TITUS
Mahabharata
Part No. 947
Previous part

Chapter: 87 
Adhyāya 87


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
irāvantaṃ tu nihataṃ   dr̥ṣṭvā pārtʰā mahāratʰāḥ
   
irāvantaṃ tu nihataṃ   dr̥ṣṭvā pārtʰā mahā-ratʰāḥ /
Halfverse: c    
saṃgrāme kim akurvanta   tan mamācakṣa saṃjaya
   
saṃgrāme kim akurvanta   tan mama_ācakṣa saṃjaya /1/

Verse: 2 
{Saṃjaya uvāca}
Halfverse: a    
irāvantaṃ tu nihataṃ   saṃgrāme vīkṣya rākṣasaḥ
   
irāvantaṃ tu nihataṃ   saṃgrāme vīkṣya rākṣasaḥ /
Halfverse: c    
vyanadat sumahānādaṃ   bʰaimasenir gʰaṭotkacaḥ
   
vyanadat sumahā-nādaṃ   bʰaimasenir gʰaṭa_utkacaḥ /2/

Verse: 3 
Halfverse: a    
nadatas tasya śabdena   pr̥tʰivī sāgarāmbarā
   
nadatas tasya śabdena   pr̥tʰivī sāgara_ambarā /
Halfverse: c    
sa parvata vanā rājaṃś   cacāla subʰr̥śaṃ tadā
   
sa parvata vanā rājaṃś   cacāla subʰr̥śaṃ tadā /
Halfverse: e    
antarikṣaṃ diśaś caiva   sarvāś ca pradiśas tatʰā
   
antarikṣaṃ diśaś caiva   sarvāś ca pradiśas tatʰā /3/

Verse: 4 
Halfverse: a    
taṃ śrutvā sumahānādaṃ   tava sainyasya bʰārata
   
taṃ śrutvā sumahā-nādaṃ   tava sainyasya bʰārata /
Halfverse: c    
ūrustambʰaḥ samabʰavad   vepatʰuḥ sveda eva ca
   
ūru-stambʰaḥ samabʰavad   vepatʰuḥ sveda\ eva ca /4/ ՙ

Verse: 5 
Halfverse: a    
sarva eva ca rājendra   tāvakā dīnacetasaḥ
   
sarva\ eva ca rāja_indra   tāvakā dīna-cetasaḥ / ՙ
Halfverse: c    
sarpavatsam aveṣṭanta   siṃhabʰītā gajā iva
   
sarpa-vatsam aveṣṭanta   siṃha-bʰītā gajā\ iva /5/ ՙ

Verse: 6 
Halfverse: a    
ninadat sumahānādaṃ   nirgʰātam iva rākṣasaḥ
   
ninadat sumahā-nādaṃ   nirgʰātam iva rākṣasaḥ /
Halfverse: c    
jvalitaṃ śūlam udyamya   rūpaṃ kr̥tvā vibʰīṣaṇam
   
jvalitaṃ śūlam udyamya   rūpaṃ kr̥tvā vibʰīṣaṇam /6/

Verse: 7 
Halfverse: a    
nānāpraharaṇair gʰorair   vr̥to rākṣasapuṃgavaiḥ
   
nānā-praharaṇair gʰorair   vr̥to rākṣasa-puṃgavaiḥ /
Halfverse: c    
ājagāma susaṃkruddʰaḥ   kālāntakayamopamaḥ
   
ājagāma susaṃkruddʰaḥ   kāla_antaka-yama_upamaḥ /7/

Verse: 8 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   saṃkruddʰaṃ bʰīmadarśanam
   
tam āpatantaṃ saṃprekṣya   saṃkruddʰaṃ bʰīma-darśanam /
Halfverse: c    
svabalaṃ ca bʰayāt tasya   prāyaśo vimukʰīkr̥tam
   
sva-balaṃ ca bʰayāt tasya   prāyaśo vimukʰī-kr̥tam /8/

Verse: 9 
Halfverse: a    
tato duryodʰano rājā   gʰaṭotcakam upādravat
   
tato duryodʰano rājā   gʰaṭa_utcakam upādravat /
Halfverse: c    
pragr̥hya vipulaṃ cāpaṃ   siṃhavad vinadan muhuḥ
   
pragr̥hya vipulaṃ cāpaṃ   siṃhavad vinadan muhuḥ /9/

Verse: 10 
Halfverse: a    
pr̥ṣṭʰato 'nuyayau cainaṃ   sravadbʰiḥ parvatopamaiḥ
   
pr̥ṣṭʰato_anuyayau ca_enaṃ   sravadbʰiḥ parvata_upamaiḥ /
Halfverse: c    
kuñjarair daśasāhasrair   vaṅgānām adʰipaḥ svayam
   
