TITUS
Mahabharata
Part No. 948
Previous part

Chapter: 88 
Adhyāya 88


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tatas tad bāṇavarṣaṃ tu   duḥsahaṃ dānavair api
   
tatas tad bāṇa-varṣaṃ tu   duḥsahaṃ dānavair api /
Halfverse: c    
dadʰāra yudʰi rājendro   yatʰā varṣaṃ mahādvipaḥ
   
dadʰāra yudʰi rāja_indro   yatʰā varṣaṃ mahā-dvipaḥ /1/

Verse: 2 
Halfverse: a    
tataḥ krodʰasamāviṣṭo   niḥśvasann iva pannagaḥ
   
tataḥ krodʰa-samāviṣṭo   niḥśvasann iva pannagaḥ /
Halfverse: c    
saṃśayaṃ paramaṃ prāptaḥ   putras te bʰaratarṣabʰa
   
saṃśayaṃ paramaṃ prāptaḥ   putras te bʰarata-r̥ṣabʰa /2/

Verse: 3 
Halfverse: a    
mumoca niśitāṃs tīkṣṇān   nārācān pañcaviṃśatim
   
mumoca niśitāṃs tīkṣṇān   nārācān pañcaviṃśatim /
Halfverse: c    
te 'patan sahasā rājaṃs   tasmin rākṣasapuṃgave
   
te_apatan sahasā rājaṃs   tasmin rākṣasa-puṃgave /
Halfverse: e    
āśīviṣā iva kruddʰāḥ   parvate gandʰamādane
   
āśīviṣā\ iva kruddʰāḥ   parvate gandʰa-mādane /3/ ՙ

Verse: 4 
Halfverse: a    
sa tair viddʰaḥ sravan raktaṃ   prabʰinna iva kuñjaraḥ
   
sa tair viddʰaḥ sravan raktaṃ   prabʰinna\ iva kuñjaraḥ / ՙ
Halfverse: c    
dadʰre matiṃ vināśāya   rājñaḥ sa piśitāśanaḥ
   
dadʰre matiṃ vināśāya   rājñaḥ sa piśita_aśanaḥ /
Halfverse: e    
jagrāha ca mahāśaktiṃ   girīṇām api dāraṇīm
   
jagrāha ca mahā-śaktiṃ   girīṇām api dāraṇīm /4/

Verse: 5 
Halfverse: a    
saṃpradīptāṃ maholkābʰām   aśanīṃ magʰavān iva
   
saṃpradīptāṃ mahā_ulka_ābʰām   aśanīṃ magʰavān iva
Halfverse: c    
samudyaccʰan mahābāhur   jigʰāṃsus tanayaṃ tava
   
samudyaccʰan mahā-bāhur   jigʰāṃsus tanayaṃ tava /5/

Verse: 6 
Halfverse: a    
tām udyatām abʰiprekṣya   vaṅgānām adʰipas tvaran
   
tām udyatām abʰiprekṣya   vaṅgānām adʰipas tvaran / ՙ
Halfverse: c    
kuñjaraṃ girisaṃkāśaṃ   rākṣasaṃ pratyacodayat
   
kuñjaraṃ giri-saṃkāśaṃ   rākṣasaṃ pratyacodayat /6/

Verse: 7 
Halfverse: a    
sa nāgapravareṇājau   balinā śīgʰragāminā
   
sa nāga-pravareṇa_ājau   balinā śīgʰra-gāminā /
Halfverse: c    
yato duryodʰana ratʰas   taṃ mārgaṃ pratyapadyata
   
yato duryodʰana ratʰas   taṃ mārgaṃ pratyapadyata /
Halfverse: e    
ratʰaṃ ca vārayām āsa   kuñjareṇa sutasya te
   
ratʰaṃ ca vārayām āsa   kuñjareṇa sutasya te /7/

Verse: 8 
Halfverse: a    
mārgam āvāritaṃ dr̥ṣṭvā   rājñā vaṅgena dʰīmatā
   
mārgam āvāritaṃ dr̥ṣṭvā   rājñā vaṅgena dʰīmatā /
Halfverse: c    
gʰaṭotkaco mahārāja   krodʰasaṃraktalocanaḥ
   
gʰaṭa_utkaco mahā-rāja   krodʰa-saṃrakta-locanaḥ /
Halfverse: e    
udyatāṃ tāṃ mahāśaktiṃ   tasmiṃś cikṣepa vāraṇe
   
udyatāṃ tāṃ mahā-śaktiṃ   tasmiṃś cikṣepa vāraṇe /8/

Verse: 9 
Halfverse: a    
sa tayābʰihato rājaṃs   tena bāhuvimuktayā
   
sa tayā_abʰihato rājaṃs   tena bāhu-vimuktayā /
Halfverse: c    
saṃjātarudʰirotpīḍaḥ   papāta ca mamāra ca
   
