TITUS
Mahabharata
Part No. 942
Chapter: 82
Adhyāya
82
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
viratʰaṃ
taṃ
samāsādya
citrasenaṃ
manasvinam
viratʰaṃ
taṃ
samāsādya
citrasenaṃ
manasvinam
/
Halfverse: c
ratʰam
āropayām
āsa
vikarṇas
tanayas
tava
ratʰam
āropayām
āsa
vikarṇas
tanayas
tava
/1/
Verse: 2
Halfverse: a
tasmiṃs
tatʰā
vartamāne
tumule
saṃkule
bʰr̥śam
tasmiṃs
tatʰā
vartamāne
tumule
saṃkule
bʰr̥śam
/
Halfverse: c
bʰīṣmaḥ
śāṃtanavas
tūrṇaṃ
yudʰiṣṭʰiram
upādravat
bʰīṣmaḥ
śāṃtanavas
tūrṇaṃ
yudʰiṣṭʰiram
upādravat
/2/
Verse: 3
Halfverse: a
tataḥ
sa
ratʰanāgāśvāḥ
samakampanta
sr̥ñjayāḥ
tataḥ
sa
ratʰa-nāga
_aśvāḥ
samakampanta
sr̥ñjayāḥ
/
Halfverse: c
mr̥tyor
āsyam
anuprāptaṃ
menire
ca
yudʰiṣṭʰiram
mr̥tyor
āsyam
anuprāptaṃ
menire
ca
yudʰiṣṭʰiram
/3/
Verse: 4
Halfverse: a
yidʰiṣṭʰiro
'pi
kauravya
yamābʰyāṃ
sahitaḥ
prabʰuḥ
yidʰiṣṭʰiro
_api
kauravya
yamābʰyāṃ
sahitaḥ
prabʰuḥ
/
Halfverse: c
maheṣvāsaṃ
naravyāgʰraṃ
bʰīṣmaṃ
śāṃtanavaṃ
yayau
mahā
_iṣvāsaṃ
nara-vyāgʰraṃ
bʰīṣmaṃ
śāṃtanavaṃ
yayau
/4/
Verse: 5
Halfverse: a
tataḥ
śarasahasrāṇi
pramuñcan
pāṇḍavo
yudʰi
tataḥ
śara-sahasrāṇi
pramuñcan
pāṇḍavo
yudʰi
/
Halfverse: c
bʰīṣmaṃ
saṃcʰādayām
āsa
yatʰā
megʰo
divākaram
bʰīṣmaṃ
saṃcʰādayām
āsa
yatʰā
megʰo
divā-karam
/5/
Verse: 6
Halfverse: a
tena
samyak
praṇītāni
śarajālāni
bʰārata
tena
samyak
praṇītāni
śara-jālāni
bʰārata
/
Halfverse: c
patijagrāha
gāṅgeyaḥ
śataśo
'tʰa
sahasraśaḥ
patijagrāha
gāṅgeyaḥ
śataśo
_atʰa
sahasraśaḥ
/6/
Verse: 7
Halfverse: a
tatʰaiva
śarajālāni
bʰīṣmeṇāstāni
māriṣa
tatʰaiva
śara-jālāni
bʰīṣmeṇa
_astāni
māriṣa
/
Halfverse: c
ākāśe
samadr̥śyanta
kʰagamānāṃ
vrajā
iva
ākāśe
samadr̥śyanta
kʰa-gamānāṃ
vrajā\
iva
/7/
ՙ
Verse: 8
Halfverse: a
nimeṣārdʰāc
ca
kauneyaṃ
bʰīṣmaḥ
śāṃtanavo
yudʰi
nimeṣa
_ardʰāc
ca
kauneyaṃ
bʰīṣmaḥ
śāṃtanavo
yudʰi
/
Halfverse: c
adr̥śyaṃ
samare
cakre
śarajālena
bʰāgaśaḥ
adr̥śyaṃ
samare
cakre
śara-jālena
bʰāgaśaḥ
/8/
Verse: 9
