TITUS
Mahabharata
Part No. 949
Chapter: 89
Adhyāya
89
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
vimukʰīkr̥tya
tān
sarvāṃs
tāvakān
yudʰi
rākṣasaḥ
vimukʰī-kr̥tya
tān
sarvāṃs
tāvakān
yudʰi
rākṣasaḥ
/
Halfverse: c
jigʰāṃsur
bʰarataśreṣṭʰa
duryodʰanam
upādravat
jigʰāṃsur
bʰarata-śreṣṭʰa
duryodʰanam
upādravat
/1/
Verse: 2
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
rājānaṃ
prati
vegitam
tam
āpatantaṃ
saṃprekṣya
rājānaṃ
prati
vegitam
/
Halfverse: c
abʰyadʰāvaj
jigʰāṃsantas
tāvakā
yuddʰadurmadāḥ
abʰyadʰāvaj
jigʰāṃsantas
tāvakā
yuddʰa-durmadāḥ
/2/
Verse: 3
Halfverse: a
tālamātrāṇi
cāpāni
vikarṣanto
mahābalāḥ
tāla-mātrāṇi
cāpāni
vikarṣanto
mahā-balāḥ
/
Halfverse: c
tam
ekam
abʰyadʰāvanta
nadantaḥ
siṃhasaṃgʰavat
tam
ekam
abʰyadʰāvanta
nadantaḥ
siṃha-saṃgʰavat
/3/
Verse: 4
Halfverse: a
atʰainaṃ
śaravarṣeṇa
samantāt
paryavārayan
atʰa
_enaṃ
śara-varṣeṇa
samantāt
paryavārayan
/
Halfverse: c
parvataṃ
vāridʰārābʰiḥ
śaradīva
balāhakāḥ
parvataṃ
vāri-dʰārābʰiḥ
śaradi
_iva
balāhakāḥ
/4/
Verse: 5
Halfverse: a
sa
gāḍʰaviddʰo
vyatʰitas
tottrārdita
iva
dvipaḥ
sa
gāḍʰa-viddʰo
vyatʰitas
tottra
_ardita\
iva
dvipaḥ
/
ՙ
Halfverse: c
utpapāta
tadākāśaṃ
samantād
vainateyavat
utpapāta
tadā
_ākāśaṃ
samantād
vainateyavat
/5/
Verse: 6
Halfverse: a
vyanadat
sumahānādaṃ
jīmūta
iva
śāradaḥ
vyanadat
sumahā-nādaṃ
jīmūta\
iva
śāradaḥ
/
ՙ
Halfverse: c
diśaḥ
kʰaṃ
pradiśaś
caiva
nādayan
bʰairavasvanaḥ
diśaḥ
kʰaṃ
pradiśaś
caiva
nādayan
bʰairava-svanaḥ
/6/
Verse: 7
Halfverse: a
rākṣasasya
tu
taṃ
śabdaṃ
śrutvā
rājā
yudʰiṣṭʰiraḥ
rākṣasasya
tu
taṃ
śabdaṃ
śrutvā
rājā
yudʰiṣṭʰiraḥ
/
Halfverse: c
uvāca
bʰarataśreṣṭʰo
bʰīmasenam
idaṃ
vacaḥ
uvāca
bʰarata-śreṣṭʰo
bʰīma-senam
idaṃ
vacaḥ
/7/
Verse: 8
Halfverse: a
yudʰyate
rākṣaso
nūnaṃ
dʰārtarāṣṭrair
mahāratʰaiḥ
yudʰyate
rākṣaso
nūnaṃ
dʰārtarāṣṭrair
mahā-ratʰaiḥ
/
Halfverse: c
yatʰāsya
śrūyate
śabdo
nadato
bʰairavaṃ
svanam
yatʰā
_asya
śrūyate
śabdo
nadato
bʰairavaṃ
svanam
/
Halfverse: e
atibʰāraṃ
ca
paśyāmi
tatra
tāta
samāhitam
atibʰāraṃ
ca
paśyāmi
tatra
