TITUS
Mahabharata
Part No. 944
Previous part

Chapter: 84 
Adhyāya 84


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
bʰīṣmaṃ tu samare kruddʰaṃ   pratapantaṃ samantataḥ
   
bʰīṣmaṃ tu samare kruddʰaṃ   pratapantaṃ samantataḥ /
Halfverse: c    
na śekuḥ pāṇḍavā draṣṭuṃ   tapantam iva bʰāskaram
   
na śekuḥ pāṇḍavā draṣṭuṃ   tapantam iva bʰāskaram /

Verse: 2 
Halfverse: a    
tataḥ sarvāṇi sainyāni   dʰarmaputrasya śāsanāt
   
tataḥ sarvāṇi sainyāni   dʰarma-putrasya śāsanāt /
Halfverse: c    
abʰyadravanta gāṅgeyaṃ   mardayantaṃ śitaiḥ śaraiḥ
   
abʰyadravanta gāṅgeyaṃ   mardayantaṃ śitaiḥ śaraiḥ /2/

Verse: 3 
Halfverse: a    
sa tu bʰīṣmo raṇaślāgʰī   somakān saha sr̥ñjayān
   
sa tu bʰīṣmo raṇa-ślāgʰī   somakān saha sr̥ñjayān /
Halfverse: c    
pāñcālāṃś ca maheṣvāsān   pātayām āsa sāyakaiḥ
   
pāñcālāṃś ca mahā_iṣvāsān   pātayām āsa sāyakaiḥ /3/

Verse: 4 
Halfverse: a    
te vadʰyamānā bʰīṣmeṇa   pāñcālāḥ somakaiḥ saha
   
te vadʰyamānā bʰīṣmeṇa   pāñcālāḥ somakaiḥ saha /
Halfverse: c    
bʰīṣmam evābʰyayus tūrṇaṃ   tyaktvā mr̥tyukr̥taṃ bʰayam
   
bʰīṣmam eva_abʰyayus tūrṇaṃ   tyaktvā mr̥tyu-kr̥taṃ bʰayam /4/ ՙ

Verse: 5 
Halfverse: a    
sa teṣāṃ ratʰināṃ vīro   bʰīṣmaḥ śāṃtanavo yudʰi
   
sa teṣāṃ ratʰināṃ vīro   bʰīṣmaḥ śāṃtanavo yudʰi /
Halfverse: c    
ciccʰeda sahasā rājan   bāhūn atʰa śirāṃsi ca
   
ciccʰeda sahasā rājan   bāhūn atʰa śirāṃsi ca /5/

Verse: 6 
Halfverse: a    
viratʰān ratʰinaś cakre   pitā devavratas tava
   
viratʰān ratʰinaś cakre   pitā deva-vratas tava /
Halfverse: c    
patitāny uttamāṅgāni   hayebʰyo hayasādinām
   
patitāny uttama_aṅgāni   hayebʰyo haya-sādinām /6/

Verse: 7 
Halfverse: a    
nirmanuṣyāṃś ca mātaṅgāñ   śayānān parvatopamān
   
nirmanuṣyāṃś ca mātaṅgān   śayānān parvata_upamān /
Halfverse: c    
apaśyāma mahārāja   bʰīṣmāstreṇa pramohitān
   
apaśyāma mahā-rāja   bʰīṣma_astreṇa pramohitān /7/

Verse: 8 
Halfverse: a    
na tatrāsīt pumān kaś cit   pāṇḍavānāṃ viśāṃ pate
   
na tatra_āsīt pumān kaścit   pāṇḍavānāṃ viśāṃ pate /
Halfverse: c    
anyatra ratʰināṃ śreṣṭʰād   bʰīmasenān mahābalāt
   
anyatra ratʰināṃ śreṣṭʰād   bʰīmasenān mahā-balāt /8/

Verse: 9 
Halfverse: a    
sa hi bʰīṣmaṃ samāsādya   tāḍayām āsa saṃyuge
   
sa hi bʰīṣmaṃ samāsādya   tāḍayām āsa saṃyuge /
Halfverse: c    
tato niṣṭānako gʰoro   bʰīṣma bʰīmaṃ samāgame
   