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
kauravyasya
mahātmanaḥ
tato
yudʰiṣṭʰiro
rājā
kauravyasya
mahātmanaḥ
/
Halfverse: c
nārācaṃ
preṣayām
āsa
kruddʰa
āśīviṣopamam
nārācaṃ
preṣayām
āsa
kruddʰa\
āśīviṣa
_upamam
/9/
ՙ
Verse: 10
Halfverse: a
asaṃprāptaṃ
tatas
taṃ
tu
kṣurapreṇa
mahāratʰaḥ
asaṃprāptaṃ
tatas
taṃ
tu
kṣurapreṇa
mahā-ratʰaḥ
/
Halfverse: c
ciccʰeda
samare
rājan
bʰīṣmas
tasya
dʰanuścyutam
ciccʰeda
samare
rājan
bʰīṣmas
tasya
dʰanuś-cyutam
/10/
Verse: 11
Halfverse: a
taṃ
tu
cʰittvā
raṇe
bʰīṣmo
nārācaṃ
kālasaṃmitam
taṃ
tu
cʰittvā
raṇe
bʰīṣmo
nārācaṃ
kāla-saṃmitam
/
Halfverse: c
nijagʰne
kauravendrasya
hayān
kāñcanabʰūṣaṇān
nijagʰne
kaurava
_indrasya
hayān
kāñcana-bʰūṣaṇān
/11/
Verse: 12
Halfverse: a
hatāśvaṃ
tu
ratʰaṃ
tyaktvā
dʰarmaputro
yudʰiṣṭʰiraḥ
hata
_aśvaṃ
tu
ratʰaṃ
tyaktvā
dʰarma-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
āruroha
ratʰaṃ
tūrṇaṃ
nakulasya
mahātmanaḥ
āruroha
ratʰaṃ
tūrṇaṃ
nakulasya
mahātmanaḥ
/12/
Verse: 13
Halfverse: a
yamāv
api
susaṃkruddʰaḥ
samāsādya
raṇe
tadā
yamāv
api
susaṃkruddʰaḥ
samāsādya
raṇe
tadā
/
Halfverse: c
śaraiḥ
saṃcʰādayām
āsa
bʰīṣmaḥ
parapuraṃjayaḥ
śaraiḥ
saṃcʰādayām
āsa
bʰīṣmaḥ
para-puraṃjayaḥ
/13/
Verse: 14
Halfverse: a
tau
tu
dr̥ṣṭvā
mahārāja
bʰīṣma
bāṇaprapīḍitau
tau
tu
dr̥ṣṭvā
mahā-rāja
bʰīṣma
bāṇa-prapīḍitau
/
Halfverse: c
jagāmātʰa
parāṃ
cintāṃ
bʰīṣmasya
vadʰakāṅkṣayā
jagāma
_atʰa
parāṃ
cintāṃ
bʰīṣmasya
vadʰa-kāṅkṣayā
/
Verse: 15
Halfverse: a
tato
yudʰiṣṭʰiro
vaśyān
rājñas
tān
samacodayat
tato
yudʰiṣṭʰiro
vaśyān
rājñas
tān
samacodayat
/
Halfverse: c
bʰīṣmaṃ
śāṃtanavaṃ
sarve
nihateti
suhr̥dgaṇān
bʰīṣmaṃ
śāṃtanavaṃ
sarve
nihata
_iti
suhr̥d-gaṇān
/15/
Verse: 16
Halfverse: a
tatas
te
pārtʰivāḥ
sarve
śrutvā
pārtʰasya
bʰāṣitam
tatas
te
pārtʰivāḥ
sarve
śrutvā
pārtʰasya
bʰāṣitam
/
Halfverse: c
mahatā
ratʰavaṃśena
parivavruḥ
pitāmaham
mahatā
ratʰa-vaṃśena
parivavruḥ
pitāmaham
/16/
Verse: 17
Halfverse: a
sa
samantāt
