TITUS
Mahabharata
Part No. 944
Chapter: 84
Adhyāya
84
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
bʰīṣmaṃ
tu
samare
kruddʰaṃ
pratapantaṃ
samantataḥ
bʰīṣmaṃ
tu
samare
kruddʰaṃ
pratapantaṃ
samantataḥ
/
Halfverse: c
na
śekuḥ
pāṇḍavā
draṣṭuṃ
tapantam
iva
bʰāskaram
na
śekuḥ
pāṇḍavā
draṣṭuṃ
tapantam
iva
bʰāskaram
/
Verse: 2
Halfverse: a
tataḥ
sarvāṇi
sainyāni
dʰarmaputrasya
śāsanāt
tataḥ
sarvāṇi
sainyāni
dʰarma-putrasya
śāsanāt
/
Halfverse: c
abʰyadravanta
gāṅgeyaṃ
mardayantaṃ
śitaiḥ
śaraiḥ
abʰyadravanta
gāṅgeyaṃ
mardayantaṃ
śitaiḥ
śaraiḥ
/2/
Verse: 3
Halfverse: a
sa
tu
bʰīṣmo
raṇaślāgʰī
somakān
saha
sr̥ñjayān
sa
tu
bʰīṣmo
raṇa-ślāgʰī
somakān
saha
sr̥ñjayān
/
Halfverse: c
pāñcālāṃś
ca
maheṣvāsān
pātayām
āsa
sāyakaiḥ
pāñcālāṃś
ca
mahā
_iṣvāsān
pātayām
āsa
sāyakaiḥ
/3/
Verse: 4
Halfverse: a
te
vadʰyamānā
bʰīṣmeṇa
pāñcālāḥ
somakaiḥ
saha
te
vadʰyamānā
bʰīṣmeṇa
pāñcālāḥ
somakaiḥ
saha
/
Halfverse: c
bʰīṣmam
evābʰyayus
tūrṇaṃ
tyaktvā
mr̥tyukr̥taṃ
bʰayam
bʰīṣmam
eva
_abʰyayus
tūrṇaṃ
tyaktvā
mr̥tyu-kr̥taṃ
bʰayam
/4/
ՙ
Verse: 5
Halfverse: a
sa
teṣāṃ
ratʰināṃ
vīro
bʰīṣmaḥ
śāṃtanavo
yudʰi
sa
teṣāṃ
ratʰināṃ
vīro
bʰīṣmaḥ
śāṃtanavo
yudʰi
/
Halfverse: c
ciccʰeda
sahasā
rājan
bāhūn
atʰa
śirāṃsi
ca
ciccʰeda
sahasā
rājan
bāhūn
atʰa
śirāṃsi
ca
/5/
Verse: 6
Halfverse: a
viratʰān
ratʰinaś
cakre
pitā
devavratas
tava
viratʰān
ratʰinaś
cakre
pitā
deva-vratas
tava
/
Halfverse: c
patitāny
uttamāṅgāni
hayebʰyo
hayasādinām
patitāny
uttama
_aṅgāni
hayebʰyo
haya-sādinām
/6/
Verse: 7
Halfverse: a
nirmanuṣyāṃś
ca
mātaṅgāñ
śayānān
parvatopamān
nirmanuṣyāṃś
ca
mātaṅgān
śayānān
parvata
_upamān
/
Halfverse: c
apaśyāma
mahārāja
bʰīṣmāstreṇa
pramohitān
apaśyāma
mahā-rāja
bʰīṣma
_astreṇa
pramohitān
/7/
Verse: 8
Halfverse: a
na
tatrāsīt
pumān
kaś
cit
pāṇḍavānāṃ
viśāṃ
pate
na
tatra
_āsīt
pumān
kaścit
pāṇḍavānāṃ
viśāṃ
pate
/
Halfverse: c
anyatra
ratʰināṃ
śreṣṭʰād
bʰīmasenān
mahābalāt
anyatra
ratʰināṃ
śreṣṭʰād
bʰīmasenān
mahā-balāt
/8/
Verse: 9
Halfverse: a
sa
hi
bʰīṣmaṃ
samāsādya
tāḍayām
āsa
saṃyuge
sa
hi
bʰīṣmaṃ
samāsādya
tāḍayām
āsa
saṃyuge
/
