TITUS
Mahabharata
Part No. 945
Previous part

Chapter: 85 
Adhyāya 85


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
dr̥ṣṭvā mama hatān putrān   bahūn ekena saṃśaya
   
dr̥ṣṭvā mama hatān putrān   bahūn ekena saṃśaya /
Halfverse: c    
bʰīṣmo droṇaḥ kr̥paś caiva   kim akurvata saṃyuge
   
bʰīṣmo droṇaḥ kr̥paś caiva   kim akurvata saṃyuge /1/

Verse: 2 
Halfverse: a    
ahany ahani me putrāḥ   kṣayaṃ gaccʰanti saṃjaya
   
ahany ahani me putrāḥ   kṣayaṃ gaccʰanti saṃjaya / ՙ
Halfverse: c    
manye 'haṃ sarvatʰā sūta   daivenaupahatā bʰr̥śam
   
manye_ahaṃ sarvatʰā sūta   daivena_aupahatā bʰr̥śam /2/

Verse: 3 
Halfverse: a    
yatra me tanayāḥ sarve   jīyante na jayanty uta
   
yatra me tanayāḥ sarve   jīyante na jayanty uta /
Halfverse: c    
yatra bʰīṣmasya droṇasya   kr̥pasya ca mahātmanaḥ
   
yatra bʰīṣmasya droṇasya   kr̥pasya ca mahātmanaḥ /3/

Verse: 4 
Halfverse: a    
saumadatteś ca vīrasya   bʰagadattasya cobʰayoḥ
   
saumadatteś ca vīrasya   bʰagadattasya ca_ubʰayoḥ /
Halfverse: c    
aśvattʰāmnas tatʰā tāta   śūrāṇāṃ sumahātmanām
   
aśvattʰāmnas tatʰā tāta   śūrāṇāṃ sumahātmanām /4/

Verse: 5 
Halfverse: a    
anyeṣāṃ caiva vīrāṇāṃ   madʰyagās tanayā mama
   
anyeṣāṃ caiva vīrāṇāṃ   madʰyagās tanayā mama /
Halfverse: c    
yad ahanyanta saṃgrāme   kim anyad bʰāgadʰeyataḥ
   
yad ahanyanta saṃgrāme   kim anyad bʰāgadʰeyataḥ /5/

Verse: 6 
Halfverse: a    
na hi duryodʰano mandaḥ   purā proktam abudʰyata
   
na hi duryodʰano mandaḥ   purā proktam abudʰyata /
Halfverse: c    
vāryamāṇo mayā tāta   bʰīṣmeṇa vidureṇa ca
   
vāryamāṇo mayā tāta   bʰīṣmeṇa vidureṇa ca /6/

Verse: 7 
Halfverse: a    
gāndʰāryā caiva durmedʰāḥ   satataṃ hitakāmyayā
   
gāndʰāryā caiva durmedʰāḥ   satataṃ hita-kāmyayā /
Halfverse: c    
nāvabudʰyat purā mohāt   tasya prāptam idaṃ pʰalam
   
na_avabudʰyat purā mohāt   tasya prāptam idaṃ pʰalam /7/

Verse: 8 
Halfverse: a    
yad bʰīmasenaḥ samare   putrān mama vicetasaḥ
   
yad bʰīmasenaḥ samare   putrān mama vicetasaḥ /
Halfverse: c    
ahany ahani saṃkruddʰo   nayate yamasādanam
   
ahany ahani saṃkruddʰo   nayate yama-sādanam /8/

Verse: 9 
{Saṃjaya uvāca}
Halfverse: a    
idaṃ tat samanuprāptaṃ   kṣattur vacanam uttamam
   
idaṃ tat samanuprāptaṃ   kṣattur vacanam uttamam /
Halfverse: c    
na buddʰavān asi vibʰo   procyamānaṃ hitaṃ tadā
   
na buddʰavān asi vibʰo   procyamānaṃ hitaṃ tadā /9/

Verse: 10 
Halfverse: a    
nivāraya sutān dyūtāt   pāṇḍavān druheti ca
   
nivāraya sutān dyūtāt   pāṇḍavān druha_iti ca /
Halfverse: c    
suhr̥dāṃ hitakāmānāṃ   bruvatāṃ tat tad eva ca
   
