TITUS
Mahabharata
Part No. 941
Previous part

Chapter: 81 
Adhyāya 81


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
sa tudyamānas tu śarair dʰanaṃjayaḥ; padā hato nāga iva śvasan balī
   
sa tudyamānas tu śarair dʰanaṃjayaḥ   padā hato nāga\ iva śvasan balī / ՙ
Halfverse: c    
bāṇena bāṇena mahāratʰānāṃ; ciccʰeda cāpāni raṇe prasahya
   
bāṇena bāṇena mahā-ratʰānāṃ   ciccʰeda cāpāni raṇe prasahya /1/

Verse: 2 
Halfverse: a    
saṃcʰidya cāpāni ca tāni rājñāṃ; teṣāṃ raṇe vīryavatāṃ kṣaṇena
   
saṃcʰidya cāpāni ca tāni rājñāṃ   teṣāṃ raṇe vīryavatāṃ kṣaṇena /
Halfverse: c    
vivyādʰa bāṇair yugapan mahātmā; niḥśeṣatāṃ teṣv atʰa manyamānaḥ
   
vivyādʰa bāṇair yugapan mahātmā   niḥśeṣatāṃ teṣv atʰa manyamānaḥ /2/

Verse: 3 
Halfverse: a    
nipetur ājau rudʰirapradigdʰās; te tāḍitāḥ śakrasutena rājan
   
nipetur ājau rudʰira-pradigdʰās   te tāḍitāḥ śakra-sutena rājan /
Halfverse: c    
vibʰinnagātrāḥ patitottamāṅgā; gatāsavaś cʰinnatanutra kāyāḥ
   
vibʰinna-gātrāḥ patita_uttama_aṅgā   gata_asavaś cʰinna-tanutra kāyāḥ /3/

Verse: 4 
Halfverse: a    
mahīṃ gatāḥ pārtʰa balābʰibʰūtā; vicitrarūpā yugapad vineśuḥ
   
mahīṃ gatāḥ pārtʰa bala_abʰibʰūtā   vicitra-rūpā yugapad vineśuḥ /
Halfverse: c    
dr̥ṣṭvā hatāṃs tān yudʰi rājaputrāṃs; trigartarājaḥ prayayau kṣaṇena
   
dr̥ṣṭvā hatāṃs tān yudʰi rāja-putrāṃs   trigarta-rājaḥ prayayau kṣaṇena /4/

Verse: 5 
Halfverse: a    
teṣāṃ ratʰānām atʰa pr̥ṣṭʰagopā; dvātriṃśad anye 'byapatanta pārtʰam
   
teṣāṃ ratʰānām atʰa pr̥ṣṭʰa-gopā   dvātriṃśad anye_abyapatanta pārtʰam /
Halfverse: c    
tatʰaiva te saṃparivārya vārtʰaṃ; vikr̥ṣya cāpāni mahāravāṇi
   
tatʰaiva te saṃparivārya vārtʰaṃ   vikr̥ṣya cāpāni mahā-ravāṇi /
Halfverse: e    
avīvr̥ṣan bāṇamahaugʰavr̥ṣṭyā; yatʰā giriṃ toyadʰarā jalaugʰaiḥ
   
avīvr̥ṣan bāṇa-mahā_ogʰa-vr̥ṣṭyā   yatʰā giriṃ toya-dʰarā jala_ogʰaiḥ /5/

Verse: 6 
Halfverse: a    
saṃpīḍya mānas tu śaraugʰavr̥ṣṭyā; dʰanaṃjayas tān yudʰi jātaroṣaḥ
   
saṃpīḍya mānas tu śara_ogʰa-vr̥ṣṭyā   dʰanaṃjayas tān yudʰi jāta-roṣaḥ / ՙ
Halfverse: c    
ṣaṣṭyā śaraiḥ saṃyati tailadʰautair; jagʰāna tān apy atʰa pr̥ṣṭʰagopān
   
ṣaṣṭyā śaraiḥ saṃyati taila-dʰautair   jagʰāna tān apy atʰa pr̥ṣṭʰa-gopān /6/

Verse: 7 
Halfverse: a    
ṣaṣṭiṃ ratʰāṃs tān avajitya saṃkʰye; dʰanaṃjayaḥ prītamanā yaśasvī
   
