TITUS
Mahabharata
Part No. 947
Chapter: 87
Adhyāya
87
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
irāvantaṃ
tu
nihataṃ
dr̥ṣṭvā
pārtʰā
mahāratʰāḥ
irāvantaṃ
tu
nihataṃ
dr̥ṣṭvā
pārtʰā
mahā-ratʰāḥ
/
Halfverse: c
saṃgrāme
kim
akurvanta
tan
mamācakṣa
saṃjaya
saṃgrāme
kim
akurvanta
tan
mama
_ācakṣa
saṃjaya
/1/
Verse: 2
{Saṃjaya
uvāca}
Halfverse: a
irāvantaṃ
tu
nihataṃ
saṃgrāme
vīkṣya
rākṣasaḥ
irāvantaṃ
tu
nihataṃ
saṃgrāme
vīkṣya
rākṣasaḥ
/
Halfverse: c
vyanadat
sumahānādaṃ
bʰaimasenir
gʰaṭotkacaḥ
vyanadat
sumahā-nādaṃ
bʰaimasenir
gʰaṭa
_utkacaḥ
/2/
Verse: 3
Halfverse: a
nadatas
tasya
śabdena
pr̥tʰivī
sāgarāmbarā
nadatas
tasya
śabdena
pr̥tʰivī
sāgara
_ambarā
/
Halfverse: c
sa
parvata
vanā
rājaṃś
cacāla
subʰr̥śaṃ
tadā
sa
parvata
vanā
rājaṃś
cacāla
subʰr̥śaṃ
tadā
/
Halfverse: e
antarikṣaṃ
diśaś
caiva
sarvāś
ca
pradiśas
tatʰā
antarikṣaṃ
diśaś
caiva
sarvāś
ca
pradiśas
tatʰā
/3/
Verse: 4
Halfverse: a
taṃ
śrutvā
sumahānādaṃ
tava
sainyasya
bʰārata
taṃ
śrutvā
sumahā-nādaṃ
tava
sainyasya
bʰārata
/
Halfverse: c
ūrustambʰaḥ
samabʰavad
vepatʰuḥ
sveda
eva
ca
ūru-stambʰaḥ
samabʰavad
vepatʰuḥ
sveda\
eva
ca
/4/
ՙ
Verse: 5
Halfverse: a
sarva
eva
ca
rājendra
tāvakā
dīnacetasaḥ
sarva\
eva
ca
rāja
_indra
tāvakā
dīna-cetasaḥ
/
ՙ
Halfverse: c
sarpavatsam
aveṣṭanta
siṃhabʰītā
gajā
iva
sarpa-vatsam
aveṣṭanta
siṃha-bʰītā
gajā\
iva
/5/
ՙ
Verse: 6
Halfverse: a
ninadat
sumahānādaṃ
nirgʰātam
iva
rākṣasaḥ
ninadat
sumahā-nādaṃ
nirgʰātam
iva
rākṣasaḥ
/
Halfverse: c
jvalitaṃ
śūlam
udyamya
rūpaṃ
kr̥tvā
vibʰīṣaṇam
jvalitaṃ
śūlam
udyamya
rūpaṃ
kr̥tvā
vibʰīṣaṇam
/6/
Verse: 7
Halfverse: a
nānāpraharaṇair
gʰorair
vr̥to
rākṣasapuṃgavaiḥ
nānā-praharaṇair
gʰorair
vr̥to
rākṣasa-puṃgavaiḥ
/
Halfverse: c
ājagāma
susaṃkruddʰaḥ
kālāntakayamopamaḥ
ājagāma
susaṃkruddʰaḥ
kāla
_antaka-yama
_upamaḥ
/7/
Verse: 8
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
saṃkruddʰaṃ
bʰīmadarśanam
tam
āpatantaṃ
saṃprekṣya
saṃkruddʰaṃ
bʰīma-darśanam
/
Halfverse: c
svabalaṃ
ca
bʰayāt
tasya
prāyaśo
vimukʰīkr̥tam
sva-balaṃ
ca
bʰayāt
tasya
prāyaśo
vimukʰī-kr̥tam
/8/
Verse: 9
Halfverse: a
tato
duryodʰano
rājā
gʰaṭotcakam
upādravat
tato
duryodʰano
rājā
gʰaṭa
_utcakam
upādravat
/
Halfverse: c
pragr̥hya
vipulaṃ
cāpaṃ
siṃhavad
vinadan
muhuḥ
pragr̥hya
vipulaṃ
cāpaṃ
siṃhavad
vinadan
muhuḥ
/9/
Verse: 10
Halfverse: a
pr̥ṣṭʰato
'nuyayau
cainaṃ
sravadbʰiḥ
parvatopamaiḥ
pr̥ṣṭʰato
_anuyayau
ca
_enaṃ
sravadbʰiḥ
parvata
_upamaiḥ
/
Halfverse: c
