TITUS
Mahabharata
Part No. 946
Chapter: 86
Adhyāya
86
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
vartamāne
tatʰā
raudre
rājan
vīra
varakṣaye
vartamāne
tatʰā
raudre
rājan
vīra
vara-kṣaye
/
Halfverse: c
śakuniḥ
saubalaḥ
śrīmān
pāṇḍavān
samupādravat
śakuniḥ
saubalaḥ
śrīmān
pāṇḍavān
samupādravat
/1/
Verse: 2
Halfverse: a
tatʰaiva
sātvato
rājan
hārdikyaḥ
paravīrahā
tatʰaiva
sātvato
rājan
hārdikyaḥ
para-vīrahā
/
Halfverse: c
abʰyadravata
saṃgrāme
pāṇḍavānām
anīkinīm
abʰyadravata
saṃgrāme
pāṇḍavānām
anīkinīm
/2/
Verse: 3
Halfverse: a
tataḥ
kāmbojamukʰyānāṃ
nadījānāṃ
ca
vājinām
tataḥ
kāmboja-mukʰyānāṃ
nadījānāṃ
ca
vājinām
/3/
Halfverse: c
āraṭṭānāṃ
mahījānāṃ
sindʰujānāṃ
ca
sarvaśaḥ
{!}
āraṭṭānāṃ
mahījānāṃ
sindʰujānāṃ
ca
sarvaśaḥ
/3/
{!}
Verse: 4
Halfverse: a
vanāyujānāṃ
śubʰrāṇāṃ
tatʰā
parvatavāsinām
vanāyujānāṃ
śubʰrāṇāṃ
tatʰā
parvata-vāsinām
/
Halfverse: c
ye
cāpare
tittirajā
javanā
vātaraṃhasaḥ
ye
ca
_apare
tittirajā
javanā
vāta-raṃhasaḥ
/4/
Verse: 5
Halfverse: a
suvarṇālaṃkr̥tair
etair
varmavadbʰiḥ
sukalpitaiḥ
suvarṇa
_alaṃkr̥tair
etair
varmavadbʰiḥ
sukalpitaiḥ
/
ՙ
Halfverse: c
hayair
vātajavair
mukʰyaiḥ
pāṇḍavasya
suto
balī
hayair
vāta-javair
mukʰyaiḥ
pāṇḍavasya
suto
balī
/
Halfverse: e
abʰyavartata
tat
sainyaṃ
hr̥ṣṭarūpaḥ
paraṃtapaḥ
abʰyavartata
tat
sainyaṃ
hr̥ṣṭa-rūpaḥ
paraṃtapaḥ
/5/
Verse: 6
Halfverse: a
arjunasyātʰa
dāyāda
irāvān
nāma
vīryavān
arjunasya
_atʰa
dāyāda
irāvān
nāma
vīryavān
/
ՙ
Halfverse: c
sutāyāṃ
nāgarājasya
jātaḥ
pārtʰena
dʰīmatā
sutāyāṃ
nāga-rājasya
jātaḥ
pārtʰena
dʰīmatā
/6/
Verse: 7
Halfverse: a
airāvatena
sā
dattā
anapatyā
mahātmanā
airāvatena
sā
dattā
anapatyā
mahātmanā
/
ՙ
Halfverse: c
patyau
hate
suparṇena
kr̥paṇā
dīnacetanā
{!}
patyau
hate
suparṇena
kr̥paṇā
dīna-cetanā
/7/
{!}
Verse: 8
Halfverse: a
bʰāryārtʰaṃ
tāṃ
ca
jagrāha
pārtʰaḥ
kāmavaśānugām
bʰāryā
_artʰaṃ
tāṃ
ca
jagrāha
pārtʰaḥ
kāma-vaśa
_anugām
/
Halfverse: c
evam
eṣa
samutpannaḥ
parakṣetre
'rjunātmajaḥ
evam
eṣa
samutpannaḥ
para-kṣetre
_arjuna
_ātmajaḥ
/8/
Verse: 9
Halfverse: a
sa
nāgaloke
saṃvr̥ddʰo
mātrā
ca
parirakṣitaḥ
sa
nāga-loke
saṃvr̥ddʰo
mātrā
ca
parirakṣitaḥ
/
Halfverse: c
pitr̥vyeṇa
parityaktaḥ
pārtʰa
dveṣād
durātmanā
pitr̥vyeṇa
parityaktaḥ
pārtʰa
dveṣād
durātmanā
/9/
Verse: 10
Halfverse: a
rūpavān
vīryasaṃpanno
guṇavān
satyavikramaḥ
rūpavān
vīrya-saṃpanno
guṇavān
satya-vikramaḥ
/
Halfverse: c
indralokaṃ
jagāmāśu
śrutvā
tatrārjunaṃ
gatam
indra-lokaṃ
jagāma
_āśu
śrutvā
tatra
_arjunaṃ
gatam
/10/
Verse: 11
Halfverse: a
so
'bʰigamya
mahātmānaṃ
pitaraṃ
satyavikramam
so
_abʰigamya
mahātmānaṃ
pitaraṃ
satya-vikramam
/
Halfverse: c
abʰyavādayad
avyagro
vinayena
kr̥tāñjaliḥ
