TITUS
Mahabharata
Part No. 946
Previous part

Chapter: 86 
Adhyāya 86


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
vartamāne tatʰā raudre   rājan vīra varakṣaye
   
vartamāne tatʰā raudre   rājan vīra vara-kṣaye /
Halfverse: c    
śakuniḥ saubalaḥ śrīmān   pāṇḍavān samupādravat
   
śakuniḥ saubalaḥ śrīmān   pāṇḍavān samupādravat /1/

Verse: 2 
Halfverse: a    
tatʰaiva sātvato rājan   hārdikyaḥ paravīrahā
   
tatʰaiva sātvato rājan   hārdikyaḥ para-vīrahā /
Halfverse: c    
abʰyadravata saṃgrāme   pāṇḍavānām anīkinīm
   
abʰyadravata saṃgrāme   pāṇḍavānām anīkinīm /2/

Verse: 3 
Halfverse: a    
tataḥ kāmbojamukʰyānāṃ   nadījānāṃ ca vājinām
   
tataḥ kāmboja-mukʰyānāṃ   nadījānāṃ ca vājinām /3/
Halfverse: c    
āraṭṭānāṃ mahījānāṃ   sindʰujānāṃ ca sarvaśaḥ {!}
   
āraṭṭānāṃ mahījānāṃ   sindʰujānāṃ ca sarvaśaḥ /3/ {!}

Verse: 4 
Halfverse: a    
vanāyujānāṃ śubʰrāṇāṃ   tatʰā parvatavāsinām
   
vanāyujānāṃ śubʰrāṇāṃ   tatʰā parvata-vāsinām /
Halfverse: c    
ye cāpare tittirajā   javanā vātaraṃhasaḥ
   
ye ca_apare tittirajā   javanā vāta-raṃhasaḥ /4/

Verse: 5 
Halfverse: a    
suvarṇālaṃkr̥tair etair   varmavadbʰiḥ sukalpitaiḥ
   
suvarṇa_alaṃkr̥tair etair   varmavadbʰiḥ sukalpitaiḥ / ՙ
Halfverse: c    
hayair vātajavair mukʰyaiḥ   pāṇḍavasya suto balī
   
hayair vāta-javair mukʰyaiḥ   pāṇḍavasya suto balī /
Halfverse: e    
abʰyavartata tat sainyaṃ   hr̥ṣṭarūpaḥ paraṃtapaḥ
   
abʰyavartata tat sainyaṃ   hr̥ṣṭa-rūpaḥ paraṃtapaḥ /5/

Verse: 6 
Halfverse: a    
arjunasyātʰa dāyāda   irāvān nāma vīryavān
   
arjunasya_atʰa dāyāda irāvān nāma vīryavān / ՙ
Halfverse: c    
sutāyāṃ nāgarājasya   jātaḥ pārtʰena dʰīmatā
   
sutāyāṃ nāga-rājasya   jātaḥ pārtʰena dʰīmatā /6/

Verse: 7 
Halfverse: a    
airāvatena dattā   anapatyā mahātmanā
   
airāvatena dattā anapatyā mahātmanā / ՙ
Halfverse: c    
patyau hate suparṇena   kr̥paṇā dīnacetanā {!}
   
patyau hate suparṇena   kr̥paṇā dīna-cetanā /7/ {!}

Verse: 8 
Halfverse: a    
bʰāryārtʰaṃ tāṃ ca jagrāha   pārtʰaḥ kāmavaśānugām
   
bʰāryā_artʰaṃ tāṃ ca jagrāha   pārtʰaḥ kāma-vaśa_anugām /
Halfverse: c    
evam eṣa samutpannaḥ   parakṣetre 'rjunātmajaḥ
   
evam eṣa samutpannaḥ   para-kṣetre_arjuna_ātmajaḥ /8/

Verse: 9 
Halfverse: a    
sa nāgaloke saṃvr̥ddʰo   mātrā ca parirakṣitaḥ
   
sa nāga-loke saṃvr̥ddʰo   mātrā ca parirakṣitaḥ /
Halfverse: c    
pitr̥vyeṇa parityaktaḥ   pārtʰa dveṣād durātmanā
   
pitr̥vyeṇa parityaktaḥ   pārtʰa dveṣād durātmanā /9/

Verse: 10 
Halfverse: a    
rūpavān vīryasaṃpanno   guṇavān satyavikramaḥ
   
rūpavān vīrya-saṃpanno   guṇavān satya-vikramaḥ /
Halfverse: c    
indralokaṃ jagāmāśu   śrutvā tatrārjunaṃ gatam
   
indra-lokaṃ jagāma_āśu   śrutvā tatra_arjunaṃ gatam /10/

Verse: 11 
Halfverse: a    
so 'bʰigamya mahātmānaṃ   pitaraṃ satyavikramam
   
so_abʰigamya mahātmānaṃ   pitaraṃ satya-vikramam /
Halfverse: c    
abʰyavādayad avyagro   vinayena kr̥tāñjaliḥ
   
