TITUS
Mahabharata
Part No. 949
Previous part

Chapter: 89 
Adhyāya 89


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
vimukʰīkr̥tya tān sarvāṃs   tāvakān yudʰi rākṣasaḥ
   
vimukʰī-kr̥tya tān sarvāṃs   tāvakān yudʰi rākṣasaḥ /
Halfverse: c    
jigʰāṃsur bʰarataśreṣṭʰa   duryodʰanam upādravat
   
jigʰāṃsur bʰarata-śreṣṭʰa   duryodʰanam upādravat /1/

Verse: 2 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   rājānaṃ prati vegitam
   
tam āpatantaṃ saṃprekṣya   rājānaṃ prati vegitam /
Halfverse: c    
abʰyadʰāvaj jigʰāṃsantas   tāvakā yuddʰadurmadāḥ
   
abʰyadʰāvaj jigʰāṃsantas   tāvakā yuddʰa-durmadāḥ /2/

Verse: 3 
Halfverse: a    
tālamātrāṇi cāpāni   vikarṣanto mahābalāḥ
   
tāla-mātrāṇi cāpāni   vikarṣanto mahā-balāḥ /
Halfverse: c    
tam ekam abʰyadʰāvanta   nadantaḥ siṃhasaṃgʰavat
   
tam ekam abʰyadʰāvanta   nadantaḥ siṃha-saṃgʰavat /3/

Verse: 4 
Halfverse: a    
atʰainaṃ śaravarṣeṇa   samantāt paryavārayan
   
atʰa_enaṃ śara-varṣeṇa   samantāt paryavārayan /
Halfverse: c    
parvataṃ vāridʰārābʰiḥ   śaradīva balāhakāḥ
   
parvataṃ vāri-dʰārābʰiḥ   śaradi_iva balāhakāḥ /4/

Verse: 5 
Halfverse: a    
sa gāḍʰaviddʰo vyatʰitas   tottrārdita iva dvipaḥ
   
sa gāḍʰa-viddʰo vyatʰitas   tottra_ardita\ iva dvipaḥ / ՙ
Halfverse: c    
utpapāta tadākāśaṃ   samantād vainateyavat
   
utpapāta tadā_ākāśaṃ   samantād vainateyavat /5/

Verse: 6 
Halfverse: a    
vyanadat sumahānādaṃ   jīmūta iva śāradaḥ
   
vyanadat sumahā-nādaṃ   jīmūta\ iva śāradaḥ / ՙ
Halfverse: c    
diśaḥ kʰaṃ pradiśaś caiva   nādayan bʰairavasvanaḥ
   
diśaḥ kʰaṃ pradiśaś caiva   nādayan bʰairava-svanaḥ /6/

Verse: 7 
Halfverse: a    
rākṣasasya tu taṃ śabdaṃ   śrutvā rājā yudʰiṣṭʰiraḥ
   
rākṣasasya tu taṃ śabdaṃ   śrutvā rājā yudʰiṣṭʰiraḥ /
Halfverse: c    
uvāca bʰarataśreṣṭʰo   bʰīmasenam idaṃ vacaḥ
   
uvāca bʰarata-śreṣṭʰo   bʰīma-senam idaṃ vacaḥ /7/

Verse: 8 
Halfverse: a    
yudʰyate rākṣaso nūnaṃ   dʰārtarāṣṭrair mahāratʰaiḥ
   
yudʰyate rākṣaso nūnaṃ   dʰārtarāṣṭrair mahā-ratʰaiḥ /
Halfverse: c    
yatʰāsya śrūyate śabdo   nadato bʰairavaṃ svanam
   
yatʰā_asya śrūyate śabdo   nadato bʰairavaṃ svanam /
Halfverse: e    
atibʰāraṃ ca paśyāmi   tatra tāta samāhitam
   