parivr̥taḥ
pitā
devavratas
tava
sa
samantāt
parivr̥taḥ
pitā
deva-vratas
tava
/
Halfverse: c
cikrīda
dʰanuṣā
rājan
pātayāno
mahāratʰān
cikrīda
dʰanuṣā
rājan
pātayāno
mahā-ratʰān
/17/
Verse: 18
Halfverse: a
taṃ
carantaṃ
raṇe
pārtʰā
dadr̥śuḥ
kauravaṃ
yudʰi
taṃ
carantaṃ
raṇe
pārtʰā
dadr̥śuḥ
kauravaṃ
yudʰi
/
Halfverse: c
mr̥gamadʰyaṃ
praviśyeva
yatʰā
siṃhaśiśuṃ
vane
mr̥ga-madʰyaṃ
praviśya
_iva
yatʰā
siṃha-śiśuṃ
vane
/18/
Verse: 19
Halfverse: a
tarjayānaṃ
raṇe
śūrāṃs
trāsayānaṃ
ca
sāyakaiḥ
tarjayānaṃ
raṇe
śūrāṃs
trāsayānaṃ
ca
sāyakaiḥ
/
Halfverse: c
dr̥ṣṭvā
tresur
mahārāja
siṃhaṃ
mr̥gagaṇā
iva
{!}
dr̥ṣṭvā
tresur
mahā-rāja
siṃhaṃ
mr̥ga-gaṇā\
iva
/19/
ՙ
{!}
Verse: 20
Halfverse: a
raṇe
bʰarata
siṃhasya
dadr̥śuḥ
kṣatriyā
gatim
raṇe
bʰarata
siṃhasya
dadr̥śuḥ
kṣatriyā
gatim
/
Halfverse: c
agner
vāyusahāyasya
yatʰā
kakṣaṃ
didʰakṣataḥ
agner
vāyu-sahāyasya
yatʰā
kakṣaṃ
didʰakṣataḥ
/20/
Verse: 21
Halfverse: a
śirāṃsi
ratʰināṃ
bʰīṣmaḥ
pātayām
āsa
saṃyuge
śirāṃsi
ratʰināṃ
bʰīṣmaḥ
pātayām
āsa
saṃyuge
/
Halfverse: c
tālebʰya
iva
pakvāni
pʰalāni
kuśalo
naraḥ
tālebʰya\
iva
pakvāni
pʰalāni
kuśalo
naraḥ
/21/
ՙ
Verse: 22
Halfverse: a
patadbʰiś
ca
mahārāja
śirobʰir
dʰaraṇītale
patadbʰiś
ca
mahā-rāja
śirobʰir
dʰaraṇī-tale
/
ՙ
Halfverse: c
babʰūva
tumulaḥ
śabdaḥ
patatām
aśmanām
iva
babʰūva
tumulaḥ
śabdaḥ
patatām
aśmanām
iva
/22/
Verse: 23
Halfverse: a
tasmiṃs
tu
tumule
yuddʰe
vartamāne
sudāruṇe
tasmiṃs
tu
tumule
yuddʰe
vartamāne
sudāruṇe
/
Halfverse: c
sarveṣām
eva
sainyānām
āsīd
vyatikaro
mahān
sarveṣām
eva
sainyānām
āsīd
vyatikaro
mahān
/23/
Verse: 24
Halfverse: a
bʰinneṣu
teṣu
vyūheṣu
kṣatriyā
itaretaram
bʰinneṣu
teṣu
vyūheṣu
kṣatriyā\
itaretaram
/
ՙ
Halfverse: c
ekam
ekaṃ
samāhūya
yuddʰāyaivopatastʰire
ekam
ekaṃ
samāhūya
yuddʰāya
_eva
_upatastʰire
/24/
Verse: 25
Halfverse: a
śikʰaṇḍī
tu
samāsādya
bʰaratānāṃ
pitāmaham
śikʰaṇḍī
tu
samāsādya
bʰaratānāṃ
pitāmaham
/
Halfverse: c
abʰidudrāva
vegena
tiṣṭʰa