abʰyavādayad avyagro   vinayena kr̥ta_añjaliḥ /
Halfverse: e    
irāvān asmi bʰadraṃ te   putraś cāhaṃ tavābʰibʰo
   
irāvān asmi bʰadraṃ te   putraś ca_ahaṃ tava_abʰibʰo /11/

Verse: 12 
Halfverse: a    
mātuḥ samāgamo yaś ca   tat sarvaṃ pratyavedayat
   
mātuḥ samāgamo yaś ca   tat sarvaṃ pratyavedayat /
Halfverse: c    
tac ca sarvaṃ yatʰāvr̥ttam   anusasmāra pāṇḍavaḥ
   
tac ca sarvaṃ yatʰā-vr̥ttam   anusasmāra pāṇḍavaḥ /12/

Verse: 13 
Halfverse: a    
pariṣvajya sutaṃ cāpi   so ''tmanaḥ sadr̥śaṃ guṇaiḥ {!}
   
pariṣvajya sutaṃ ca_api   so_ātmanaḥ sadr̥śaṃ guṇaiḥ / {!}
Halfverse: c    
prītimān abʰavat pātʰo   devarājaniveśane
   
prītimān abʰavat pātʰo   deva-rāja-niveśane /13/

Verse: 14 
Halfverse: a    
so 'rjunena samājñapto   devaloke tadā nr̥pa
   
so_arjunena samājñapto   deva-loke tadā nr̥pa /
Halfverse: c    
prītipūrvaṃ mahābāhuḥ   svakāryaṃ prati bʰārata
   
prīti-pūrvaṃ mahā-bāhuḥ   sva-kāryaṃ prati bʰārata /
Halfverse: e    
yuddʰakāle tvayāsmākaṃ   sāhyaṃ deyam iti prabʰo
   
yuddʰa-kāle tvayā_asmākaṃ   sāhyaṃ deyam iti prabʰo /14/

Verse: 15 
Halfverse: a    
bāḍʰam ity evam uktvā ca   yuddʰakāla upāgataḥ
   
bāḍʰam ity evam uktvā ca   yuddʰa-kāla\ upāgataḥ / ՙ
Halfverse: c    
kāmavarṇajavair aśvaiḥ   saṃvr̥to bahubʰir nr̥pa
   
kāma-varṇa-javair aśvaiḥ   saṃvr̥to bahubʰir nr̥pa /15/

Verse: 16 
Halfverse: a    
te hayāḥ kāñcanāpīḍā   nānāvarṇā manojavāḥ
   
te hayāḥ kāñcana_āpīḍā   nānā-varṇā mano-javāḥ /
Halfverse: c    
utpetuḥ sahasā rājan   haṃsā iva mahodadʰau
   
utpetuḥ sahasā rājan   haṃsā\ iva mahā_udadʰau /16/ ՙ

Verse: 17 
Halfverse: a    
te tvadīyān samāsādya   hayasaṃgʰān mahājavān
   
te tvadīyān samāsādya   haya-saṃgʰān mahā-javān /
Halfverse: c    
kroḍaiḥ kroḍān abʰigʰnanto   gʰoṇābʰiś ca parasparam
   
kroḍaiḥ kroḍān abʰigʰnanto   gʰoṇābʰiś ca parasparam /
Halfverse: e    
nipetuḥ sahasā rājan   suvegābʰihatā bʰuvi
   
nipetuḥ sahasā rājan   su-vega_abʰihatā bʰuvi /17/ ՙ

Verse: 18 
Halfverse: a    
nipatadbʰis tatʰā taiś ca   hayasaṃgʰaiḥ parasparam
   
nipatadbʰis tatʰā taiś ca   haya-saṃgʰaiḥ parasparam /
Halfverse: c    
śuśruve dāruṇaḥ śabdaḥ   suparṇapatane yatʰā
   
śuśruve dāruṇaḥ śabdaḥ   suparṇa-patane yatʰā /18/

Verse: 19 
Halfverse: a    
tatʰaiva ca mahārāja   sametyānyonyam āhave
   
tatʰaiva ca mahā-rāja   sametya_anyonyam āhave /
Halfverse: c    
parasparavadʰaṃ gʰoraṃ   cakrus te hayasādinaḥ
   
paraspara-vadʰaṃ gʰoraṃ   cakrus te haya-sādinaḥ /19/

Verse: 20 
Halfverse: a    
tasmiṃs tatʰā vartamāne   saṃkule tumule bʰr̥śam
   
tasmiṃs tatʰā vartamāne   saṃkule tumule bʰr̥śam /
Halfverse: c    
ubʰayor api saṃśāntā   hayasaṃgʰāḥ samantataḥ
   
ubʰayor api saṃśāntā   haya-saṃgʰāḥ samantataḥ /20/

Verse: 21 
Halfverse: a    
prakṣīṇa sāyakāḥ śūrā   nihatāśvāḥ śramāturāḥ
   
prakṣīṇa sāyakāḥ śūrā   nihata_aśvāḥ śrama_āturāḥ /
Halfverse: c    
vilayaṃ samanuprāptās   takṣamāṇāḥ parasparam
   
