TITUS
Mahabharata
Part No. 948
Chapter: 88
Adhyāya
88
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tatas
tad
bāṇavarṣaṃ
tu
duḥsahaṃ
dānavair
api
tatas
tad
bāṇa-varṣaṃ
tu
duḥsahaṃ
dānavair
api
/
Halfverse: c
dadʰāra
yudʰi
rājendro
yatʰā
varṣaṃ
mahādvipaḥ
dadʰāra
yudʰi
rāja
_indro
yatʰā
varṣaṃ
mahā-dvipaḥ
/1/
Verse: 2
Halfverse: a
tataḥ
krodʰasamāviṣṭo
niḥśvasann
iva
pannagaḥ
tataḥ
krodʰa-samāviṣṭo
niḥśvasann
iva
pannagaḥ
/
Halfverse: c
saṃśayaṃ
paramaṃ
prāptaḥ
putras
te
bʰaratarṣabʰa
saṃśayaṃ
paramaṃ
prāptaḥ
putras
te
bʰarata-r̥ṣabʰa
/2/
Verse: 3
Halfverse: a
mumoca
niśitāṃs
tīkṣṇān
nārācān
pañcaviṃśatim
mumoca
niśitāṃs
tīkṣṇān
nārācān
pañcaviṃśatim
/
Halfverse: c
te
'patan
sahasā
rājaṃs
tasmin
rākṣasapuṃgave
te
_apatan
sahasā
rājaṃs
tasmin
rākṣasa-puṃgave
/
Halfverse: e
āśīviṣā
iva
kruddʰāḥ
parvate
gandʰamādane
āśīviṣā\
iva
kruddʰāḥ
parvate
gandʰa-mādane
/3/
ՙ
Verse: 4
Halfverse: a
sa
tair
viddʰaḥ
sravan
raktaṃ
prabʰinna
iva
kuñjaraḥ
sa
tair
viddʰaḥ
sravan
raktaṃ
prabʰinna\
iva
kuñjaraḥ
/
ՙ
Halfverse: c
dadʰre
matiṃ
vināśāya
rājñaḥ
sa
piśitāśanaḥ
dadʰre
matiṃ
vināśāya
rājñaḥ
sa
piśita
_aśanaḥ
/
Halfverse: e
jagrāha
ca
mahāśaktiṃ
girīṇām
api
dāraṇīm
jagrāha
ca
mahā-śaktiṃ
girīṇām
api
dāraṇīm
/4/
Verse: 5
Halfverse: a
saṃpradīptāṃ
maholkābʰām
aśanīṃ
magʰavān
iva
saṃpradīptāṃ
mahā
_ulka
_ābʰām
aśanīṃ
magʰavān
iva
Halfverse: c
samudyaccʰan
mahābāhur
jigʰāṃsus
tanayaṃ
tava
samudyaccʰan
mahā-bāhur
jigʰāṃsus
tanayaṃ
tava
/5/
Verse: 6
Halfverse: a
tām
udyatām
abʰiprekṣya
vaṅgānām
adʰipas
tvaran
tām
udyatām
abʰiprekṣya
vaṅgānām
adʰipas
tvaran
/
ՙ
Halfverse: c
kuñjaraṃ
girisaṃkāśaṃ
rākṣasaṃ
pratyacodayat
kuñjaraṃ
giri-saṃkāśaṃ
rākṣasaṃ
pratyacodayat
/6/
Verse: 7
Halfverse: a
sa
nāgapravareṇājau
balinā
śīgʰragāminā
sa
nāga-pravareṇa
_ājau
balinā
śīgʰra-gāminā
/
Halfverse: c
yato
duryodʰana
ratʰas
taṃ
mārgaṃ
pratyapadyata
yato
duryodʰana
ratʰas
taṃ
mārgaṃ
pratyapadyata
/
Halfverse: e
ratʰaṃ
ca
vārayām
āsa
kuñjareṇa
sutasya
te
ratʰaṃ
ca
vārayām
āsa
kuñjareṇa