Halfverse: c
tato
niṣṭānako
gʰoro
bʰīṣma
bʰīmaṃ
samāgame
tato
niṣṭānako
gʰoro
bʰīṣma
bʰīmaṃ
samāgame
/
Verse: 10
Halfverse: a
babʰūva
sarvasainyānāṃ
gʰorarūpo
bʰayānakaḥ
babʰūva
sarva-sainyānāṃ
gʰora-rūpo
bʰayānakaḥ
/
Halfverse: c
tatʰaiva
pāṇḍavā
hr̥ṣṭāḥ
siṃhanādam
atʰānadan
tatʰa
_eva
pāṇḍavā
hr̥ṣṭāḥ
siṃha-nādam
atʰa
_anadan
/10/
Verse: 11
Halfverse: a
tato
duryodʰano
rājā
sodaryaiḥ
parivāritaḥ
tato
duryodʰano
rājā
sodaryaiḥ
parivāritaḥ
/
Halfverse: c
bʰīṣmaṃ
jugopa
samare
vartamāne
janakṣaye
bʰīṣmaṃ
jugopa
samare
vartamāne
jana-kṣaye
/11/
Verse: 12
Halfverse: a
bʰīmas
tu
sāratʰiṃ
hatvā
bʰīṣmasya
ratʰināṃ
varaḥ
bʰīmas
tu
sāratʰiṃ
hatvā
bʰīṣmasya
ratʰināṃ
varaḥ
/
Halfverse: c
vidrutāśve
ratʰe
tasmin
dravamāṇe
samantataḥ
vidruta
_aśve
ratʰe
tasmin
dravamāṇe
samantataḥ
/
Halfverse: e
sunābʰasya
śareṇāśu
śiraś
ciccʰeda
cārihā
sunābʰasya
śareṇa
_āśu
śiraś
ciccʰeda
ca
_arihā
/12/
Verse: 13
Halfverse: a
kṣurapreṇa
sutīkṣṇena
sa
hato
nyapatad
bʰuvi
kṣurapreṇa
sutīkṣṇena
sa
hato
nyapatad
bʰuvi
/
Halfverse: c
hate
tasmin
mahārāja
tava
putre
mahāratʰe
hate
tasmin
mahā-rāja
tava
putre
mahā-ratʰe
/
Halfverse: e
nāmr̥ṣyanta
raṇe
śūrāḥ
sodaryāḥ
sapta
saṃyuge
na
_amr̥ṣyanta
raṇe
śūrāḥ
sodaryāḥ
sapta
saṃyuge
/13/
Verse: 14
Halfverse: a
ādityaketur
bahv
āśīkuṇḍa
dʰāro
mahodaraḥ
āditya-ketur
bahv
āśī-kuṇḍa
dʰāro
mahā
_udaraḥ
/
Halfverse: c
aparājitaḥ
paṇḍitako
viśālākṣaḥ
sudurjayaḥ
aparājitaḥ
paṇḍitako
viśāla
_akṣaḥ
sudurjayaḥ
/14/
ՙq
Verse: 15
Halfverse: a
pāṇḍavaṃ
citrasaṃnāhā
vicitrakavaca
dʰvajāḥ
pāṇḍavaṃ
citra-saṃnāhā
vicitra-kavaca
dʰvajāḥ
/
Halfverse: c
abʰyadravanta
saṃgrāme
yoddʰukāmārimardanāḥ
abʰyadravanta
saṃgrāme
yoddʰu-kāmā
_arimardanāḥ
/15/
[saṃdʰi]
Verse: 16
Halfverse: a
mahodaras
tu
samare
bʰīmaṃ
vivyādʰa
patribʰiḥ
mahā
_udaras
tu
samare
bʰīmaṃ
vivyādʰa
patribʰiḥ
/
Halfverse: c
navabʰir
vajrasaṃkāśair
namuciṃ
vr̥trahā
yatʰā
navabʰir
vajra-saṃkāśair
namuciṃ
vr̥trahā
yatʰā
/16/
Verse: 17
Halfverse: a
ādityaketuḥ
saptatyā
bahv
āśīcāpi
pañcabʰiḥ
āditya-ketuḥ
saptatyā
bahv
āśī-ca
_api
pañcabʰiḥ
/
Halfverse: c
navatyā