kuñjarair daśa-sāhasrair   vaṅgānām adʰipaḥ svayam /10/

Verse: 11 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   gajānīkena saṃvr̥tam
   
tam āpatantaṃ saṃprekṣya   gaja_anīkena saṃvr̥tam /
Halfverse: c    
putraṃ tava mahārāja   cukopa sa niśācaraḥ
   
putraṃ tava mahā-rāja   cukopa sa niśā-caraḥ /11/

Verse: 12 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
tataḥ pravavr̥te yuddʰaṃ   tumulaṃ loma-harṣaṇam /
Halfverse: c    
rākṣasānāṃ ca rājendra   duryodʰana balasya ca
   
rākṣasānāṃ ca rāja_indra   duryodʰana balasya ca /12/

Verse: 13 
Halfverse: a    
gajānīkaṃ ca saṃprekṣya   megʰavr̥ndam ivodyatam
   
gaja_anīkaṃ ca saṃprekṣya   megʰa-vr̥ndam iva_udyatam /
Halfverse: c    
abʰyadʰāvanta saṃkruddʰā   rākṣasāḥ śastrapāṇayaḥ
   
abʰyadʰāvanta saṃkruddʰā   rākṣasāḥ śastra-pāṇayaḥ /13/

Verse: 14 
Halfverse: a    
nadanto vividʰān nādān   megʰā iva sa vidyutaḥ
   
nadanto vividʰān nādān   megʰā\ iva sa vidyutaḥ / ՙ
Halfverse: c    
śaraśakty r̥ṣṭinārācair   nigʰnanto gajayodʰinaḥ
   
śara-śakty r̥ṣṭi-nārācair   nigʰnanto gaja-yodʰinaḥ /14/

Verse: 15 
Halfverse: a    
bʰiṇḍipālais tatʰā śūlair   mudgaraiḥ sa paraśvadʰaiḥ
   
bʰiṇḍi-pālais tatʰā śūlair   mudgaraiḥ sa paraśvadʰaiḥ /
Halfverse: c    
parvatāgraiś ca vr̥kṣaiś ca   nijagʰnus te mahāgajān
   
parvata_agraiś ca vr̥kṣaiś ca   nijagʰnus te mahā-gajān /15/

Verse: 16 
Halfverse: a    
bʰinnakumbʰān virudʰirān   bʰinnagātrāṃś ca vāraṇān
   
bʰinna-kumbʰān virudʰirān   bʰinna-gātrāṃś ca vāraṇān /
Halfverse: c    
apaśyāma mahārāja   vadʰyamānān niśācaraiḥ
   
apaśyāma mahā-rāja   vadʰyamānān niśā-caraiḥ /16/

Verse: 17 
Halfverse: a    
teṣu prakṣīyamāṇeṣu   bʰagneṣu gajayodʰiṣu
   
teṣu prakṣīyamāṇeṣu   bʰagneṣu gaja-yodʰiṣu /
Halfverse: c    
duryodʰano mahārāja   rākṣasān samupādravat
   
duryodʰano mahā-rāja   rākṣasān samupādravat /17/

Verse: 18 
Halfverse: a    
amarṣavaśam āpannas   tyaktvā jīvitam ātmanaḥ
   
amarṣa-vaśam āpannas   tyaktvā jīvitam ātmanaḥ /
Halfverse: c    
mumoca niśitān bāṇān   rākṣaseṣu mahābalaḥ
   
mumoca niśitān bāṇān   rākṣaseṣu mahā-balaḥ /18/

Verse: 19 
Halfverse: a    
jagʰāna ca maheṣvāsaḥ   pradʰānāṃs tatra rākṣasān
   
jagʰāna ca mahā_iṣvāsaḥ   pradʰānāṃs tatra rākṣasān /
Halfverse: c    
saṃkruddʰo bʰarataśreṣṭʰa   putro duryodʰanas tava
   
saṃkruddʰo bʰarata-śreṣṭʰa   putro duryodʰanas tava /19/

Verse: 20 
Halfverse: a    
vegavantaṃ mahāraudraṃ   vidyujjihvaṃ pramātʰinam
   
vegavantaṃ mahā-raudraṃ   vidyuj-jihvaṃ pramātʰinam /
Halfverse: c    
śaraiś caturbʰiś caturo   nijagʰāna mahāratʰaḥ
   