sutasya
te
/7/
Verse: 8
Halfverse: a
mārgam
āvāritaṃ
dr̥ṣṭvā
rājñā
vaṅgena
dʰīmatā
mārgam
āvāritaṃ
dr̥ṣṭvā
rājñā
vaṅgena
dʰīmatā
/
Halfverse: c
gʰaṭotkaco
mahārāja
krodʰasaṃraktalocanaḥ
gʰaṭa
_utkaco
mahā-rāja
krodʰa-saṃrakta-locanaḥ
/
Halfverse: e
udyatāṃ
tāṃ
mahāśaktiṃ
tasmiṃś
cikṣepa
vāraṇe
udyatāṃ
tāṃ
mahā-śaktiṃ
tasmiṃś
cikṣepa
vāraṇe
/8/
Verse: 9
Halfverse: a
sa
tayābʰihato
rājaṃs
tena
bāhuvimuktayā
sa
tayā
_abʰihato
rājaṃs
tena
bāhu-vimuktayā
/
Halfverse: c
saṃjātarudʰirotpīḍaḥ
papāta
ca
mamāra
ca
saṃjāta-rudʰira
_utpīḍaḥ
papāta
ca
mamāra
ca
/9/
Verse: 10
Halfverse: a
pataty
atʰa
gaje
cāpi
vaṅgānām
īśvaro
balī
pataty
atʰa
gaje
ca
_api
vaṅgānām
īśvaro
balī
/
Halfverse: c
javena
samabʰidrutya
jagāma
dʰaraṇītalam
javena
samabʰidrutya
jagāma
dʰaraṇī-talam
/10/
Verse: 11
Halfverse: a
duryodʰano
'pi
saṃprekṣya
pātitaṃ
varavāraṇam
duryodʰano
_api
saṃprekṣya
pātitaṃ
vara-vāraṇam
/
Halfverse: c
prabʰagnaṃ
ca
balaṃ
dr̥ṣṭvā
jagāma
paramāṃ
vyatʰām
prabʰagnaṃ
ca
balaṃ
dr̥ṣṭvā
jagāma
paramāṃ
vyatʰām
/11/
Verse: 12
Halfverse: a
kṣatradʰarmaṃ
puraskr̥tya
ātmanaś
cābʰimānitām
kṣatra-dʰarmaṃ
puraskr̥tya
ātmanaś
ca
_abʰimānitām
/
ՙ
Halfverse: c
prāpte
'pakramaṇe
rājā
tastʰau
girir
ivācalaḥ
prāpte
_apakramaṇe
rājā
tastʰau
girir
iva
_acalaḥ
/12/
Verse: 13
Halfverse: a
saṃdʰāya
ca
śitaṃ
bāṇaṃ
kālāgnisamatejasam
saṃdʰāya
ca
śitaṃ
bāṇaṃ
kāla
_agni-sama-tejasam
/
Halfverse: c
mumoca
paramakruddʰas
tasmin
gʰore
niśācare
mumoca
parama-kruddʰas
tasmin
gʰore
niśācare
/13/
Verse: 14
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
bāṇam
indrāśaniprabʰam
tam
āpatantaṃ
saṃprekṣya
bāṇam
indra
_aśani-prabʰam
/
Halfverse: c
lāgʰavād
vañcayām
āsa
mahākāyo
gʰaṭotkacaḥ
lāgʰavād
vañcayām
āsa
mahā-kāyo
gʰaṭa
_utkacaḥ
/14/
Verse: 15
Halfverse: a
bʰūya
eva
nanādograḥ
krodʰasaṃraktalocanaḥ
bʰūya\
eva
nanāda
_ugraḥ
krodʰa-saṃrakta-locanaḥ
/
ՙ
Halfverse: c
trāsayan
sarvabʰūtāni
yugānte
jalado
yatʰā
trāsayan
sarva-bʰūtāni
yuga
_ante
jalado
yatʰā
/15/
Verse: 16
Halfverse: a
taṃ
śrutvā