tato niṣṭānako gʰoro   bʰīṣma bʰīmaṃ samāgame /

Verse: 10 
Halfverse: a    
babʰūva sarvasainyānāṃ   gʰorarūpo bʰayānakaḥ
   
babʰūva sarva-sainyānāṃ   gʰora-rūpo bʰayānakaḥ /
Halfverse: c    
tatʰaiva pāṇḍavā hr̥ṣṭāḥ   siṃhanādam atʰānadan
   
tatʰa_eva pāṇḍavā hr̥ṣṭāḥ   siṃha-nādam atʰa_anadan /10/

Verse: 11 
Halfverse: a    
tato duryodʰano rājā   sodaryaiḥ parivāritaḥ
   
tato duryodʰano rājā   sodaryaiḥ parivāritaḥ /
Halfverse: c    
bʰīṣmaṃ jugopa samare   vartamāne janakṣaye
   
bʰīṣmaṃ jugopa samare   vartamāne jana-kṣaye /11/

Verse: 12 
Halfverse: a    
bʰīmas tu sāratʰiṃ hatvā   bʰīṣmasya ratʰināṃ varaḥ
   
bʰīmas tu sāratʰiṃ hatvā   bʰīṣmasya ratʰināṃ varaḥ /
Halfverse: c    
vidrutāśve ratʰe tasmin   dravamāṇe samantataḥ
   
vidruta_aśve ratʰe tasmin   dravamāṇe samantataḥ /
Halfverse: e    
sunābʰasya śareṇāśu   śiraś ciccʰeda cārihā
   
sunābʰasya śareṇa_āśu   śiraś ciccʰeda ca_arihā /12/

Verse: 13 
Halfverse: a    
kṣurapreṇa sutīkṣṇena   sa hato nyapatad bʰuvi
   
kṣurapreṇa sutīkṣṇena   sa hato nyapatad bʰuvi /
Halfverse: c    
hate tasmin mahārāja   tava putre mahāratʰe
   
hate tasmin mahā-rāja   tava putre mahā-ratʰe /
Halfverse: e    
nāmr̥ṣyanta raṇe śūrāḥ   sodaryāḥ sapta saṃyuge
   
na_amr̥ṣyanta raṇe śūrāḥ   sodaryāḥ sapta saṃyuge /13/

Verse: 14 
Halfverse: a    
ādityaketur bahv āśīkuṇḍa   dʰāro mahodaraḥ
   
āditya-ketur bahv āśī-kuṇḍa   dʰāro mahā_udaraḥ /
Halfverse: c    
aparājitaḥ paṇḍitako   viśālākṣaḥ sudurjayaḥ
   
aparājitaḥ paṇḍitako   viśāla_akṣaḥ sudurjayaḥ /14/ ՙq

Verse: 15 
Halfverse: a    
pāṇḍavaṃ citrasaṃnāhā   vicitrakavaca dʰvajāḥ
   
pāṇḍavaṃ citra-saṃnāhā   vicitra-kavaca dʰvajāḥ /
Halfverse: c    
abʰyadravanta saṃgrāme   yoddʰukāmārimardanāḥ
   
abʰyadravanta saṃgrāme   yoddʰu-kāmā_arimardanāḥ /15/ [saṃdʰi]

