TITUS
Mahabharata
Part No. 945
Chapter: 85
Adhyāya
85
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
dr̥ṣṭvā
mama
hatān
putrān
bahūn
ekena
saṃśaya
dr̥ṣṭvā
mama
hatān
putrān
bahūn
ekena
saṃśaya
/
Halfverse: c
bʰīṣmo
droṇaḥ
kr̥paś
caiva
kim
akurvata
saṃyuge
bʰīṣmo
droṇaḥ
kr̥paś
caiva
kim
akurvata
saṃyuge
/1/
Verse: 2
Halfverse: a
ahany
ahani
me
putrāḥ
kṣayaṃ
gaccʰanti
saṃjaya
ahany
ahani
me
putrāḥ
kṣayaṃ
gaccʰanti
saṃjaya
/
ՙ
Halfverse: c
manye
'haṃ
sarvatʰā
sūta
daivenaupahatā
bʰr̥śam
manye
_ahaṃ
sarvatʰā
sūta
daivena
_aupahatā
bʰr̥śam
/2/
Verse: 3
Halfverse: a
yatra
me
tanayāḥ
sarve
jīyante
na
jayanty
uta
yatra
me
tanayāḥ
sarve
jīyante
na
jayanty
uta
/
Halfverse: c
yatra
bʰīṣmasya
droṇasya
kr̥pasya
ca
mahātmanaḥ
yatra
bʰīṣmasya
droṇasya
kr̥pasya
ca
mahātmanaḥ
/3/
Verse: 4
Halfverse: a
saumadatteś
ca
vīrasya
bʰagadattasya
cobʰayoḥ
saumadatteś
ca
vīrasya
bʰagadattasya
ca
_ubʰayoḥ
/
Halfverse: c
aśvattʰāmnas
tatʰā
tāta
śūrāṇāṃ
sumahātmanām
aśvattʰāmnas
tatʰā
tāta
śūrāṇāṃ
sumahātmanām
/4/
Verse: 5
Halfverse: a
anyeṣāṃ
caiva
vīrāṇāṃ
madʰyagās
tanayā
mama
anyeṣāṃ
caiva
vīrāṇāṃ
madʰyagās
tanayā
mama
/
Halfverse: c
yad
ahanyanta
saṃgrāme
kim
anyad
bʰāgadʰeyataḥ
yad
ahanyanta
saṃgrāme
kim
anyad
bʰāgadʰeyataḥ
/5/
Verse: 6
Halfverse: a
na
hi
duryodʰano
mandaḥ
purā
proktam
abudʰyata
na
hi
duryodʰano
mandaḥ
purā
proktam
abudʰyata
/
Halfverse: c
vāryamāṇo
mayā
tāta
bʰīṣmeṇa
vidureṇa
ca
vāryamāṇo
mayā
tāta
bʰīṣmeṇa
vidureṇa
ca
/6/
Verse: 7
Halfverse: a
gāndʰāryā
caiva
durmedʰāḥ
satataṃ
hitakāmyayā
gāndʰāryā
caiva
durmedʰāḥ
satataṃ
hita-kāmyayā
/
Halfverse: c
nāvabudʰyat
purā
mohāt
tasya
prāptam
idaṃ
pʰalam
na
_avabudʰyat
purā
mohāt
tasya
prāptam
idaṃ
pʰalam
/7/
Verse: 8
Halfverse: a
yad
bʰīmasenaḥ
samare
putrān
mama
vicetasaḥ
yad
bʰīmasenaḥ
samare
putrān
mama
vicetasaḥ
/
Halfverse: c
ahany
ahani
saṃkruddʰo
nayate
yamasādanam
ahany
ahani
saṃkruddʰo
nayate
yama-sādanam
/8/
Verse: 9
{Saṃjaya
uvāca}
Halfverse: a
idaṃ
tat
samanuprāptaṃ
kṣattur
vacanam
uttamam
idaṃ
tat
samanuprāptaṃ
kṣattur
vacanam
uttamam
/
Halfverse: c
na
buddʰavān
asi
vibʰo
procyamānaṃ
hitaṃ
tadā
na
buddʰavān
asi
vibʰo
procyamānaṃ
hitaṃ
tadā
/9/
Verse: 10
Halfverse: a
nivāraya
sutān
dyūtāt
pāṇḍavān
mā
druheti