saṃjāta-rudʰira_utpīḍaḥ   papāta ca mamāra ca /9/

Verse: 10 
Halfverse: a    
pataty atʰa gaje cāpi   vaṅgānām īśvaro balī
   
pataty atʰa gaje ca_api   vaṅgānām īśvaro balī /
Halfverse: c    
javena samabʰidrutya   jagāma dʰaraṇītalam
   
javena samabʰidrutya   jagāma dʰaraṇī-talam /10/

Verse: 11 
Halfverse: a    
duryodʰano 'pi saṃprekṣya   pātitaṃ varavāraṇam
   
duryodʰano_api saṃprekṣya   pātitaṃ vara-vāraṇam /
Halfverse: c    
prabʰagnaṃ ca balaṃ dr̥ṣṭvā   jagāma paramāṃ vyatʰām
   
prabʰagnaṃ ca balaṃ dr̥ṣṭvā   jagāma paramāṃ vyatʰām /11/

Verse: 12 
Halfverse: a    
kṣatradʰarmaṃ puraskr̥tya   ātmanaś cābʰimānitām
   
kṣatra-dʰarmaṃ puraskr̥tya ātmanaś ca_abʰimānitām / ՙ
Halfverse: c    
prāpte 'pakramaṇe rājā   tastʰau girir ivācalaḥ
   
prāpte_apakramaṇe rājā   tastʰau girir iva_acalaḥ /12/

Verse: 13 
Halfverse: a    
saṃdʰāya ca śitaṃ bāṇaṃ   kālāgnisamatejasam
   
saṃdʰāya ca śitaṃ bāṇaṃ   kāla_agni-sama-tejasam /
Halfverse: c    
mumoca paramakruddʰas   tasmin gʰore niśācare
   
mumoca parama-kruddʰas   tasmin gʰore niśācare /13/

Verse: 14 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   bāṇam indrāśaniprabʰam
   
tam āpatantaṃ saṃprekṣya   bāṇam indra_aśani-prabʰam /
Halfverse: c    
lāgʰavād vañcayām āsa   mahākāyo gʰaṭotkacaḥ
   
lāgʰavād vañcayām āsa   mahā-kāyo gʰaṭa_utkacaḥ /14/

Verse: 15 
Halfverse: a    
bʰūya eva nanādograḥ   krodʰasaṃraktalocanaḥ
   
bʰūya\ eva nanāda_ugraḥ   krodʰa-saṃrakta-locanaḥ / ՙ
Halfverse: c    
trāsayan sarvabʰūtāni   yugānte jalado yatʰā
   
trāsayan sarva-bʰūtāni   yuga_ante jalado yatʰā /15/

Verse: 16 
Halfverse: a    
taṃ śrutvā ninadaṃ gʰoraṃ   tasya bʰīṣmasya rakṣasaḥ
   
taṃ śrutvā ninadaṃ gʰoraṃ   tasya bʰīṣmasya rakṣasaḥ /
Halfverse: c    
ācāryam upasaṃgamya   bʰīṣmaḥ śāṃtanavo 'bravīt
   
ācāryam upasaṃgamya   bʰīṣmaḥ śāṃtanavo_abravīt /

Verse: 17 
Halfverse: a    
yatʰaiṣa ninado gʰoraḥ   śrūyate rākṣaseritaḥ
   
yatʰā_eṣa ninado gʰoraḥ   śrūyate rākṣasa_īritaḥ /
Halfverse: c    
haiḍimbo yudʰyate nūnaṃ   rājñā duryodʰanena ha
   
haiḍimbo yudʰyate nūnaṃ   rājñā duryodʰanena ha /17/

Verse: 18 
Halfverse: a    
naiṣa śakyo hi saṃgrāme   jetuṃ bʰūtena kena cit
   
na_eṣa śakyo hi saṃgrāme   jetuṃ bʰūtena kenacit /
Halfverse: c    
tatra gaccʰata bʰadraṃ vo   rājānaṃ parirakṣata
   
tatra gaccʰata bʰadraṃ vo   rājānaṃ parirakṣata /18/

Verse: 19 
Halfverse: a    
abʰidrutaṃ mahābʰāgaṃ   rākṣaṣena durātmanā {!}
   
abʰidrutaṃ mahā-bʰāgaṃ   rākṣaṣena durātmanā / {!}
Halfverse: c    
etad dʰi paramaṃ kr̥tyaṃ   sarveṣāṃ naḥ paraṃtapaḥ
   
