TITUS
Mahabharata
Part No. 943
Previous part

Chapter: 83 
Adhyāya 83


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
pariṇāmya niśāṃ tāṃ tu   sukʰasuptā janeśvarāḥ
   
pariṇāmya niśāṃ tāṃ tu   sukʰa-suptā jana_īśvarāḥ /
Halfverse: c    
kuravaḥ pāṇḍavāś caiva   punar yuddʰāya niryayuḥ
   
kuravaḥ pāṇḍavāś caiva   punar yuddʰāya niryayuḥ /1/

Verse: 2 
Halfverse: a    
tataḥ śabdo mahān āsīt   senayor ubʰayor api
   
tataḥ śabdo mahān āsīt   senayor ubʰayor api /
Halfverse: c    
nirgaccʰamānayor saṃkʰye   sāgarapratimo mahān
   
nirgaccʰamānayor saṃkʰye   sāgara-pratimo mahān /2/

Verse: 3 
Halfverse: a    
tato duryodʰano rājā   citraseno viviṃśatiḥ
   
tato duryodʰano rājā   citra-seno viviṃśatiḥ /
Halfverse: c    
bʰīṣmaś ca ratʰināṃ śreṣṭʰo   bʰāradvājaś ca vai dvijaḥ
   
bʰīṣmaś ca ratʰināṃ śreṣṭʰo   bʰāradvājaś ca vai dvijaḥ /3/

Verse: 4 
Halfverse: a    
ekībʰūtāḥ susaṃyattāḥ   kauravāṇāṃ mahācamūḥ
   
ekī-bʰūtāḥ susaṃyattāḥ   kauravāṇāṃ mahā-camūḥ /
Halfverse: c    
vyūhāya vidadʰū rājan   pāṇḍavān prati daṃśitāḥ
   
vyūhāya vidadʰū rājan   pāṇḍavān prati daṃśitāḥ /4/

Verse: 5 
Halfverse: a    
bʰīṣmaḥ kr̥tvā mahāvyūhaṃ   pitā tava viśāṃ pate
   
bʰīṣmaḥ kr̥tvā mahā-vyūhaṃ   pitā tava viśāṃ pate /
Halfverse: c    
sāgarapratimaṃ gʰoraṃ   vāhanormi taraṅgiṇam
   
sāgara-pratimaṃ gʰoraṃ   vāhana_ūrmi taraṅgiṇam /5/

Verse: 6 
Halfverse: a    
agrataḥ sarvasainyānāṃ   bʰīṣmaḥ śāṃtanavo yayau
   
agrataḥ sarva-sainyānāṃ   bʰīṣmaḥ śāṃtanavo yayau /
Halfverse: c    
mālavair dākṣiṇātyaiś ca   āvantyaiś ca samanvitaḥ
   
mālavair dākṣiṇātyaiś ca āvantyaiś ca samanvitaḥ /6/ ՙ

Verse: 7 
Halfverse: a    
tato 'nantaram evāsīd   bʰāradvājaḥ pratāpavān
   
tato_anantaram eva_āsīd   bʰāradvājaḥ pratāpavān /
Halfverse: c    
pulindaiḥ pāradaiś caiva   tatʰā kṣudraka mālavaiḥ
   
pulindaiḥ pāradaiś caiva   tatʰā kṣudraka mālavaiḥ /7/

Verse: 8 
Halfverse: a    
droṇād anantaraṃ yatto   bʰagadattaḥ pratāpavān
   
droṇād anantaraṃ yatto   bʰagadattaḥ pratāpavān /
Halfverse: c    
māgadʰaiś ca kaliṅgaiś ca   piśācaiś ca viśāṃ pate
   
māgadʰaiś ca kaliṅgaiś ca   piśācaiś ca viśāṃ pate /8/

Verse: 9 
Halfverse: a    
prāg jyotiṣād anu nr̥paḥ   kausalyo 'tʰa br̥hadbalaḥ
   
prāg jyotiṣād anu nr̥paḥ   kausalyo_atʰa br̥hadbalaḥ /
Halfverse: c    
mekalais traipuraiś caiva   ciccʰilaiś ca samanvitaḥ
   
mekalais traipuraiś caiva   ciccʰilaiś ca samanvitaḥ /9/

Verse: 10 
Halfverse: a    
br̥hadbalāt tataḥ śūras   trigartaḥ prastʰalādʰipaḥ
   
br̥hadbalāt tataḥ śūras   trigartaḥ prastʰala_adʰipaḥ /
Halfverse: c    
kāmbojair bahubʰiḥ sārdʰaṃ   yavanaiś ca sahasraśaḥ
   