tiṣṭʰeti
cābravīt
abʰidudrāva
vegena
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/25/
Verse: 26
Halfverse: a
anādr̥tya
tato
bʰīṣmas
taṃ
śikʰaṇḍinam
āhave
anādr̥tya
tato
bʰīṣmas
taṃ
śikʰaṇḍinam
āhave
/
Halfverse: c
prayayau
sr̥ñjayān
kruddʰaḥ
strītvaṃ
cintya
śikʰaṇḍinaḥ
prayayau
sr̥ñjayān
kruddʰaḥ
strītvaṃ
cintya
śikʰaṇḍinaḥ
/26/
Verse: 27
Halfverse: a
sr̥ñjayās
tu
tato
hr̥ṣṭā
dr̥ṣṭvā
bʰīṣmaṃ
mahāratʰam
sr̥ñjayās
tu
tato
hr̥ṣṭā
dr̥ṣṭvā
bʰīṣmaṃ
mahā-ratʰam
/
Halfverse: c
siṃhanādān
bahuvidʰāṃś
cakruḥ
śaṅkʰavimiśritān
siṃha-nādān
bahu-vidʰāṃś
cakruḥ
śaṅkʰa-vimiśritān
/27/
Verse: 28
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
vyatiṣakta
ratʰadvipam
tataḥ
pravavr̥te
yuddʰaṃ
vyatiṣakta
ratʰa-dvipam
/
Halfverse: c
aparāṃ
diśam
āstʰāya
stʰite
savitari
prabʰo
aparāṃ
diśam
āstʰāya
stʰite
savitari
prabʰo
/28/
Verse: 29
Halfverse: a
dʰr̥ṣṭadyumno
'tʰa
pāñcālyaḥ
sātyakiś
ca
mahāratʰaḥ
dʰr̥ṣṭadyumno
_atʰa
pāñcālyaḥ
sātyakiś
ca
mahā-ratʰaḥ
/
Halfverse: c
pīḍayantau
bʰr̥śaṃ
sainyaṃ
śaktitomara
vr̥ṣṭibʰiḥ
pīḍayantau
bʰr̥śaṃ
sainyaṃ
śakti-tomara
vr̥ṣṭibʰiḥ
/
Halfverse: e
śastraiś
ca
bahubʰī
rājañ
jagʰnatus
tāvakān
raṇe
śastraiś
ca
bahubʰī
rājan
jagʰnatus
tāvakān
raṇe
/29/
Verse: 30
Halfverse: a
te
hanyamānāḥ
samare
tāvakāḥ
puruṣarṣabʰa
te
hanyamānāḥ
samare
tāvakāḥ
puruṣa-r̥ṣabʰa
/
Halfverse: c
āryāṃ
yuddʰe
matiṃ
kr̥tvā
na
tyajanti
sma
saṃyugam
āryāṃ
yuddʰe
matiṃ
kr̥tvā
na
tyajanti
sma
saṃyugam
/
Halfverse: e
yatʰotsāhaṃ
ca
samare
jagʰnur
lokaṃ
mahāratʰāḥ
yatʰā
_utsāhaṃ
ca
samare
jagʰnur
lokaṃ
mahā-ratʰāḥ
/30/
Verse: 31
Halfverse: a
tatrākrando
mahān
āsīt
tāvakānāṃ
mahātmanām
tatra
_ākrando
mahān
āsīt
tāvakānāṃ
mahātmanām
/
Halfverse: c
vadʰyatāṃ
samare
rājan
pārṣatena
mahātmanā
vadʰyatāṃ
samare
rājan
pārṣatena
mahātmanā
/31/
Verse: 32
Halfverse: a
taṃ
śrutvā
ninadaṃ
gʰoraṃ
tāvakānāṃ
mahāratʰau
taṃ
śrutvā
ninadaṃ
gʰoraṃ
tāvakānāṃ
mahā-ratʰau
/
Halfverse: c
vindānuvindāv