abʰyavādayad
avyagro
vinayena
kr̥ta
_añjaliḥ
/
Halfverse: e
irāvān
asmi
bʰadraṃ
te
putraś
cāhaṃ
tavābʰibʰo
irāvān
asmi
bʰadraṃ
te
putraś
ca
_ahaṃ
tava
_abʰibʰo
/11/
Verse: 12
Halfverse: a
mātuḥ
samāgamo
yaś
ca
tat
sarvaṃ
pratyavedayat
mātuḥ
samāgamo
yaś
ca
tat
sarvaṃ
pratyavedayat
/
Halfverse: c
tac
ca
sarvaṃ
yatʰāvr̥ttam
anusasmāra
pāṇḍavaḥ
tac
ca
sarvaṃ
yatʰā-vr̥ttam
anusasmāra
pāṇḍavaḥ
/12/
Verse: 13
Halfverse: a
pariṣvajya
sutaṃ
cāpi
so
''tmanaḥ
sadr̥śaṃ
guṇaiḥ
{!}
pariṣvajya
sutaṃ
ca
_api
so
_ātmanaḥ
sadr̥śaṃ
guṇaiḥ
/
{!}
Halfverse: c
prītimān
abʰavat
pātʰo
devarājaniveśane
prītimān
abʰavat
pātʰo
deva-rāja-niveśane
/13/
Verse: 14
Halfverse: a
so
'rjunena
samājñapto
devaloke
tadā
nr̥pa
so
_arjunena
samājñapto
deva-loke
tadā
nr̥pa
/
Halfverse: c
prītipūrvaṃ
mahābāhuḥ
svakāryaṃ
prati
bʰārata
prīti-pūrvaṃ
mahā-bāhuḥ
sva-kāryaṃ
prati
bʰārata
/
Halfverse: e
yuddʰakāle
tvayāsmākaṃ
sāhyaṃ
deyam
iti
prabʰo
yuddʰa-kāle
tvayā
_asmākaṃ
sāhyaṃ
deyam
iti
prabʰo
/14/
Verse: 15
Halfverse: a
bāḍʰam
ity
evam
uktvā
ca
yuddʰakāla
upāgataḥ
bāḍʰam
ity
evam
uktvā
ca
yuddʰa-kāla\
upāgataḥ
/
ՙ
Halfverse: c
kāmavarṇajavair
aśvaiḥ
saṃvr̥to
bahubʰir
nr̥pa
kāma-varṇa-javair
aśvaiḥ
saṃvr̥to
bahubʰir
nr̥pa
/15/
Verse: 16
Halfverse: a
te
hayāḥ
kāñcanāpīḍā
nānāvarṇā
manojavāḥ
te
hayāḥ
kāñcana
_āpīḍā
nānā-varṇā
mano-javāḥ
/
Halfverse: c
utpetuḥ
sahasā
rājan
haṃsā
iva
mahodadʰau
utpetuḥ
sahasā
rājan
haṃsā\
iva
mahā
_udadʰau
/16/
ՙ
Verse: 17
Halfverse: a
te
tvadīyān
samāsādya
hayasaṃgʰān
mahājavān
te
tvadīyān
samāsādya
haya-saṃgʰān
mahā-javān
/
Halfverse: c
kroḍaiḥ
kroḍān
abʰigʰnanto
gʰoṇābʰiś
ca
parasparam
kroḍaiḥ
kroḍān
abʰigʰnanto
gʰoṇābʰiś
ca
parasparam
/
Halfverse: e
nipetuḥ
sahasā
rājan
suvegābʰihatā
bʰuvi
nipetuḥ
sahasā
rājan
su-vega
_abʰihatā
bʰuvi
/17/
ՙ
Verse: 18
Halfverse: a
nipatadbʰis
tatʰā
taiś
ca
hayasaṃgʰaiḥ
parasparam
nipatadbʰis
tatʰā
taiś
ca
haya-saṃgʰaiḥ
parasparam
/
Halfverse: c
śuśruve
dāruṇaḥ
śabdaḥ
suparṇapatane
yatʰā
śuśruve
dāruṇaḥ
śabdaḥ
suparṇa-patane
yatʰā
/18/
Verse: 19
Halfverse: a
tatʰaiva
ca
mahārāja
sametyānyonyam
āhave
tatʰaiva
ca
mahā-rāja
sametya
_anyonyam
āhave
/
Halfverse: c
parasparavadʰaṃ
gʰoraṃ
cakrus
te
hayasādinaḥ
paraspara-vadʰaṃ
gʰoraṃ
cakrus
te
haya-sādinaḥ
/19/
Verse: 20
Halfverse: a
tasmiṃs
tatʰā
vartamāne
saṃkule
tumule
bʰr̥śam
tasmiṃs
tatʰā
vartamāne
saṃkule
tumule
bʰr̥śam
/
Halfverse: c
ubʰayor
api
saṃśāntā
hayasaṃgʰāḥ
samantataḥ
ubʰayor
api
saṃśāntā
haya-saṃgʰāḥ
samantataḥ
/20/
Verse: 21
Halfverse: a
prakṣīṇa
sāyakāḥ
śūrā
nihatāśvāḥ
śramāturāḥ
prakṣīṇa
sāyakāḥ
śūrā
nihata
_aśvāḥ
śrama
_āturāḥ
/
Halfverse: c
vilayaṃ
samanuprāptās
takṣamāṇāḥ