kāmbojair bahubʰiḥ sārdʰaṃ   yavanaiś ca sahasraśaḥ /10/

Verse: 11 
Halfverse: a    
drauṇis tu rabʰasaḥ śūras   trigartād anu bʰārata
   
drauṇis tu rabʰasaḥ śūras   trigartād anu bʰārata /
Halfverse: c    
prayayau siṃhanādena   nādayāno dʰarā talam
   
prayayau siṃha-nādena   nādayāno dʰarā talam /11/

Verse: 12 
Halfverse: a    
tatʰā sarveṇa sainyena   rājā duryodʰanas tadā
   
tatʰā sarveṇa sainyena   rājā duryodʰanas tadā /
Halfverse: c    
drauṇer anantaraṃ prāyāt   sodaryaiḥ parivāritaḥ
   
drauṇer anantaraṃ prāyāt   sodaryaiḥ parivāritaḥ /12/

Verse: 13 
Halfverse: a    
duryodʰanād anu kr̥pas   tataḥ śāradvato yayau
   
duryodʰanād anu kr̥pas   tataḥ śāradvato yayau /
Halfverse: c    
evam eṣa mahāvyūhaḥ   prayayau sāgaropamaḥ
   
evam eṣa mahā-vyūhaḥ   prayayau sāgara_upamaḥ /13/

Verse: 14 
Halfverse: a    
rejus tatra patākāś ca   śvetac cʰatrāṇi cābʰibʰo
   
rejus tatra patākāś ca   śvetac cʰatrāṇi ca_abʰibʰo /
Halfverse: c    
aṅgadāny atʰa citrāṇi   mahārhāṇi dʰanūṃṣi ca
   
aṅgadāny atʰa citrāṇi   mahā_arhāṇi dʰanūṃṣi ca /14/

Verse: 15 
Halfverse: a    
taṃ tu dr̥ṣṭvā mahāvyūhaṃ   tāvakānāṃ mahāratʰaḥ
   
taṃ tu dr̥ṣṭvā mahā-vyūhaṃ   tāvakānāṃ mahā-ratʰaḥ /
Halfverse: c    
yudʰiṣṭʰiro 'bravīt tūrṇaṃ   pārṣataṃ pr̥tanā patim
   
yudʰiṣṭʰiro_abravīt tūrṇaṃ   pārṣataṃ pr̥tanā patim /15/

Verse: 16 
Halfverse: a    
paśya vyūhaṃ maheṣvāsa   nirmitaṃ sāgaropamam
   
paśya vyūhaṃ mahā_iṣvāsa   nirmitaṃ sāgara_upamam /
Halfverse: c    
prativyūhaṃ tvam api hi   kuru pārṣata māciram
   
prativyūhaṃ tvam api hi   kuru pārṣata māciram /16/

Verse: 17 
Halfverse: a    
tataḥ sa pārṣataḥ śūro   vyūhaṃ cakre sudāruṇam
   
tataḥ sa pārṣataḥ śūro   vyūhaṃ cakre sudāruṇam /
Halfverse: c    
śr̥ṅgāṭalaṃ mahārāja   paravyūhavināśanam
   
śr̥ṅgāṭalaṃ mahā-rāja   para-vyūha-vināśanam /17/

Verse: 18 
Halfverse: a    
śr̥ṅgebʰyo bʰīmasenaś ca   sātyaktiś ca mahāratʰaḥ
   
śr̥ṅgebʰyo bʰīmasenaś ca   sātyaktiś ca mahā-ratʰaḥ /
Halfverse: c    
ratʰair anekasāhasrais   tatʰā hayapadātibʰiḥ
   
ratʰair aneka-sāhasrais   tatʰā haya-padātibʰiḥ /18/

Verse: 19 
Halfverse: a    
nābʰyām abʰūn naraśreṣṭʰaḥ   śvetāśvo vānaradʰvajaḥ
   
nābʰyām abʰūn nara-śreṣṭʰaḥ   śveta_aśvo vānara-dʰvajaḥ /
Halfverse: c    
madʰye yudʰiṣṭʰiro rājā   mādrīputrau ca pāṇḍavau
   
madʰye yudʰiṣṭʰiro rājā   mādrī-putrau ca pāṇḍavau /19/

Verse: 20 
Halfverse: a    
atʰetare maheṣvāsāḥ   saha sainyā narādʰipāḥ
   
atʰa_itare mahā_iṣvāsāḥ   saha sainyā nara_adʰipāḥ /
Halfverse: c    
vyūhaṃ taṃ pūrayām āsur   vyūha śāstraviśāradāḥ
   