śaraiś caturbʰiś caturo   nijagʰāna mahā-ratʰaḥ /20/

Verse: 21 
Halfverse: a    
tataḥ punar ameyātmā   śaravarṣaṃ durāsadam
   
tataḥ punar ameya_ātmā   śara-varṣaṃ durāsadam /
Halfverse: c    
mumoca bʰarataśreṣṭʰa   niśācarabalaṃ prati
   
mumoca bʰarata-śreṣṭʰa   niśā-cara-balaṃ prati /21/

Verse: 22 
Halfverse: a    
tat tu dr̥ṣṭvā mahat karma   putrasya tava māriṣa
   
tat tu dr̥ṣṭvā mahat karma   putrasya tava māriṣa /
Halfverse: c    
krodʰenābʰiprajajvāla   bʰaimasenir mahābalaḥ
   
krodʰena_abʰiprajajvāla   bʰaimasenir mahā-balaḥ /22/

Verse: 23 
Halfverse: a    
vispʰārya ca mahac cāpam   indrāśanisamasvanam
   
vispʰārya ca mahac cāpam   indra_aśani-sama-svanam /
Halfverse: c    
abʰidudrāva vegena   duryodʰanam ariṃdamam
   
abʰidudrāva vegena   duryodʰanam ariṃdamam /23/

Verse: 24 
Halfverse: a    
tam āpatantam udvīkṣya   kālasr̥ṣṭam ivāntakam
   
tam āpatantam udvīkṣya   kāla-sr̥ṣṭam iva_antakam /
Halfverse: c    
na vivyatʰe mahārāja   putro duryodʰanas tava
   
na vivyatʰe mahā-rāja   putro duryodʰanas tava /24/

Verse: 25 
Halfverse: a    
atʰainam abravīt kruddʰaḥ   krūraḥ saṃraktalocanaḥ
   
atʰa_enam abravīt kruddʰaḥ   krūraḥ saṃrakta-locanaḥ /
Halfverse: c    
ye tvayā sunr̥śaṃsena   dīrgʰakālaṃ pravāsitāḥ
   
ye tvayā sunr̥śaṃsena   dīrgʰa-kālaṃ pravāsitāḥ /
Halfverse: e    
yac ca te pāṇḍavā rājaṃś   cʰala dyūte parājitāḥ
   
yac ca te pāṇḍavā rājaṃś   cʰala dyūte parājitāḥ /25/

Verse: 26 
Halfverse: a    
yac caiva draupadī kr̥ṣṇā   ekavastrā rajasvalā
   
yac caiva draupadī kr̥ṣṇā eka-vastrā rajasvalā / ՙ
Halfverse: c    
sabʰām ānīya durbuddʰe   bahudʰā kleśitā tvayā
   
sabʰām ānīya durbuddʰe   bahudʰā kleśitā tvayā /26/

Verse: 27 
Halfverse: a    
tava ca priyakāmena   āśramastʰā durātmanā
   
tava ca priya-kāmena āśramastʰā durātmanā / ՙ
Halfverse: c    
saindʰavena parikliṣṭā   paribʰūya pitr̥̄n mama
   
saindʰavena parikliṣṭā   paribʰūya pitr̥̄n mama /27/

Verse: 28 
Halfverse: a    
eteṣām avamānānām   anyeṣāṃ ca kulādʰama
   
eteṣām avamānānām   anyeṣāṃ ca kula_adʰama /
Halfverse: c    
antam adya gamiṣyāmi   yadi notsr̥jase raṇam
   
antam adya gamiṣyāmi   yadi na_utsr̥jase raṇam /28/

Verse: 29 
Halfverse: a    
evam uktvā tu haiḍimbo   mahad vispʰārya kārmukam
   
evam uktvā tu haiḍimbo   mahad vispʰārya kārmukam /
Halfverse: c    
saṃdaśya daśanair oṣṭʰaṃ   sr̥kkiṇī parisaṃlihan
   
saṃdaśya daśanair oṣṭʰaṃ   sr̥kkiṇī parisaṃlihan /29/

Verse: 30 
Halfverse: a    
śaravarṣeṇa mahatā   duryodʰanam avākirat
   
śara-varṣeṇa mahatā   duryodʰanam avākirat /
Halfverse: c    
parvataṃ vāridʰārābʰiḥ   prāvr̥ṣīva balāhakaḥ
   
parvataṃ vāri-dʰārābʰiḥ   prāvr̥ṣi_iva balāhakaḥ /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.