vilayaṃ samanuprāptās   takṣamāṇāḥ parasparam /21/

Verse: 22 
Halfverse: a    
tataḥ kṣīṇe hayānīke   kiṃ cic cʰeṣe ca bʰārata
   
tataḥ kṣīṇe haya_anīke   kiṃcit śeṣe ca bʰārata /
Halfverse: c    
saubalasyātmajāḥ śūrā   nirgatā raṇamūrdʰani
   
saubalasya_ātmajāḥ śūrā   nirgatā raṇa-mūrdʰani /22/

Verse: 23 
Halfverse: a    
vāyuvegasamasparśā   jave vāyusamāṃs tatʰā
   
vāyu-vega-sama-sparśā   jave vāyu-samāṃs tatʰā /
Halfverse: c    
āruhya śīlasaṃpannān   vayaḥstʰāṃs turagottamān
   
āruhya śīla-saṃpannān   vayaḥstʰāṃs turaga_uttamān /23/

Verse: 24 
Halfverse: a    
gajo gavākṣo vr̥ṣakaś   carmavān ārjavaḥ śukaḥ
   
gajo gava_akṣo vr̥ṣakaś   carmavān ārjavaḥ śukaḥ /
Halfverse: c    
ṣaḍ ete balasaṃpannā   niryayur mahato balāt
   
ṣaḍ ete bala-saṃpannā   niryayur mahato balāt /24/

Verse: 25 
Halfverse: a    
vāryamāṇāḥ śakuninā   svaiś ca yodʰair mahābalaiḥ
   
vāryamāṇāḥ śakuninā   svaiś ca yodʰair mahā-balaiḥ /
Halfverse: c    
saṃnaddʰā yuddʰakuśalā   raudrarūpā mahābalāḥ
   
saṃnaddʰā yuddʰa-kuśalā   raudra-rūpā mahā-balāḥ /25/

Verse: 26 
Halfverse: a    
tad anīkaṃ mahābāho   bʰittvā paramadurjayam
   
tad anīkaṃ mahā-bāho   bʰittvā parama-durjayam /
Halfverse: c    
balena mahatā yuktāḥ   svargāya vijayaiṣiṇaḥ
   
balena mahatā yuktāḥ   svargāya vijaya_eṣiṇaḥ /
Halfverse: e    
viviśus te tadā hr̥ṣṭā   gāndʰārā yuddʰadurmadāḥ
   
viviśus te tadā hr̥ṣṭā   gāndʰārā yuddʰa-durmadāḥ /26/

Verse: 27 
Halfverse: a    
tān praviṣṭāṃs tadā dr̥ṣṭvā   irāvān api vīryavān
   
tān praviṣṭāṃs tadā dr̥ṣṭvā irāvān api vīryavān / ՙ
Halfverse: c    
abravīt samare yodʰān   vicitrābʰaraṇāyudʰān
   
abravīt samare yodʰān   vicitra_ābʰaraṇa_āyudʰān /27/

Verse: 28 
Halfverse: a    
yatʰaite dʰārtarāṣṭrasya   yodʰāḥ sānuga vāhanāḥ
   
yatʰā_ete dʰārtarāṣṭrasya   yodʰāḥ sa_anuga vāhanāḥ /
Halfverse: c    
hanyante samare sarve   tatʰā nītir vidʰīyatām
   
hanyante samare sarve   tatʰā nītir vidʰīyatām /28/

Verse: 29 
Halfverse: a    
bāḍʰam ity evam uktvā te   sarve yodʰā irāvataḥ
   
bāḍʰam ity evam uktvā te   sarve yodʰā\ irāvataḥ / ՙ
Halfverse: c    
jagʰnus te vai parānīkaṃ   durjayaṃ samare paraiḥ
   
jagʰnus te vai para_anīkaṃ   durjayaṃ samare paraiḥ /29/

Verse: 30 
Halfverse: a    
tad anīkam anīkena   samare vīkṣya pātitam
   
tad anīkam anīkena   samare vīkṣya pātitam /
Halfverse: c    
amr̥ṣyamāṇās te sarve   subalasyātmajā raṇe
   
amr̥ṣyamāṇās te sarve   subalasya_ātmajā raṇe /
Halfverse: e    
irāvantam abʰidrutya   sarvataḥ paryavārayan
   
irāvantam abʰidrutya   sarvataḥ paryavārayan /30/

Verse: 31 
Halfverse: a    
tāḍayantaḥ śitaiḥ prāsaiś   codayantaḥ parasparam
   
tāḍayantaḥ śitaiḥ prāsaiś   codayantaḥ parasparam /
Halfverse: c    
te śūrāḥ paryadʰāvanta   kurvanto mahad ākulam
   
te śūrāḥ paryadʰāvanta   kurvanto mahad ākulam /31/

Verse: 32 
Halfverse: a    
irāvān atʰa nirbʰinnaḥ   prāsais tīkṣṇair mahātmabʰiḥ
   
irāvān atʰa nirbʰinnaḥ   prāsais tīkṣṇair mahātmabʰiḥ /
Halfverse: c    
sravatā rudʰireṇāktas   tottrair viddʰa iva dviṣaḥ
   
