TITUS
Mahabharata
Part No. 943
Chapter: 83
Adhyāya
83
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
pariṇāmya
niśāṃ
tāṃ
tu
sukʰasuptā
janeśvarāḥ
pariṇāmya
niśāṃ
tāṃ
tu
sukʰa-suptā
jana
_īśvarāḥ
/
Halfverse: c
kuravaḥ
pāṇḍavāś
caiva
punar
yuddʰāya
niryayuḥ
kuravaḥ
pāṇḍavāś
caiva
punar
yuddʰāya
niryayuḥ
/1/
Verse: 2
Halfverse: a
tataḥ
śabdo
mahān
āsīt
senayor
ubʰayor
api
tataḥ
śabdo
mahān
āsīt
senayor
ubʰayor
api
/
Halfverse: c
nirgaccʰamānayor
saṃkʰye
sāgarapratimo
mahān
nirgaccʰamānayor
saṃkʰye
sāgara-pratimo
mahān
/2/
Verse: 3
Halfverse: a
tato
duryodʰano
rājā
citraseno
viviṃśatiḥ
tato
duryodʰano
rājā
citra-seno
viviṃśatiḥ
/
Halfverse: c
bʰīṣmaś
ca
ratʰināṃ
śreṣṭʰo
bʰāradvājaś
ca
vai
dvijaḥ
bʰīṣmaś
ca
ratʰināṃ
śreṣṭʰo
bʰāradvājaś
ca
vai
dvijaḥ
/3/
Verse: 4
Halfverse: a
ekībʰūtāḥ
susaṃyattāḥ
kauravāṇāṃ
mahācamūḥ
ekī-bʰūtāḥ
susaṃyattāḥ
kauravāṇāṃ
mahā-camūḥ
/
Halfverse: c
vyūhāya
vidadʰū
rājan
pāṇḍavān
prati
daṃśitāḥ
vyūhāya
vidadʰū
rājan
pāṇḍavān
prati
daṃśitāḥ
/4/
Verse: 5
Halfverse: a
bʰīṣmaḥ
kr̥tvā
mahāvyūhaṃ
pitā
tava
viśāṃ
pate
bʰīṣmaḥ
kr̥tvā
mahā-vyūhaṃ
pitā
tava
viśāṃ
pate
/
Halfverse: c
sāgarapratimaṃ
gʰoraṃ
vāhanormi
taraṅgiṇam
sāgara-pratimaṃ
gʰoraṃ
vāhana
_ūrmi
taraṅgiṇam
/5/
Verse: 6
Halfverse: a
agrataḥ
sarvasainyānāṃ
bʰīṣmaḥ
śāṃtanavo
yayau
agrataḥ
sarva-sainyānāṃ
bʰīṣmaḥ
śāṃtanavo
yayau
/
Halfverse: c
mālavair
dākṣiṇātyaiś
ca
āvantyaiś
ca
samanvitaḥ
mālavair
dākṣiṇātyaiś
ca
āvantyaiś
ca
samanvitaḥ
/6/
ՙ
Verse: 7
Halfverse: a
tato
'nantaram
evāsīd
bʰāradvājaḥ
pratāpavān
tato
_anantaram
eva
_āsīd
bʰāradvājaḥ
pratāpavān
/
Halfverse: c
pulindaiḥ
pāradaiś
caiva
tatʰā
kṣudraka
mālavaiḥ
pulindaiḥ
pāradaiś
caiva
tatʰā
kṣudraka
mālavaiḥ
/7/
Verse: 8
Halfverse: a
droṇād
anantaraṃ
yatto
bʰagadattaḥ
pratāpavān
droṇād
anantaraṃ
yatto
bʰagadattaḥ
pratāpavān
/
Halfverse: c
māgadʰaiś
ca
kaliṅgaiś
ca
piśācaiś
ca
viśāṃ
pate
māgadʰaiś
ca
kaliṅgaiś
ca
piśācaiś
ca
viśāṃ
pate
/8/
Verse: 9
Halfverse: a
prāg
jyotiṣād
anu
nr̥paḥ
kausalyo
'tʰa
br̥hadbalaḥ
prāg
jyotiṣād
anu
nr̥paḥ
kausalyo
_atʰa
br̥hadbalaḥ
/
Halfverse: c
mekalais
traipuraiś
caiva
ciccʰilaiś
ca
samanvitaḥ
mekalais
traipuraiś
caiva
ciccʰilaiś
ca
samanvitaḥ
/9/
Verse: 10
Halfverse: a
br̥hadbalāt
tataḥ
śūras
trigartaḥ
prastʰalādʰipaḥ
br̥hadbalāt
tataḥ
śūras
trigartaḥ
prastʰala
_adʰipaḥ
/
Halfverse: c
kāmbojair
bahubʰiḥ
sārdʰaṃ
yavanaiś
ca
