TITUS
Mahabharata
Part No. 942
Previous part

Chapter: 82 
Adhyāya 82


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
viratʰaṃ taṃ samāsādya   citrasenaṃ manasvinam
   
viratʰaṃ taṃ samāsādya   citrasenaṃ manasvinam /
Halfverse: c    
ratʰam āropayām āsa   vikarṇas tanayas tava
   
ratʰam āropayām āsa   vikarṇas tanayas tava /1/

Verse: 2 
Halfverse: a    
tasmiṃs tatʰā vartamāne   tumule saṃkule bʰr̥śam
   
tasmiṃs tatʰā vartamāne   tumule saṃkule bʰr̥śam /
Halfverse: c    
bʰīṣmaḥ śāṃtanavas tūrṇaṃ   yudʰiṣṭʰiram upādravat
   
bʰīṣmaḥ śāṃtanavas tūrṇaṃ   yudʰiṣṭʰiram upādravat /2/

Verse: 3 
Halfverse: a    
tataḥ sa ratʰanāgāśvāḥ   samakampanta sr̥ñjayāḥ
   
tataḥ sa ratʰa-nāga_aśvāḥ   samakampanta sr̥ñjayāḥ /
Halfverse: c    
mr̥tyor āsyam anuprāptaṃ   menire ca yudʰiṣṭʰiram
   
mr̥tyor āsyam anuprāptaṃ   menire ca yudʰiṣṭʰiram /3/

Verse: 4 
Halfverse: a    
yidʰiṣṭʰiro 'pi kauravya   yamābʰyāṃ sahitaḥ prabʰuḥ
   
yidʰiṣṭʰiro_api kauravya   yamābʰyāṃ sahitaḥ prabʰuḥ /
Halfverse: c    
maheṣvāsaṃ naravyāgʰraṃ   bʰīṣmaṃ śāṃtanavaṃ yayau
   
mahā_iṣvāsaṃ nara-vyāgʰraṃ   bʰīṣmaṃ śāṃtanavaṃ yayau /4/

Verse: 5 
Halfverse: a    
tataḥ śarasahasrāṇi   pramuñcan pāṇḍavo yudʰi
   
tataḥ śara-sahasrāṇi   pramuñcan pāṇḍavo yudʰi /
Halfverse: c    
bʰīṣmaṃ saṃcʰādayām āsa   yatʰā megʰo divākaram
   
bʰīṣmaṃ saṃcʰādayām āsa   yatʰā megʰo divā-karam /5/

Verse: 6 
Halfverse: a    
tena samyak praṇītāni   śarajālāni bʰārata
   
tena samyak praṇītāni   śara-jālāni bʰārata /
Halfverse: c    
patijagrāha gāṅgeyaḥ   śataśo 'tʰa sahasraśaḥ
   
patijagrāha gāṅgeyaḥ   śataśo_atʰa sahasraśaḥ /6/

Verse: 7 
Halfverse: a    
tatʰaiva śarajālāni   bʰīṣmeṇāstāni māriṣa
   
tatʰaiva śara-jālāni   bʰīṣmeṇa_astāni māriṣa /
Halfverse: c    
ākāśe samadr̥śyanta   kʰagamānāṃ vrajā iva
   
ākāśe samadr̥śyanta   kʰa-gamānāṃ vrajā\ iva /7/ ՙ

Verse: 8 
Halfverse: a    
nimeṣārdʰāc ca kauneyaṃ   bʰīṣmaḥ śāṃtanavo yudʰi
   
nimeṣa_ardʰāc ca kauneyaṃ   bʰīṣmaḥ śāṃtanavo yudʰi /
Halfverse: c    
adr̥śyaṃ samare cakre   śarajālena bʰāgaśaḥ
   
adr̥śyaṃ samare cakre   śara-jālena bʰāgaśaḥ /8/

Verse: 9 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   kauravyasya mahātmanaḥ
   
tato yudʰiṣṭʰiro rājā   kauravyasya mahātmanaḥ /
Halfverse: c    
nārācaṃ preṣayām āsa   kruddʰa āśīviṣopamam
   