sravatā rudʰireṇa_aktas   tottrair viddʰa\ iva dviṣaḥ /32/ ՙ

Verse: 33 
Halfverse: a    
urasy api ca pr̥ṣṭʰe ca   pārṣvayoś ca bʰr̥śāhataḥ
   
urasy api ca pr̥ṣṭʰe ca   pārṣvayoś ca bʰr̥śa_āhataḥ /
Halfverse: c    
eko bahubʰir ity artʰaṃ   dʰairyād rājan na vivyatʰe
   
eko bahubʰir ity artʰaṃ   dʰairyād rājan na vivyatʰe /33/

Verse: 34 
Halfverse: a    
irāvān atʰa saṃkruddʰaḥ   sarvāṃs tān niśitaiḥ śaraiḥ
   
irāvān atʰa saṃkruddʰaḥ   sarvāṃs tān niśitaiḥ śaraiḥ /
Halfverse: c    
mohayām āsa samare   viddʰvā parapuraṃjayaḥ
   
mohayām āsa samare   viddʰvā para-puraṃjayaḥ /34/

Verse: 35 
Halfverse: a    
prāsān uddʰr̥tya sarvāṃś ca   svaśarīrād ariṃdamaḥ
   
prāsān uddʰr̥tya sarvāṃś ca   sva-śarīrād ariṃdamaḥ /
Halfverse: c    
tair eva tāḍayām āsa   subalasyātmajān raṇe
   
tair eva tāḍayām āsa   subalasya_ātmajān raṇe /35/

Verse: 36 
Halfverse: a    
nivr̥ṣya niśitaṃ kʰaḍgaṃ   gr̥hītvā ca śarāvaram
   
nivr̥ṣya niśitaṃ kʰaḍgaṃ   gr̥hītvā ca śarāvaram /
Halfverse: c    
padātis tūrṇam āgaccʰaj   jigʰāṃsuḥ saubalān yudʰi
   
padātis tūrṇam āgaccʰaj   jigʰāṃsuḥ saubalān yudʰi /36/

Verse: 37 
Halfverse: a    
tataḥ pratyāgata prāṇāḥ   sarve te subalātmajāḥ
   
tataḥ pratyāgata prāṇāḥ   sarve te subala_ātmajāḥ /
Halfverse: c    
bʰūyaḥ krodʰasamāviṣṭā   irāvantam atʰādravan
   
bʰūyaḥ krodʰa-samāviṣṭā irāvantam atʰa_adravan /37/ ՙ

Verse: 38 
Halfverse: a    
irāvān api kʰaḍgena   darśayan pāṇilāgʰavam
   
irāvān api kʰaḍgena   darśayan pāṇi-lāgʰavam / ՙ
Halfverse: c    
abʰyavartata tān sarvān   saubalān baladarpitaḥ
   
abʰyavartata tān sarvān   saubalān bala-darpitaḥ /38/

Verse: 39 
Halfverse: a    
lāgʰavenātʰa carataḥ   sarve te subalātmajāḥ
   
lāgʰavena_atʰa carataḥ   sarve te subala_ātmajāḥ /
Halfverse: c    
antaraṃ nādʰyagaccʰanta   carantaḥ śīgʰragāminaḥ
   
antaraṃ na_adʰyagaccʰanta   carantaḥ śīgʰra-gāminaḥ /39/

Verse: 40 
Halfverse: a    
bʰūmiṣṭʰam atʰa taṃ saṃkʰye   saṃpradr̥śya tataḥ punaḥ
   
bʰūmiṣṭʰam atʰa taṃ saṃkʰye   saṃpradr̥śya tataḥ punaḥ /
Halfverse: c    
parivārya bʰr̥śaṃ sarve   grahītum upacakramuḥ
   
parivārya bʰr̥śaṃ sarve   grahītum upacakramuḥ /40/

Verse: 41 
Halfverse: a    
atʰābʰyāśa gatānāṃ sa   kʰaḍgenāmitra karśanaḥ
   
atʰa_abʰyāśa gatānāṃ sa   kʰaḍgena_amitra karśanaḥ /
Halfverse: c    
upahastāvahastābʰyāṃ   teṣāṃ gātrāṇy akr̥ntata
   
upahasta_avahastābʰyāṃ   teṣāṃ gātrāṇy akr̥ntata /41/

Verse: 42 
Halfverse: a    
āyudʰāni ca sarveṣāṃ   bahūn api ca bʰūṣitān
   
āyudʰāni ca sarveṣāṃ   bahūn api ca bʰūṣitān /
Halfverse: c    
apatanta nikr̥ttāṅgā   gatā bʰūmiṃ gatāsavaḥ
   
apatanta nikr̥tta_aṅgā   gatā bʰūmiṃ gata_asavaḥ /42/

Verse: 43 
Halfverse: a    
vr̥ṣakas tu mahārāja   bahudʰā parivikṣataḥ
   
vr̥ṣakas tu mahā-rāja   bahudʰā parivikṣataḥ /
Halfverse: c    
amucyata mahāraudrāt   tasmād vīrāvakartanāt
   