ṣaṣṭiṃ ratʰāṃs tān avajitya saṃkʰye   dʰanaṃjayaḥ prīta-manā yaśasvī /
Halfverse: c    
atʰātvarad bʰīṣma vadʰāya jiṣṇur; balāni rājñāṃ samare nihatya
   
atʰa_atvarad bʰīṣma vadʰāya jiṣṇur   balāni rājñāṃ samare nihatya /7/

Verse: 8 
Halfverse: a    
trigartarājo nihatān samīkṣya; mahāratʰāṃs tān atʰa bandʰuvargān {!}
   
trigarta-rājo nihatān samīkṣya   mahā-ratʰāṃs tān atʰa bandʰu-vargān / {!}
Halfverse: c    
raṇe puraskr̥tya narādʰipāṃs tāñ; jagāma pārtʰaṃ tvarito vadʰāya
   
raṇe puras-kr̥tya nara_adʰipāṃs tāñ   jagāma pārtʰaṃ tvarito vadʰāya /8/

Verse: 9 
Halfverse: a    
abʰidrutaṃ cāstrabʰr̥tāṃ variṣṭʰaṃ; dʰanaṃjayaṃ vīkṣya śikʰaṇḍimukʰyāḥ
   
abʰidrutaṃ ca_astrabʰr̥tāṃ variṣṭʰaṃ   dʰanaṃjayaṃ vīkṣya śikʰaṇḍi-mukʰyāḥ /
Halfverse: c    
abʰyudyayus te śitaśastrahastā; rirakṣiṣanto ratʰam arjunasya
   
abʰyudyayus te śita-śastra-hastā   rirakṣiṣanto ratʰam arjunasya /9/

Verse: 10 
Halfverse: a    
pārtʰo 'pi tān āpatataḥ samīkṣya; trigartarājñā sahitān nr̥vīrān
   
pārtʰo_api tān āpatataḥ samīkṣya   trigarta-rājñā sahitān nr̥-vīrān /
Halfverse: c    
vidʰvaṃsayitvā samare dʰanuṣmān; gāṇḍīva muktair niśitaiḥ pr̥ṣatkaiḥ
   
vidʰvaṃsayitvā samare dʰanuṣmān   gāṇḍīva muktair niśitaiḥ pr̥ṣatkaiḥ /
Halfverse: e    
bʰīṣmaṃ yiyāsur yudʰi saṃdadarśa; duryodʰanaṃ saindʰavādīṃś ca rājñaḥ
   
bʰīṣmaṃ yiyāsur yudʰi saṃdadarśa   duryodʰanaṃ saindʰava_ādīṃś ca rājñaḥ /10/

Verse: 11 
Halfverse: a    
āvārayiṣṇūn abʰisaṃprayāya; muhūrtam āyodʰya balena vīraḥ
   
āvārayiṣṇūn abʰisaṃprayāya   muhūrtam āyodʰya balena vīraḥ /
Halfverse: c    
utsr̥jya rājānam anantavīryo; jayadratʰādīṃś ca nr̥pān mahaujāḥ
   
utsr̥jya rājānam ananta-vīryo   jayad-ratʰa_ādīṃś ca nr̥pān mahā_ojāḥ /
Halfverse: e    
yayau tato bʰīmabalo manasvī; gāṅgeyam ājau śaracāpa pāṇiḥ
   
yayau tato bʰīma-balo manasvī   gāṅgeyam ājau śara-cāpa pāṇiḥ /11/

Verse: 12 
Halfverse: a    
yudʰiṣṭʰiraś cograbalo mahātmā; samāyayau tvarito jātakopaḥ
   
yudʰiṣṭʰiraś ca_ugra-balo mahātmā   samāyayau tvarito jāta-kopaḥ /
Halfverse: c    
madrādʰipaṃ samabʰityajya saṃkʰye; svabʰāgam āptaṃ tam ananta kīrtiḥ
   
madra_adʰipaṃ samabʰityajya saṃkʰye   sva-bʰāgam āptaṃ tam ananta kīrtiḥ /
Halfverse: e    
sārdʰaṃ sa mādrī suta bʰīmasenair; bʰīṣmaṃ yayau śāṃtanavaṃ raṇāya
   
sārdʰaṃ sa mādrī suta bʰīma-senair   bʰīṣmaṃ yayau śāṃtanavaṃ raṇāya /12/

Verse: 13 
Halfverse: a    
taiḥ saṃprayuktaḥ sa mahāratʰāgryair; gaṅgāsutaḥ samare citrayodʰī
   
taiḥ saṃprayuktaḥ sa mahā-ratʰa_agryair   gaṅgā-sutaḥ samare citra-yodʰī /
Halfverse: c    
na vivyatʰe śāṃtanavo mahātmā; samāgataiḥ pāṇḍusutaiḥ samastaiḥ
   
na vivyatʰe śāṃtanavo mahātmā   samāgataiḥ pāṇḍu-sutaiḥ samastaiḥ /13/

Verse: 14 
Halfverse: a    
atʰaitya rājā yudʰi satyasaṃdʰo; jayadratʰo 'tyugra balo manasvī
   
atʰa_etya rājā yudʰi satya-saṃdʰo   jayadratʰo_atyugra balo manasvī /
Halfverse: c    
ciccʰeda cāpāni mahāratʰānāṃ; prasahya teṣāṃ dʰanuṣā vareṇa
   