sahasraśaḥ
kāmbojair
bahubʰiḥ
sārdʰaṃ
yavanaiś
ca
sahasraśaḥ
/10/
Verse: 11
Halfverse: a
drauṇis
tu
rabʰasaḥ
śūras
trigartād
anu
bʰārata
drauṇis
tu
rabʰasaḥ
śūras
trigartād
anu
bʰārata
/
Halfverse: c
prayayau
siṃhanādena
nādayāno
dʰarā
talam
prayayau
siṃha-nādena
nādayāno
dʰarā
talam
/11/
Verse: 12
Halfverse: a
tatʰā
sarveṇa
sainyena
rājā
duryodʰanas
tadā
tatʰā
sarveṇa
sainyena
rājā
duryodʰanas
tadā
/
Halfverse: c
drauṇer
anantaraṃ
prāyāt
sodaryaiḥ
parivāritaḥ
drauṇer
anantaraṃ
prāyāt
sodaryaiḥ
parivāritaḥ
/12/
Verse: 13
Halfverse: a
duryodʰanād
anu
kr̥pas
tataḥ
śāradvato
yayau
duryodʰanād
anu
kr̥pas
tataḥ
śāradvato
yayau
/
Halfverse: c
evam
eṣa
mahāvyūhaḥ
prayayau
sāgaropamaḥ
evam
eṣa
mahā-vyūhaḥ
prayayau
sāgara
_upamaḥ
/13/
Verse: 14
Halfverse: a
rejus
tatra
patākāś
ca
śvetac
cʰatrāṇi
cābʰibʰo
rejus
tatra
patākāś
ca
śvetac
cʰatrāṇi
ca
_abʰibʰo
/
Halfverse: c
aṅgadāny
atʰa
citrāṇi
mahārhāṇi
dʰanūṃṣi
ca
aṅgadāny
atʰa
citrāṇi
mahā
_arhāṇi
dʰanūṃṣi
ca
/14/
Verse: 15
Halfverse: a
taṃ
tu
dr̥ṣṭvā
mahāvyūhaṃ
tāvakānāṃ
mahāratʰaḥ
taṃ
tu
dr̥ṣṭvā
mahā-vyūhaṃ
tāvakānāṃ
mahā-ratʰaḥ
/
Halfverse: c
yudʰiṣṭʰiro
'bravīt
tūrṇaṃ
pārṣataṃ
pr̥tanā
patim
yudʰiṣṭʰiro
_abravīt
tūrṇaṃ
pārṣataṃ
pr̥tanā
patim
/15/
Verse: 16
Halfverse: a
paśya
vyūhaṃ
maheṣvāsa
nirmitaṃ
sāgaropamam
paśya
vyūhaṃ
mahā
_iṣvāsa
nirmitaṃ
sāgara
_upamam
/
Halfverse: c
prativyūhaṃ
tvam
api
hi
kuru
pārṣata
māciram
prativyūhaṃ
tvam
api
hi
kuru
pārṣata
māciram
/16/
Verse: 17
Halfverse: a
tataḥ
sa
pārṣataḥ
śūro
vyūhaṃ
cakre
sudāruṇam
tataḥ
sa
pārṣataḥ
śūro
vyūhaṃ
cakre
sudāruṇam
/
Halfverse: c
śr̥ṅgāṭalaṃ
mahārāja
paravyūhavināśanam
śr̥ṅgāṭalaṃ
mahā-rāja
para-vyūha-vināśanam
/17/
Verse: 18
Halfverse: a
śr̥ṅgebʰyo
bʰīmasenaś
ca
sātyaktiś
ca
mahāratʰaḥ
śr̥ṅgebʰyo
bʰīmasenaś
ca
sātyaktiś
ca
mahā-ratʰaḥ
/
Halfverse: c
ratʰair
anekasāhasrais
tatʰā
hayapadātibʰiḥ
ratʰair
aneka-sāhasrais
tatʰā
haya-padātibʰiḥ
/18/
Verse: 19
Halfverse: a
nābʰyām
abʰūn
naraśreṣṭʰaḥ
śvetāśvo
vānaradʰvajaḥ
nābʰyām
abʰūn
nara-śreṣṭʰaḥ
śveta
_aśvo
vānara-dʰvajaḥ
/
Halfverse: c
madʰye
yudʰiṣṭʰiro
rājā
mādrīputrau
ca
pāṇḍavau
madʰye
yudʰiṣṭʰiro
rājā
mādrī-putrau
ca
pāṇḍavau
/19/
Verse: 20
Halfverse: a
atʰetare
maheṣvāsāḥ
saha
sainyā
narādʰipāḥ
atʰa
_itare
mahā
_iṣvāsāḥ
saha
sainyā
nara
_adʰipāḥ
/
Halfverse: c
vyūhaṃ
taṃ
pūrayām
āsur
vyūha
śāstraviśāradāḥ
vyūhaṃ
taṃ
pūrayām
āsur
vyūha
śāstra-viśāradāḥ