tāta
samāhitam
/8/
Verse: 9
Halfverse: a
pitāmahaś
ca
saṃkruddʰaḥ
pāñcālān
hantum
udyataḥ
pitāmahaś
ca
saṃkruddʰaḥ
pāñcālān
hantum
udyataḥ
/
Halfverse: c
teṣāṃ
ca
rakṣaṇārtʰāya
yudʰyate
pʰalgunaḥ
paraiḥ
teṣāṃ
ca
rakṣaṇa
_artʰāya
yudʰyate
pʰalgunaḥ
paraiḥ
/9/
Verse: 10
Halfverse: a
etac
cʰrutvā
mahābāho
kāryadvayam
upastʰitam
etat
śrutvā
mahā-bāho
kārya-dvayam
upastʰitam
/
Halfverse: c
gaccʰa
rakṣasva
haiḍimbaṃ
saṃśayaṃ
paramaṃ
gatam
gaccʰa
rakṣasva
haiḍimbaṃ
saṃśayaṃ
paramaṃ
gatam
/10/
Verse: 11
Halfverse: a
bʰrātur
vacanam
ājñāya
tvaramāṇo
vr̥kodaraḥ
bʰrātur
vacanam
ājñāya
tvaramāṇo
vr̥kodaraḥ
/
Halfverse: c
prayayau
siṃhanādena
trāsayan
sarvapārtʰivān
prayayau
siṃha-nādena
trāsayan
sarva-pārtʰivān
/
Halfverse: e
vegena
mahatā
rājan
parvakāle
yatʰodadʰiḥ
vegena
mahatā
rājan
parva-kāle
yatʰā
_udadʰiḥ
/11/
Verse: 12
Halfverse: a
tam
anvayāt
satyagʰr̥tiḥ
saucittir
yuddʰadurmadaḥ
tam
anvayāt
satya-gʰr̥tiḥ
saucittir
yuddʰa-durmadaḥ
/
Halfverse: c
śreṇimān
vasu
dānaś
ca
putraḥ
kāśyasya
cābʰibʰūḥ
śreṇimān
vasu
dānaś
ca
putraḥ
kāśyasya
ca
_abʰibʰūḥ
/12/
Verse: 13
Halfverse: a
abʰimanyumukʰāś
caiva
draupadeyā
mahāratʰāḥ
abʰimanyu-mukʰāś
caiva
draupadeyā
mahā-ratʰāḥ
/
Halfverse: c
kṣatradevaś
ca
vikrāntaḥ
kṣatradʰarmā
tatʰaiva
ca
kṣatra-devaś
ca
vikrāntaḥ
kṣatra-dʰarmā
tatʰaiva
ca
/13/
Verse: 14
Halfverse: a
anūpādʰipatiś
caiva
nīlaḥ
svabalam
āstʰitaḥ
anūpa
_adʰipatiś
caiva
nīlaḥ
sva-balam
āstʰitaḥ
/
Halfverse: c
mahatā
ratʰavaṃśena
haiḍimbaṃ
paryavārayan
mahatā
ratʰa-vaṃśena
haiḍimbaṃ
paryavārayan
/14/
Verse: 15
Halfverse: a
kuñjaraiś
ca
sadāmattaiḥ
ṣaṭ
sahasraiḥ
prahāribʰiḥ
kuñjaraiś
ca
sadā-mattaiḥ
ṣaṭ
sahasraiḥ
prahāribʰiḥ
/
Halfverse: c
abʰyarakṣanta
sahitā
rākṣasendraṃ
gʰaṭotkacam
abʰyarakṣanta
sahitā
rākṣasa
_indraṃ
gʰaṭa
_utkacam
/15/
Verse: 16
Halfverse: a
siṃhanādena
mahatā
nemigʰoṣeṇa
caiva
hi
siṃha-nādena
mahatā
nemi-gʰoṣeṇa
caiva
hi
/
Halfverse: c
kʰuraśabdaninādaiś
ca
kampayanto
vasuṃdʰarām
kʰura-śabda-ninādaiś
ca
kampayanto
vasuṃdʰarām
/16/
Verse: 17
Halfverse: a
temām