parasparam
vilayaṃ
samanuprāptās
takṣamāṇāḥ
parasparam
/21/
Verse: 22
Halfverse: a
tataḥ
kṣīṇe
hayānīke
kiṃ
cic
cʰeṣe
ca
bʰārata
tataḥ
kṣīṇe
haya
_anīke
kiṃcit
śeṣe
ca
bʰārata
/
Halfverse: c
saubalasyātmajāḥ
śūrā
nirgatā
raṇamūrdʰani
saubalasya
_ātmajāḥ
śūrā
nirgatā
raṇa-mūrdʰani
/22/
Verse: 23
Halfverse: a
vāyuvegasamasparśā
jave
vāyusamāṃs
tatʰā
vāyu-vega-sama-sparśā
jave
vāyu-samāṃs
tatʰā
/
Halfverse: c
āruhya
śīlasaṃpannān
vayaḥstʰāṃs
turagottamān
āruhya
śīla-saṃpannān
vayaḥstʰāṃs
turaga
_uttamān
/23/
Verse: 24
Halfverse: a
gajo
gavākṣo
vr̥ṣakaś
carmavān
ārjavaḥ
śukaḥ
gajo
gava
_akṣo
vr̥ṣakaś
carmavān
ārjavaḥ
śukaḥ
/
Halfverse: c
ṣaḍ
ete
balasaṃpannā
niryayur
mahato
balāt
ṣaḍ
ete
bala-saṃpannā
niryayur
mahato
balāt
/24/
Verse: 25
Halfverse: a
vāryamāṇāḥ
śakuninā
svaiś
ca
yodʰair
mahābalaiḥ
vāryamāṇāḥ
śakuninā
svaiś
ca
yodʰair
mahā-balaiḥ
/
Halfverse: c
saṃnaddʰā
yuddʰakuśalā
raudrarūpā
mahābalāḥ
saṃnaddʰā
yuddʰa-kuśalā
raudra-rūpā
mahā-balāḥ
/25/
Verse: 26
Halfverse: a
tad
anīkaṃ
mahābāho
bʰittvā
paramadurjayam
tad
anīkaṃ
mahā-bāho
bʰittvā
parama-durjayam
/
Halfverse: c
balena
mahatā
yuktāḥ
svargāya
vijayaiṣiṇaḥ
balena
mahatā
yuktāḥ
svargāya
vijaya
_eṣiṇaḥ
/
Halfverse: e
viviśus
te
tadā
hr̥ṣṭā
gāndʰārā
yuddʰadurmadāḥ
viviśus
te
tadā
hr̥ṣṭā
gāndʰārā
yuddʰa-durmadāḥ
/26/
Verse: 27
Halfverse: a
tān
praviṣṭāṃs
tadā
dr̥ṣṭvā
irāvān
api
vīryavān
tān
praviṣṭāṃs
tadā
dr̥ṣṭvā
irāvān
api
vīryavān
/
ՙ
Halfverse: c
abravīt
samare
yodʰān
vicitrābʰaraṇāyudʰān
abravīt
samare
yodʰān
vicitra
_ābʰaraṇa
_āyudʰān
/27/
Verse: 28
Halfverse: a
yatʰaite
dʰārtarāṣṭrasya
yodʰāḥ
sānuga
vāhanāḥ
yatʰā
_ete
dʰārtarāṣṭrasya
yodʰāḥ
sa
_anuga
vāhanāḥ
/
Halfverse: c
hanyante
samare
sarve
tatʰā
nītir
vidʰīyatām
hanyante
samare
sarve
tatʰā
nītir
vidʰīyatām
/28/
Verse: 29
Halfverse: a
bāḍʰam
ity
evam
uktvā
te
sarve
yodʰā
irāvataḥ
bāḍʰam
ity
evam
uktvā
te
sarve
yodʰā\
irāvataḥ
/
ՙ
Halfverse: c
jagʰnus
te
vai
parānīkaṃ
durjayaṃ
samare
paraiḥ
jagʰnus
te
vai
para
_anīkaṃ
durjayaṃ
samare
paraiḥ
/29/
Verse: 30
Halfverse: a
tad
anīkam
anīkena
samare
vīkṣya
pātitam
tad
anīkam
anīkena
samare
vīkṣya
pātitam
/
Halfverse: c
amr̥ṣyamāṇās
te
sarve
subalasyātmajā
raṇe
amr̥ṣyamāṇās
te
sarve
subalasya
_ātmajā
raṇe
/
Halfverse: e
irāvantam
abʰidrutya
sarvataḥ
paryavārayan
irāvantam
abʰidrutya
sarvataḥ
paryavārayan
/30/
Verse: 31
Halfverse: a
tāḍayantaḥ
śitaiḥ
prāsaiś
codayantaḥ
parasparam
tāḍayantaḥ
śitaiḥ
prāsaiś
codayantaḥ
parasparam
/
Halfverse: c
te
śūrāḥ
paryadʰāvanta
kurvanto
mahad
ākulam
te
śūrāḥ
paryadʰāvanta
kurvanto
mahad
ākulam
/31/
Verse: 32
Halfverse: a
irāvān
atʰa
nirbʰinnaḥ
prāsais
tīkṣṇair
mahātmabʰiḥ