/20/
Verse: 21
Halfverse: a
abʰimanyus
tataḥ
paścād
virāṭaś
ca
mahāratʰaḥ
abʰimanyus
tataḥ
paścād
virāṭaś
ca
mahā-ratʰaḥ
/
Halfverse: c
draupadeyāś
ca
saṃhr̥ṣṭā
rākṣasaś
ca
gʰaṭotkacaḥ
draupadeyāś
ca
saṃhr̥ṣṭā
rākṣasaś
ca
gʰaṭa
_utkacaḥ
/21/
Verse: 22
Halfverse: a
evam
etaṃ
mahāvyūhaṃ
vyūhya
bʰārata
pāṇḍavāḥ
evam
etaṃ
mahā-vyūhaṃ
vyūhya
bʰārata
pāṇḍavāḥ
/
Halfverse: c
atiṣṭʰan
samare
śūrā
yoddʰukāmā
jayaiṣiṇaḥ
atiṣṭʰan
samare
śūrā
yoddʰu-kāmā
jaya
_eṣiṇaḥ
/22/
Verse: 23
Halfverse: a
bʰerīśabdāś
ca
tumulā
vimiśrāḥ
śaṅkʰanisvanaiḥ
bʰerī-śabdāś
ca
tumulā
vimiśrāḥ
śaṅkʰa-nisvanaiḥ
/
Halfverse: c
kṣveḍitāspʰoṭitotkruṣṭaiḥ
subʰīmāḥ
sarvatodiśam
kṣveḍita
_āspʰoṭita
_utkruṣṭaiḥ
subʰīmāḥ
sarvato-diśam
/23/
Verse: 24
Halfverse: a
tataḥ
śūrāḥ
samāsādya
samare
te
parasparam
tataḥ
śūrāḥ
samāsādya
samare
te
parasparam
/
Halfverse: c
netrair
animiśai
rājann
avaikṣanta
prakopitāḥ
netrair
animiśai
rājann
avaikṣanta
prakopitāḥ
/24/
Verse: 25
Halfverse: a
manobʰis
te
manuṣyendra
pūrvaṃ
yodʰāḥ
parasparam
manobʰis
te
manuṣya
_indra
pūrvaṃ
yodʰāḥ
parasparam
/
Halfverse: c
yuddʰāya
samavartanta
samāhūyetaretaram
yuddʰāya
samavartanta
samāhūya
_itaretaram
/25/
Verse: 26
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
gʰorarūpaṃ
bʰayāvaham
tataḥ
pravavr̥te
yuddʰaṃ
gʰora-rūpaṃ
bʰaya
_āvaham
/
Halfverse: c
tāvakānāṃ
pareṣāṃ
ca
nigʰnatām
itaretaram
tāvakānāṃ
pareṣāṃ
ca
nigʰnatām
itaretaram
/26/
Verse: 27
Halfverse: a
nārācā
niśitāḥ
saṃkʰye
saṃpatanti
sma
bʰārata
nārācā
niśitāḥ
saṃkʰye
saṃpatanti
sma
bʰārata
/
Halfverse: c
vyāttānanā
bʰayakarā
uragā
iva
saṃgʰaśaḥ
vyātta
_ānanā
bʰayakarā
uragā\
iva
saṃgʰaśaḥ
/27/
ՙ
Verse: 28
Halfverse: a
niṣpetur
vimalāḥ
śaktyas
tailadʰautāḥ
sutejanāḥ
niṣpetur
vimalāḥ
śaktyas
taila-dʰautāḥ
sutejanāḥ
/
Halfverse: c
ambudebʰyo
yatʰā
rājan
bʰrājamānāḥ
śatahradāh
ambudebʰyo
yatʰā
rājan
bʰrājamānāḥ
śata-hradāh[
?] /28/
Verse: 29
Halfverse: a
gadāś
ca
vimalaiḥ
paṭṭaiḥ
pinaddʰāḥ
svarṇabʰūṣitāḥ
gadāś
ca
vimalaiḥ
paṭṭaiḥ
pinaddʰāḥ
svarṇa-bʰūṣitāḥ
/
Halfverse: c
patantyas
tatra
dr̥śyante
giriśr̥ṅgopamāḥ
śubʰāḥ
patantyas
tatra
dr̥śyante
giri-śr̥ṅga
_upamāḥ
śubʰāḥ
/
Halfverse: e
nistriṃśāś
ca
vyarājanta
vimalāmbarasaṃnibʰāḥ
nistriṃśāś
ca
vyarājanta
vimala
_ambara-saṃnibʰāḥ
/29/
Verse: 30
Halfverse: a
ārṣabʰāṇi
ca
carmāṇi
śatacandrāṇi
bʰārata
ārṣabʰāṇi
ca
carmāṇi
śata-candrāṇi
bʰārata
/
Halfverse: c