āpatatāṃ
śrutvā
śabdaṃ
taṃ
tāvakaṃ
balam
temām
āpatatāṃ
śrutvā
śabdaṃ
taṃ
tāvakaṃ
balam
/
Halfverse: c
bʰīmasena
bʰayodvignaṃ
vivarṇavadanaṃ
tatʰā
bʰīmasena
bʰaya
_udvignaṃ
vivarṇa-vadanaṃ
tatʰā
/
Halfverse: e
parivr̥ttaṃ
mahārāja
parityajya
gʰaṭotkacam
parivr̥ttaṃ
mahā-rāja
parityajya
gʰaṭa
_utkacam
/17/
Verse: 18
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
tatra
tatra
mahātmanām
tataḥ
pravavr̥te
yuddʰaṃ
tatra
tatra
mahātmanām
/
Halfverse: c
tāvakānāṃ
pareṣāṃ
ca
saṃgrāmeṣv
anivartinām
tāvakānāṃ
pareṣāṃ
ca
saṃgrāmeṣv
anivartinām
/18/
Verse: 19
Halfverse: a
nānārūpāṇi
śastrāṇi
visr̥janto
mahāratʰāḥ
nānā-rūpāṇi
śastrāṇi
visr̥janto
mahā-ratʰāḥ
/
Halfverse: c
anyonyam
abʰidʰāvantaḥ
saṃprahāraṃ
pracakrire
anyonyam
abʰidʰāvantaḥ
saṃprahāraṃ
pracakrire
/
Halfverse: e
vyatiṣaktaṃ
mahāraudraṃ
yuddʰaṃ
bʰīru
bʰayāvaham
vyatiṣaktaṃ
mahā-raudraṃ
yuddʰaṃ
bʰīru
bʰaya
_āvaham
/19/
Verse: 20
Halfverse: a
hayā
gajaiḥ
samājagmuḥ
pādātā
ratʰibʰiḥ
saha
hayā
gajaiḥ
samājagmuḥ
pādātā
ratʰibʰiḥ
saha
/
Halfverse: c
anyonyaṃ
samare
rājan
prārtʰayānā
mahad
yaśaḥ
anyonyaṃ
samare
rājan
prārtʰayānā
mahad
yaśaḥ
/20/
Verse: 21
Halfverse: a
sahasā
cābʰavat
tīvraṃ
saṃnipātān
mahad
rajaḥ
sahasā
ca
_abʰavat
tīvraṃ
saṃnipātān
mahad
rajaḥ
/
Halfverse: c
ratʰāśvajaga
pattīnāṃ
padanemi
samuddʰatam
ratʰa
_aśva-jaga
pattīnāṃ
pada-nemi
samuddʰatam
/21/
Verse: 22
Halfverse: a
dʰūmrāruṇaṃ
rajas
tīvraṃ
raṇabʰūmiṃ
samāvr̥ṇot
dʰūmra
_aruṇaṃ
rajas
tīvraṃ
raṇa-bʰūmiṃ
samāvr̥ṇot
/
Halfverse: c
naiva
sve
na
pare
rājan
samajānan
parasparam
na
_eva
sve
na
pare
rājan
samajānan
parasparam
/22/
Verse: 23
Halfverse: a
pitā
putraṃ
na
jānīte
putro
vā
pitaraṃ
tatʰā
pitā
putraṃ
na
jānīte
putro
vā
pitaraṃ
tatʰā
/
Halfverse: c
nirmaryāde
tatʰā
bʰūte
vaiśase
lomaharṣaṇe
nirmaryāde
tatʰā
bʰūte
vaiśase
loma-harṣaṇe
/23/
Verse: 24
Halfverse: a
śastrāṇāṃ
bʰarataśreṣṭʰa
manuṣyāṇāṃ
ca
garjatām
śastrāṇāṃ
bʰarata-śreṣṭʰa
manuṣyāṇāṃ
ca
garjatām
/
Halfverse: c
sumahān
abʰavac
cʰabdo
vaṃśānām
iva
dahyatām
sumahān
abʰavat
śabdo
vaṃśānām