suhr̥dāṃ hita-kāmānāṃ   bruvatāṃ tat tad eva ca /10/

Verse: 11 
Halfverse: a    
na śuśrūṣasi yad vākyaṃ   martyaḥ patʰyam ivauṣadʰam
   
na śuśrūṣasi yad vākyaṃ   martyaḥ patʰyam iva_auṣadʰam /
Halfverse: c    
tad eva tvām anuprāptaṃ   vacanaṃ sādʰu bʰāṣitam
   
tad eva tvām anuprāptaṃ   vacanaṃ sādʰu bʰāṣitam /11/

Verse: 12 
Halfverse: a    
vidura droṇa bʰīṣmāṇāṃ   tatʰānyeṣāṃ hitaiṣiṇām
   
vidura droṇa bʰīṣmāṇāṃ   tatʰā_anyeṣāṃ hita_eṣiṇām /
Halfverse: c    
akr̥tvā vacanaṃ patʰyaṃ   kṣayaṃ gaccʰanti kauravāḥ
   
akr̥tvā vacanaṃ patʰyaṃ   kṣayaṃ gaccʰanti kauravāḥ /12/

Verse: 13 
Halfverse: a    
tad etat samatikrāntaṃ   pūrvam eva viśāṃ pate
   
tad etat samatikrāntaṃ   pūrvam eva viśāṃ pate /
Halfverse: c    
tasmān me śr̥ṇu tattvena   yatʰā yuddʰam avartata
   
tasmān me śr̥ṇu tattvena   yatʰā yuddʰam avartata /13/

Verse: 14 
Halfverse: a    
madʰyāhne sumahāraudraḥ   saṃgrāmaḥ samapadyata
   
madʰya_ahne sumahā-raudraḥ   saṃgrāmaḥ samapadyata /
Halfverse: c    
lokakṣayakaro rājaṃs   tan me nigadataḥ śr̥ṇu
   
loka-kṣaya-karo rājaṃs   tan me nigadataḥ śr̥ṇu /14/

Verse: 15 
Halfverse: a    
tataḥ sarvāṇi sainyāni   dʰarmaputrasya śāsanāt
   
tataḥ sarvāṇi sainyāni   dʰarmaputrasya śāsanāt /
Halfverse: c    
saṃrabdʰāny abʰyadʰāvanta   bʰīṣmam eva jigʰāṃsayā
   
saṃrabdʰāny abʰyadʰāvanta   bʰīṣmam eva jigʰāṃsayā /15/

Verse: 16 
Halfverse: a    
dʰr̥ṣṭadyumnaḥ śikʰaṇḍī ca   sātyakiś ca mahāratʰaḥ
   
dʰr̥ṣṭadyumnaḥ śikʰaṇḍī ca   sātyakiś ca mahā-ratʰaḥ /
Halfverse: c    
yuktānīkā mahārāja   bʰīṣmam eva samabʰyayuḥ
   
yukta_anīkā mahā-rāja   bʰīṣmam eva samabʰyayuḥ /16/

Verse: 17 
Halfverse: a    
arjuno draupadeyāś ca   cekitānaś ca saṃyuge
   
arjuno draupadeyāś ca   cekitānaś ca saṃyuge /
Halfverse: c    
druyodʰana samādiṣṭān   rājñaḥ sarvān samabʰyayuḥ
   
druyodʰana samādiṣṭān   rājñaḥ sarvān samabʰyayuḥ /17/

Verse: 18 
Halfverse: a    
abʰimanyus tatʰā vīro   haiḍimbaś ca mahāratʰaḥ
   
abʰimanyus tatʰā vīro   haiḍimbaś ca mahā-ratʰaḥ /
Halfverse: c    
bʰīmasenaś ca saṃkruddʰas   te 'bʰyadʰāvanta kauravān
   
bʰīmasenaś ca saṃkruddʰas   te_abʰyadʰāvanta kauravān /18/

Verse: 19 
Halfverse: a    
tridʰā bʰūtair avadʰyanta   pāṇḍavaiḥ kauravā yudʰi
   
tridʰā bʰūtair avadʰyanta   pāṇḍavaiḥ kauravā yudʰi /
Halfverse: c    
tatʰaiva kaurave rājann   avadʰyanta pare raṇe
   