etadd^hi paramaṃ kr̥tyaṃ   sarveṣāṃ naḥ paraṃtapaḥ /19/

Verse: 20 
Halfverse: a    
pitāmahavacaḥ śrutvā   tvaramāṇā mahāratʰāḥ
   
pitāmaha-vacaḥ śrutvā   tvaramāṇā mahā-ratʰāḥ /
Halfverse: c    
uttamaṃ javam āstʰāya   prayayur yatra kauravaḥ
   
uttamaṃ javam āstʰāya   prayayur yatra kauravaḥ /20/

Verse: 21 
Halfverse: a    
droṇaś ca somadattaś ca   bāhlikaś ca jayadratʰaḥ
   
droṇaś ca somadattaś ca   bāhlikaś ca jayadratʰaḥ /
Halfverse: c    
kr̥po bʰūrī śravāḥ śalyaś   citraseno viviṃśatiḥ
   
kr̥po bʰūrī śravāḥ śalyaś   citra-seno viviṃśatiḥ /21/

Verse: 22 
Halfverse: a    
aśvattʰāmā vikarṇaś ca   āvantyaś ca br̥hadbalaḥ
   
aśvattʰāmā vikarṇaś ca āvantyaś ca br̥hadbalaḥ / ՙ
Halfverse: c    
ratʰāś cāneka sāhasrā   ye teṣām anuyāyinaḥ
   
ratʰāś ca_aneka sāhasrā   ye teṣām anuyāyinaḥ /
Halfverse: e    
abʰidrutaṃ parīpsantaḥ   putraṃ duryodʰanaṃ tava
   
abʰidrutaṃ parīpsantaḥ   putraṃ duryodʰanaṃ tava /22/

Verse: 23 
Halfverse: a    
tad anīkam anādʰr̥ṣyaṃ   pālitaṃ lokasattamaiḥ
   
tad anīkam anādʰr̥ṣyaṃ   pālitaṃ loka-sattamaiḥ /
Halfverse: c    
ātatāyinam āyāntaṃ   prekṣya rākṣasasattamaḥ
   
ātatāyinam āyāntaṃ   prekṣya rākṣasa-sattamaḥ /
Halfverse: e    
nākampata mahābāhur   maināka iva parvataḥ
   
na_akampata mahā-bāhur   maināka\ iva parvataḥ /23/ ՙ

Verse: 24 
Halfverse: a    
pragr̥hya vipulaṃ cāpaṃ   jñātibʰiḥ parivāritaḥ
   
pragr̥hya vipulaṃ cāpaṃ   jñātibʰiḥ parivāritaḥ /
Halfverse: c    
śūlam udgara hastaiś ca   nānāpraharaṇair api
   
śūlam udgara hastaiś ca   nānā-praharaṇair api /24/

Verse: 25 
Halfverse: a    
tataḥ samabʰavad yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
tataḥ samabʰavad yuddʰaṃ   tumulaṃ loma-harṣaṇam /
Halfverse: c    
rākṣasānāṃ ca mukʰyasya   duryodʰana balasya ca
   
rākṣasānāṃ ca mukʰyasya   duryodʰana balasya ca /25/

Verse: 26 
Halfverse: a    
dʰanuṣāṃ kūjatāṃ śabdaḥ   sarvatas tumulo 'bʰavat
   
dʰanuṣāṃ kūjatāṃ śabdaḥ   sarvatas tumulo_abʰavat /
Halfverse: c    
aśrūyata mahārāja   vaṃśānāṃ dahyatām iva
   
aśrūyata mahā-rāja   vaṃśānāṃ dahyatām iva /26/

Verse: 27 
Halfverse: a    
śastrāṇāṃ pātyamānānāṃ   kavaceṣu śarīriṇām
   
śastrāṇāṃ pātyamānānāṃ   kavaceṣu śarīriṇām /
Halfverse: c    
śabdaḥ samabʰavad rājann   adrīṇām iva dīryatām
   
śabdaḥ samabʰavad rājann   adrīṇām iva dīryatām /27/

Verse: 28 
Halfverse: a    
vīrabāhuvisr̥ṣṭānāṃ   tomarāṇāṃ viśāṃ pate
   
vīra-bāhu-visr̥ṣṭānāṃ   tomarāṇāṃ viśāṃ pate /
Halfverse: c    
rūpam āsīd viyat stʰānāṃ   sarpāṇāṃ sarpatām iva
   
rūpam āsīd viyat stʰānāṃ   sarpāṇāṃ sarpatām iva /28/

Verse: 29 
Halfverse: a    
tataḥ paramasaṃkruddʰo   vispʰārya sumahad dʰanuḥ
   
tataḥ parama-saṃkruddʰo   vispʰārya sumahad dʰanuḥ /
Halfverse: c    
rākṣasendro mahābāhur   vinadan bʰairavaṃ ravam
   