amucyata mahā-raudrāt   tasmād vīra_avakartanāt /43/

Verse: 44 
Halfverse: a    
tān sarvān patitān dr̥ṣṭvā   bʰīto duryodʰanas tataḥ
   
tān sarvān patitān dr̥ṣṭvā   bʰīto duryodʰanas tataḥ /
Halfverse: c    
abʰyabʰāṣata saṃkruddʰo   rākṣasaṃ gʰoradarśanam
   
abʰyabʰāṣata saṃkruddʰo   rākṣasaṃ gʰora-darśanam /44/

Verse: 45 
Halfverse: a    
ārśyaśr̥ṅgiṃ maheṣvāsaṃ   māyāvinam ariṃdamam
   
ārśyaśr̥ṅgiṃ mahā_iṣvāsaṃ   māyāvinam ariṃdamam /
Halfverse: c    
vairiṇaṃ bʰīmasenasya   pūrvaṃ bakavadʰena vai
   
vairiṇaṃ bʰīmasenasya   pūrvaṃ baka-vadʰena vai /45/

Verse: 46 
Halfverse: a    
paśya vīra yatʰā hy eṣa   pʰalgunasya suto balī
   
paśya vīra yatʰā hy eṣa   pʰalgunasya suto balī /
Halfverse: c    
māyāvī vipriyaṃ gʰoram   akārṣīn me balakṣayam
   
māyāvī vipriyaṃ gʰoram   akārṣīn me bala-kṣayam /46/

Verse: 47 
Halfverse: a    
tvaṃ ca kāmagamas tāta   māyāstre ca viśāradaḥ
   
tvaṃ ca kāma-gamas tāta   māyā_astre ca viśāradaḥ /
Halfverse: c    
kr̥tavairaś ca pārtʰena   tasmād enaṃ raṇe jahi
   
kr̥ta-vairaś ca pārtʰena   tasmād enaṃ raṇe jahi /47/

Verse: 48 
Halfverse: a    
bāḍʰam ity evam uktvā tu   rākṣaso gʰoradarśanaḥ
   
bāḍʰam ity evam uktvā tu   rākṣaso gʰora-darśanaḥ /
Halfverse: c    
prayayau siṃhanādena   yatrārjuna suto yuvā
   
prayayau siṃha-nādena   yatra_arjuna suto yuvā /48/

Verse: 49 
Halfverse: a    
svārūḍʰair yuddʰakuśalair   vimalaprāsayodʰibʰiḥ
   
svārūḍʰair yuddʰa-kuśalair   vimala-prāsa-yodʰibʰiḥ /
Halfverse: c    
vīraiḥ prahāribʰir yuktaḥ   svair anīkaiḥ samāvr̥taḥ
   
vīraiḥ prahāribʰir yuktaḥ   svair anīkaiḥ samāvr̥taḥ /
Halfverse: e    
nihantu kāmaḥ samare   irāvantaṃ mahābalam
   
nihantu kāmaḥ samare irāvantaṃ mahā-balam /49/ ՙ

Verse: 50 
Halfverse: a    
irāvān api saṃkruddʰas   tvaramāṇaḥ parākramī
   
irāvān api saṃkruddʰas   tvaramāṇaḥ parākramī /
Halfverse: c    
hantukāmam amitragʰno   rākṣasaṃ pratyavārayat
   
hantu-kāmam amitragʰno   rākṣasaṃ pratyavārayat /50/

Verse: 51 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   rākṣasaḥ sumahābalaḥ
   
tam āpatantaṃ saṃprekṣya   rākṣasaḥ sumahā-balaḥ /
Halfverse: c    
tvaramāṇas tato māyāṃ   prayoktum upacakrame
   
tvaramāṇas tato māyāṃ   prayoktum upacakrame /51/

Verse: 52 
Halfverse: a    
tena māyāmayāḥ kl̥ptā hayās   tāvanta eva hi
   
tena māyāmayāḥ kl̥r̥ptā hayās   tāvanta\ eva hi / ՙ
Halfverse: c    
svārūḍʰā rākṣasair gʰoraiḥ   śūlapaṭṭiśa pāṇibʰiḥ
   
svārūḍʰā rākṣasair gʰoraiḥ   śūla-paṭṭiśa pāṇibʰiḥ /52/

Verse: 53 
Halfverse: a    
te saṃrabdʰāḥ samāgamya   dvisāhasrāḥ prahātiṇaḥ
   
te saṃrabdʰāḥ samāgamya   dvi-sāhasrāḥ prahātiṇaḥ /
Halfverse: c    
acirād gamayām āsuḥ   pretalokaṃ parasparam
   
acirād gamayām āsuḥ   preta-lokaṃ parasparam /53/

Verse: 54 
Halfverse: a    
tasmiṃs tu nihate sainye   tāv ubʰau yuddʰadurmadau
   
tasmiṃs tu nihate sainye   tāv ubʰau yuddʰa-durmadau /
Halfverse: c    
saṃgrāme vyavatiṣṭʰetāṃ   yatʰā vai vr̥tra vāsavau
   