atibʰāraṃ ca paśyāmi   tatra tāta samāhitam /8/

Verse: 9 
Halfverse: a    
pitāmahaś ca saṃkruddʰaḥ   pāñcālān hantum udyataḥ
   
pitāmahaś ca saṃkruddʰaḥ   pāñcālān hantum udyataḥ /
Halfverse: c    
teṣāṃ ca rakṣaṇārtʰāya   yudʰyate pʰalgunaḥ paraiḥ
   
teṣāṃ ca rakṣaṇa_artʰāya   yudʰyate pʰalgunaḥ paraiḥ /9/

Verse: 10 
Halfverse: a    
etac cʰrutvā mahābāho   kāryadvayam upastʰitam
   
etat śrutvā mahā-bāho   kārya-dvayam upastʰitam /
Halfverse: c    
gaccʰa rakṣasva haiḍimbaṃ   saṃśayaṃ paramaṃ gatam
   
gaccʰa rakṣasva haiḍimbaṃ   saṃśayaṃ paramaṃ gatam /10/

Verse: 11 
Halfverse: a    
bʰrātur vacanam ājñāya   tvaramāṇo vr̥kodaraḥ
   
bʰrātur vacanam ājñāya   tvaramāṇo vr̥kodaraḥ /
Halfverse: c    
prayayau siṃhanādena   trāsayan sarvapārtʰivān
   
prayayau siṃha-nādena   trāsayan sarva-pārtʰivān /
Halfverse: e    
vegena mahatā rājan   parvakāle yatʰodadʰiḥ
   
vegena mahatā rājan   parva-kāle yatʰā_udadʰiḥ /11/

Verse: 12 
Halfverse: a    
tam anvayāt satyagʰr̥tiḥ   saucittir yuddʰadurmadaḥ
   
tam anvayāt satya-gʰr̥tiḥ   saucittir yuddʰa-durmadaḥ /
Halfverse: c    
śreṇimān vasu dānaś ca   putraḥ kāśyasya cābʰibʰūḥ
   
śreṇimān vasu dānaś ca   putraḥ kāśyasya ca_abʰibʰūḥ /12/

Verse: 13 
Halfverse: a    
abʰimanyumukʰāś caiva   draupadeyā mahāratʰāḥ
   
abʰimanyu-mukʰāś caiva   draupadeyā mahā-ratʰāḥ /
Halfverse: c    
kṣatradevaś ca vikrāntaḥ   kṣatradʰarmā tatʰaiva ca
   
kṣatra-devaś ca vikrāntaḥ   kṣatra-dʰarmā tatʰaiva ca /13/

Verse: 14 
Halfverse: a    
anūpādʰipatiś caiva   nīlaḥ svabalam āstʰitaḥ
   
anūpa_adʰipatiś caiva   nīlaḥ sva-balam āstʰitaḥ /
Halfverse: c    
mahatā ratʰavaṃśena   haiḍimbaṃ paryavārayan
   
mahatā ratʰa-vaṃśena   haiḍimbaṃ paryavārayan /14/

Verse: 15 
Halfverse: a    
kuñjaraiś ca sadāmattaiḥ   ṣaṭ sahasraiḥ prahāribʰiḥ
   
kuñjaraiś ca sadā-mattaiḥ   ṣaṭ sahasraiḥ prahāribʰiḥ /
Halfverse: c    
abʰyarakṣanta sahitā   rākṣasendraṃ gʰaṭotkacam
   
abʰyarakṣanta sahitā   rākṣasa_indraṃ gʰaṭa_utkacam /15/

Verse: 16 
Halfverse: a    
siṃhanādena mahatā   nemigʰoṣeṇa caiva hi
   
siṃha-nādena mahatā   nemi-gʰoṣeṇa caiva hi /
Halfverse: c    
kʰuraśabdaninādaiś ca   kampayanto vasuṃdʰarām
   