nārācaṃ preṣayām āsa   kruddʰa\ āśīviṣa_upamam /9/ ՙ

Verse: 10 
Halfverse: a    
asaṃprāptaṃ tatas taṃ tu   kṣurapreṇa mahāratʰaḥ
   
asaṃprāptaṃ tatas taṃ tu   kṣurapreṇa mahā-ratʰaḥ /
Halfverse: c    
ciccʰeda samare rājan   bʰīṣmas tasya dʰanuścyutam
   
ciccʰeda samare rājan   bʰīṣmas tasya dʰanuś-cyutam /10/

Verse: 11 
Halfverse: a    
taṃ tu cʰittvā raṇe bʰīṣmo   nārācaṃ kālasaṃmitam
   
taṃ tu cʰittvā raṇe bʰīṣmo   nārācaṃ kāla-saṃmitam /
Halfverse: c    
nijagʰne kauravendrasya   hayān kāñcanabʰūṣaṇān
   
nijagʰne kaurava_indrasya   hayān kāñcana-bʰūṣaṇān /11/

Verse: 12 
Halfverse: a    
hatāśvaṃ tu ratʰaṃ tyaktvā   dʰarmaputro yudʰiṣṭʰiraḥ
   
hata_aśvaṃ tu ratʰaṃ tyaktvā   dʰarma-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
āruroha ratʰaṃ tūrṇaṃ   nakulasya mahātmanaḥ
   
āruroha ratʰaṃ tūrṇaṃ   nakulasya mahātmanaḥ /12/

Verse: 13 
Halfverse: a    
yamāv api susaṃkruddʰaḥ   samāsādya raṇe tadā
   
yamāv api susaṃkruddʰaḥ   samāsādya raṇe tadā /
Halfverse: c    
śaraiḥ saṃcʰādayām āsa   bʰīṣmaḥ parapuraṃjayaḥ
   
śaraiḥ saṃcʰādayām āsa   bʰīṣmaḥ para-puraṃjayaḥ /13/

Verse: 14 
Halfverse: a    
tau tu dr̥ṣṭvā mahārāja   bʰīṣma bāṇaprapīḍitau
   
tau tu dr̥ṣṭvā mahā-rāja   bʰīṣma bāṇa-prapīḍitau /
Halfverse: c    
jagāmātʰa parāṃ cintāṃ   bʰīṣmasya vadʰakāṅkṣayā
   
jagāma_atʰa parāṃ cintāṃ   bʰīṣmasya vadʰa-kāṅkṣayā /

Verse: 15 
Halfverse: a    
tato yudʰiṣṭʰiro vaśyān   rājñas tān samacodayat
   
tato yudʰiṣṭʰiro vaśyān   rājñas tān samacodayat /
Halfverse: c    
bʰīṣmaṃ śāṃtanavaṃ sarve   nihateti suhr̥dgaṇān
   
bʰīṣmaṃ śāṃtanavaṃ sarve   nihata_iti suhr̥d-gaṇān /15/

Verse: 16 
Halfverse: a    
tatas te pārtʰivāḥ sarve   śrutvā pārtʰasya bʰāṣitam
   
tatas te pārtʰivāḥ sarve   śrutvā pārtʰasya bʰāṣitam /
Halfverse: c    
mahatā ratʰavaṃśena   parivavruḥ pitāmaham
   
mahatā ratʰa-vaṃśena   parivavruḥ pitāmaham /16/

Verse: 17 
Halfverse: a    
sa samantāt parivr̥taḥ   pitā devavratas tava
   
sa samantāt parivr̥taḥ   pitā deva-vratas tava /
Halfverse: c    
cikrīda dʰanuṣā rājan   pātayāno mahāratʰān
   
cikrīda dʰanuṣā rājan   pātayāno mahā-ratʰān /17/

Verse: 18 
Halfverse: a    
taṃ carantaṃ raṇe pārtʰā   dadr̥śuḥ kauravaṃ yudʰi
   
taṃ carantaṃ raṇe pārtʰā   dadr̥śuḥ kauravaṃ yudʰi /
Halfverse: c    
mr̥gamadʰyaṃ praviśyeva   yatʰā siṃhaśiśuṃ vane
   
mr̥ga-madʰyaṃ praviśya_iva   yatʰā siṃha-śiśuṃ vane /18/

Verse: 19 
Halfverse: a    
tarjayānaṃ raṇe śūrāṃs   trāsayānaṃ ca sāyakaiḥ
   
tarjayānaṃ raṇe śūrāṃs   trāsayānaṃ ca sāyakaiḥ /
Halfverse: c    
dr̥ṣṭvā tresur mahārāja   siṃhaṃ mr̥gagaṇā iva {!}
   