rākṣasa_indro mahā-bāhur   vinadan bʰairavaṃ ravam /29/

Verse: 30 
Halfverse: a    
ācāryasyārdʰa candreṇa   kruddʰaś ciccʰeda kārmukam
   
ācāryasya_ardʰa candreṇa   kruddʰaś ciccʰeda kārmukam / ՙ
Halfverse: c    
somadattasya bʰallena   dʰvajam unmatʰya cānadat
   
somadattasya bʰallena   dʰvajam unmatʰya ca_anadat /30/

Verse: 31 
Halfverse: a    
bāhlikaṃ ca tribʰir bāṇair   abʰyavidʰyat stanāntare
   
bāhlikaṃ ca tribʰir bāṇair   abʰyavidʰyat stana_antare /
Halfverse: c    
kr̥pam ekena vivyādʰa   citrasenaṃ tribʰiḥ śaraiḥ
   
kr̥pam ekena vivyādʰa   citrasenaṃ tribʰiḥ śaraiḥ /31/ ՙ

Verse: 32 
Halfverse: a    
pūrṇāyatavisr̥ṣṭena   samyak praṇihitena ca
   
pūrṇa_āyata-visr̥ṣṭena   samyak praṇihitena ca /
Halfverse: c    
jatru deśe samāsādya   vikarṇaṃ samatāḍayat
   
jatru deśe samāsādya   vikarṇaṃ samatāḍayat /
Halfverse: e    
nyaṣīdat sa ratʰopastʰe   śoṇitena pariplutaḥ
   
nyaṣīdat sa ratʰa_upastʰe   śoṇitena pariplutaḥ /32/

Verse: 33 
Halfverse: a    
tataḥ punar ameyātmā   nārācān daśa pañca ca
   
tataḥ punar ameya_ātmā   nārācān daśa pañca ca /
Halfverse: c    
bʰūriśravasi saṃkruddʰaḥ   prāhiṇod bʰaratarṣabʰa
   
bʰūri-śravasi saṃkruddʰaḥ   prāhiṇod bʰarata-r̥ṣabʰa /
Halfverse: e    
te varma bʰittvā tasyāśu   prāviśan medinī talam
   
te varma bʰittvā tasya_āśu   prāviśan medinī talam /33/

Verse: 34 
Halfverse: a    
viviṃśateś ca drauṇeś ca   yantārau samatāḍayat
   
viviṃśateś ca drauṇeś ca   yantārau samatāḍayat /
Halfverse: c    
tau petatū ratʰopastʰe   raśmīn utsr̥jya vājinām
   
tau petatū ratʰa_upastʰe   raśmīn utsr̥jya vājinām /34/

Verse: 35 
Halfverse: a    
sindʰurājño 'rdʰacandreṇa   vārāhaṃ svarṇabʰūṣitam
   
sindʰu-rājño_ardʰa-candreṇa   vārāhaṃ svarṇa-bʰūṣitam /
Halfverse: c    
unmamātʰa mahārāja   dvitīyenācʰinad dʰanuḥ
   
unmamātʰa mahā-rāja   dvitīyena_acʰinad dʰanuḥ /35/

Verse: 36 
Halfverse: a    
caturbʰir atʰa nārācair   āvantyasya mahātmanaḥ
   
caturbʰir atʰa nārācair   āvantyasya mahātmanaḥ /
Halfverse: c    
jagʰāna caturo vāhān   krodʰasaṃraktalocanaḥ
   
jagʰāna caturo vāhān   krodʰa-saṃrakta-locanaḥ /36/

Verse: 37 
Halfverse: a    
pūrṇāyatavisr̥ṣṭena   pītena niśitena ca
   
pūrṇa_āyata-visr̥ṣṭena   pītena niśitena ca /
Halfverse: c    
nirbibʰeda mahārāja   rājaputraṃ br̥hadbalam
   
nirbibʰeda mahā-rāja   rāja-putraṃ br̥had-balam /
Halfverse: e    
sa gāḍʰaviddʰo vyatʰito   ratʰopastʰa upāviśat
   
sa gāḍʰa-viddʰo vyatʰito   ratʰa_upastʰa\ upāviśat /37/ ՙ

Verse: 38 
Halfverse: a    
bʰr̥śaṃ krodʰena cāviṣṭo   ratʰastʰo rākṣasādʰipaḥ
   
bʰr̥śaṃ krodʰena ca_āviṣṭo   ratʰastʰo rākṣasa_adʰipaḥ /
Halfverse: c    
cikṣepa niśitāṃs tīkṣṇāñ   śarān āśīviṣopamān
   
cikṣepa niśitāṃs tīkṣṇān   śarān āśī-viṣa_upamān /
Halfverse: e    
vibʰidus te mahārāja   śalyaṃ yuddʰaviśāradam
   
vibʰidus te mahā-rāja   śalyaṃ yuddʰa-viśāradam /38/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.