irāvān
atʰa
nirbʰinnaḥ
prāsais
tīkṣṇair
mahātmabʰiḥ
/
Halfverse: c
sravatā
rudʰireṇāktas
tottrair
viddʰa
iva
dviṣaḥ
sravatā
rudʰireṇa
_aktas
tottrair
viddʰa\
iva
dviṣaḥ
/32/
ՙ
Verse: 33
Halfverse: a
urasy
api
ca
pr̥ṣṭʰe
ca
pārṣvayoś
ca
bʰr̥śāhataḥ
urasy
api
ca
pr̥ṣṭʰe
ca
pārṣvayoś
ca
bʰr̥śa
_āhataḥ
/
Halfverse: c
eko
bahubʰir
ity
artʰaṃ
dʰairyād
rājan
na
vivyatʰe
eko
bahubʰir
ity
artʰaṃ
dʰairyād
rājan
na
vivyatʰe
/33/
Verse: 34
Halfverse: a
irāvān
atʰa
saṃkruddʰaḥ
sarvāṃs
tān
niśitaiḥ
śaraiḥ
irāvān
atʰa
saṃkruddʰaḥ
sarvāṃs
tān
niśitaiḥ
śaraiḥ
/
Halfverse: c
mohayām
āsa
samare
viddʰvā
parapuraṃjayaḥ
mohayām
āsa
samare
viddʰvā
para-puraṃjayaḥ
/34/
Verse: 35
Halfverse: a
prāsān
uddʰr̥tya
sarvāṃś
ca
svaśarīrād
ariṃdamaḥ
prāsān
uddʰr̥tya
sarvāṃś
ca
sva-śarīrād
ariṃdamaḥ
/
Halfverse: c
tair
eva
tāḍayām
āsa
subalasyātmajān
raṇe
tair
eva
tāḍayām
āsa
subalasya
_ātmajān
raṇe
/35/
Verse: 36
Halfverse: a
nivr̥ṣya
niśitaṃ
kʰaḍgaṃ
gr̥hītvā
ca
śarāvaram
nivr̥ṣya
niśitaṃ
kʰaḍgaṃ
gr̥hītvā
ca
śarāvaram
/
Halfverse: c
padātis
tūrṇam
āgaccʰaj
jigʰāṃsuḥ
saubalān
yudʰi
padātis
tūrṇam
āgaccʰaj
jigʰāṃsuḥ
saubalān
yudʰi
/36/
Verse: 37
Halfverse: a
tataḥ
pratyāgata
prāṇāḥ
sarve
te
subalātmajāḥ
tataḥ
pratyāgata
prāṇāḥ
sarve
te
subala
_ātmajāḥ
/
Halfverse: c
bʰūyaḥ
krodʰasamāviṣṭā
irāvantam
atʰādravan
bʰūyaḥ
krodʰa-samāviṣṭā
irāvantam
atʰa
_adravan
/37/
ՙ
Verse: 38
Halfverse: a
irāvān
api
kʰaḍgena
darśayan
pāṇilāgʰavam
irāvān
api
kʰaḍgena
darśayan
pāṇi-lāgʰavam
/
ՙ
Halfverse: c
abʰyavartata
tān
sarvān
saubalān
baladarpitaḥ
abʰyavartata
tān
sarvān
saubalān
bala-darpitaḥ
/38/
Verse: 39
Halfverse: a
lāgʰavenātʰa
carataḥ
sarve
te
subalātmajāḥ
lāgʰavena
_atʰa
carataḥ
sarve
te
subala
_ātmajāḥ
/
Halfverse: c
antaraṃ
nādʰyagaccʰanta
carantaḥ
śīgʰragāminaḥ
antaraṃ
na
_adʰyagaccʰanta
carantaḥ
śīgʰra-gāminaḥ
/39/
Verse: 40
Halfverse: a
bʰūmiṣṭʰam
atʰa
taṃ
saṃkʰye
saṃpradr̥śya
tataḥ
punaḥ
bʰūmiṣṭʰam
atʰa
taṃ
saṃkʰye
saṃpradr̥śya
tataḥ
punaḥ
/
Halfverse: c
parivārya
bʰr̥śaṃ
sarve
grahītum
upacakramuḥ
parivārya
bʰr̥śaṃ
sarve
grahītum
upacakramuḥ
/40/
Verse: 41
Halfverse: a
atʰābʰyāśa
gatānāṃ
sa
kʰaḍgenāmitra
karśanaḥ
atʰa
_abʰyāśa
gatānāṃ
sa
kʰaḍgena
_amitra
karśanaḥ
/
Halfverse: c
upahastāvahastābʰyāṃ
teṣāṃ
gātrāṇy
akr̥ntata
upahasta
_avahastābʰyāṃ
teṣāṃ
gātrāṇy
akr̥ntata
/41/
Verse: 42
Halfverse: a
āyudʰāni
ca
sarveṣāṃ
bahūn
api
ca
bʰūṣitān
āyudʰāni
ca
sarveṣāṃ
bahūn
api
ca
bʰūṣitān
/
Halfverse: c
apatanta
nikr̥ttāṅgā
gatā
bʰūmiṃ
gatāsavaḥ
apatanta
nikr̥tta
_aṅgā
gatā
bʰūmiṃ
gata
_asavaḥ
/42/
Verse: 43
Halfverse: a
vr̥ṣakas
tu
mahārāja
bahudʰā
parivikṣataḥ
vr̥ṣakas
tu
mahā-rāja
bahudʰā
parivikṣataḥ
/