ca
nivāraya
sutān
dyūtāt
pāṇḍavān
mā
druha
_iti
ca
/
Halfverse: c
suhr̥dāṃ
hitakāmānāṃ
bruvatāṃ
tat
tad
eva
ca
suhr̥dāṃ
hita-kāmānāṃ
bruvatāṃ
tat
tad
eva
ca
/10/
Verse: 11
Halfverse: a
na
śuśrūṣasi
yad
vākyaṃ
martyaḥ
patʰyam
ivauṣadʰam
na
śuśrūṣasi
yad
vākyaṃ
martyaḥ
patʰyam
iva
_auṣadʰam
/
Halfverse: c
tad
eva
tvām
anuprāptaṃ
vacanaṃ
sādʰu
bʰāṣitam
tad
eva
tvām
anuprāptaṃ
vacanaṃ
sādʰu
bʰāṣitam
/11/
Verse: 12
Halfverse: a
vidura
droṇa
bʰīṣmāṇāṃ
tatʰānyeṣāṃ
hitaiṣiṇām
vidura
droṇa
bʰīṣmāṇāṃ
tatʰā
_anyeṣāṃ
hita
_eṣiṇām
/
Halfverse: c
akr̥tvā
vacanaṃ
patʰyaṃ
kṣayaṃ
gaccʰanti
kauravāḥ
akr̥tvā
vacanaṃ
patʰyaṃ
kṣayaṃ
gaccʰanti
kauravāḥ
/12/
Verse: 13
Halfverse: a
tad
etat
samatikrāntaṃ
pūrvam
eva
viśāṃ
pate
tad
etat
samatikrāntaṃ
pūrvam
eva
viśāṃ
pate
/
Halfverse: c
tasmān
me
śr̥ṇu
tattvena
yatʰā
yuddʰam
avartata
tasmān
me
śr̥ṇu
tattvena
yatʰā
yuddʰam
avartata
/13/
Verse: 14
Halfverse: a
madʰyāhne
sumahāraudraḥ
saṃgrāmaḥ
samapadyata
madʰya
_ahne
sumahā-raudraḥ
saṃgrāmaḥ
samapadyata
/
Halfverse: c
lokakṣayakaro
rājaṃs
tan
me
nigadataḥ
śr̥ṇu
loka-kṣaya-karo
rājaṃs
tan
me
nigadataḥ
śr̥ṇu
/14/
Verse: 15
Halfverse: a
tataḥ
sarvāṇi
sainyāni
dʰarmaputrasya
śāsanāt
tataḥ
sarvāṇi
sainyāni
dʰarmaputrasya
śāsanāt
/
Halfverse: c
saṃrabdʰāny
abʰyadʰāvanta
bʰīṣmam
eva
jigʰāṃsayā
saṃrabdʰāny
abʰyadʰāvanta
bʰīṣmam
eva
jigʰāṃsayā
/15/
Verse: 16
Halfverse: a
dʰr̥ṣṭadyumnaḥ
śikʰaṇḍī
ca
sātyakiś
ca
mahāratʰaḥ
dʰr̥ṣṭadyumnaḥ
śikʰaṇḍī
ca
sātyakiś
ca
mahā-ratʰaḥ
/
Halfverse: c
yuktānīkā
mahārāja
bʰīṣmam
eva
samabʰyayuḥ
yukta
_anīkā
mahā-rāja
bʰīṣmam
eva
samabʰyayuḥ
/16/
Verse: 17
Halfverse: a
arjuno
draupadeyāś
ca
cekitānaś
ca
saṃyuge
arjuno
draupadeyāś
ca
cekitānaś
ca
saṃyuge
/
Halfverse: c
druyodʰana
samādiṣṭān
rājñaḥ
sarvān
samabʰyayuḥ
druyodʰana
samādiṣṭān
rājñaḥ
sarvān
samabʰyayuḥ
/17/
Verse: 18
Halfverse: a
abʰimanyus
tatʰā
vīro
haiḍimbaś
ca
mahāratʰaḥ
abʰimanyus
tatʰā
vīro
haiḍimbaś
ca
mahā-ratʰaḥ
/
Halfverse: c
bʰīmasenaś
ca
saṃkruddʰas
te
'bʰyadʰāvanta
kauravān
bʰīmasenaś
ca
saṃkruddʰas
te
_abʰyadʰāvanta
kauravān
/18/
Verse: 19
Halfverse: a
tridʰā
bʰūtair
avadʰyanta
pāṇḍavaiḥ
kauravā
yudʰi
tridʰā
bʰūtair
avadʰyanta
pāṇḍavaiḥ
kauravā
yudʰi
/
Halfverse: c
tatʰaiva
kaurave
rājann