kuṇḍa
dʰāras
tu
viśālākṣaś
ca
saptabʰiḥ
navatyā
kuṇḍa
dʰāras
tu
viśāla
_akṣaś
ca
saptabʰiḥ
/17/
Verse: 18
Halfverse: a
aparājito
mahārāja
parājiṣṇur
mahāratʰaḥ
aparājito
mahā-rāja
parājiṣṇur
mahā-ratʰaḥ
/
q
Halfverse: c
śarair
bahubʰir
ānarcʰad
bʰīmasenaṃ
mahābalam
śarair
bahubʰir
ānarcʰad
bʰīmasenaṃ
mahā-balam
/18/
Verse: 19
Halfverse: a
raṇe
paṇḍitakaś
cainaṃ
tribʰir
bāṇaiḥ
samardayat
raṇe
paṇḍitakaś
ca
_enaṃ
tribʰir
bāṇaiḥ
samardayat
/
Halfverse: c
sa
tan
na
mamr̥ṣe
bʰīmaḥ
śatrubʰir
vadʰam
āhave
sa
tan
na
mamr̥ṣe
bʰīmaḥ
śatrubʰir
vadʰam
āhave
/19/
Verse: 20
Halfverse: a
dʰanuḥ
prapīḍya
vāmena
kareṇāmitra
karśanaḥ
dʰanuḥ
prapīḍya
vāmena
kareṇa
_amitra
karśanaḥ
/
Halfverse: c
śiraś
ciccʰeda
samare
śareṇa
nataparvaṇā
śiraś
ciccʰeda
samare
śareṇa
nata-parvaṇā
/20/
Verse: 21
Halfverse: a
aparājitasya
sunasaṃ
tava
putrasya
saṃyuge
aparājitasya
sunasaṃ
tava
putrasya
saṃyuge
/
q
Halfverse: c
parājitasya
bʰīmena
nipapāta
śiromahīm
parājitasya
bʰīmena
nipapāta
śiro-mahīm
/21/
Verse: 22
Halfverse: a
atʰāpareṇa
bʰallena
kuṇḍa
dʰāraṃ
mahāratʰam
atʰa
_apareṇa
bʰallena
kuṇḍa
dʰāraṃ
mahā-ratʰam
/
Halfverse: c
prāhiṇon
mr̥tyulokāya
sarvalokasya
paśyataḥ
prāhiṇon
mr̥tyu-lokāya
sarva-lokasya
paśyataḥ
/22/
Verse: 23
Halfverse: a
tataḥ
punar
ameyātmā
prasaṃdʰāya
śilīmukʰam
tataḥ
punar
ameya
_ātmā
prasaṃdʰāya
śilī-mukʰam
/
Halfverse: c
preṣayām
āsa
samare
paṇḍitaṃ
prati
bʰārata
preṣayām
āsa
samare
paṇḍitaṃ
prati
bʰārata
/23/
Verse: 24
Halfverse: a
sa
śaraḥ
paṇḍitaṃ
hatvā
viveśa
dʰaraṇītalam
sa
śaraḥ
paṇḍitaṃ
hatvā
viveśa
dʰaraṇī-talam
/
Halfverse: c
yatʰā
naraṃ
nihatyāśu
bʰujagaḥ
kālacoditaḥ
yatʰā
naraṃ
nihatya
_āśu
bʰujagaḥ
kāla-coditaḥ
/24/
ՙ
Verse: 25
Halfverse: a
viśālākṣa
śiraś
cʰittvā
pātayām
āsa
bʰūtale
viśāla
_akṣa
śiraś
cʰittvā
pātayām
āsa
bʰū-tale
/
Halfverse: c
tribʰiḥ
śarair
adīnātmā
smaran
kleśaṃ
purātanam
tribʰiḥ
śarair
adīna
_ātmā
smaran
kleśaṃ
purātanam
/25/
Verse: 26
Halfverse: a
mahodaraṃ
maheṣvāsaṃ
nārācena
stanāntare
mahā
_udaraṃ
mahā
_iṣvāsaṃ
nārācena
stana
_antare
/
Halfverse: c
vivyādʰa
samare
rājan
sa