tatʰaiva kaurave rājann   avadʰyanta pare raṇe /19/

Verse: 20 
Halfverse: a    
droṇas tu ratʰināṃ śreṣṭʰaḥ   somakān sr̥ñjayaiḥ saha
   
droṇas tu ratʰināṃ śreṣṭʰaḥ   somakān sr̥ñjayaiḥ saha /
Halfverse: c    
abʰyadravata saṃkruddʰaḥ   preṣayiṣyan yamakṣayam
   
abʰyadravata saṃkruddʰaḥ   preṣayiṣyan yama-kṣayam /20/

Verse: 21 
Halfverse: a    
tatrākrando mahān āsīt   sr̥ñjayānāṃ mahātmanām
   
tatra_ākrando mahān āsīt   sr̥ñjayānāṃ mahātmanām / ՙ
Halfverse: c    
vadʰyatāṃ samare rājan   bʰāradvājena dʰanvinā
   
vadʰyatāṃ samare rājan   bʰāradvājena dʰanvinā /21/

Verse: 22 
Halfverse: a    
droṇena nihatās tatra   kṣatriyā bahavo raṇe
   
droṇena nihatās tatra   kṣatriyā bahavo raṇe /
Halfverse: c    
viveṣṭantaḥ sma dr̥śyante   vyādʰikliṣṭā narā iva
   
viveṣṭantaḥ sma dr̥śyante   vyādʰi-kliṣṭā narā\ iva /22/ ՙ

Verse: 23 
Halfverse: a    
kūjatāṃ krandatāṃ caiva   stanatāṃ caiva saṃyuge
   
kūjatāṃ krandatāṃ caiva   stanatāṃ caiva saṃyuge /
Halfverse: c    
aniśaṃ śrūyate śabdaḥ   kṣut kr̥śānāṃ nr̥ṇām iva
   
aniśaṃ śrūyate śabdaḥ   kṣut kr̥śānāṃ nr̥ṇām iva /23/

Verse: 24 
Halfverse: a    
tatʰaiva kauraveyāṇāṃ   bʰīmaseno mahābalaḥ
   
tatʰaiva kauraveyāṇāṃ   bʰīmaseno mahā-balaḥ /
Halfverse: c    
cakāra kadanaṃ gʰoraṃ   kruddʰaḥ kāla ivāparaḥ
   
cakāra kadanaṃ gʰoraṃ   kruddʰaḥ kāla\ iva_aparaḥ /24/ ՙ

Verse: 25 
Halfverse: a    
vadʰyatāṃ tatra sainyānām   anyonyena mahāraṇe
   
vadʰyatāṃ tatra sainyānām   anyonyena mahā-raṇe /
Halfverse: c    
prāvartata nadī gʰorā   rudʰiraugʰapravāhinī
   
prāvartata nadī gʰorā   rudʰira_ogʰa-pravāhinī /25/

Verse: 26 
Halfverse: a    
sa saṃgrāmo mahārāja   gʰorarūpo 'bʰavan mahān
   
sa saṃgrāmo mahā-rāja   gʰora-rūpo_abʰavan mahān /
Halfverse: c    
kurūṇāṃ pāṇḍavānāṃ ca   yama rāṣṭravivardʰanaḥ
   
kurūṇāṃ pāṇḍavānāṃ ca   yama rāṣṭra-vivardʰanaḥ /26/

Verse: 27 
Halfverse: a    
tato bʰīmo raṇe kruddʰo   rabʰasaś ca viśeṣataḥ
   
tato bʰīmo raṇe kruddʰo   rabʰasaś ca viśeṣataḥ /
Halfverse: c    
gajānīkaṃ samāsādya   preṣayām āsa mr̥tyave
   
gaja_anīkaṃ samāsādya   preṣayām āsa mr̥tyave /27/

Verse: 28 
Halfverse: a    
tatra bʰārata bʰīmena   nārācābʰihatā gajāḥ
   
tatra bʰārata bʰīmena   nārāca_abʰihatā gajāḥ /
Halfverse: c    
petuḥ seduś ca neduś ca   diśaś ca paribabʰramuḥ
   
petuḥ seduś ca neduś ca   diśaś ca paribabʰramuḥ /28/

Verse: 29 
Halfverse: a    
cʰinnahastā mahānāgāś   cʰinnapādāś ca māriṣa
   
cʰinna-hastā mahā-nāgāś   cʰinna-pādāś ca māriṣa /
Halfverse: c    
krauñcavad vyanadan bʰītāḥ   pr̥tʰivīm adʰiśiśyire
   