avadʰyanta
pare
raṇe
tatʰaiva
kaurave
rājann
avadʰyanta
pare
raṇe
/19/
Verse: 20
Halfverse: a
droṇas
tu
ratʰināṃ
śreṣṭʰaḥ
somakān
sr̥ñjayaiḥ
saha
droṇas
tu
ratʰināṃ
śreṣṭʰaḥ
somakān
sr̥ñjayaiḥ
saha
/
Halfverse: c
abʰyadravata
saṃkruddʰaḥ
preṣayiṣyan
yamakṣayam
abʰyadravata
saṃkruddʰaḥ
preṣayiṣyan
yama-kṣayam
/20/
Verse: 21
Halfverse: a
tatrākrando
mahān
āsīt
sr̥ñjayānāṃ
mahātmanām
tatra
_ākrando
mahān
āsīt
sr̥ñjayānāṃ
mahātmanām
/
ՙ
Halfverse: c
vadʰyatāṃ
samare
rājan
bʰāradvājena
dʰanvinā
vadʰyatāṃ
samare
rājan
bʰāradvājena
dʰanvinā
/21/
Verse: 22
Halfverse: a
droṇena
nihatās
tatra
kṣatriyā
bahavo
raṇe
droṇena
nihatās
tatra
kṣatriyā
bahavo
raṇe
/
Halfverse: c
viveṣṭantaḥ
sma
dr̥śyante
vyādʰikliṣṭā
narā
iva
viveṣṭantaḥ
sma
dr̥śyante
vyādʰi-kliṣṭā
narā\
iva
/22/
ՙ
Verse: 23
Halfverse: a
kūjatāṃ
krandatāṃ
caiva
stanatāṃ
caiva
saṃyuge
kūjatāṃ
krandatāṃ
caiva
stanatāṃ
caiva
saṃyuge
/
Halfverse: c
aniśaṃ
śrūyate
śabdaḥ
kṣut
kr̥śānāṃ
nr̥ṇām
iva
aniśaṃ
śrūyate
śabdaḥ
kṣut
kr̥śānāṃ
nr̥ṇām
iva
/23/
Verse: 24
Halfverse: a
tatʰaiva
kauraveyāṇāṃ
bʰīmaseno
mahābalaḥ
tatʰaiva
kauraveyāṇāṃ
bʰīmaseno
mahā-balaḥ
/
Halfverse: c
cakāra
kadanaṃ
gʰoraṃ
kruddʰaḥ
kāla
ivāparaḥ
cakāra
kadanaṃ
gʰoraṃ
kruddʰaḥ
kāla\
iva
_aparaḥ
/24/
ՙ
Verse: 25
Halfverse: a
vadʰyatāṃ
tatra
sainyānām
anyonyena
mahāraṇe
vadʰyatāṃ
tatra
sainyānām
anyonyena
mahā-raṇe
/
Halfverse: c
prāvartata
nadī
gʰorā
rudʰiraugʰapravāhinī
prāvartata
nadī
gʰorā
rudʰira
_ogʰa-pravāhinī
/25/
Verse: 26
Halfverse: a
sa
saṃgrāmo
mahārāja
gʰorarūpo
'bʰavan
mahān
sa
saṃgrāmo
mahā-rāja
gʰora-rūpo
_abʰavan
mahān
/
Halfverse: c
kurūṇāṃ
pāṇḍavānāṃ
ca
yama
rāṣṭravivardʰanaḥ
kurūṇāṃ
pāṇḍavānāṃ
ca
yama
rāṣṭra-vivardʰanaḥ
/26/
Verse: 27
Halfverse: a
tato
bʰīmo
raṇe
kruddʰo
rabʰasaś
ca
viśeṣataḥ
tato
bʰīmo
raṇe
kruddʰo
rabʰasaś
ca
viśeṣataḥ
/
Halfverse: c
gajānīkaṃ
samāsādya
preṣayām
āsa
mr̥tyave
gaja
_anīkaṃ
samāsādya
preṣayām
āsa
mr̥tyave
/27/
Verse: 28
Halfverse: a
tatra
bʰārata
bʰīmena
nārācābʰihatā
gajāḥ
tatra
bʰārata
bʰīmena
nārāca
_abʰihatā
gajāḥ
/
Halfverse: c
petuḥ
seduś
ca
neduś
ca
diśaś
ca
paribabʰramuḥ
petuḥ
seduś
ca
neduś
ca
diśaś
ca
paribabʰramuḥ
/28/
Verse: 29
Halfverse: a
cʰinnahastā
mahānāgāś
cʰinnapādāś
ca
māriṣa
cʰinna-hastā