hato
nyapatad
bʰuvi
vivyādʰa
samare
rājan
sa
hato
nyapatad
bʰuvi
/26/
Verse: 27
Halfverse: a
ādityaketoḥ
ketuṃ
ca
cʰittvā
bāṇena
saṃyuge
āditya-ketoḥ
ketuṃ
ca
cʰittvā
bāṇena
saṃyuge
/
Halfverse: c
bʰallena
bʰr̥śatīkṣṇena
śiraś
ciccʰeda
cārihā
bʰallena
bʰr̥śa-tīkṣṇena
śiraś
ciccʰeda
ca
_arihā
/27/
Verse: 28
Halfverse: a
bahv
āśinaṃ
tato
bʰīmaḥ
śareṇa
nataparvaṇā
bahv
āśinaṃ
tato
bʰīmaḥ
śareṇa
nata-parvaṇā
/
Halfverse: c
preṣayām
āsa
saṃkruddʰo
yamasya
sadanaṃ
prati
preṣayām
āsa
saṃkruddʰo
yamasya
sadanaṃ
prati
/28/
Verse: 29
Halfverse: a
pradudruvus
tatas
te
'nye
putrās
tava
viśāṃ
pate
pradudruvus
tatas
te
_anye
putrās
tava
viśāṃ
pate
/
Halfverse: c
manyamānā
hi
tat
satyaṃ
sabʰāyāṃ
tasya
bʰāṣitam
manyamānā
hi
tat
satyaṃ
sabʰāyāṃ
tasya
bʰāṣitam
/29/
Verse: 30
Halfverse: a
tato
duryodʰano
rājā
bʰrātr̥vyasanakarśitaḥ
tato
duryodʰano
rājā
bʰrātr̥-vyasana-karśitaḥ
/
Halfverse: c
abravīt
tāvakān
yodʰān
bʰīmo
'yaṃ
yudʰi
vadʰyatām
abravīt
tāvakān
yodʰān
bʰīmo
_ayaṃ
yudʰi
vadʰyatām
/30/
Verse: 31
Halfverse: a
evam
eta
maheṣvāsāḥ
putrās
tava
viśāṃ
pate
evam
eta
mahā
_iṣvāsāḥ
putrās
tava
viśāṃ
pate
/
Halfverse: c
bʰrātr̥̄n
saṃdr̥śya
nihatān
prāsmaraṃs
te
hi
tad
vacaḥ
bʰrātr̥̄n
saṃdr̥śya
nihatān
prāsmaraṃs
te
hi
tad
vacaḥ
/31/
Verse: 32
Halfverse: a
yad
uktavān
mahāprājñaḥ
kṣattā
hitam
anāmayam
yad
uktavān
mahāprājñaḥ
kṣattā
hitam
anāmayam
/
Halfverse: c
tad
idaṃ
samanuprāptaṃ
vacanaṃ
divyadarśinaḥ
tad
idaṃ
samanuprāptaṃ
vacanaṃ
divya-darśinaḥ
/32/
Verse: 33
Halfverse: a
lobʰamohasamāviṣṭaḥ
putra
prītyā
janādʰipa
lobʰa-moha-samāviṣṭaḥ
putra
prītyā
jana
_adʰipa
/
Halfverse: c
na
budʰyase
purā
yat
tat
tatʰyam
uktaṃ
vaco
mahat
na
budʰyase
purā
yat
tat
tatʰyam
uktaṃ
vaco
mahat
/33/
Verse: 34
Halfverse: a
tatʰaiva
hi
vadʰārtʰāya
putrāṇāṃ
pāṇḍavo
balī
tatʰaiva
hi
vadʰa
_artʰāya
putrāṇāṃ
pāṇḍavo
balī
/
Halfverse: c
nūnaṃ
jāto
mahābāhur
yatʰā
hanti
sma
kauravān
nūnaṃ
jāto
mahā-bāhur
yatʰā
hanti
sma
kauravān
/34/
Verse: 35
Halfverse: a
tato
duryodʰano
rājā
bʰīṣmam
āsādya
māriṣa
tato
duryodʰano
rājā
bʰīṣmam
āsādya
māriṣa
/
Halfverse: c
