāyudʰaiḥ
   
pāñcālaiḥ sr̥ñjayaiś caiva   kekayaiś ca_udyata_āyudʰaiḥ /80/

Verse: 81 
Halfverse: a    
bʰīmaseno 'pi samare   tāv ubʰau keśavārjunau
   
bʰīmaseno_api samare   tāv ubʰau keśava_arjunau /
Halfverse: c    
āśrāvayad yatʰāvr̥ttam   irāvad vadʰam uttamam
   
āśrāvayad yatʰā-vr̥ttam   irāvad vadʰam uttamam /81/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.