dr̥ṣṭvā tresur mahā-rāja   siṃhaṃ mr̥ga-gaṇā\ iva /19/ ՙ {!}

Verse: 20 
Halfverse: a    
raṇe bʰarata siṃhasya   dadr̥śuḥ kṣatriyā gatim
   
raṇe bʰarata siṃhasya   dadr̥śuḥ kṣatriyā gatim /
Halfverse: c    
agner vāyusahāyasya   yatʰā kakṣaṃ didʰakṣataḥ
   
agner vāyu-sahāyasya   yatʰā kakṣaṃ didʰakṣataḥ /20/

Verse: 21 
Halfverse: a    
śirāṃsi ratʰināṃ bʰīṣmaḥ   pātayām āsa saṃyuge
   
śirāṃsi ratʰināṃ bʰīṣmaḥ   pātayām āsa saṃyuge /
Halfverse: c    
tālebʰya iva pakvāni   pʰalāni kuśalo naraḥ
   
tālebʰya\ iva pakvāni   pʰalāni kuśalo naraḥ /21/ ՙ

Verse: 22 
Halfverse: a    
patadbʰiś ca mahārāja   śirobʰir dʰaraṇītale
   
patadbʰiś ca mahā-rāja   śirobʰir dʰaraṇī-tale / ՙ
Halfverse: c    
babʰūva tumulaḥ śabdaḥ   patatām aśmanām iva
   
babʰūva tumulaḥ śabdaḥ   patatām aśmanām iva /22/

Verse: 23 
Halfverse: a    
tasmiṃs tu tumule yuddʰe   vartamāne sudāruṇe
   
tasmiṃs tu tumule yuddʰe   vartamāne sudāruṇe /
Halfverse: c    
sarveṣām eva sainyānām   āsīd vyatikaro mahān
   
sarveṣām eva sainyānām   āsīd vyatikaro mahān /23/

Verse: 24 
Halfverse: a    
bʰinneṣu teṣu vyūheṣu   kṣatriyā itaretaram
   
bʰinneṣu teṣu vyūheṣu   kṣatriyā\ itaretaram / ՙ
Halfverse: c    
ekam ekaṃ samāhūya   yuddʰāyaivopatastʰire
   
ekam ekaṃ samāhūya   yuddʰāya_eva_upatastʰire /24/

Verse: 25 
Halfverse: a    
śikʰaṇḍī tu samāsādya   bʰaratānāṃ pitāmaham
   
śikʰaṇḍī tu samāsādya   bʰaratānāṃ pitāmaham /
Halfverse: c    
abʰidudrāva vegena   tiṣṭʰa tiṣṭʰeti cābravīt
   
abʰidudrāva vegena   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /25/

Verse: 26 
Halfverse: a    
anādr̥tya tato bʰīṣmas   taṃ śikʰaṇḍinam āhave
   
anādr̥tya tato bʰīṣmas   taṃ śikʰaṇḍinam āhave /
Halfverse: c    
prayayau sr̥ñjayān kruddʰaḥ   strītvaṃ cintya śikʰaṇḍinaḥ
   
prayayau sr̥ñjayān kruddʰaḥ   strītvaṃ cintya śikʰaṇḍinaḥ /26/

Verse: 27 
Halfverse: a    
sr̥ñjayās tu tato hr̥ṣṭā   dr̥ṣṭvā bʰīṣmaṃ mahāratʰam
   
sr̥ñjayās tu tato hr̥ṣṭā   dr̥ṣṭvā bʰīṣmaṃ mahā-ratʰam /
Halfverse: c    
siṃhanādān bahuvidʰāṃś   cakruḥ śaṅkʰavimiśritān
   
siṃha-nādān bahu-vidʰāṃś   cakruḥ śaṅkʰa-vimiśritān /27/

Verse: 28 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   vyatiṣakta ratʰadvipam
   
tataḥ pravavr̥te yuddʰaṃ   vyatiṣakta ratʰa-dvipam /
Halfverse: c    
aparāṃ diśam āstʰāya   stʰite savitari prabʰo
   