duḥkʰena
mahatāviṣṭo
vilalāpātikarśitaḥ
duḥkʰena
mahatā
_āviṣṭo
vilalāpa
_atikarśitaḥ
/35/
Verse: 36
Halfverse: a
nihatā
bʰrātaraḥ
śūrā
bʰīmasenena
me
yudʰi
nihatā
bʰrātaraḥ
śūrā
bʰīma-senena
me
yudʰi
/
Halfverse: c
yatamānās
tatʰānye
'pi
hanyante
sarvasainikāḥ
yatamānās
tatʰā
_anye
_api
hanyante
sarva-sainikāḥ
/36/
Verse: 37
Halfverse: a
bʰavāṃś
ca
madʰyastʰatayā
nityam
asmān
upekṣate
bʰavāṃś
ca
madʰyastʰatayā
nityam
asmān
upekṣate
/
Halfverse: c
so
'haṃ
kāpatʰam
ārūḍʰaḥ
paśya
daivam
idaṃ
mama
so
_ahaṃ
kāpatʰam
ārūḍʰaḥ
paśya
daivam
idaṃ
mama
/37/
Verse: 38
Halfverse: a
etac
cʰrutvā
vacaḥ
krūraṃ
pitā
devavratas
tava
etat
śrutvā
vacaḥ
krūraṃ
pitā
deva-vratas
tava
/
Halfverse: c
duryodʰanam
idaṃ
vākyam
abravīt
sāśrulocanam
duryodʰanam
idaṃ
vākyam
abravīt
sa
_aśru-locanam
/38/
Verse: 39
Halfverse: a
uktam
etan
mayā
pūrvaṃ
droṇena
vidureṇa
ca
uktam
etan
mayā
pūrvaṃ
droṇena
vidureṇa
ca
/
Halfverse: c
gāndʰāryā
ca
yaśasvinyā
tattvaṃ
tāta
na
buddʰavān
gāndʰāryā
ca
yaśasvinyā
tattvaṃ
tāta
na
buddʰavān
/39/
Verse: 40
Halfverse: a
samayaś
ca
mayā
pūrvaṃ
kr̥to
vaḥ
śatrukarśana
samayaś
ca
mayā
pūrvaṃ
kr̥to
vaḥ
śatru-karśana
/
Halfverse: c
nāhaṃ
yudʰi
vimoktavyo
nāpy
ācāryaḥ
katʰaṃ
cana
na
_ahaṃ
yudʰi
vimoktavyo
na
_apy
ācāryaḥ
katʰaṃcana
/40/
Verse: 41
Halfverse: a
yaṃ
yaṃ
hi
dʰārtarāṣṭrāṇāṃ
bʰīmo
drakṣyati
saṃyuge
yaṃ
yaṃ
hi
dʰārtarāṣṭrāṇāṃ
bʰīmo
drakṣyati
saṃyuge
/
Halfverse: c
haniṣyati
raṇe
taṃ
taṃ
satyam
etad
bravīmi
te
haniṣyati
raṇe
taṃ
taṃ
satyam
etad
bravīmi
te
/41/
Verse: 42
Halfverse: a
sa
tvaṃ
rājan
stʰiro
bʰūtvā
dr̥ḍʰāṃ
kr̥tvā
raṇe
matim
sa
tvaṃ
rājan
stʰiro
bʰūtvā
dr̥ḍʰāṃ
kr̥tvā
raṇe
matim
/
Halfverse: c
yodʰayasva
raṇe
pārtʰān
svargaṃ
kr̥tvā
parāyaṇam
yodʰayasva
raṇe
pārtʰān
svargaṃ
kr̥tvā
parāyaṇam
/42/
Verse: 43
Halfverse: a
na
śakyāḥ
pāṇḍavā
jetuṃ
sendrair
api
surāsuraiḥ
na
śakyāḥ
pāṇḍavā
jetuṃ
sa
_indrair
api
sura
_asuraiḥ
/
Halfverse: c
tasmād
yuddʰe
matiṃ
kr̥tvā
stʰirāṃ
yudʰyasva
bʰārata
tasmād
yuddʰe
matiṃ
kr̥tvā
stʰirāṃ
yudʰyasva
bʰārata
/43/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.