Verse: 16 
Halfverse: a    
mahodaras tu samare   bʰīmaṃ vivyādʰa patribʰiḥ
   
mahā_udaras tu samare   bʰīmaṃ vivyādʰa patribʰiḥ /
Halfverse: c    
navabʰir vajrasaṃkāśair   namuciṃ vr̥trahā yatʰā
   
navabʰir vajra-saṃkāśair   namuciṃ vr̥trahā yatʰā /16/

Verse: 17 
Halfverse: a    
ādityaketuḥ saptatyā   bahv āśīcāpi pañcabʰiḥ
   
āditya-ketuḥ saptatyā   bahv āśī-ca_api pañcabʰiḥ /
Halfverse: c    
navatyā kuṇḍa dʰāras tu   viśālākṣaś ca saptabʰiḥ
   
navatyā kuṇḍa dʰāras tu   viśāla_akṣaś ca saptabʰiḥ /17/

Verse: 18 
Halfverse: a    
aparājito mahārāja   parājiṣṇur mahāratʰaḥ
   
aparājito mahā-rāja   parājiṣṇur mahā-ratʰaḥ / q
Halfverse: c    
śarair bahubʰir ānarcʰad   bʰīmasenaṃ mahābalam
   
śarair bahubʰir ānarcʰad   bʰīmasenaṃ mahā-balam /18/

Verse: 19 
Halfverse: a    
raṇe paṇḍitakaś cainaṃ   tribʰir bāṇaiḥ samardayat
   
raṇe paṇḍitakaś ca_enaṃ   tribʰir bāṇaiḥ samardayat /
Halfverse: c    
sa tan na mamr̥ṣe bʰīmaḥ   śatrubʰir vadʰam āhave
   
sa tan na mamr̥ṣe bʰīmaḥ   śatrubʰir vadʰam āhave /19/

Verse: 20 
Halfverse: a    
dʰanuḥ prapīḍya vāmena   kareṇāmitra karśanaḥ
   
dʰanuḥ prapīḍya vāmena   kareṇa_amitra karśanaḥ /
Halfverse: c    
śiraś ciccʰeda samare   śareṇa nataparvaṇā
   
śiraś ciccʰeda samare   śareṇa nata-parvaṇā /20/

Verse: 21 
Halfverse: a    
aparājitasya sunasaṃ   tava putrasya saṃyuge
   
aparājitasya sunasaṃ   tava putrasya saṃyuge / q
Halfverse: c    
parājitasya bʰīmena   nipapāta śiromahīm
   
parājitasya bʰīmena   nipapāta śiro-mahīm /21/

Verse: 22 
Halfverse: a    
atʰāpareṇa bʰallena   kuṇḍa dʰāraṃ mahāratʰam
   
atʰa_apareṇa bʰallena   kuṇḍa dʰāraṃ mahā-ratʰam /
Halfverse: c    
prāhiṇon mr̥tyulokāya   sarvalokasya paśyataḥ
   
prāhiṇon mr̥tyu-lokāya   sarva-lokasya paśyataḥ /22/

Verse: 23 
Halfverse: a    
tataḥ punar ameyātmā   prasaṃdʰāya śilīmukʰam
   
tataḥ punar ameya_ātmā   prasaṃdʰāya śilī-mukʰam /
Halfverse: c    
preṣayām āsa samare   paṇḍitaṃ prati bʰārata
   
preṣayām āsa samare   paṇḍitaṃ prati bʰārata /23/

Verse: 24 
Halfverse: a    
sa śaraḥ paṇḍitaṃ hatvā   viveśa dʰaraṇītalam
   
sa śaraḥ paṇḍitaṃ hatvā   viveśa dʰaraṇī-talam /
Halfverse: c    
yatʰā naraṃ nihatyāśu   bʰujagaḥ kālacoditaḥ
   
yatʰā naraṃ nihatya_āśu   bʰujagaḥ kāla-coditaḥ /24/ ՙ

Verse: 25 
Halfverse: a    
viśālākṣa śiraś cʰittvā   pātayām āsa bʰūtale
   
viśāla_akṣa śiraś cʰittvā   pātayām āsa bʰū-tale /
Halfverse: c    
tribʰiḥ śarair adīnātmā   smaran kleśaṃ purātanam
   
tribʰiḥ śarair adīna_ātmā   smaran kleśaṃ purātanam /25/

Verse: 26 
Halfverse: a    
mahodaraṃ maheṣvāsaṃ   nārācena stanāntare
   
mahā_udaraṃ mahā_iṣvāsaṃ   nārācena stana_antare /
Halfverse: c    
vivyādʰa samare rājan   sa hato nyapatad bʰuvi
   