aparāṃ diśam āstʰāya   stʰite savitari prabʰo /28/

Verse: 29 
Halfverse: a    
dʰr̥ṣṭadyumno 'tʰa pāñcālyaḥ   sātyakiś ca mahāratʰaḥ
   
dʰr̥ṣṭadyumno_atʰa pāñcālyaḥ   sātyakiś ca mahā-ratʰaḥ /
Halfverse: c    
pīḍayantau bʰr̥śaṃ sainyaṃ   śaktitomara vr̥ṣṭibʰiḥ
   
pīḍayantau bʰr̥śaṃ sainyaṃ   śakti-tomara vr̥ṣṭibʰiḥ /
Halfverse: e    
śastraiś ca bahubʰī rājañ   jagʰnatus tāvakān raṇe
   
śastraiś ca bahubʰī rājan   jagʰnatus tāvakān raṇe /29/

Verse: 30 
Halfverse: a    
te hanyamānāḥ samare   tāvakāḥ puruṣarṣabʰa
   
te hanyamānāḥ samare   tāvakāḥ puruṣa-r̥ṣabʰa /
Halfverse: c    
āryāṃ yuddʰe matiṃ kr̥tvā   na tyajanti sma saṃyugam
   
āryāṃ yuddʰe matiṃ kr̥tvā   na tyajanti sma saṃyugam /
Halfverse: e    
yatʰotsāhaṃ ca samare   jagʰnur lokaṃ mahāratʰāḥ
   
yatʰā_utsāhaṃ ca samare   jagʰnur lokaṃ mahā-ratʰāḥ /30/

Verse: 31 
Halfverse: a    
tatrākrando mahān āsīt   tāvakānāṃ mahātmanām
   
tatra_ākrando mahān āsīt   tāvakānāṃ mahātmanām /
Halfverse: c    
vadʰyatāṃ samare rājan   pārṣatena mahātmanā
   
vadʰyatāṃ samare rājan   pārṣatena mahātmanā /31/

Verse: 32 
Halfverse: a    
taṃ śrutvā ninadaṃ gʰoraṃ   tāvakānāṃ mahāratʰau
   
taṃ śrutvā ninadaṃ gʰoraṃ   tāvakānāṃ mahā-ratʰau /
Halfverse: c    
vindānuvindāv āvantyau   pārṣataṃ patyupastʰitau
   
vinda_anuvindāv āvantyau   pārṣataṃ patyupastʰitau /

Verse: 33 
Halfverse: a    
tau tasya turagān hatvā   tvaramāṇau mahāratʰau
   
tau tasya turagān hatvā   tvaramāṇau mahā-ratʰau /
Halfverse: c    
cʰādayām āsatur ubʰau   śaravarṣeṇa pārṣatam
   
cʰādayām āsatur ubʰau   śara-varṣeṇa pārṣatam /33/

Verse: 34 
Halfverse: a    
avaplutyātʰa pāñcālyo   ratʰāt tūrṇaṃ mahābalaḥ
   
avaplutya_atʰa pāñcālyo   ratʰāt tūrṇaṃ mahā-balaḥ /
Halfverse: c    
āruroha ratʰaṃ tūrṇaṃ   sātyakeḥ sumahātmanaḥ
   
āruroha ratʰaṃ tūrṇaṃ   sātyakeḥ sumahātmanaḥ /34/

Verse: 35 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   mahatyā senayā vr̥taḥ
   
tato yudʰiṣṭʰiro rājā   mahatyā senayā vr̥taḥ /
Halfverse: c    
āvantyau samare kruddʰāv   abʰyayāt sa paraṃtapau
   
āvantyau samare kruddʰāv   abʰyayāt sa paraṃtapau /35/

Verse: 36 
Halfverse: a    
tatʰaiva tava putro 'pi   sarvodyogena māriṣa
   
tatʰaiva tava putro_api   sarva_udyogena māriṣa /
Halfverse: c    
vindānuvindāv āvantyau   parivāryopatastʰivān
   
vinda_anuvindāv āvantyau   parivārya_upatastʰivān /36/

Verse: 37 
Halfverse: a    
arjunaś cāpi saṃkruddʰaḥ   kṣatriyān kṣatriyarṣabʰa
   
arjunaś ca_api saṃkruddʰaḥ   kṣatriyān kṣatriya-r̥ṣabʰa /
Halfverse: c    
ayodʰayata saṃgrāme   varja pāṇir ivāsurān
   