kʰura-śabda-ninādaiś ca   kampayanto vasuṃdʰarām /16/

Verse: 17 
Halfverse: a    
temām āpatatāṃ śrutvā   śabdaṃ taṃ tāvakaṃ balam
   
temām āpatatāṃ śrutvā   śabdaṃ taṃ tāvakaṃ balam /
Halfverse: c    
bʰīmasena bʰayodvignaṃ   vivarṇavadanaṃ tatʰā
   
bʰīmasena bʰaya_udvignaṃ   vivarṇa-vadanaṃ tatʰā /
Halfverse: e    
parivr̥ttaṃ mahārāja   parityajya gʰaṭotkacam
   
parivr̥ttaṃ mahā-rāja   parityajya gʰaṭa_utkacam /17/

Verse: 18 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   tatra tatra mahātmanām
   
tataḥ pravavr̥te yuddʰaṃ   tatra tatra mahātmanām /
Halfverse: c    
tāvakānāṃ pareṣāṃ ca   saṃgrāmeṣv anivartinām
   
tāvakānāṃ pareṣāṃ ca   saṃgrāmeṣv anivartinām /18/

Verse: 19 
Halfverse: a    
nānārūpāṇi śastrāṇi   visr̥janto mahāratʰāḥ
   
nānā-rūpāṇi śastrāṇi   visr̥janto mahā-ratʰāḥ /
Halfverse: c    
anyonyam abʰidʰāvantaḥ   saṃprahāraṃ pracakrire
   
anyonyam abʰidʰāvantaḥ   saṃprahāraṃ pracakrire /
Halfverse: e    
vyatiṣaktaṃ mahāraudraṃ   yuddʰaṃ bʰīru bʰayāvaham
   
vyatiṣaktaṃ mahā-raudraṃ   yuddʰaṃ bʰīru bʰaya_āvaham /19/

Verse: 20 
Halfverse: a    
hayā gajaiḥ samājagmuḥ   pādātā ratʰibʰiḥ saha
   
hayā gajaiḥ samājagmuḥ   pādātā ratʰibʰiḥ saha /
Halfverse: c    
anyonyaṃ samare rājan   prārtʰayānā mahad yaśaḥ
   
anyonyaṃ samare rājan   prārtʰayānā mahad yaśaḥ /20/

Verse: 21 
Halfverse: a    
sahasā cābʰavat tīvraṃ   saṃnipātān mahad rajaḥ
   
sahasā ca_abʰavat tīvraṃ   saṃnipātān mahad rajaḥ /
Halfverse: c    
ratʰāśvajaga pattīnāṃ   padanemi samuddʰatam
   
ratʰa_aśva-jaga pattīnāṃ   pada-nemi samuddʰatam /21/

Verse: 22 
Halfverse: a    
dʰūmrāruṇaṃ rajas tīvraṃ   raṇabʰūmiṃ samāvr̥ṇot
   
dʰūmra_aruṇaṃ rajas tīvraṃ   raṇa-bʰūmiṃ samāvr̥ṇot /
Halfverse: c    
naiva sve na pare rājan   samajānan parasparam
   
na_eva sve na pare rājan   samajānan parasparam /22/

Verse: 23 
Halfverse: a    
pitā putraṃ na jānīte   putro pitaraṃ tatʰā
   
pitā putraṃ na jānīte   putro pitaraṃ tatʰā /
Halfverse: c    
nirmaryāde tatʰā bʰūte   vaiśase lomaharṣaṇe
   
nirmaryāde tatʰā bʰūte   vaiśase loma-harṣaṇe /23/

Verse: 24 
Halfverse: a    
śastrāṇāṃ bʰarataśreṣṭʰa   manuṣyāṇāṃ ca garjatām
   
śastrāṇāṃ bʰarata-śreṣṭʰa   manuṣyāṇāṃ ca garjatām /
Halfverse: c    
sumahān abʰavac cʰabdo   vaṃśānām iva dahyatām
   