saṃgrāme vyavatiṣṭʰetāṃ   yatʰā vai vr̥tra vāsavau /54/

Verse: 55 
Halfverse: a    
ādravantam abʰiprekṣya   rākṣasaṃ yuddʰadurmadam
   
ādravantam abʰiprekṣya   rākṣasaṃ yuddʰa-durmadam /
Halfverse: c    
irāvān krodʰasaṃrabdʰaḥ   pratyadʰāvan mahābalaḥ
   
irāvān krodʰa-saṃrabdʰaḥ   pratyadʰāvan mahā-balaḥ /55/

Verse: 56 
Halfverse: a    
samabʰyāśa gatasyājau   tasya kʰaḍgena durmateḥ
   
samabʰyāśa gatasya_ājau   tasya kʰaḍgena durmateḥ /
Halfverse: c    
ciccʰeda kārmukaṃ dīptaṃ   śarāvāpaṃ ca pañcakam
   
ciccʰeda kārmukaṃ dīptaṃ   śara_āvāpaṃ ca pañcakam /56/

Verse: 57 
Halfverse: a    
sa nikr̥ttaṃ dʰanur dr̥ṣṭvā   kʰaṃ javena samāviśat
   
sa nikr̥ttaṃ dʰanur dr̥ṣṭvā   kʰaṃ javena samāviśat /
Halfverse: c    
irāvantam abʰikruddʰaṃ   mohayann iva māyayā
   
irāvantam abʰikruddʰaṃ   mohayann iva māyayā /57/

Verse: 58 
Halfverse: a    
tato 'ntarikṣam utpatya   irāvān api rākṣasam
   
tato_antarikṣam utpatya irāvān api rākṣasam / ՙ
Halfverse: c    
vimohayitvā māyābʰis   tasya gātrāṇi sāyakaiḥ
   
vimohayitvā māyābʰis   tasya gātrāṇi sāyakaiḥ /
Halfverse: e    
ciccʰeda sava marmajñaḥ   kāmarūpo durāsadaḥ
   
ciccʰeda sava marmajñaḥ   kāma-rūpo durāsadaḥ /58/

Verse: 59 
Halfverse: a    
tatʰā sa rākṣasaśreṣṭʰaḥ   śaraiḥ kr̥ttaḥ punaḥ punaḥ
   
tatʰā sa rākṣasa-śreṣṭʰaḥ   śaraiḥ kr̥ttaḥ punaḥ punaḥ /
Halfverse: c    
saṃbabʰūva mahārāja   samavāpa ca yauvanam
   
saṃbabʰūva mahā-rāja   samavāpa ca yauvanam /59/

Verse: 60 
Halfverse: a    
māyā hi sahajā teṣāṃ   vayo rūpaṃ ca kāmajam
   
māyā hi sahajā teṣāṃ   vayo rūpaṃ ca kāmajam /
Halfverse: c    
evaṃ tad rākṣasasyāṅgaṃ   cʰinnaṃ cʰinnaṃ vyarohata
   
evaṃ tad rākṣasasya_aṅgaṃ   cʰinnaṃ cʰinnaṃ vyarohata /60/

Verse: 61 
Halfverse: a    
irāvān api saṃkruddʰo   rākṣasaṃ taṃ mahābalam
   
irāvān api saṃkruddʰo   rākṣasaṃ taṃ mahā-balam /
Halfverse: c    
paraśvadʰena tīkṣṇena   ciccʰeda ca punaḥ punaḥ
   
paraśvadʰena tīkṣṇena   ciccʰeda ca punaḥ punaḥ /61/

Verse: 62 
Halfverse: a    
sa tena balinā vīlaś   cʰidyamāna iva drumaḥ
   
sa tena balinā vīlaś   cʰidyamāna\ iva drumaḥ / ՙ
Halfverse: c    
rākṣaso vyanadad gʰoraṃ   sa śabdas tumulo 'bʰavat
   
rākṣaso vyanadad gʰoraṃ   sa śabdas tumulo_abʰavat /62/

Verse: 63 
Halfverse: a    
paraśvadʰakṣataṃ rakṣaḥ   susvāra rudʰiraṃ bahu
   
paraśvadʰa-kṣataṃ rakṣaḥ   susvāra rudʰiraṃ bahu /
Halfverse: c    
tataś cukrodʰa balavāṃś   cakre vegaṃ ca saṃyuge
   
tataś cukrodʰa balavāṃś   cakre vegaṃ ca saṃyuge /63/

Verse: 64 
Halfverse: a    
ārśyaśr̥ṅgis tato dr̥ṣṭvā   samare śatrum ūrjitam
   
ārśyaśr̥ṅgis tato dr̥ṣṭvā   samare śatrum ūrjitam /
Halfverse: c    
kr̥tvā gʰoraṃ mahad rūpaṃ   grahītum upacakrame
   
kr̥tvā gʰoraṃ mahad rūpaṃ   grahītum upacakrame /
Halfverse: e    
saṃgrāmaśiraso madʰye   sarveṣāṃ tatra paśyatām
   