iva
dahyatām
/24/
Verse: 25
Halfverse: a
gajavāji
manuṣyāṇāṃ
śoṇitāntra
taraṅgiṇī
gaja-vāji
manuṣyāṇāṃ
śoṇita
_antra
taraṅgiṇī
/
Halfverse: c
prāvartata
nadī
tatra
keśaśaivalaśādvalā
prāvartata
nadī
tatra
keśa-śaivala-śādvalā
/25/
Verse: 26
Halfverse: a
narāṇāṃ
caiva
kāyebʰyaḥ
śirasāṃ
patatāṃ
raṇe
narāṇāṃ
caiva
kāyebʰyaḥ
śirasāṃ
patatāṃ
raṇe
/
Halfverse: c
śuśruve
sumahāñ
śabdaḥ
patatām
aśmanām
iva
śuśruve
sumahān
śabdaḥ
patatām
aśmanām
iva
/26/
Verse: 27
Halfverse: a
viśiraskair
manuṣyaiś
ca
cʰinnagātraiś
ca
vāraṇaiḥ
viśiraskair
manuṣyaiś
ca
cʰinna-gātraiś
ca
vāraṇaiḥ
/
Halfverse: c
aśvaiḥ
saṃbʰinnadehaiś
ca
saṃkīrṇābʰūd
vasuṃdʰarā
aśvaiḥ
saṃbʰinna-dehaiś
ca
saṃkīrṇā
_abʰūd
vasuṃdʰarā
/27/
Verse: 28
Halfverse: a
nānāvidʰāni
śastrāṇi
visr̥janto
mahāratʰāḥ
nānā-vidʰāni
śastrāṇi
visr̥janto
mahā-ratʰāḥ
/
Halfverse: c
anyonyam
abʰidʰāvantaḥ
saṃprahāraṃ
pracakrire
anyonyam
abʰidʰāvantaḥ
saṃprahāraṃ
pracakrire
/28/
Verse: 29
Halfverse: a
hayā
hayān
samāsādya
preṣitā
hayasādibʰiḥ
hayā
hayān
samāsādya
preṣitā
haya-sādibʰiḥ
/
Halfverse: c
samāhatya
raṇe
'nyonyaṃ
nipetur
gatajīvitāḥ
samāhatya
raṇe
_anyonyaṃ
nipetur
gata-jīvitāḥ
/29/
Verse: 30
Halfverse: a
narā
narān
samāsādya
krodʰaraktekṣaṇā
bʰr̥śam
narā
narān
samāsādya
krodʰa-rakta
_īkṣaṇā
bʰr̥śam
/
Halfverse: c
urāṃsy
urobʰir
anyonyaṃ
samāśliṣya
nijagʰnire
urāṃsy
urobʰir
anyonyaṃ
samāśliṣya
nijagʰnire
/30/
Verse: 31
Halfverse: a
preṣitāś
ca
mahāmātrair
vāraṇāḥ
paravāraṇāḥ
preṣitāś
ca
mahā-mātrair
vāraṇāḥ
para-vāraṇāḥ
/
Halfverse: c
abʰigʰnanti
viṣāṇāgrair
vāraṇān
eva
saṃyuge
abʰigʰnanti
viṣāṇa
_agrair
vāraṇān
eva
saṃyuge
/31/
Verse: 32
Halfverse: a
te
jātarudʰirāpīḍāḥ
patākābʰir
alaṃkr̥tāḥ
te
jāta-rudʰira
_āpīḍāḥ
patākābʰir
alaṃkr̥tāḥ
/
Halfverse: c
saṃsaktāḥ
pratyadr̥śyanta
megʰā
iva
sa
vidyutaḥ
saṃsaktāḥ
pratyadr̥śyanta
megʰā\
iva
sa
vidyutaḥ
/32/
ՙ
Verse: 33
Halfverse: a
ke
cid
bʰinnā
viṣāṇāgrair
bʰinnakumbʰāś
ca
tomaraiḥ
kecid
bʰinnā
viṣāṇa
_agrair
bʰinna-kumbʰāś
ca
tomaraiḥ
/
Halfverse: c
vinadanto
'bʰyadʰāvanta
garjanto