āvantyau
pārṣataṃ
patyupastʰitau
vinda
_anuvindāv
āvantyau
pārṣataṃ
patyupastʰitau
/
Verse: 33
Halfverse: a
tau
tasya
turagān
hatvā
tvaramāṇau
mahāratʰau
tau
tasya
turagān
hatvā
tvaramāṇau
mahā-ratʰau
/
Halfverse: c
cʰādayām
āsatur
ubʰau
śaravarṣeṇa
pārṣatam
cʰādayām
āsatur
ubʰau
śara-varṣeṇa
pārṣatam
/33/
Verse: 34
Halfverse: a
avaplutyātʰa
pāñcālyo
ratʰāt
tūrṇaṃ
mahābalaḥ
avaplutya
_atʰa
pāñcālyo
ratʰāt
tūrṇaṃ
mahā-balaḥ
/
Halfverse: c
āruroha
ratʰaṃ
tūrṇaṃ
sātyakeḥ
sumahātmanaḥ
āruroha
ratʰaṃ
tūrṇaṃ
sātyakeḥ
sumahātmanaḥ
/34/
Verse: 35
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
mahatyā
senayā
vr̥taḥ
tato
yudʰiṣṭʰiro
rājā
mahatyā
senayā
vr̥taḥ
/
Halfverse: c
āvantyau
samare
kruddʰāv
abʰyayāt
sa
paraṃtapau
āvantyau
samare
kruddʰāv
abʰyayāt
sa
paraṃtapau
/35/
Verse: 36
Halfverse: a
tatʰaiva
tava
putro
'pi
sarvodyogena
māriṣa
tatʰaiva
tava
putro
_api
sarva
_udyogena
māriṣa
/
Halfverse: c
vindānuvindāv
āvantyau
parivāryopatastʰivān
vinda
_anuvindāv
āvantyau
parivārya
_upatastʰivān
/36/
Verse: 37
Halfverse: a
arjunaś
cāpi
saṃkruddʰaḥ
kṣatriyān
kṣatriyarṣabʰa
arjunaś
ca
_api
saṃkruddʰaḥ
kṣatriyān
kṣatriya-r̥ṣabʰa
/
Halfverse: c
ayodʰayata
saṃgrāme
varja
pāṇir
ivāsurān
ayodʰayata
saṃgrāme
varja
pāṇir
iva
_asurān
/37/
Verse: 38
Halfverse: a
droṇaś
ca
samare
kruddʰaḥ
putrasya
priyakr̥t
tava
droṇaś
ca
samare
kruddʰaḥ
putrasya
priyakr̥t
tava
/
Halfverse: c
vyadʰamat
sarvapāñcālāṃs
tūlarāśim
ivānalaḥ
vyadʰamat
sarva-pāñcālāṃs
tūla-rāśim
iva
_analaḥ
/38/
Verse: 39
Halfverse: a
duryodʰana
purogās
tu
putrās
tava
viśāṃ
pate
duryodʰana
purogās
tu
putrās
tava
viśāṃ
pate
/
Halfverse: c
parivārya
raṇe
bʰīṣmaṃ
yuyudʰuḥ
pāṇḍavaiḥ
saha
parivārya
raṇe
bʰīṣmaṃ
yuyudʰuḥ
pāṇḍavaiḥ
saha
/39/
Verse: 40
Halfverse: a
tato
duryodʰano
rājā
lohitāyati
bʰāskare
tato
duryodʰano
rājā
lohitāyati
bʰāskare
/
Halfverse: c
abravīt
tāvakān
sarvāṃs
tvaradʰvam
iti
bʰārata
abravīt
tāvakān
sarvāṃs
tvaradʰvam