ayodʰayata saṃgrāme   varja pāṇir iva_asurān /37/

Verse: 38 
Halfverse: a    
droṇaś ca samare kruddʰaḥ   putrasya priyakr̥t tava
   
droṇaś ca samare kruddʰaḥ   putrasya priyakr̥t tava /
Halfverse: c    
vyadʰamat sarvapāñcālāṃs   tūlarāśim ivānalaḥ
   
vyadʰamat sarva-pāñcālāṃs   tūla-rāśim iva_analaḥ /38/

Verse: 39 
Halfverse: a    
duryodʰana purogās tu   putrās tava viśāṃ pate
   
duryodʰana purogās tu   putrās tava viśāṃ pate /
Halfverse: c    
parivārya raṇe bʰīṣmaṃ   yuyudʰuḥ pāṇḍavaiḥ saha
   
parivārya raṇe bʰīṣmaṃ   yuyudʰuḥ pāṇḍavaiḥ saha /39/

Verse: 40 
Halfverse: a    
tato duryodʰano rājā   lohitāyati bʰāskare
   
tato duryodʰano rājā   lohitāyati bʰāskare /
Halfverse: c    
abravīt tāvakān sarvāṃs   tvaradʰvam iti bʰārata
   
abravīt tāvakān sarvāṃs   tvaradʰvam iti bʰārata /40/

Verse: 41 
Halfverse: a    
yudʰyatāṃ tu tatʰā teṣāṃ   kurvatāṃ karma duṣkaram
   
yudʰyatāṃ tu tatʰā teṣāṃ   kurvatāṃ karma duṣkaram /
Halfverse: c    
astaṃ girim atʰārūḍʰe   na prakāśati bʰāskare
   
astaṃ girim atʰa_ārūḍʰe   na prakāśati bʰāskare /41/

Verse: 42 
Halfverse: a    
prāvartata nadī gʰorā   śoṇitaugʰataraṅgiṇī
   
prāvartata nadī gʰorā   śoṇita_ogʰa-taraṅgiṇī /
Halfverse: c    
gomāyugaṇasaṃkīrṇā   kṣaṇena rajanī mukʰe
   
gomāyu-gaṇa-saṃkīrṇā   kṣaṇena rajanī mukʰe /42/

Verse: 43 
Halfverse: a    
śivābʰir aśivābʰiś ca   ruvadbʰir bʰairavaṃ ravam
   
śivābʰir aśivābʰiś ca   ruvadbʰir bʰairavaṃ ravam /
Halfverse: c    
gʰoram āyodʰanaṃ jajñe   bʰūtasaṃgʰa samākulam
   
gʰoram āyodʰanaṃ jajñe   bʰūta-saṃgʰa samākulam /43/

Verse: 44 
Halfverse: a    
rākṣasāś ca piśācāś ca   tatʰānye piśitāśanāḥ
   
rākṣasāś ca piśācāś ca   tatʰā_anye piśita_aśanāḥ /
Halfverse: c    
samantato vyadr̥śyanta   śataśo 'tʰa sahasraśaḥ
   
samantato vyadr̥śyanta   śataśo_atʰa sahasraśaḥ /44/

Verse: 45 
Halfverse: a    
arjuno 'tʰa suśarmādīn   rājñas tān sa padānugān
   
arjuno_atʰa suśarma_ādīn   rājñas tān sa pada_anugān /
Halfverse: c    
vijitya pr̥tanā madʰye   yayau svaśibiraṃ prati
   
vijitya pr̥tanā madʰye   yayau sva-śibiraṃ prati /45/

Verse: 46 
Halfverse: a    
yudʰiṣṭʰiro 'pi kauravyo   bʰrātr̥bʰyāṃ sahitas tadā
   
yudʰiṣṭʰiro_api kauravyo   bʰrātr̥bʰyāṃ sahitas tadā /
Halfverse: c    
yayau svaśibiraṃ rājā   niśāyāṃ senayā vr̥taḥ
   
yayau sva-śibiraṃ rājā   niśāyāṃ senayā vr̥taḥ /46/

Verse: 47 
Halfverse: a    
bʰīmaseno 'pi rājendra   duryodʰana mukʰān ratʰān
   
bʰīmaseno_api rāja_indra   duryodʰana mukʰān ratʰān /
Halfverse: c    
avajitya tataḥ saṃkʰye   yayau svaśibiraṃ prati
   