ciccʰeda cāpāni mahā-ratʰānāṃ   prasahya teṣāṃ dʰanuṣā vareṇa /14/

Verse: 15 
Halfverse: a    
yudʰiṣṭʰiraṃ bʰīmasenaṃ yamau ca; pārtʰaṃ tatʰā yudʰi saṃjātakopaḥ
   
yudʰiṣṭʰiraṃ bʰīmasenaṃ yamau ca   pārtʰaṃ tatʰā yudʰi saṃjāta-kopaḥ /
Halfverse: c    
duryodʰanaḥ krodʰaviṣo mahātmā; jagʰāna bāṇair anala prakāśaiḥ
   
duryodʰanaḥ krodʰa-viṣo mahātmā   jagʰāna bāṇair anala prakāśaiḥ /15/

Verse: 16 
Halfverse: a    
kr̥peṇa śalyena śalena caiva; tatʰā vibʰo citrasenena cājau
   
kr̥peṇa śalyena śalena caiva   tatʰā vibʰo citra-senena ca_ājau /
Halfverse: c    
viddʰāḥ śarais te 'tivivr̥ddʰakopair; devā yatʰā daitya gaṇaiḥ sametaiḥ
   
viddʰāḥ śarais te_ativivr̥ddʰa-kopair   devā yatʰā daitya gaṇaiḥ sametaiḥ /16/

Verse: 17 
Halfverse: a    
cʰinnāyudʰaṃ śāṃtanavena rājā; śikʰaṇḍinaṃ prekṣya ca jātakopaḥ
   
cʰinna_āyudʰaṃ śāṃtanavena rājā   śikʰaṇḍinaṃ prekṣya ca jāta-kopaḥ /
Halfverse: c    
ajātaśatruḥ samare mahātmā; śikʰaṇḍinaṃ kruddʰa uvāca vākyam
   
ajāta-śatruḥ samare mahātmā   śikʰaṇḍinaṃ kruddʰa\ uvāca vākyam /17/ ՙ

Verse: 18 
Halfverse: a    
uktvā tatʰā tvaṃ pitur agrato mām; ahaṃ haniṣyāmi mahāvrataṃ tam
   
uktvā tatʰā tvaṃ pitur agrato mām   ahaṃ haniṣyāmi mahā-vrataṃ tam / ՙ
Halfverse: c    
bʰīṣmaṃ śaraugʰair vimalārka varṇaiḥ; satyaṃ vadāmīti kr̥tā pratijñā
   
bʰīṣmaṃ śara_ogʰair vimala_arka varṇaiḥ   satyaṃ vadāmi_iti kr̥tā pratijñā /18/ ՙ

Verse: 19 
Halfverse: a    
tvayā na caināṃ sapʰalāṃ karoṣi; devavrataṃ yan na nihaṃsi yuddʰe
   
tvayā na ca_enāṃ sapʰalāṃ karoṣi   deva-vrataṃ yan na nihaṃsi yuddʰe /
Halfverse: c    
mitʰyāpratijño bʰava nr̥vīra; rakṣasva dʰarmaṃ ca kulaṃ yaśaś ca
   
mitʰyā-pratijño bʰava nr̥vīra   rakṣasva dʰarmaṃ ca kulaṃ yaśaś ca /19/

Verse: 20 
Halfverse: a    
prekṣasva bʰīṣmaṃ yudʰi bʰīmavegaṃ; sarvāṃs tapantaṃ mama sainyasaṃgʰān
   
prekṣasva bʰīṣmaṃ yudʰi bʰīma-vegaṃ   sarvāṃs tapantaṃ mama sainya-saṃgʰān /
Halfverse: c    
śaraugʰajālair atitigma tejaiḥ; kālaṃ yatʰā mr̥tyukr̥taṃ kṣaṇena
   
śara_ogʰa-jālair atitigma tejaiḥ   kālaṃ yatʰā mr̥tyu-kr̥taṃ kṣaṇena /20/

Verse: 21 
Halfverse: a    
nikr̥ttacāpaḥ samarānapekṣaḥ; parājitaḥ śāṃtanavena rājñā
   
nikr̥tta-cāpaḥ samara_anapekṣaḥ   parājitaḥ śāṃtanavena rājñā /
Halfverse: c    
vihāya bandʰūn atʰa sodarāṃś ca; kva yāsyase nānurūpaṃ tavedam
   
vihāya bandʰūn atʰa sodarāṃś ca   kva yāsyase na_anurūpaṃ tava_idam /21/ ՙ

Verse: 22 
Halfverse: a    
dr̥ṣṭvā hi bʰīṣmaṃ tam anantavīryaṃ; bʰagnaṃ ca sainyaṃ dravamāṇam evam
   
dr̥ṣṭvā hi bʰīṣmaṃ tam ananta-vīryaṃ   bʰagnaṃ ca sainyaṃ dravamāṇam evam /
Halfverse: c    
bʰīto 'si nūnaṃ drupadasya putra; tatʰā hi te mukʰavarṇo 'prahr̥ṣṭaḥ
   
bʰīto_asi nūnaṃ drupadasya putra   tatʰā hi te mukʰa-varṇo_aprahr̥ṣṭaḥ /22/ ՙ

Verse: 23 
Halfverse: a    
ājñāyamāne 'pi dʰanaṃjayena; mahāhave saṃprasakte nr̥vīra
   