iti
bʰārata
/40/
Verse: 41
Halfverse: a
yudʰyatāṃ
tu
tatʰā
teṣāṃ
kurvatāṃ
karma
duṣkaram
yudʰyatāṃ
tu
tatʰā
teṣāṃ
kurvatāṃ
karma
duṣkaram
/
Halfverse: c
astaṃ
girim
atʰārūḍʰe
na
prakāśati
bʰāskare
astaṃ
girim
atʰa
_ārūḍʰe
na
prakāśati
bʰāskare
/41/
Verse: 42
Halfverse: a
prāvartata
nadī
gʰorā
śoṇitaugʰataraṅgiṇī
prāvartata
nadī
gʰorā
śoṇita
_ogʰa-taraṅgiṇī
/
Halfverse: c
gomāyugaṇasaṃkīrṇā
kṣaṇena
rajanī
mukʰe
gomāyu-gaṇa-saṃkīrṇā
kṣaṇena
rajanī
mukʰe
/42/
Verse: 43
Halfverse: a
śivābʰir
aśivābʰiś
ca
ruvadbʰir
bʰairavaṃ
ravam
śivābʰir
aśivābʰiś
ca
ruvadbʰir
bʰairavaṃ
ravam
/
Halfverse: c
gʰoram
āyodʰanaṃ
jajñe
bʰūtasaṃgʰa
samākulam
gʰoram
āyodʰanaṃ
jajñe
bʰūta-saṃgʰa
samākulam
/43/
Verse: 44
Halfverse: a
rākṣasāś
ca
piśācāś
ca
tatʰānye
piśitāśanāḥ
rākṣasāś
ca
piśācāś
ca
tatʰā
_anye
piśita
_aśanāḥ
/
Halfverse: c
samantato
vyadr̥śyanta
śataśo
'tʰa
sahasraśaḥ
samantato
vyadr̥śyanta
śataśo
_atʰa
sahasraśaḥ
/44/
Verse: 45
Halfverse: a
arjuno
'tʰa
suśarmādīn
rājñas
tān
sa
padānugān
arjuno
_atʰa
suśarma
_ādīn
rājñas
tān
sa
pada
_anugān
/
Halfverse: c
vijitya
pr̥tanā
madʰye
yayau
svaśibiraṃ
prati
vijitya
pr̥tanā
madʰye
yayau
sva-śibiraṃ
prati
/45/
Verse: 46
Halfverse: a
yudʰiṣṭʰiro
'pi
kauravyo
bʰrātr̥bʰyāṃ
sahitas
tadā
yudʰiṣṭʰiro
_api
kauravyo
bʰrātr̥bʰyāṃ
sahitas
tadā
/
Halfverse: c
yayau
svaśibiraṃ
rājā
niśāyāṃ
senayā
vr̥taḥ
yayau
sva-śibiraṃ
rājā
niśāyāṃ
senayā
vr̥taḥ
/46/
Verse: 47
Halfverse: a
bʰīmaseno
'pi
rājendra
duryodʰana
mukʰān
ratʰān
bʰīmaseno
_api
rāja
_indra
duryodʰana
mukʰān
ratʰān
/
Halfverse: c
avajitya
tataḥ
saṃkʰye
yayau
svaśibiraṃ
prati
avajitya
tataḥ
saṃkʰye
yayau
sva-śibiraṃ
prati
/47/
Verse: 48
Halfverse: a
duryodʰano
'pi
nr̥patiḥ
parivārya
mahāraṇe
duryodʰano
_api
nr̥patiḥ
parivārya
mahā-raṇe
/
Halfverse: c
bʰīṣmaṃ
śāṃtanavaṃ
tūrṇaṃ
prayātaḥ
śibiraṃ
prati
bʰīṣmaṃ
śāṃtanavaṃ
tūrṇaṃ
prayātaḥ
śibiraṃ
prati
/48/
Verse: 49
Halfverse: a
droṇo
drauṇiḥ
kr̥paḥ