avajitya tataḥ saṃkʰye   yayau sva-śibiraṃ prati /47/

Verse: 48 
Halfverse: a    
duryodʰano 'pi nr̥patiḥ   parivārya mahāraṇe
   
duryodʰano_api nr̥patiḥ   parivārya mahā-raṇe /
Halfverse: c    
bʰīṣmaṃ śāṃtanavaṃ tūrṇaṃ   prayātaḥ śibiraṃ prati
   
bʰīṣmaṃ śāṃtanavaṃ tūrṇaṃ   prayātaḥ śibiraṃ prati /48/

Verse: 49 
Halfverse: a    
droṇo drauṇiḥ kr̥paḥ śalyaḥ   kr̥tavarmā ca sātvataḥ
   
droṇo drauṇiḥ kr̥paḥ śalyaḥ   kr̥ta-varmā ca sātvataḥ /
Halfverse: c    
parivārya camūṃ sarvāṃ   prayayuḥ śibiraṃ prati
   
parivārya camūṃ sarvāṃ   prayayuḥ śibiraṃ prati /49/

Verse: 50 
Halfverse: a    
tatʰaiva sātyakī rājan   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
tatʰaiva sātyakī rājan   dʰr̥ṣṭadyumnaś ca pārṣataḥ /
Halfverse: c    
parivārya raṇe yodʰān   yayatuḥ śibiraṃ prati
   
parivārya raṇe yodʰān   yayatuḥ śibiraṃ prati /50/

Verse: 51 
Halfverse: a    
evam ete mahārāja   tāvakāḥ pāṇḍavaiḥ saha
   
evam ete mahā-rāja   tāvakāḥ pāṇḍavaiḥ saha /
Halfverse: c    
paryavartanta sahitā   niśākāle paraṃtapāḥ
   
paryavartanta sahitā   niśā-kāle paraṃtapāḥ /51/

Verse: 52 
Halfverse: a    
tataḥ svaśibiraṃ gatvā   pāṇḍavāḥ kuravas tatʰā
   
tataḥ sva-śibiraṃ gatvā   pāṇḍavāḥ kuravas tatʰā /52/
Halfverse: c    
nyaviśanta mahārāja   pūjayantaḥ parasparam
   
nyaviśanta mahā-rāja   pūjayantaḥ parasparam /52/

Verse: 53 
Halfverse: a    
rakṣāṃ kr̥tvātmanaḥ śūrā   nyasya gulmān yatʰāvidʰi
   
rakṣāṃ kr̥tvā_ātmanaḥ śūrā   nyasya gulmān yatʰā-vidʰi /
Halfverse: c    
apanīya ca śalyāṃs te   snātvā ca vividʰair jalaiḥ
   
apanīya ca śalyāṃs te   snātvā ca vividʰair jalaiḥ /53/

Verse: 54 
Halfverse: a    
kr̥tasvastyayanāḥ sarve   saṃstūyantaś ca bandibʰiḥ
   
kr̥ta-svastyayanāḥ sarve   saṃstūyantaś ca bandibʰiḥ /
Halfverse: c    
gītavāditraśabdena   vyakrīḍanta yaśasvinaḥ
   
gīta-vāditra-śabdena   vyakrīḍanta yaśasvinaḥ /54/

Verse: 55 
Halfverse: a    
muhūrtam iva tat sarvam   abʰavat svargasaṃnibʰam
   
muhūrtam iva tat sarvam   abʰavat svarga-saṃnibʰam /
Halfverse: c    
na hi yuddʰakatʰāṃ kāṃ cit   tatra cakrur mahāratʰāḥ
   
na hi yuddʰa-katʰāṃ kāṃcit   tatra cakrur mahā-ratʰāḥ /55/

Verse: 56 
Halfverse: a    
te prasupte bale tatra   pariśrānta jane nr̥pa
   
te prasupte bale tatra   pariśrānta jane nr̥pa /
Halfverse: c    
hastyaśvabahule rājan   prekṣaṇīye babʰūvatuḥ
   
hasty-aśva-bahule rājan   prekṣaṇīye babʰūvatuḥ /56/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.