vivyādʰa samare rājan   sa hato nyapatad bʰuvi /26/

Verse: 27 
Halfverse: a    
ādityaketoḥ ketuṃ ca   cʰittvā bāṇena saṃyuge
   
āditya-ketoḥ ketuṃ ca   cʰittvā bāṇena saṃyuge /
Halfverse: c    
bʰallena bʰr̥śatīkṣṇena   śiraś ciccʰeda cārihā
   
bʰallena bʰr̥śa-tīkṣṇena   śiraś ciccʰeda ca_arihā /27/

Verse: 28 
Halfverse: a    
bahv āśinaṃ tato bʰīmaḥ   śareṇa nataparvaṇā
   
bahv āśinaṃ tato bʰīmaḥ   śareṇa nata-parvaṇā /
Halfverse: c    
preṣayām āsa saṃkruddʰo   yamasya sadanaṃ prati
   
preṣayām āsa saṃkruddʰo   yamasya sadanaṃ prati /28/

Verse: 29 
Halfverse: a    
pradudruvus tatas te 'nye   putrās tava viśāṃ pate
   
pradudruvus tatas te_anye   putrās tava viśāṃ pate /
Halfverse: c    
manyamānā hi tat satyaṃ   sabʰāyāṃ tasya bʰāṣitam
   
manyamānā hi tat satyaṃ   sabʰāyāṃ tasya bʰāṣitam /29/

Verse: 30 
Halfverse: a    
tato duryodʰano rājā   bʰrātr̥vyasanakarśitaḥ
   
tato duryodʰano rājā   bʰrātr̥-vyasana-karśitaḥ /
Halfverse: c    
abravīt tāvakān yodʰān   bʰīmo 'yaṃ yudʰi vadʰyatām
   
abravīt tāvakān yodʰān   bʰīmo_ayaṃ yudʰi vadʰyatām /30/

Verse: 31 
Halfverse: a    
evam eta maheṣvāsāḥ   putrās tava viśāṃ pate
   
evam eta mahā_iṣvāsāḥ   putrās tava viśāṃ pate /
Halfverse: c    
bʰrātr̥̄n saṃdr̥śya nihatān   prāsmaraṃs te hi tad vacaḥ
   
bʰrātr̥̄n saṃdr̥śya nihatān   prāsmaraṃs te hi tad vacaḥ /31/

Verse: 32 
Halfverse: a    
yad uktavān mahāprājñaḥ   kṣattā hitam anāmayam
   
yad uktavān mahāprājñaḥ   kṣattā hitam anāmayam /
Halfverse: c    
tad idaṃ samanuprāptaṃ   vacanaṃ divyadarśinaḥ
   
tad idaṃ samanuprāptaṃ   vacanaṃ divya-darśinaḥ /32/

Verse: 33 
Halfverse: a    
lobʰamohasamāviṣṭaḥ   putra prītyā janādʰipa
   
lobʰa-moha-samāviṣṭaḥ   putra prītyā jana_adʰipa /
Halfverse: c    
na budʰyase purā yat tat   tatʰyam uktaṃ vaco mahat
   
na budʰyase purā yat tat   tatʰyam uktaṃ vaco mahat /33/

Verse: 34 
Halfverse: a    
tatʰaiva hi vadʰārtʰāya   putrāṇāṃ pāṇḍavo balī
   
tatʰaiva hi vadʰa_artʰāya   putrāṇāṃ pāṇḍavo balī /
Halfverse: c    
nūnaṃ jāto mahābāhur   yatʰā hanti sma kauravān
   
nūnaṃ jāto mahā-bāhur   yatʰā hanti sma kauravān /34/

Verse: 35 
Halfverse: a    
tato duryodʰano rājā   bʰīṣmam āsādya māriṣa
   
tato duryodʰano rājā   bʰīṣmam āsādya māriṣa /
Halfverse: c    
duḥkʰena mahatāviṣṭo   vilalāpātikarśitaḥ
   