Halfverse: c
amucyata
mahāraudrāt
tasmād
vīrāvakartanāt
amucyata
mahā-raudrāt
tasmād
vīra
_avakartanāt
/43/
Verse: 44
Halfverse: a
tān
sarvān
patitān
dr̥ṣṭvā
bʰīto
duryodʰanas
tataḥ
tān
sarvān
patitān
dr̥ṣṭvā
bʰīto
duryodʰanas
tataḥ
/
Halfverse: c
abʰyabʰāṣata
saṃkruddʰo
rākṣasaṃ
gʰoradarśanam
abʰyabʰāṣata
saṃkruddʰo
rākṣasaṃ
gʰora-darśanam
/44/
Verse: 45
Halfverse: a
ārśyaśr̥ṅgiṃ
maheṣvāsaṃ
māyāvinam
ariṃdamam
ārśyaśr̥ṅgiṃ
mahā
_iṣvāsaṃ
māyāvinam
ariṃdamam
/
Halfverse: c
vairiṇaṃ
bʰīmasenasya
pūrvaṃ
bakavadʰena
vai
vairiṇaṃ
bʰīmasenasya
pūrvaṃ
baka-vadʰena
vai
/45/
Verse: 46
Halfverse: a
paśya
vīra
yatʰā
hy
eṣa
pʰalgunasya
suto
balī
paśya
vīra
yatʰā
hy
eṣa
pʰalgunasya
suto
balī
/
Halfverse: c
māyāvī
vipriyaṃ
gʰoram
akārṣīn
me
balakṣayam
māyāvī
vipriyaṃ
gʰoram
akārṣīn
me
bala-kṣayam
/46/
Verse: 47
Halfverse: a
tvaṃ
ca
kāmagamas
tāta
māyāstre
ca
viśāradaḥ
tvaṃ
ca
kāma-gamas
tāta
māyā
_astre
ca
viśāradaḥ
/
Halfverse: c
kr̥tavairaś
ca
pārtʰena
tasmād
enaṃ
raṇe
jahi
kr̥ta-vairaś
ca
pārtʰena
tasmād
enaṃ
raṇe
jahi
/47/
Verse: 48
Halfverse: a
bāḍʰam
ity
evam
uktvā
tu
rākṣaso
gʰoradarśanaḥ
bāḍʰam
ity
evam
uktvā
tu
rākṣaso
gʰora-darśanaḥ
/
Halfverse: c
prayayau
siṃhanādena
yatrārjuna
suto
yuvā
prayayau
siṃha-nādena
yatra
_arjuna
suto
yuvā
/48/
Verse: 49
Halfverse: a
svārūḍʰair
yuddʰakuśalair
vimalaprāsayodʰibʰiḥ
svārūḍʰair
yuddʰa-kuśalair
vimala-prāsa-yodʰibʰiḥ
/
Halfverse: c
vīraiḥ
prahāribʰir
yuktaḥ
svair
anīkaiḥ
samāvr̥taḥ
vīraiḥ
prahāribʰir
yuktaḥ
svair
anīkaiḥ
samāvr̥taḥ
/
Halfverse: e
nihantu
kāmaḥ
samare
irāvantaṃ
mahābalam
nihantu
kāmaḥ
samare
irāvantaṃ
mahā-balam
/49/
ՙ
Verse: 50
Halfverse: a
irāvān
api
saṃkruddʰas
tvaramāṇaḥ
parākramī
irāvān
api
saṃkruddʰas
tvaramāṇaḥ
parākramī
/
Halfverse: c
hantukāmam
amitragʰno
rākṣasaṃ
pratyavārayat
hantu-kāmam
amitragʰno
rākṣasaṃ
pratyavārayat
/50/
Verse: 51
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
rākṣasaḥ
sumahābalaḥ
tam
āpatantaṃ
saṃprekṣya
rākṣasaḥ
sumahā-balaḥ
/
Halfverse: c
tvaramāṇas
tato
māyāṃ
prayoktum
upacakrame
tvaramāṇas
tato
māyāṃ
prayoktum
upacakrame
/51/
Verse: 52
Halfverse: a
tena
māyāmayāḥ
kl̥ptā
hayās
tāvanta
eva
hi
tena
māyāmayāḥ
kl̥r̥ptā
hayās
tāvanta\
eva
hi
/
ՙ
Halfverse: c
svārūḍʰā
rākṣasair
gʰoraiḥ
śūlapaṭṭiśa
pāṇibʰiḥ
svārūḍʰā
rākṣasair
gʰoraiḥ
śūla-paṭṭiśa
pāṇibʰiḥ
/52/
Verse: 53
Halfverse: a
te
saṃrabdʰāḥ
samāgamya
dvisāhasrāḥ
prahātiṇaḥ
te
saṃrabdʰāḥ
samāgamya
dvi-sāhasrāḥ
prahātiṇaḥ
/
Halfverse: c
acirād
gamayām
āsuḥ
pretalokaṃ
parasparam
acirād
gamayām
āsuḥ
preta-lokaṃ
parasparam
/53/
Verse: 54
Halfverse: a
tasmiṃs
tu
nihate
sainye
tāv
ubʰau
yuddʰadurmadau
tasmiṃs
tu
nihate
sainye
tāv