ninadaṃ
gʰoraṃ
tasya
bʰīṣmasya
rakṣasaḥ
taṃ
śrutvā
ninadaṃ
gʰoraṃ
tasya
bʰīṣmasya
rakṣasaḥ
/
Halfverse: c
ācāryam
upasaṃgamya
bʰīṣmaḥ
śāṃtanavo
'bravīt
ācāryam
upasaṃgamya
bʰīṣmaḥ
śāṃtanavo
_abravīt
/
Verse: 17
Halfverse: a
yatʰaiṣa
ninado
gʰoraḥ
śrūyate
rākṣaseritaḥ
yatʰā
_eṣa
ninado
gʰoraḥ
śrūyate
rākṣasa
_īritaḥ
/
Halfverse: c
haiḍimbo
yudʰyate
nūnaṃ
rājñā
duryodʰanena
ha
haiḍimbo
yudʰyate
nūnaṃ
rājñā
duryodʰanena
ha
/17/
Verse: 18
Halfverse: a
naiṣa
śakyo
hi
saṃgrāme
jetuṃ
bʰūtena
kena
cit
na
_eṣa
śakyo
hi
saṃgrāme
jetuṃ
bʰūtena
kenacit
/
Halfverse: c
tatra
gaccʰata
bʰadraṃ
vo
rājānaṃ
parirakṣata
tatra
gaccʰata
bʰadraṃ
vo
rājānaṃ
parirakṣata
/18/
Verse: 19
Halfverse: a
abʰidrutaṃ
mahābʰāgaṃ
rākṣaṣena
durātmanā
{!}
abʰidrutaṃ
mahā-bʰāgaṃ
rākṣaṣena
durātmanā
/
{!}
Halfverse: c
etad
dʰi
paramaṃ
kr̥tyaṃ
sarveṣāṃ
naḥ
paraṃtapaḥ
etadd^hi
paramaṃ
kr̥tyaṃ
sarveṣāṃ
naḥ
paraṃtapaḥ
/19/
Verse: 20
Halfverse: a
pitāmahavacaḥ
śrutvā
tvaramāṇā
mahāratʰāḥ
pitāmaha-vacaḥ
śrutvā
tvaramāṇā
mahā-ratʰāḥ
/
Halfverse: c
uttamaṃ
javam
āstʰāya
prayayur
yatra
kauravaḥ
uttamaṃ
javam
āstʰāya
prayayur
yatra
kauravaḥ
/20/
Verse: 21
Halfverse: a
droṇaś
ca
somadattaś
ca
bāhlikaś
ca
jayadratʰaḥ
droṇaś
ca
somadattaś
ca
bāhlikaś
ca
jayadratʰaḥ
/
Halfverse: c
kr̥po
bʰūrī
śravāḥ
śalyaś
citraseno
viviṃśatiḥ
kr̥po
bʰūrī
śravāḥ
śalyaś
citra-seno
viviṃśatiḥ
/21/
Verse: 22
Halfverse: a
aśvattʰāmā
vikarṇaś
ca
āvantyaś
ca
br̥hadbalaḥ
aśvattʰāmā
vikarṇaś
ca
āvantyaś
ca
br̥hadbalaḥ
/
ՙ
Halfverse: c
ratʰāś
cāneka
sāhasrā
ye
teṣām
anuyāyinaḥ
ratʰāś
ca
_aneka
sāhasrā
ye
teṣām
anuyāyinaḥ
/
Halfverse: e
abʰidrutaṃ
parīpsantaḥ
putraṃ
duryodʰanaṃ
tava
abʰidrutaṃ
parīpsantaḥ
putraṃ
duryodʰanaṃ
tava
/22/
Verse: 23
Halfverse: a
tad
anīkam
anādʰr̥ṣyaṃ
pālitaṃ
lokasattamaiḥ
tad
anīkam
anādʰr̥ṣyaṃ
pālitaṃ
loka-sattamaiḥ
/
Halfverse: c
ātatāyinam
āyāntaṃ
prekṣya
rākṣasasattamaḥ
ātatāyinam
āyāntaṃ
prekṣya
rākṣasa-sattamaḥ
/
Halfverse: e
nākampata
mahābāhur
maināka
iva
parvataḥ
na
_akampata
mahā-bāhur
maināka\