aśobʰanta
raṇe
rājan
patamānāni
sarvaśaḥ
aśobʰanta
raṇe
rājan
patamānāni
sarvaśaḥ
/30/
Verse: 31
Halfverse: a
te
'nyonyaṃ
samare
sene
yudʰyamāne
narādʰipa
te
_anyonyaṃ
samare
sene
yudʰyamāne
nara
_adʰipa
/
Halfverse: c
aśobʰetāṃ
yatʰā
daitya
deva
sene
samudyate
aśobʰetāṃ
yatʰā
daitya
deva
sene
samudyate
/
Halfverse: e
abʰyadravanta
samare
te
'nyonyaṃ
vai
samantataḥ
abʰyadravanta
samare
te
_anyonyaṃ
vai
samantataḥ
/31/
Verse: 32
Halfverse: a
ratʰās
tu
ratʰibʰis
tūrṇaṃ
preṣitāḥ
paramāhave
ratʰās
tu
ratʰibʰis
tūrṇaṃ
preṣitāḥ
parama
_āhave
/
Halfverse: c
yugair
yugāni
saṃśliṣya
yuyudʰuḥ
pārtʰivarṣabʰāḥ
yugair
yugāni
saṃśliṣya
yuyudʰuḥ
pārtʰiva-r̥ṣabʰāḥ
/32/
Verse: 33
Halfverse: a
dantināṃ
yudʰyamānānāṃ
saṃgʰarṣāt
pāvako
'bʰavat
dantināṃ
yudʰyamānānāṃ
saṃgʰarṣāt
pāvako
_abʰavat
/
Halfverse: c
danteṣu
bʰarataśreṣṭʰa
sa
dʰūmaḥ
sarvatodiśam
danteṣu
bʰarata-śreṣṭʰa
sa
dʰūmaḥ
sarvato-diśam
/33/
Verse: 34
Halfverse: a
prāsair
abʰihatāḥ
ke
cid
gajayodʰāḥ
samantataḥ
prāsair
abʰihatāḥ
kecid
gaja-yodʰāḥ
samantataḥ
/
Halfverse: c
patamānāḥ
sma
dr̥śyante
giriśr̥ṅgān
nagā
iva
patamānāḥ
sma
dr̥śyante
giri-śr̥ṅgān
nagā\
iva
/34/
ՙ
Verse: 35
Halfverse: a
pādātāś
cāpy
adr̥śyanta
nigʰnanto
hi
parasparam
pādātāś
ca
_apy
adr̥śyanta
nigʰnanto
hi
parasparam
/
Halfverse: c
citrarūpadʰarāḥ
śūrā
nakʰaraprāsayodʰinaḥ
citra-rūpa-dʰarāḥ
śūrā
nakʰara-prāsa-yodʰinaḥ
/35/
Verse: 36
Halfverse: a
anyonyaṃ
te
samāsādya
kurupāṇḍavasainikāḥ
anyonyaṃ
te
samāsādya
kuru-pāṇḍava-sainikāḥ
/
Halfverse: c
śastrair
nānāvidʰair
gʰorai
raṇe
ninyur
yamakṣayam
śastrair
nānā-vidʰair
gʰorai
raṇe
ninyur
yama-kṣayam
/36/
Verse: 37
Halfverse: a
tataḥ
śāṃtanavo
bʰīṣmo
ratʰagʰoṣeṇa
nādayan
tataḥ
śāṃtanavo
bʰīṣmo
ratʰa-gʰoṣeṇa
nādayan
/
Halfverse: c
abʰyāgamad
raṇe
pāṇḍūn
dʰanuḥ
śabdena
mohayan
abʰyāgamad
raṇe
pāṇḍūn
dʰanuḥ
śabdena
mohayan
/37/
Verse: 38
Halfverse: a
pāṇḍavānāṃ
ratʰāś
cāpi
nadanto
bʰairavasvanam
pāṇḍavānāṃ
ratʰāś
ca
_api
nadanto
bʰairava-svanam
/
Halfverse: c
abʰyadravanta
saṃyattā
dʰr̥ṣṭadyumnapurogamāḥ
abʰyadravanta
saṃyattā
dʰr̥ṣṭadyumna-purogamāḥ
/38/
Verse: 39
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
tava
teṣāṃ
ca
bʰārata
tataḥ
pravavr̥te
yuddʰaṃ
tava
teṣāṃ
ca
bʰārata
/
Halfverse: c
narāśvaratʰanāgānāṃ
vyatiṣaktaṃ
parasparam
nara
_aśva-ratʰa-nāgānāṃ
vyatiṣaktaṃ
parasparam
/39/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.