ubʰau
yuddʰa-durmadau
/
Halfverse: c
saṃgrāme
vyavatiṣṭʰetāṃ
yatʰā
vai
vr̥tra
vāsavau
saṃgrāme
vyavatiṣṭʰetāṃ
yatʰā
vai
vr̥tra
vāsavau
/54/
Verse: 55
Halfverse: a
ādravantam
abʰiprekṣya
rākṣasaṃ
yuddʰadurmadam
ādravantam
abʰiprekṣya
rākṣasaṃ
yuddʰa-durmadam
/
Halfverse: c
irāvān
krodʰasaṃrabdʰaḥ
pratyadʰāvan
mahābalaḥ
irāvān
krodʰa-saṃrabdʰaḥ
pratyadʰāvan
mahā-balaḥ
/55/
Verse: 56
Halfverse: a
samabʰyāśa
gatasyājau
tasya
kʰaḍgena
durmateḥ
samabʰyāśa
gatasya
_ājau
tasya
kʰaḍgena
durmateḥ
/
Halfverse: c
ciccʰeda
kārmukaṃ
dīptaṃ
śarāvāpaṃ
ca
pañcakam
ciccʰeda
kārmukaṃ
dīptaṃ
śara
_āvāpaṃ
ca
pañcakam
/56/
Verse: 57
Halfverse: a
sa
nikr̥ttaṃ
dʰanur
dr̥ṣṭvā
kʰaṃ
javena
samāviśat
sa
nikr̥ttaṃ
dʰanur
dr̥ṣṭvā
kʰaṃ
javena
samāviśat
/
Halfverse: c
irāvantam
abʰikruddʰaṃ
mohayann
iva
māyayā
irāvantam
abʰikruddʰaṃ
mohayann
iva
māyayā
/57/
Verse: 58
Halfverse: a
tato
'ntarikṣam
utpatya
irāvān
api
rākṣasam
tato
_antarikṣam
utpatya
irāvān
api
rākṣasam
/
ՙ
Halfverse: c
vimohayitvā
māyābʰis
tasya
gātrāṇi
sāyakaiḥ
vimohayitvā
māyābʰis
tasya
gātrāṇi
sāyakaiḥ
/
Halfverse: e
ciccʰeda
sava
marmajñaḥ
kāmarūpo
durāsadaḥ
ciccʰeda
sava
marmajñaḥ
kāma-rūpo
durāsadaḥ
/58/
Verse: 59
Halfverse: a
tatʰā
sa
rākṣasaśreṣṭʰaḥ
śaraiḥ
kr̥ttaḥ
punaḥ
punaḥ
tatʰā
sa
rākṣasa-śreṣṭʰaḥ
śaraiḥ
kr̥ttaḥ
punaḥ
punaḥ
/
Halfverse: c
saṃbabʰūva
mahārāja
samavāpa
ca
yauvanam
saṃbabʰūva
mahā-rāja
samavāpa
ca
yauvanam
/59/
Verse: 60
Halfverse: a
māyā
hi
sahajā
teṣāṃ
vayo
rūpaṃ
ca
kāmajam
māyā
hi
sahajā
teṣāṃ
vayo
rūpaṃ
ca
kāmajam
/
Halfverse: c
evaṃ
tad
rākṣasasyāṅgaṃ
cʰinnaṃ
cʰinnaṃ
vyarohata
evaṃ
tad
rākṣasasya
_aṅgaṃ
cʰinnaṃ
cʰinnaṃ
vyarohata
/60/
Verse: 61
Halfverse: a
irāvān
api
saṃkruddʰo
rākṣasaṃ
taṃ
mahābalam
irāvān
api
saṃkruddʰo
rākṣasaṃ
taṃ
mahā-balam
/
Halfverse: c
paraśvadʰena
tīkṣṇena
ciccʰeda
ca
punaḥ
punaḥ
paraśvadʰena
tīkṣṇena
ciccʰeda
ca
punaḥ
punaḥ
/61/
Verse: 62
Halfverse: a
sa
tena
balinā
vīlaś
cʰidyamāna
iva
drumaḥ
sa
tena
balinā
vīlaś
cʰidyamāna\
iva
drumaḥ
/
ՙ
Halfverse: c
rākṣaso
vyanadad
gʰoraṃ
sa
śabdas
tumulo
'bʰavat
rākṣaso
vyanadad
gʰoraṃ
sa
śabdas
tumulo
_abʰavat
/62/
Verse: 63
Halfverse: a
paraśvadʰakṣataṃ
rakṣaḥ
susvāra
rudʰiraṃ
bahu
paraśvadʰa-kṣataṃ
rakṣaḥ
susvāra
rudʰiraṃ
bahu
/
Halfverse: c
tataś
cukrodʰa
balavāṃś
cakre
vegaṃ
ca
saṃyuge
tataś
cukrodʰa
balavāṃś
cakre
vegaṃ
ca
saṃyuge
/63/
Verse: 64
Halfverse: a
ārśyaśr̥ṅgis
tato
dr̥ṣṭvā
samare
śatrum
ūrjitam
ārśyaśr̥ṅgis
tato
dr̥ṣṭvā
samare
śatrum
ūrjitam
/
Halfverse: c
kr̥tvā
gʰoraṃ
mahad
rūpaṃ
grahītum
upacakrame
kr̥tvā
gʰoraṃ
mahad
rūpaṃ
grahītum
upacakrame
/
Halfverse: e
saṃgrāmaśiraso
madʰye
sarveṣāṃ
tatra
paśyatām
saṃgrāma-śiraso