śalyaḥ
kr̥tavarmā
ca
sātvataḥ
droṇo
drauṇiḥ
kr̥paḥ
śalyaḥ
kr̥ta-varmā
ca
sātvataḥ
/
Halfverse: c
parivārya
camūṃ
sarvāṃ
prayayuḥ
śibiraṃ
prati
parivārya
camūṃ
sarvāṃ
prayayuḥ
śibiraṃ
prati
/49/
Verse: 50
Halfverse: a
tatʰaiva
sātyakī
rājan
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
tatʰaiva
sātyakī
rājan
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/
Halfverse: c
parivārya
raṇe
yodʰān
yayatuḥ
śibiraṃ
prati
parivārya
raṇe
yodʰān
yayatuḥ
śibiraṃ
prati
/50/
Verse: 51
Halfverse: a
evam
ete
mahārāja
tāvakāḥ
pāṇḍavaiḥ
saha
evam
ete
mahā-rāja
tāvakāḥ
pāṇḍavaiḥ
saha
/
Halfverse: c
paryavartanta
sahitā
niśākāle
paraṃtapāḥ
paryavartanta
sahitā
niśā-kāle
paraṃtapāḥ
/51/
Verse: 52
Halfverse: a
tataḥ
svaśibiraṃ
gatvā
pāṇḍavāḥ
kuravas
tatʰā
tataḥ
sva-śibiraṃ
gatvā
pāṇḍavāḥ
kuravas
tatʰā
/52/
Halfverse: c
nyaviśanta
mahārāja
pūjayantaḥ
parasparam
nyaviśanta
mahā-rāja
pūjayantaḥ
parasparam
/52/
Verse: 53
Halfverse: a
rakṣāṃ
kr̥tvātmanaḥ
śūrā
nyasya
gulmān
yatʰāvidʰi
rakṣāṃ
kr̥tvā
_ātmanaḥ
śūrā
nyasya
gulmān
yatʰā-vidʰi
/
Halfverse: c
apanīya
ca
śalyāṃs
te
snātvā
ca
vividʰair
jalaiḥ
apanīya
ca
śalyāṃs
te
snātvā
ca
vividʰair
jalaiḥ
/53/
Verse: 54
Halfverse: a
kr̥tasvastyayanāḥ
sarve
saṃstūyantaś
ca
bandibʰiḥ
kr̥ta-svastyayanāḥ
sarve
saṃstūyantaś
ca
bandibʰiḥ
/
Halfverse: c
gītavāditraśabdena
vyakrīḍanta
yaśasvinaḥ
gīta-vāditra-śabdena
vyakrīḍanta
yaśasvinaḥ
/54/
Verse: 55
Halfverse: a
muhūrtam
iva
tat
sarvam
abʰavat
svargasaṃnibʰam
muhūrtam
iva
tat
sarvam
abʰavat
svarga-saṃnibʰam
/
Halfverse: c
na
hi
yuddʰakatʰāṃ
kāṃ
cit
tatra
cakrur
mahāratʰāḥ
na
hi
yuddʰa-katʰāṃ
kāṃcit
tatra
cakrur
mahā-ratʰāḥ
/55/
Verse: 56
Halfverse: a
te
prasupte
bale
tatra
pariśrānta
jane
nr̥pa
te
prasupte
bale
tatra
pariśrānta
jane
nr̥pa
/
Halfverse: c
hastyaśvabahule
rājan
prekṣaṇīye
babʰūvatuḥ
hasty-aśva-bahule
rājan
prekṣaṇīye
babʰūvatuḥ
/56/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.