duḥkʰena mahatā_āviṣṭo   vilalāpa_atikarśitaḥ /35/

Verse: 36 
Halfverse: a    
nihatā bʰrātaraḥ śūrā   bʰīmasenena me yudʰi
   
nihatā bʰrātaraḥ śūrā   bʰīma-senena me yudʰi /
Halfverse: c    
yatamānās tatʰānye 'pi   hanyante sarvasainikāḥ
   
yatamānās tatʰā_anye_api   hanyante sarva-sainikāḥ /36/

Verse: 37 
Halfverse: a    
bʰavāṃś ca madʰyastʰatayā   nityam asmān upekṣate
   
bʰavāṃś ca madʰyastʰatayā   nityam asmān upekṣate /
Halfverse: c    
so 'haṃ kāpatʰam ārūḍʰaḥ   paśya daivam idaṃ mama
   
so_ahaṃ kāpatʰam ārūḍʰaḥ   paśya daivam idaṃ mama /37/

Verse: 38 
Halfverse: a    
etac cʰrutvā vacaḥ krūraṃ   pitā devavratas tava
   
etat śrutvā vacaḥ krūraṃ   pitā deva-vratas tava /
Halfverse: c    
duryodʰanam idaṃ vākyam   abravīt sāśrulocanam
   
duryodʰanam idaṃ vākyam   abravīt sa_aśru-locanam /38/

Verse: 39 
Halfverse: a    
uktam etan mayā pūrvaṃ   droṇena vidureṇa ca
   
uktam etan mayā pūrvaṃ   droṇena vidureṇa ca /
Halfverse: c    
gāndʰāryā ca yaśasvinyā   tattvaṃ tāta na buddʰavān
   
gāndʰāryā ca yaśasvinyā   tattvaṃ tāta na buddʰavān /39/

Verse: 40 
Halfverse: a    
samayaś ca mayā pūrvaṃ   kr̥to vaḥ śatrukarśana
   
samayaś ca mayā pūrvaṃ   kr̥to vaḥ śatru-karśana /
Halfverse: c    
nāhaṃ yudʰi vimoktavyo   nāpy ācāryaḥ katʰaṃ cana
   
na_ahaṃ yudʰi vimoktavyo   na_apy ācāryaḥ katʰaṃcana /40/

Verse: 41 
Halfverse: a    
yaṃ yaṃ hi dʰārtarāṣṭrāṇāṃ   bʰīmo drakṣyati saṃyuge
   
yaṃ yaṃ hi dʰārtarāṣṭrāṇāṃ   bʰīmo drakṣyati saṃyuge /
Halfverse: c    
haniṣyati raṇe taṃ taṃ   satyam etad bravīmi te
   
haniṣyati raṇe taṃ taṃ   satyam etad bravīmi te /41/

Verse: 42 
Halfverse: a    
sa tvaṃ rājan stʰiro bʰūtvā   dr̥ḍʰāṃ kr̥tvā raṇe matim
   
sa tvaṃ rājan stʰiro bʰūtvā   dr̥ḍʰāṃ kr̥tvā raṇe matim /
Halfverse: c    
yodʰayasva raṇe pārtʰān   svargaṃ kr̥tvā parāyaṇam
   
yodʰayasva raṇe pārtʰān   svargaṃ kr̥tvā parāyaṇam /42/

Verse: 43 
Halfverse: a    
na śakyāḥ pāṇḍavā jetuṃ   sendrair api surāsuraiḥ
   
na śakyāḥ pāṇḍavā jetuṃ   sa_indrair api sura_asuraiḥ /
Halfverse: c    
tasmād yuddʰe matiṃ kr̥tvā   stʰirāṃ yudʰyasva bʰārata
   
tasmād yuddʰe matiṃ kr̥tvā   stʰirāṃ yudʰyasva bʰārata /43/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.