kuñjarair
daśasāhasrair
vaṅgānām
adʰipaḥ
svayam
kuñjarair
daśa-sāhasrair
vaṅgānām
adʰipaḥ
svayam
/10/
Verse: 11
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
gajānīkena
saṃvr̥tam
tam
āpatantaṃ
saṃprekṣya
gaja
_anīkena
saṃvr̥tam
/
Halfverse: c
putraṃ
tava
mahārāja
cukopa
sa
niśācaraḥ
putraṃ
tava
mahā-rāja
cukopa
sa
niśā-caraḥ
/11/
Verse: 12
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
tataḥ
pravavr̥te
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
rākṣasānāṃ
ca
rājendra
duryodʰana
balasya
ca
rākṣasānāṃ
ca
rāja
_indra
duryodʰana
balasya
ca
/12/
Verse: 13
Halfverse: a
gajānīkaṃ
ca
saṃprekṣya
megʰavr̥ndam
ivodyatam
gaja
_anīkaṃ
ca
saṃprekṣya
megʰa-vr̥ndam
iva
_udyatam
/
Halfverse: c
abʰyadʰāvanta
saṃkruddʰā
rākṣasāḥ
śastrapāṇayaḥ
abʰyadʰāvanta
saṃkruddʰā
rākṣasāḥ
śastra-pāṇayaḥ
/13/
Verse: 14
Halfverse: a
nadanto
vividʰān
nādān
megʰā
iva
sa
vidyutaḥ
nadanto
vividʰān
nādān
megʰā\
iva
sa
vidyutaḥ
/
ՙ
Halfverse: c
śaraśakty
r̥ṣṭinārācair
nigʰnanto
gajayodʰinaḥ
śara-śakty
r̥ṣṭi-nārācair
nigʰnanto
gaja-yodʰinaḥ
/14/
Verse: 15
Halfverse: a
bʰiṇḍipālais
tatʰā
śūlair
mudgaraiḥ
sa
paraśvadʰaiḥ
bʰiṇḍi-pālais
tatʰā
śūlair
mudgaraiḥ
sa
paraśvadʰaiḥ
/
Halfverse: c
parvatāgraiś
ca
vr̥kṣaiś
ca
nijagʰnus
te
mahāgajān
parvata
_agraiś
ca
vr̥kṣaiś
ca
nijagʰnus
te
mahā-gajān
/15/
Verse: 16
Halfverse: a
bʰinnakumbʰān
virudʰirān
bʰinnagātrāṃś
ca
vāraṇān
bʰinna-kumbʰān
virudʰirān
bʰinna-gātrāṃś
ca
vāraṇān
/
Halfverse: c
apaśyāma
mahārāja
vadʰyamānān
niśācaraiḥ
apaśyāma
mahā-rāja
vadʰyamānān
niśā-caraiḥ
/16/
Verse: 17
Halfverse: a
teṣu
prakṣīyamāṇeṣu
bʰagneṣu
gajayodʰiṣu
teṣu
prakṣīyamāṇeṣu
bʰagneṣu
gaja-yodʰiṣu
/
Halfverse: c
duryodʰano
mahārāja
rākṣasān
samupādravat
duryodʰano
mahā-rāja
rākṣasān
samupādravat
/17/
Verse: 18
Halfverse: a
amarṣavaśam
āpannas
tyaktvā
jīvitam
ātmanaḥ
amarṣa-vaśam
āpannas
tyaktvā
jīvitam
ātmanaḥ
/
Halfverse: c
mumoca
niśitān
bāṇān
rākṣaseṣu
mahābalaḥ
mumoca
niśitān
bāṇān
rākṣaseṣu
mahā-balaḥ
/18/
Verse: 19
Halfverse: a
jagʰāna
ca
maheṣvāsaḥ
pradʰānāṃs
tatra
rākṣasān
jagʰāna
ca
mahā
_iṣvāsaḥ
pradʰānāṃs
tatra
rākṣasān
/
Halfverse: c
saṃkruddʰo
bʰarataśreṣṭʰa
putro
duryodʰanas
tava
saṃkruddʰo
bʰarata-śreṣṭʰa
putro
duryodʰanas
tava
/19/
Verse: 20
Halfverse: a
vegavantaṃ
mahāraudraṃ
vidyujjihvaṃ
pramātʰinam
vegavantaṃ
mahā-raudraṃ
vidyuj-jihvaṃ
pramātʰinam
/
Halfverse: c
śaraiś
caturbʰiś
caturo
nijagʰāna
mahāratʰaḥ
śaraiś
caturbʰiś
caturo
nijagʰāna