saṃgrāma-śiraso madʰye   sarveṣāṃ tatra paśyatām /64/

Verse: 65 
Halfverse: a    
tāṃ dr̥ṣṭvā tādr̥śīṃ māyāṃ   rākṣasasya mahātmanaḥ
   
tāṃ dr̥ṣṭvā tādr̥śīṃ māyāṃ   rākṣasasya mahātmanaḥ /
Halfverse: c    
irāvān api saṃkruddʰo   māyāṃ sraṣṭuṃ pracakrame
   
irāvān api saṃkruddʰo   māyāṃ sraṣṭuṃ pracakrame /65/

Verse: 66 
Halfverse: a    
tasya krodʰābʰibʰūtasya   saṃyugeṣv anivartinaḥ
   
tasya krodʰa_abʰibʰūtasya   saṃyugeṣv anivartinaḥ /
Halfverse: c    
yo 'nvayo mātr̥kas tasya   sa enam abʰipedivān
   
yo_anvayo mātr̥kas tasya   sa\ enam abʰipedivān /66/ ՙ

Verse: 67 
Halfverse: a    
sa nāgair bahuśo rājan   sarvataḥ saṃvr̥to raṇe
   
sa nāgair bahuśo rājan   sarvataḥ saṃvr̥to raṇe /
Halfverse: c    
dadʰāra sumahad rūpam   ananta iva bʰogavān
   
dadʰāra sumahad rūpam   ananta\ iva bʰogavān / ՙ
Halfverse: e    
tato bahuvidʰair nāgaiś   cʰādayām āsa rākṣasam
   
tato bahu-vidʰair nāgaiś   cʰādayām āsa rākṣasam /67/

Verse: 68 
Halfverse: a    
cʰādyamānas tu nāgaiḥ sa   dʰyātvā rākṣasapuṃgavaḥ
   
cʰādyamānas tu nāgaiḥ sa   dʰyātvā rākṣasa-puṃgavaḥ /
Halfverse: c    
sauparṇaṃ rūpam āstʰāya   bʰakṣayām āsa pannagān
   
sauparṇaṃ rūpam āstʰāya   bʰakṣayām āsa pannagān /68/

Verse: 69 
Halfverse: a    
māyayā bʰakṣite tasminn   anvaye tasya mātr̥ke
   
māyayā bʰakṣite tasminn   anvaye tasya mātr̥ke /
Halfverse: c    
vimohitam irāvantam   asinā rākṣaso 'vadʰīt
   
vimohitam irāvantam   asinā rākṣaso_avadʰīt /69/

Verse: 70 
Halfverse: a    
sa kuṇḍalaṃ sa mukuṭaṃ   padmendusadr̥śaprabʰam
   
sa kuṇḍalaṃ sa mukuṭaṃ   padma_indu-sadr̥śa-prabʰam /
Halfverse: c    
irāvataḥ śiro rakṣaḥ   pātayām āsa bʰūtale
   
irāvataḥ śiro rakṣaḥ   pātayām āsa bʰū-tale /70/

Verse: 71 
Halfverse: a    
tasmiṃs tu nihate vīre   rākṣasenārjunātmaje
   
tasmiṃs tu nihate vīre   rākṣasena_arjuna_ātmaje /
Halfverse: c    
viśokāḥ samapadyanta   dʰārtarāṣṭrāḥ sa rājakāḥ
   
viśokāḥ samapadyanta   dʰārtarāṣṭrāḥ sa rājakāḥ /71/

Verse: 72 
Halfverse: a    
tasmin mahati saṃgrāme   tādr̥śe bʰairave punaḥ
   
tasmin mahati saṃgrāme   tādr̥śe bʰairave punaḥ /
Halfverse: c    
mahān vyatikaro gʰoraḥ   senayoḥ samapadyata
   
mahān vyatikaro gʰoraḥ   senayoḥ samapadyata /72/

Verse: 73 
Halfverse: a    
hayā gajāḥ padātāś ca   vimiśrā dantibʰir hatāḥ
   
hayā gajāḥ padātāś ca   vimiśrā dantibʰir hatāḥ /
Halfverse: c    
ratʰāś ca dantinaś caiva   pattibʰis tatra sūditāḥ
   
ratʰāś ca dantinaś caiva   pattibʰis tatra sūditāḥ /73/

Verse: 74 
Halfverse: a    
tatʰā pattir atʰaugʰāś ca   hayāś ca bahavo raṇe
   
tatʰā pattir atʰa_ogʰāś ca   hayāś ca bahavo raṇe /
Halfverse: c    
ratʰibʰir nihatā rājaṃs   tava teṣāṃ ca saṃkule
   
ratʰibʰir nihatā rājaṃs   tava teṣāṃ ca saṃkule /74/

Verse: 75 
Halfverse: a    
ajānann arjunaś cāpi   nihataṃ putram aurasam
   
ajānann arjunaś ca_api   nihataṃ putram aurasam /
Halfverse: c    
jagʰāna samare śūrān   rājñas tān bʰīṣma rakṣiṇaḥ
   