iva
parvataḥ
/23/
ՙ
Verse: 24
Halfverse: a
pragr̥hya
vipulaṃ
cāpaṃ
jñātibʰiḥ
parivāritaḥ
pragr̥hya
vipulaṃ
cāpaṃ
jñātibʰiḥ
parivāritaḥ
/
Halfverse: c
śūlam
udgara
hastaiś
ca
nānāpraharaṇair
api
śūlam
udgara
hastaiś
ca
nānā-praharaṇair
api
/24/
Verse: 25
Halfverse: a
tataḥ
samabʰavad
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
tataḥ
samabʰavad
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
rākṣasānāṃ
ca
mukʰyasya
duryodʰana
balasya
ca
rākṣasānāṃ
ca
mukʰyasya
duryodʰana
balasya
ca
/25/
Verse: 26
Halfverse: a
dʰanuṣāṃ
kūjatāṃ
śabdaḥ
sarvatas
tumulo
'bʰavat
dʰanuṣāṃ
kūjatāṃ
śabdaḥ
sarvatas
tumulo
_abʰavat
/
Halfverse: c
aśrūyata
mahārāja
vaṃśānāṃ
dahyatām
iva
aśrūyata
mahā-rāja
vaṃśānāṃ
dahyatām
iva
/26/
Verse: 27
Halfverse: a
śastrāṇāṃ
pātyamānānāṃ
kavaceṣu
śarīriṇām
śastrāṇāṃ
pātyamānānāṃ
kavaceṣu
śarīriṇām
/
Halfverse: c
śabdaḥ
samabʰavad
rājann
adrīṇām
iva
dīryatām
śabdaḥ
samabʰavad
rājann
adrīṇām
iva
dīryatām
/27/
Verse: 28
Halfverse: a
vīrabāhuvisr̥ṣṭānāṃ
tomarāṇāṃ
viśāṃ
pate
vīra-bāhu-visr̥ṣṭānāṃ
tomarāṇāṃ
viśāṃ
pate
/
Halfverse: c
rūpam
āsīd
viyat
stʰānāṃ
sarpāṇāṃ
sarpatām
iva
rūpam
āsīd
viyat
stʰānāṃ
sarpāṇāṃ
sarpatām
iva
/28/
Verse: 29
Halfverse: a
tataḥ
paramasaṃkruddʰo
vispʰārya
sumahad
dʰanuḥ
tataḥ
parama-saṃkruddʰo
vispʰārya
sumahad
dʰanuḥ
/
Halfverse: c
rākṣasendro
mahābāhur
vinadan
bʰairavaṃ
ravam
rākṣasa
_indro
mahā-bāhur
vinadan
bʰairavaṃ
ravam
/29/
Verse: 30
Halfverse: a
ācāryasyārdʰa
candreṇa
kruddʰaś
ciccʰeda
kārmukam
ācāryasya
_ardʰa
candreṇa
kruddʰaś
ciccʰeda
kārmukam
/
ՙ
Halfverse: c
somadattasya
bʰallena
dʰvajam
unmatʰya
cānadat
somadattasya
bʰallena
dʰvajam
unmatʰya
ca
_anadat
/30/
Verse: 31
Halfverse: a
bāhlikaṃ
ca
tribʰir
bāṇair
abʰyavidʰyat
stanāntare
bāhlikaṃ
ca
tribʰir
bāṇair
abʰyavidʰyat
stana
_antare
/
Halfverse: c
kr̥pam
ekena
vivyādʰa
citrasenaṃ
tribʰiḥ
śaraiḥ
kr̥pam
ekena
vivyādʰa
citrasenaṃ
tribʰiḥ
śaraiḥ
/31/
ՙ
Verse: 32
Halfverse: a
pūrṇāyatavisr̥ṣṭena
samyak
praṇihitena
ca
pūrṇa
_āyata-visr̥ṣṭena