sumahān abʰavat śabdo   vaṃśānām iva dahyatām /24/

Verse: 25 
Halfverse: a    
gajavāji manuṣyāṇāṃ   śoṇitāntra taraṅgiṇī
   
gaja-vāji manuṣyāṇāṃ   śoṇita_antra taraṅgiṇī /
Halfverse: c    
prāvartata nadī tatra   keśaśaivalaśādvalā
   
prāvartata nadī tatra   keśa-śaivala-śādvalā /25/

Verse: 26 
Halfverse: a    
narāṇāṃ caiva kāyebʰyaḥ   śirasāṃ patatāṃ raṇe
   
narāṇāṃ caiva kāyebʰyaḥ   śirasāṃ patatāṃ raṇe /
Halfverse: c    
śuśruve sumahāñ śabdaḥ   patatām aśmanām iva
   
śuśruve sumahān śabdaḥ   patatām aśmanām iva /26/

Verse: 27 
Halfverse: a    
viśiraskair manuṣyaiś ca   cʰinnagātraiś ca vāraṇaiḥ
   
viśiraskair manuṣyaiś ca   cʰinna-gātraiś ca vāraṇaiḥ /
Halfverse: c    
aśvaiḥ saṃbʰinnadehaiś ca   saṃkīrṇābʰūd vasuṃdʰarā
   
aśvaiḥ saṃbʰinna-dehaiś ca   saṃkīrṇā_abʰūd vasuṃdʰarā /27/

Verse: 28 
Halfverse: a    
nānāvidʰāni śastrāṇi   visr̥janto mahāratʰāḥ
   
nānā-vidʰāni śastrāṇi   visr̥janto mahā-ratʰāḥ /
Halfverse: c    
anyonyam abʰidʰāvantaḥ   saṃprahāraṃ pracakrire
   
anyonyam abʰidʰāvantaḥ   saṃprahāraṃ pracakrire /28/

Verse: 29 
Halfverse: a    
hayā hayān samāsādya   preṣitā hayasādibʰiḥ
   
hayā hayān samāsādya   preṣitā haya-sādibʰiḥ /
Halfverse: c    
samāhatya raṇe 'nyonyaṃ   nipetur gatajīvitāḥ
   
samāhatya raṇe_anyonyaṃ   nipetur gata-jīvitāḥ /29/

Verse: 30 
Halfverse: a    
narā narān samāsādya   krodʰaraktekṣaṇā bʰr̥śam
   
narā narān samāsādya   krodʰa-rakta_īkṣaṇā bʰr̥śam /
Halfverse: c    
urāṃsy urobʰir anyonyaṃ   samāśliṣya nijagʰnire
   
urāṃsy urobʰir anyonyaṃ   samāśliṣya nijagʰnire /30/

Verse: 31 
Halfverse: a    
preṣitāś ca mahāmātrair   vāraṇāḥ paravāraṇāḥ
   
preṣitāś ca mahā-mātrair   vāraṇāḥ para-vāraṇāḥ /
Halfverse: c    
abʰigʰnanti viṣāṇāgrair   vāraṇān eva saṃyuge
   
abʰigʰnanti viṣāṇa_agrair   vāraṇān eva saṃyuge /31/

Verse: 32 
Halfverse: a    
te jātarudʰirāpīḍāḥ   patākābʰir alaṃkr̥tāḥ
   
te jāta-rudʰira_āpīḍāḥ   patākābʰir alaṃkr̥tāḥ /
Halfverse: c    
saṃsaktāḥ pratyadr̥śyanta   megʰā iva sa vidyutaḥ
   
saṃsaktāḥ pratyadr̥śyanta   megʰā\ iva sa vidyutaḥ /32/ ՙ

Verse: 33 
Halfverse: a    
ke cid bʰinnā viṣāṇāgrair   bʰinnakumbʰāś ca tomaraiḥ
   
kecid bʰinnā viṣāṇa_agrair   bʰinna-kumbʰāś ca tomaraiḥ /
Halfverse: c    
vinadanto 'bʰyadʰāvanta   garjanto jaladā iva
   