jagʰāna samare śūrān   rājñas tān bʰīṣma rakṣiṇaḥ /75/

Verse: 76 
Halfverse: a    
tatʰaiva tāvakā rājan   sr̥ñjayāś ca mahābalāḥ
   
tatʰaiva tāvakā rājan   sr̥ñjayāś ca mahā-balāḥ /
Halfverse: c    
juhvataḥ samare prāṇān   nijagʰnur itaretaram
   
juhvataḥ samare prāṇān   nijagʰnur itaretaram /76/

Verse: 77 
Halfverse: a    
muktakeśā vikavacā   viratʰāś cʰinnakārmukāḥ
   
mukta-keśā vikavacā   viratʰāś cʰinna-kārmukāḥ /
Halfverse: c    
bāhubʰiḥ samayudʰyanta   samavetāḥ parasparam
   
bāhubʰiḥ samayudʰyanta   samavetāḥ parasparam /77/

Verse: 78 
Halfverse: a    
tatʰā marmātigair bʰīṣmo   nijagʰāna mahāratʰān
   
tatʰā marma_atigair bʰīṣmo   nijagʰāna mahā-ratʰān /
Halfverse: c    
kampayan samare senāṃ   pāṇḍavānāṃ mahābalaḥ
   
kampayan samare senāṃ   pāṇḍavānāṃ mahā-balaḥ /78/

Verse: 79 
Halfverse: a    
tena yaudʰiṣṭʰire sainye   bahavo mānavā hatāḥ
   
tena yaudʰiṣṭʰire sainye   bahavo mānavā hatāḥ /
Halfverse: c    
dantinaḥ sādinaś caiva   ratʰino 'tʰa hayās tatʰā
   
dantinaḥ sādinaś caiva   ratʰino_atʰa hayās tatʰā /79/

Verse: 80 
Halfverse: a    
tata bʰārata bʰīṣmasya   raṇe dr̥ṣṭvā parākramam
   
tata bʰārata bʰīṣmasya   raṇe dr̥ṣṭvā parākramam /
Halfverse: c    
atyadbʰutam apaśyāma   śakrasyeva parākramam
   
atyadbʰutam apaśyāma   śakrasya_iva parākramam /80/

Verse: 81 
Halfverse: a    
tatʰaiva bʰīmasenasya   pārṣatasya ca bʰārata
   
tatʰaiva bʰīmasenasya   pārṣatasya ca bʰārata /
Halfverse: c    
raudram āsīt tadā yuddʰaṃ   sātvatasya ca dʰanvinaḥ
   
raudram āsīt tadā yuddʰaṃ   sātvatasya ca dʰanvinaḥ /81/

Verse: 82 
Halfverse: a    
dr̥ṣṭvā droṇasya vikrāntaṃ   pāṇḍavān bʰayam āviśat
   
dr̥ṣṭvā droṇasya vikrāntaṃ   pāṇḍavān bʰayam āviśat /
Halfverse: c    
eka eva raṇe śakto   hantum asmān sa sainikān
   
eka\ eva raṇe śakto   hantum asmān sa sainikān /82/ ՙ

Verse: 83 
Halfverse: a    
kiṃ punaḥ pr̥tʰivī śūrair   yodʰavrātaiḥ samāvr̥taḥ
   
kiṃ punaḥ pr̥tʰivī śūrair   yodʰa-vrātaiḥ samāvr̥taḥ /
Halfverse: c    
ity abruvan mahārāja   raṇe droṇena pīḍitāḥ
   
ity abruvan mahā-rāja   raṇe droṇena pīḍitāḥ /83/

Verse: 84 
Halfverse: a    
vartamāne tatʰā raudre   saṃgrāme bʰaratarṣabʰa
   
vartamāne tatʰā raudre   saṃgrāme bʰarata-r̥ṣabʰa /
Halfverse: c    
ubʰayoḥ senayoḥ śūrā   nāmr̥ṣyanta parasparam
   
ubʰayoḥ senayoḥ śūrā   na_amr̥ṣyanta parasparam /84/

Verse: 85 
Halfverse: a    
āviṣṭā iva yudʰyante   rakṣo bʰūtā mahābalāḥ
   
āviṣṭā\ iva yudʰyante   rakṣo bʰūtā mahā-balāḥ / ՙ
Halfverse: c    
tāvakāḥ pāṇḍaveyāś ca   saṃrabdʰās tāta dʰanvinaḥ
   
tāvakāḥ pāṇḍaveyāś ca   saṃrabdʰās tāta dʰanvinaḥ /85/

Verse: 86 
Halfverse: a    
na sma paśyāmahe kaṃ cid   yaḥ prāṇān parirakṣati
   
na sma paśyāmahe kaṃcid   yaḥ prāṇān parirakṣati /
Halfverse: c    
saṃgrāme daitya saṃkāśe   tasmin yoddʰā narādʰipa
   
saṃgrāme daitya saṃkāśe   tasmin yoddʰā nara_adʰipa /86/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.