krauñcavad vyanadan bʰītāḥ   pr̥tʰivīm adʰiśiśyire /29/

Verse: 30 
Halfverse: a    
nakulaḥ sahadevaś ca   hayānīkam abʰidrutau
   
nakulaḥ sahadevaś ca   haya_anīkam abʰidrutau /
Halfverse: c    
te hayāḥ kāñcanāpīḍā   rukmabʰāṇḍa pariccʰadāḥ
   
te hayāḥ kāñcana_āpīḍā   rukma-bʰāṇḍa pariccʰadāḥ /
Halfverse: e    
vadʰyamānā vyadr̥śyanta   śataśo 'tʰa sahasraśaḥ
   
vadʰyamānā vyadr̥śyanta   śataśo_atʰa sahasraśaḥ /30/

Verse: 31 
Halfverse: a    
patadbʰiś ca hayai rājan   samāstīryata medinī
   
patadbʰiś ca hayai rājan   samāstīryata medinī /
Halfverse: c    
nirjihvairś ca śvasadbʰiś ca   kūjadbʰiś ca gatāsubʰiḥ
   
nirjihvairś ca śvasadbʰiś ca   kūjadbʰiś ca gata_asubʰiḥ /
Halfverse: e    
hayair babʰau naraśreṣṭʰa   nānārūpadʰarair dʰarā
   
hayair babʰau nara-śreṣṭʰa   nānā-rūpa-dʰarair dʰarā /31/

Verse: 32 
Halfverse: a    
arjunena hataiḥ saṃkʰye   tatʰā bʰārata vājibʰiḥ
   
arjunena hataiḥ saṃkʰye   tatʰā bʰārata vājibʰiḥ /
Halfverse: c    
prababʰau vasudʰā gʰorā   tatra tatra viśāṃ pate
   
prababʰau vasudʰā gʰorā   tatra tatra viśāṃ pate /32/

Verse: 33 
Halfverse: a    
ratʰair bʰagnair dʰvajaiś cʰinnaiś   cʰatraiś ca sumahāprabʰaiḥ
   
ratʰair bʰagnair dʰvajaiś cʰinnaiś   cʰatraiś ca sumahā-prabʰaiḥ /
Halfverse: c    
hārair niṣkaiḥ sa keyūraiḥ   śirobʰiś ca sa kuṇḍalaiḥ
   
hārair niṣkaiḥ sa keyūraiḥ   śirobʰiś ca sa kuṇḍalaiḥ /33/

Verse: 34 
Halfverse: a    
uṣṇīṣair apaviddʰaiś ca   patākābʰiś ca sarvaṣaḥ
   
uṣṇīṣair apaviddʰaiś ca   patākābʰiś ca sarvaṣaḥ /
Halfverse: c    
anukarṣaiḥ śubʰau rājan   yoktraiś cavyasuraśmibʰih
   
anukarṣaiḥ śubʰau rājan   yoktraiś cavyasuraśmibʰih[?] /
Halfverse: e    
saṃcʰannā vasudʰā bʰāti   vasante kusumair iva
   
saṃcʰannā vasudʰā bʰāti   vasante kusumair iva /34/

Verse: 35 
Halfverse: a    
evam eṣa kṣayo vr̥ttaḥ   pāṇḍūnām api bʰārata
   
evam eṣa kṣayo vr̥ttaḥ   pāṇḍūnām api bʰārata /
Halfverse: c    
kruddʰe śāṃtanave bʰīṣme   droṇe ca ratʰasattame
   
kruddʰe śāṃtanave bʰīṣme   droṇe ca ratʰa-sattame /35/

Verse: 36 
Halfverse: a    
aśvattʰāmni kr̥pe caiva   tatʰaiva kr̥tavarmaṇi
   
aśvattʰāmni kr̥pe caiva   tatʰaiva kr̥ta-varmaṇi /
Halfverse: c    
tatʰetareṣu kruddʰeṣu   tāvakānām api kṣayaḥ
   
tatʰā_itareṣu kruddʰeṣu   tāvakānām api kṣayaḥ /36/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.