jaladā
iva
vinadanto
_abʰyadʰāvanta
garjanto
jaladā\
iva
/33/
ՙ
Verse: 34
Halfverse: a
kecid
dʰastair
dvidʰā
cʰinnaiś
cʰinnagātrās
tatʰāpare
kecidd^hastair
dvidʰā
cʰinnaiś
cʰinna-gātrās
tatʰā
_apare
/
Halfverse: c
nipetus
tumule
tasmiṃś
cʰinnapakṣā
ivādrayaḥ
nipetus
tumule
tasmiṃś
cʰinna-pakṣā\
iva
_adrayaḥ
/34/
ՙ
Verse: 35
Halfverse: a
pārśvais
tu
dāritair
anye
vāraṇair
varavāraṇāḥ
pārśvais
tu
dāritair
anye
vāraṇair
vara-vāraṇāḥ
/
Halfverse: c
mumucuḥ
śoṇitaṃ
bʰūri
dʰātūn
iva
mahīdʰarāḥ
mumucuḥ
śoṇitaṃ
bʰūri
dʰātūn
iva
mahī-dʰarāḥ
/35/
ՙ
Verse: 36
Halfverse: a
nārācābʰihatās
tv
anye
tatʰā
viddʰāś
ca
tomaraiḥ
nārāca
_abʰihatās
tv
anye
tatʰā
viddʰāś
ca
tomaraiḥ
/
Halfverse: c
hatārohā
vyadr̥śyanta
viśr̥ṅgā
iva
parvatāḥ
hata
_ārohā
vyadr̥śyanta
viśr̥ṅgā\
iva
parvatāḥ
/36/
ՙ
Verse: 37
Halfverse: a
ke
cit
krodʰasamāviṣṭā
madāndʰā
niravagrahāḥ
kecit
krodʰa-samāviṣṭā
mada
_andʰā
niravagrahāḥ
/
Halfverse: c
ratʰān
hayān
padātāṃś
ca
mamr̥duḥ
śataśo
raṇe
ratʰān
hayān
padātāṃś
ca
mamr̥duḥ
śataśo
raṇe
/37/
Verse: 38
Halfverse: a
tatʰā
hayā
hayārohais
tāḍitāḥ
prāsatomaraiḥ
tatʰā
hayā
haya
_ārohais
tāḍitāḥ
prāsa-tomaraiḥ
/
Halfverse: c
tena
tenābʰyavartanta
kurvanto
vyākulā
diśaḥ
tena
tena
_abʰyavartanta
kurvanto
vyākulā
diśaḥ
/38/
Verse: 39
Halfverse: a
ratʰino
ratʰibʰiḥ
sārdʰaṃ
kulaputrās
tanu
tyajaḥ
ratʰino
ratʰibʰiḥ
sārdʰaṃ
kula-putrās
tanu
tyajaḥ
/
Halfverse: c
parāṃ
śaktiṃ
samāstʰāya
cakruḥ
karmāṇy
abʰītavat
parāṃ
śaktiṃ
samāstʰāya
cakruḥ
karmāṇy
abʰītavat
/39/
Verse: 40
Halfverse: a
svayaṃvara
ivāmarde
prajahrur
itaretaram
{!}
svayaṃvara\
iva
_āmarde
prajahrur
itaretaram
/
ՙ
{!}
Halfverse: c
prārtʰayānāṃ
yaśo
rājan
svargaṃ
vā
yuddʰaśālinaḥ
prārtʰayānāṃ
yaśo
rājan
svargaṃ
vā
yuddʰa-śālinaḥ
/40/
Verse: 41
Halfverse: a
tasmiṃs
tatʰā
vartamāne
saṃgrāme
lomaharṣaṇe
tasmiṃs
tatʰā
vartamāne
saṃgrāme
loma-harṣaṇe
/
Halfverse: c
dʰārtarāṣṭraṃ
mahat
sainyaṃ
prāyaśo
vimukʰīkr̥tam
dʰārtarāṣṭraṃ
mahat
sainyaṃ
prāyaśo
vimukʰī-kr̥tam
/41/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.