mahā-nāgāś
cʰinna-pādāś
ca
māriṣa
/
Halfverse: c
krauñcavad
vyanadan
bʰītāḥ
pr̥tʰivīm
adʰiśiśyire
krauñcavad
vyanadan
bʰītāḥ
pr̥tʰivīm
adʰiśiśyire
/29/
Verse: 30
Halfverse: a
nakulaḥ
sahadevaś
ca
hayānīkam
abʰidrutau
nakulaḥ
sahadevaś
ca
haya
_anīkam
abʰidrutau
/
Halfverse: c
te
hayāḥ
kāñcanāpīḍā
rukmabʰāṇḍa
pariccʰadāḥ
te
hayāḥ
kāñcana
_āpīḍā
rukma-bʰāṇḍa
pariccʰadāḥ
/
Halfverse: e
vadʰyamānā
vyadr̥śyanta
śataśo
'tʰa
sahasraśaḥ
vadʰyamānā
vyadr̥śyanta
śataśo
_atʰa
sahasraśaḥ
/30/
Verse: 31
Halfverse: a
patadbʰiś
ca
hayai
rājan
samāstīryata
medinī
patadbʰiś
ca
hayai
rājan
samāstīryata
medinī
/
Halfverse: c
nirjihvairś
ca
śvasadbʰiś
ca
kūjadbʰiś
ca
gatāsubʰiḥ
nirjihvairś
ca
śvasadbʰiś
ca
kūjadbʰiś
ca
gata
_asubʰiḥ
/
Halfverse: e
hayair
babʰau
naraśreṣṭʰa
nānārūpadʰarair
dʰarā
hayair
babʰau
nara-śreṣṭʰa
nānā-rūpa-dʰarair
dʰarā
/31/
Verse: 32
Halfverse: a
arjunena
hataiḥ
saṃkʰye
tatʰā
bʰārata
vājibʰiḥ
arjunena
hataiḥ
saṃkʰye
tatʰā
bʰārata
vājibʰiḥ
/
Halfverse: c
prababʰau
vasudʰā
gʰorā
tatra
tatra
viśāṃ
pate
prababʰau
vasudʰā
gʰorā
tatra
tatra
viśāṃ
pate
/32/
Verse: 33
Halfverse: a
ratʰair
bʰagnair
dʰvajaiś
cʰinnaiś
cʰatraiś
ca
sumahāprabʰaiḥ
ratʰair
bʰagnair
dʰvajaiś
cʰinnaiś
cʰatraiś
ca
sumahā-prabʰaiḥ
/
Halfverse: c
hārair
niṣkaiḥ
sa
keyūraiḥ
śirobʰiś
ca
sa
kuṇḍalaiḥ
hārair
niṣkaiḥ
sa
keyūraiḥ
śirobʰiś
ca
sa
kuṇḍalaiḥ
/33/
Verse: 34
Halfverse: a
uṣṇīṣair
apaviddʰaiś
ca
patākābʰiś
ca
sarvaṣaḥ
uṣṇīṣair
apaviddʰaiś
ca
patākābʰiś
ca
sarvaṣaḥ
/
Halfverse: c
anukarṣaiḥ
śubʰau
rājan
yoktraiś
cavyasuraśmibʰih
anukarṣaiḥ
śubʰau
rājan
yoktraiś
cavyasuraśmibʰih[
?] /
Halfverse: e
saṃcʰannā
vasudʰā
bʰāti
vasante
kusumair
iva
saṃcʰannā
vasudʰā
bʰāti
vasante
kusumair
iva
/34/
Verse: 35
Halfverse: a
evam
eṣa
kṣayo
vr̥ttaḥ
pāṇḍūnām
api
bʰārata
evam
eṣa
kṣayo
vr̥ttaḥ
pāṇḍūnām
api
bʰārata
/
Halfverse: c
kruddʰe
śāṃtanave
bʰīṣme
droṇe
ca
ratʰasattame
kruddʰe
śāṃtanave
bʰīṣme
droṇe
ca
ratʰa-sattame
/35/
Verse: 36
Halfverse: a
aśvattʰāmni
kr̥pe
caiva
tatʰaiva
kr̥tavarmaṇi
aśvattʰāmni
kr̥pe
caiva
tatʰaiva
kr̥ta-varmaṇi
/
Halfverse: c
tatʰetareṣu
kruddʰeṣu
tāvakānām
api
kṣayaḥ
tatʰā
_itareṣu
kruddʰeṣu
tāvakānām
api
kṣayaḥ
/36/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.