vinadanto_abʰyadʰāvanta   garjanto jaladā\ iva /33/ ՙ

Verse: 34 
Halfverse: a    
kecid dʰastair dvidʰā cʰinnaiś   cʰinnagātrās tatʰāpare
   
kecidd^hastair dvidʰā cʰinnaiś   cʰinna-gātrās tatʰā_apare /
Halfverse: c    
nipetus tumule tasmiṃś   cʰinnapakṣā ivādrayaḥ
   
nipetus tumule tasmiṃś   cʰinna-pakṣā\ iva_adrayaḥ /34/ ՙ

Verse: 35 
Halfverse: a    
pārśvais tu dāritair anye   vāraṇair varavāraṇāḥ
   
pārśvais tu dāritair anye   vāraṇair vara-vāraṇāḥ /
Halfverse: c    
mumucuḥ śoṇitaṃ bʰūri   dʰātūn iva mahīdʰarāḥ
   
mumucuḥ śoṇitaṃ bʰūri   dʰātūn iva mahī-dʰarāḥ /35/ ՙ

Verse: 36 
Halfverse: a    
nārācābʰihatās tv anye   tatʰā viddʰāś ca tomaraiḥ
   
nārāca_abʰihatās tv anye   tatʰā viddʰāś ca tomaraiḥ /
Halfverse: c    
hatārohā vyadr̥śyanta   viśr̥ṅgā iva parvatāḥ
   
hata_ārohā vyadr̥śyanta   viśr̥ṅgā\ iva parvatāḥ /36/ ՙ

Verse: 37 
Halfverse: a    
ke cit krodʰasamāviṣṭā   madāndʰā niravagrahāḥ
   
kecit krodʰa-samāviṣṭā   mada_andʰā niravagrahāḥ /
Halfverse: c    
ratʰān hayān padātāṃś ca   mamr̥duḥ śataśo raṇe
   
ratʰān hayān padātāṃś ca   mamr̥duḥ śataśo raṇe /37/

Verse: 38 
Halfverse: a    
tatʰā hayā hayārohais   tāḍitāḥ prāsatomaraiḥ
   
tatʰā hayā haya_ārohais   tāḍitāḥ prāsa-tomaraiḥ /
Halfverse: c    
tena tenābʰyavartanta   kurvanto vyākulā diśaḥ
   
tena tena_abʰyavartanta   kurvanto vyākulā diśaḥ /38/

Verse: 39 
Halfverse: a    
ratʰino ratʰibʰiḥ sārdʰaṃ   kulaputrās tanu tyajaḥ
   
ratʰino ratʰibʰiḥ sārdʰaṃ   kula-putrās tanu tyajaḥ /
Halfverse: c    
parāṃ śaktiṃ samāstʰāya   cakruḥ karmāṇy abʰītavat
   
parāṃ śaktiṃ samāstʰāya   cakruḥ karmāṇy abʰītavat /39/

Verse: 40 
Halfverse: a    
svayaṃvara ivāmarde   prajahrur itaretaram {!}
   
svayaṃvara\ iva_āmarde   prajahrur itaretaram / ՙ {!}
Halfverse: c    
prārtʰayānāṃ yaśo rājan   svargaṃ yuddʰaśālinaḥ
   
prārtʰayānāṃ yaśo rājan   svargaṃ yuddʰa-śālinaḥ /40/

Verse: 41 
Halfverse: a    
tasmiṃs tatʰā vartamāne   saṃgrāme lomaharṣaṇe
   
tasmiṃs tatʰā vartamāne   saṃgrāme loma-harṣaṇe /
Halfverse: c    
dʰārtarāṣṭraṃ mahat sainyaṃ   prāyaśo vimukʰīkr̥tam
   
dʰārtarāṣṭraṃ mahat sainyaṃ   prāyaśo vimukʰī-kr̥tam /41/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.