vyūhaṃ taṃ pūrayām āsur   vyūha śāstra-viśāradāḥ /20/

Verse: 21 
Halfverse: a    
abʰimanyus tataḥ paścād   virāṭaś ca mahāratʰaḥ
   
abʰimanyus tataḥ paścād   virāṭaś ca mahā-ratʰaḥ /
Halfverse: c    
draupadeyāś ca saṃhr̥ṣṭā   rākṣasaś ca gʰaṭotkacaḥ
   
draupadeyāś ca saṃhr̥ṣṭā   rākṣasaś ca gʰaṭa_utkacaḥ /21/

Verse: 22 
Halfverse: a    
evam etaṃ mahāvyūhaṃ   vyūhya bʰārata pāṇḍavāḥ
   
evam etaṃ mahā-vyūhaṃ   vyūhya bʰārata pāṇḍavāḥ /
Halfverse: c    
atiṣṭʰan samare śūrā   yoddʰukāmā jayaiṣiṇaḥ
   
atiṣṭʰan samare śūrā   yoddʰu-kāmā jaya_eṣiṇaḥ /22/

Verse: 23 
Halfverse: a    
bʰerīśabdāś ca tumulā   vimiśrāḥ śaṅkʰanisvanaiḥ
   
bʰerī-śabdāś ca tumulā   vimiśrāḥ śaṅkʰa-nisvanaiḥ /
Halfverse: c    
kṣveḍitāspʰoṭitotkruṣṭaiḥ   subʰīmāḥ sarvatodiśam
   
kṣveḍita_āspʰoṭita_utkruṣṭaiḥ   subʰīmāḥ sarvato-diśam /23/

Verse: 24 
Halfverse: a    
tataḥ śūrāḥ samāsādya   samare te parasparam
   
tataḥ śūrāḥ samāsādya   samare te parasparam /
Halfverse: c    
netrair animiśai rājann   avaikṣanta prakopitāḥ
   
netrair animiśai rājann   avaikṣanta prakopitāḥ /24/

Verse: 25 
Halfverse: a    
manobʰis te manuṣyendra   pūrvaṃ yodʰāḥ parasparam
   
manobʰis te manuṣya_indra   pūrvaṃ yodʰāḥ parasparam /
Halfverse: c    
yuddʰāya samavartanta   samāhūyetaretaram
   
yuddʰāya samavartanta   samāhūya_itaretaram /25/

Verse: 26 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   gʰorarūpaṃ bʰayāvaham
   
tataḥ pravavr̥te yuddʰaṃ   gʰora-rūpaṃ bʰaya_āvaham /
Halfverse: c    
tāvakānāṃ pareṣāṃ ca   nigʰnatām itaretaram
   
tāvakānāṃ pareṣāṃ ca   nigʰnatām itaretaram /26/

Verse: 27 
Halfverse: a    
nārācā niśitāḥ saṃkʰye   saṃpatanti sma bʰārata
   
nārācā niśitāḥ saṃkʰye   saṃpatanti sma bʰārata /
Halfverse: c    
vyāttānanā bʰayakarā   uragā iva saṃgʰaśaḥ
   
vyātta_ānanā bʰayakarā uragā\ iva saṃgʰaśaḥ /27/ ՙ

Verse: 28 
Halfverse: a    
niṣpetur vimalāḥ śaktyas   tailadʰautāḥ sutejanāḥ
   
niṣpetur vimalāḥ śaktyas   taila-dʰautāḥ sutejanāḥ /
Halfverse: c    
ambudebʰyo yatʰā rājan   bʰrājamānāḥ śatahradāh
   
ambudebʰyo yatʰā rājan   bʰrājamānāḥ śata-hradāh[?] /28/

Verse: 29 
Halfverse: a    
gadāś ca vimalaiḥ paṭṭaiḥ   pinaddʰāḥ svarṇabʰūṣitāḥ
   
gadāś ca vimalaiḥ paṭṭaiḥ   pinaddʰāḥ svarṇa-bʰūṣitāḥ /
Halfverse: c    
patantyas tatra dr̥śyante   giriśr̥ṅgopamāḥ śubʰāḥ
   
patantyas tatra dr̥śyante   giri-śr̥ṅga_upamāḥ śubʰāḥ /
Halfverse: e    
nistriṃśāś ca vyarājanta   vimalāmbarasaṃnibʰāḥ
   