mahā-ratʰaḥ
/20/
Verse: 21
Halfverse: a
tataḥ
punar
ameyātmā
śaravarṣaṃ
durāsadam
tataḥ
punar
ameya
_ātmā
śara-varṣaṃ
durāsadam
/
Halfverse: c
mumoca
bʰarataśreṣṭʰa
niśācarabalaṃ
prati
mumoca
bʰarata-śreṣṭʰa
niśā-cara-balaṃ
prati
/21/
Verse: 22
Halfverse: a
tat
tu
dr̥ṣṭvā
mahat
karma
putrasya
tava
māriṣa
tat
tu
dr̥ṣṭvā
mahat
karma
putrasya
tava
māriṣa
/
Halfverse: c
krodʰenābʰiprajajvāla
bʰaimasenir
mahābalaḥ
krodʰena
_abʰiprajajvāla
bʰaimasenir
mahā-balaḥ
/22/
Verse: 23
Halfverse: a
vispʰārya
ca
mahac
cāpam
indrāśanisamasvanam
vispʰārya
ca
mahac
cāpam
indra
_aśani-sama-svanam
/
Halfverse: c
abʰidudrāva
vegena
duryodʰanam
ariṃdamam
abʰidudrāva
vegena
duryodʰanam
ariṃdamam
/23/
Verse: 24
Halfverse: a
tam
āpatantam
udvīkṣya
kālasr̥ṣṭam
ivāntakam
tam
āpatantam
udvīkṣya
kāla-sr̥ṣṭam
iva
_antakam
/
Halfverse: c
na
vivyatʰe
mahārāja
putro
duryodʰanas
tava
na
vivyatʰe
mahā-rāja
putro
duryodʰanas
tava
/24/
Verse: 25
Halfverse: a
atʰainam
abravīt
kruddʰaḥ
krūraḥ
saṃraktalocanaḥ
atʰa
_enam
abravīt
kruddʰaḥ
krūraḥ
saṃrakta-locanaḥ
/
Halfverse: c
ye
tvayā
sunr̥śaṃsena
dīrgʰakālaṃ
pravāsitāḥ
ye
tvayā
sunr̥śaṃsena
dīrgʰa-kālaṃ
pravāsitāḥ
/
Halfverse: e
yac
ca
te
pāṇḍavā
rājaṃś
cʰala
dyūte
parājitāḥ
yac
ca
te
pāṇḍavā
rājaṃś
cʰala
dyūte
parājitāḥ
/25/
Verse: 26
Halfverse: a
yac
caiva
draupadī
kr̥ṣṇā
ekavastrā
rajasvalā
yac
caiva
draupadī
kr̥ṣṇā
eka-vastrā
rajasvalā
/
ՙ
Halfverse: c
sabʰām
ānīya
durbuddʰe
bahudʰā
kleśitā
tvayā
sabʰām
ānīya
durbuddʰe
bahudʰā
kleśitā
tvayā
/26/
Verse: 27
Halfverse: a
tava
ca
priyakāmena
āśramastʰā
durātmanā
tava
ca
priya-kāmena
āśramastʰā
durātmanā
/
ՙ
Halfverse: c
saindʰavena
parikliṣṭā
paribʰūya
pitr̥̄n
mama
saindʰavena
parikliṣṭā
paribʰūya
pitr̥̄n
mama
/27/
Verse: 28
Halfverse: a
eteṣām
avamānānām
anyeṣāṃ
ca
kulādʰama
eteṣām
avamānānām
anyeṣāṃ
ca
kula
_adʰama
/
Halfverse: c
antam
adya
gamiṣyāmi
yadi
notsr̥jase
raṇam
antam
adya
gamiṣyāmi
yadi
na
_utsr̥jase
raṇam
/28/
Verse: 29
Halfverse: a
evam
uktvā
tu
haiḍimbo
mahad
vispʰārya
kārmukam
evam
uktvā
tu
haiḍimbo
mahad
vispʰārya
kārmukam
/
Halfverse: c
saṃdaśya
daśanair
oṣṭʰaṃ
sr̥kkiṇī
parisaṃlihan
saṃdaśya
daśanair
oṣṭʰaṃ
sr̥kkiṇī
parisaṃlihan
/29/
Verse: 30
Halfverse: a
śaravarṣeṇa
mahatā
duryodʰanam
avākirat
śara-varṣeṇa
mahatā
duryodʰanam
avākirat
/
Halfverse: c
parvataṃ
vāridʰārābʰiḥ
prāvr̥ṣīva
balāhakaḥ
parvataṃ
vāri-dʰārābʰiḥ
prāvr̥ṣi
_iva
balāhakaḥ
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.