madʰye
sarveṣāṃ
tatra
paśyatām
/64/
Verse: 65
Halfverse: a
tāṃ
dr̥ṣṭvā
tādr̥śīṃ
māyāṃ
rākṣasasya
mahātmanaḥ
tāṃ
dr̥ṣṭvā
tādr̥śīṃ
māyāṃ
rākṣasasya
mahātmanaḥ
/
Halfverse: c
irāvān
api
saṃkruddʰo
māyāṃ
sraṣṭuṃ
pracakrame
irāvān
api
saṃkruddʰo
māyāṃ
sraṣṭuṃ
pracakrame
/65/
Verse: 66
Halfverse: a
tasya
krodʰābʰibʰūtasya
saṃyugeṣv
anivartinaḥ
tasya
krodʰa
_abʰibʰūtasya
saṃyugeṣv
anivartinaḥ
/
Halfverse: c
yo
'nvayo
mātr̥kas
tasya
sa
enam
abʰipedivān
yo
_anvayo
mātr̥kas
tasya
sa\
enam
abʰipedivān
/66/
ՙ
Verse: 67
Halfverse: a
sa
nāgair
bahuśo
rājan
sarvataḥ
saṃvr̥to
raṇe
sa
nāgair
bahuśo
rājan
sarvataḥ
saṃvr̥to
raṇe
/
Halfverse: c
dadʰāra
sumahad
rūpam
ananta
iva
bʰogavān
dadʰāra
sumahad
rūpam
ananta\
iva
bʰogavān
/
ՙ
Halfverse: e
tato
bahuvidʰair
nāgaiś
cʰādayām
āsa
rākṣasam
tato
bahu-vidʰair
nāgaiś
cʰādayām
āsa
rākṣasam
/67/
Verse: 68
Halfverse: a
cʰādyamānas
tu
nāgaiḥ
sa
dʰyātvā
rākṣasapuṃgavaḥ
cʰādyamānas
tu
nāgaiḥ
sa
dʰyātvā
rākṣasa-puṃgavaḥ
/
Halfverse: c
sauparṇaṃ
rūpam
āstʰāya
bʰakṣayām
āsa
pannagān
sauparṇaṃ
rūpam
āstʰāya
bʰakṣayām
āsa
pannagān
/68/
Verse: 69
Halfverse: a
māyayā
bʰakṣite
tasminn
anvaye
tasya
mātr̥ke
māyayā
bʰakṣite
tasminn
anvaye
tasya
mātr̥ke
/
Halfverse: c
vimohitam
irāvantam
asinā
rākṣaso
'vadʰīt
vimohitam
irāvantam
asinā
rākṣaso
_avadʰīt
/69/
Verse: 70
Halfverse: a
sa
kuṇḍalaṃ
sa
mukuṭaṃ
padmendusadr̥śaprabʰam
sa
kuṇḍalaṃ
sa
mukuṭaṃ
padma
_indu-sadr̥śa-prabʰam
/
Halfverse: c
irāvataḥ
śiro
rakṣaḥ
pātayām
āsa
bʰūtale
irāvataḥ
śiro
rakṣaḥ
pātayām
āsa
bʰū-tale
/70/
Verse: 71
Halfverse: a
tasmiṃs
tu
nihate
vīre
rākṣasenārjunātmaje
tasmiṃs
tu
nihate
vīre
rākṣasena
_arjuna
_ātmaje
/
Halfverse: c
viśokāḥ
samapadyanta
dʰārtarāṣṭrāḥ
sa
rājakāḥ
viśokāḥ
samapadyanta
dʰārtarāṣṭrāḥ
sa
rājakāḥ
/71/
Verse: 72
Halfverse: a
tasmin
mahati
saṃgrāme
tādr̥śe
bʰairave
punaḥ
tasmin
mahati
saṃgrāme
tādr̥śe
bʰairave
punaḥ
/
Halfverse: c
mahān
vyatikaro
gʰoraḥ
senayoḥ
samapadyata
mahān
vyatikaro
gʰoraḥ
senayoḥ
samapadyata
/72/
Verse: 73
Halfverse: a
hayā
gajāḥ
padātāś
ca
vimiśrā
dantibʰir
hatāḥ
hayā
gajāḥ
padātāś
ca
vimiśrā
dantibʰir
hatāḥ
/
Halfverse: c
ratʰāś
ca
dantinaś
caiva
pattibʰis
tatra
sūditāḥ
ratʰāś
ca
dantinaś
caiva
pattibʰis
tatra
sūditāḥ
/73/
Verse: 74
Halfverse: a
tatʰā
pattir
atʰaugʰāś
ca
hayāś
ca
bahavo
raṇe
tatʰā
pattir
atʰa
_ogʰāś
ca
hayāś
ca
bahavo
raṇe
/
Halfverse: c
ratʰibʰir
nihatā
rājaṃs
tava
teṣāṃ
ca
saṃkule
ratʰibʰir
nihatā
rājaṃs
tava
teṣāṃ
ca
saṃkule
/74/
Verse: 75
Halfverse: a
ajānann
arjunaś
cāpi
nihataṃ
putram
aurasam
ajānann
arjunaś
ca
_api
nihataṃ
putram
aurasam
/
Halfverse: c
jagʰāna
samare
śūrān
rājñas
tān
bʰīṣma
rakṣiṇaḥ
jagʰāna