samyak
praṇihitena
ca
/
Halfverse: c
jatru
deśe
samāsādya
vikarṇaṃ
samatāḍayat
jatru
deśe
samāsādya
vikarṇaṃ
samatāḍayat
/
Halfverse: e
nyaṣīdat
sa
ratʰopastʰe
śoṇitena
pariplutaḥ
nyaṣīdat
sa
ratʰa
_upastʰe
śoṇitena
pariplutaḥ
/32/
Verse: 33
Halfverse: a
tataḥ
punar
ameyātmā
nārācān
daśa
pañca
ca
tataḥ
punar
ameya
_ātmā
nārācān
daśa
pañca
ca
/
Halfverse: c
bʰūriśravasi
saṃkruddʰaḥ
prāhiṇod
bʰaratarṣabʰa
bʰūri-śravasi
saṃkruddʰaḥ
prāhiṇod
bʰarata-r̥ṣabʰa
/
Halfverse: e
te
varma
bʰittvā
tasyāśu
prāviśan
medinī
talam
te
varma
bʰittvā
tasya
_āśu
prāviśan
medinī
talam
/33/
Verse: 34
Halfverse: a
viviṃśateś
ca
drauṇeś
ca
yantārau
samatāḍayat
viviṃśateś
ca
drauṇeś
ca
yantārau
samatāḍayat
/
Halfverse: c
tau
petatū
ratʰopastʰe
raśmīn
utsr̥jya
vājinām
tau
petatū
ratʰa
_upastʰe
raśmīn
utsr̥jya
vājinām
/34/
Verse: 35
Halfverse: a
sindʰurājño
'rdʰacandreṇa
vārāhaṃ
svarṇabʰūṣitam
sindʰu-rājño
_ardʰa-candreṇa
vārāhaṃ
svarṇa-bʰūṣitam
/
Halfverse: c
unmamātʰa
mahārāja
dvitīyenācʰinad
dʰanuḥ
unmamātʰa
mahā-rāja
dvitīyena
_acʰinad
dʰanuḥ
/35/
Verse: 36
Halfverse: a
caturbʰir
atʰa
nārācair
āvantyasya
mahātmanaḥ
caturbʰir
atʰa
nārācair
āvantyasya
mahātmanaḥ
/
Halfverse: c
jagʰāna
caturo
vāhān
krodʰasaṃraktalocanaḥ
jagʰāna
caturo
vāhān
krodʰa-saṃrakta-locanaḥ
/36/
Verse: 37
Halfverse: a
pūrṇāyatavisr̥ṣṭena
pītena
niśitena
ca
pūrṇa
_āyata-visr̥ṣṭena
pītena
niśitena
ca
/
Halfverse: c
nirbibʰeda
mahārāja
rājaputraṃ
br̥hadbalam
nirbibʰeda
mahā-rāja
rāja-putraṃ
br̥had-balam
/
Halfverse: e
sa
gāḍʰaviddʰo
vyatʰito
ratʰopastʰa
upāviśat
sa
gāḍʰa-viddʰo
vyatʰito
ratʰa
_upastʰa\
upāviśat
/37/
ՙ
Verse: 38
Halfverse: a
bʰr̥śaṃ
krodʰena
cāviṣṭo
ratʰastʰo
rākṣasādʰipaḥ
bʰr̥śaṃ
krodʰena
ca
_āviṣṭo
ratʰastʰo
rākṣasa
_adʰipaḥ
/
Halfverse: c
cikṣepa
niśitāṃs
tīkṣṇāñ
śarān
āśīviṣopamān
cikṣepa
niśitāṃs
tīkṣṇān
śarān
āśī-viṣa
_upamān
/
Halfverse: e
vibʰidus
te
mahārāja
śalyaṃ
yuddʰaviśāradam
vibʰidus
te
mahā-rāja
śalyaṃ
yuddʰa-viśāradam
/38/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.