nistriṃśāś ca vyarājanta   vimala_ambara-saṃnibʰāḥ /29/

Verse: 30 
Halfverse: a    
ārṣabʰāṇi ca carmāṇi   śatacandrāṇi bʰārata
   
ārṣabʰāṇi ca carmāṇi   śata-candrāṇi bʰārata /
Halfverse: c    
aśobʰanta raṇe rājan   patamānāni sarvaśaḥ
   
aśobʰanta raṇe rājan   patamānāni sarvaśaḥ /30/

Verse: 31 
Halfverse: a    
te 'nyonyaṃ samare sene   yudʰyamāne narādʰipa
   
te_anyonyaṃ samare sene   yudʰyamāne nara_adʰipa /
Halfverse: c    
aśobʰetāṃ yatʰā daitya   deva sene samudyate
   
aśobʰetāṃ yatʰā daitya   deva sene samudyate /
Halfverse: e    
abʰyadravanta samare   te 'nyonyaṃ vai samantataḥ
   
abʰyadravanta samare   te_anyonyaṃ vai samantataḥ /31/

Verse: 32 
Halfverse: a    
ratʰās tu ratʰibʰis tūrṇaṃ   preṣitāḥ paramāhave
   
ratʰās tu ratʰibʰis tūrṇaṃ   preṣitāḥ parama_āhave /
Halfverse: c    
yugair yugāni saṃśliṣya   yuyudʰuḥ pārtʰivarṣabʰāḥ
   
yugair yugāni saṃśliṣya   yuyudʰuḥ pārtʰiva-r̥ṣabʰāḥ /32/

Verse: 33 
Halfverse: a    
dantināṃ yudʰyamānānāṃ   saṃgʰarṣāt pāvako 'bʰavat
   
dantināṃ yudʰyamānānāṃ   saṃgʰarṣāt pāvako_abʰavat /
Halfverse: c    
danteṣu bʰarataśreṣṭʰa   sa dʰūmaḥ sarvatodiśam
   
danteṣu bʰarata-śreṣṭʰa   sa dʰūmaḥ sarvato-diśam /33/

Verse: 34 
Halfverse: a    
prāsair abʰihatāḥ ke cid   gajayodʰāḥ samantataḥ
   
prāsair abʰihatāḥ kecid   gaja-yodʰāḥ samantataḥ /
Halfverse: c    
patamānāḥ sma dr̥śyante   giriśr̥ṅgān nagā iva
   
patamānāḥ sma dr̥śyante   giri-śr̥ṅgān nagā\ iva /34/ ՙ

Verse: 35 
Halfverse: a    
pādātāś cāpy adr̥śyanta   nigʰnanto hi parasparam
   
pādātāś ca_apy adr̥śyanta   nigʰnanto hi parasparam /
Halfverse: c    
citrarūpadʰarāḥ śūrā   nakʰaraprāsayodʰinaḥ
   
citra-rūpa-dʰarāḥ śūrā   nakʰara-prāsa-yodʰinaḥ /35/

Verse: 36 
Halfverse: a    
anyonyaṃ te samāsādya   kurupāṇḍavasainikāḥ
   
anyonyaṃ te samāsādya   kuru-pāṇḍava-sainikāḥ /
Halfverse: c    
śastrair nānāvidʰair gʰorai   raṇe ninyur yamakṣayam
   
śastrair nānā-vidʰair gʰorai   raṇe ninyur yama-kṣayam /36/

Verse: 37 
Halfverse: a    
tataḥ śāṃtanavo bʰīṣmo   ratʰagʰoṣeṇa nādayan
   
tataḥ śāṃtanavo bʰīṣmo   ratʰa-gʰoṣeṇa nādayan /
Halfverse: c    
abʰyāgamad raṇe pāṇḍūn   dʰanuḥ śabdena mohayan
   
abʰyāgamad raṇe pāṇḍūn   dʰanuḥ śabdena mohayan /37/

Verse: 38 
Halfverse: a    
pāṇḍavānāṃ ratʰāś cāpi   nadanto bʰairavasvanam
   
pāṇḍavānāṃ ratʰāś ca_api   nadanto bʰairava-svanam /
Halfverse: c    
abʰyadravanta saṃyattā   dʰr̥ṣṭadyumnapurogamāḥ
   
abʰyadravanta saṃyattā   dʰr̥ṣṭadyumna-purogamāḥ /38/

Verse: 39 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   tava teṣāṃ ca bʰārata
   
tataḥ pravavr̥te yuddʰaṃ   tava teṣāṃ ca bʰārata /
Halfverse: c    
narāśvaratʰanāgānāṃ   vyatiṣaktaṃ parasparam
   
nara_aśva-ratʰa-nāgānāṃ   vyatiṣaktaṃ parasparam /39/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.