samare
śūrān
rājñas
tān
bʰīṣma
rakṣiṇaḥ
/75/
Verse: 76
Halfverse: a
tatʰaiva
tāvakā
rājan
sr̥ñjayāś
ca
mahābalāḥ
tatʰaiva
tāvakā
rājan
sr̥ñjayāś
ca
mahā-balāḥ
/
Halfverse: c
juhvataḥ
samare
prāṇān
nijagʰnur
itaretaram
juhvataḥ
samare
prāṇān
nijagʰnur
itaretaram
/76/
Verse: 77
Halfverse: a
muktakeśā
vikavacā
viratʰāś
cʰinnakārmukāḥ
mukta-keśā
vikavacā
viratʰāś
cʰinna-kārmukāḥ
/
Halfverse: c
bāhubʰiḥ
samayudʰyanta
samavetāḥ
parasparam
bāhubʰiḥ
samayudʰyanta
samavetāḥ
parasparam
/77/
Verse: 78
Halfverse: a
tatʰā
marmātigair
bʰīṣmo
nijagʰāna
mahāratʰān
tatʰā
marma
_atigair
bʰīṣmo
nijagʰāna
mahā-ratʰān
/
Halfverse: c
kampayan
samare
senāṃ
pāṇḍavānāṃ
mahābalaḥ
kampayan
samare
senāṃ
pāṇḍavānāṃ
mahā-balaḥ
/78/
Verse: 79
Halfverse: a
tena
yaudʰiṣṭʰire
sainye
bahavo
mānavā
hatāḥ
tena
yaudʰiṣṭʰire
sainye
bahavo
mānavā
hatāḥ
/
Halfverse: c
dantinaḥ
sādinaś
caiva
ratʰino
'tʰa
hayās
tatʰā
dantinaḥ
sādinaś
caiva
ratʰino
_atʰa
hayās
tatʰā
/79/
Verse: 80
Halfverse: a
tata
bʰārata
bʰīṣmasya
raṇe
dr̥ṣṭvā
parākramam
tata
bʰārata
bʰīṣmasya
raṇe
dr̥ṣṭvā
parākramam
/
Halfverse: c
atyadbʰutam
apaśyāma
śakrasyeva
parākramam
atyadbʰutam
apaśyāma
śakrasya
_iva
parākramam
/80/
Verse: 81
Halfverse: a
tatʰaiva
bʰīmasenasya
pārṣatasya
ca
bʰārata
tatʰaiva
bʰīmasenasya
pārṣatasya
ca
bʰārata
/
Halfverse: c
raudram
āsīt
tadā
yuddʰaṃ
sātvatasya
ca
dʰanvinaḥ
raudram
āsīt
tadā
yuddʰaṃ
sātvatasya
ca
dʰanvinaḥ
/81/
Verse: 82
Halfverse: a
dr̥ṣṭvā
droṇasya
vikrāntaṃ
pāṇḍavān
bʰayam
āviśat
dr̥ṣṭvā
droṇasya
vikrāntaṃ
pāṇḍavān
bʰayam
āviśat
/
Halfverse: c
eka
eva
raṇe
śakto
hantum
asmān
sa
sainikān
eka\
eva
raṇe
śakto
hantum
asmān
sa
sainikān
/82/
ՙ
Verse: 83
Halfverse: a
kiṃ
punaḥ
pr̥tʰivī
śūrair
yodʰavrātaiḥ
samāvr̥taḥ
kiṃ
punaḥ
pr̥tʰivī
śūrair
yodʰa-vrātaiḥ
samāvr̥taḥ
/
Halfverse: c
ity
abruvan
mahārāja
raṇe
droṇena
pīḍitāḥ
ity
abruvan
mahā-rāja
raṇe
droṇena
pīḍitāḥ
/83/
Verse: 84
Halfverse: a
vartamāne
tatʰā
raudre
saṃgrāme
bʰaratarṣabʰa
vartamāne
tatʰā
raudre
saṃgrāme
bʰarata-r̥ṣabʰa
/
Halfverse: c
ubʰayoḥ
senayoḥ
śūrā
nāmr̥ṣyanta
parasparam
ubʰayoḥ
senayoḥ
śūrā
na
_amr̥ṣyanta
parasparam
/84/
Verse: 85
Halfverse: a
āviṣṭā
iva
yudʰyante
rakṣo
bʰūtā
mahābalāḥ
āviṣṭā\
iva
yudʰyante
rakṣo
bʰūtā
mahā-balāḥ
/
ՙ
Halfverse: c
tāvakāḥ
pāṇḍaveyāś
ca
saṃrabdʰās
tāta
dʰanvinaḥ
tāvakāḥ
pāṇḍaveyāś
ca
saṃrabdʰās
tāta
dʰanvinaḥ
/85/
Verse: 86
Halfverse: a
na
sma
paśyāmahe
kaṃ
cid
yaḥ
prāṇān
parirakṣati
na
sma
paśyāmahe
kaṃcid
yaḥ
prāṇān
parirakṣati
/
Halfverse: c
saṃgrāme
daitya
saṃkāśe
tasmin
yoddʰā
narādʰipa
saṃgrāme
daitya
saṃkāśe
tasmin
yoddʰā
nara
_adʰipa
/86/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.