ājñāyamāne_api dʰanaṃjayena   mahā_āhave saṃprasakte nr̥vīra /
Halfverse: c    
katʰaṃ hi bʰīṣmāt pratʰitaḥ pr̥tʰivyāṃ; bʰayaṃ tvam adya prakaroṣi vīra
   
katʰaṃ hi bʰīṣmāt pratʰitaḥ pr̥tʰivyāṃ   bʰayaṃ tvam adya prakaroṣi vīra /23/

Verse: 24 
Halfverse: a    
sa dʰarmarājasya vaco niśamya; rūkṣākṣaraṃ vipralāpānubaddʰam
   
sa dʰarma-rājasya vaco niśamya   rūkṣa_akṣaraṃ vipralāpa_anubaddʰam /
Halfverse: c    
pratyādeśaṃ manyamāno mahātmā; pratatvare bʰīṣma vadʰāya rājan
   
pratyādeśaṃ manyamāno mahātmā   pratatvare bʰīṣma vadʰāya rājan /24/

Verse: 25 
Halfverse: a    
tam āpatantaṃ mahatā javena; śikʰaṇḍinaṃ bʰīṣmam abʰidravantam
   
tam āpatantaṃ mahatā javena   śikʰaṇḍinaṃ bʰīṣmam abʰidravantam /
Halfverse: c    
āvārayām āsa hi śalya enaṃ; śastreṇa gʰoreṇa sudurjayena
   
āvārayām āsa hi śalya\ enaṃ   śastreṇa gʰoreṇa sudurjayena /25/ ՙ

Verse: 26 
Halfverse: a    
sa cāpi dr̥ṣṭvā samudīryamāṇam; astraṃ yugāntāgnisamaprabʰāvam
   
sa ca_api dr̥ṣṭvā samudīryamāṇam   astraṃ yuga_anta_agni-sama-prabʰāvam /
Halfverse: c    
nāsau vyamuhyad drupadasya putro; rājan mahendrapratimaprabʰāvaḥ
   
na_asau vyamuhyad drupadasya putro   rājan mahā_indra-pratima-prabʰāvaḥ /26/

Verse: 27 
Halfverse: a    
tastʰau ca tatraiva mahādʰanuṣmāñ; śarais tad astraṃ pratibādʰamānaḥ
   
tastʰau ca tatra_eva mahā-dʰanuṣmāñ   śarais tad astraṃ pratibādʰamānaḥ /
Halfverse: c    
atʰādade vāruṇam anyad astraṃ; śikʰaṇḍy atʰograṃ pratigʰātāya tasya
   
atʰa_ādade vāruṇam anyad astraṃ   śikʰaṇḍy atʰa_ugraṃ pratigʰātāya tasya / q
Halfverse: e    
tad astram astreṇa vidāryamāṇaṃ; svastʰāḥ surā dadr̥śuḥ pārtʰivāś ca
   
tad astram astreṇa vidāryamāṇaṃ   svastʰāḥ surā dadr̥śuḥ pārtʰivāś ca /27/

Verse: 28 
Halfverse: a    
bʰīṣmaṃ tu rājan samare mahātmā; dʰanuḥ sucitraṃ dʰvajam eva cāpi
   
bʰīṣmaṃ tu rājan samare mahātmā   dʰanuḥ sucitraṃ dʰvajam eva ca_api /
Halfverse: c    
cʰittvānadat pāṇḍusutasya vīro; yudʰiṣṭʰirasyājamīḍʰasya rājñaḥ
   
cʰittvā_anadat pāṇḍu-sutasya vīro   yudʰiṣṭʰirasya_ājamīḍʰasya rājñaḥ /28/

Verse: 29 
Halfverse: a    
tataḥ samutsr̥jya dʰanuḥ sa bāṇaṃ; yudʰiṣṭʰiraṃ vīkṣya bʰayābʰibʰūtam
   
tataḥ samutsr̥jya dʰanuḥ sa bāṇaṃ   yudʰiṣṭʰiraṃ vīkṣya bʰaya_abʰibʰūtam /
Halfverse: c    
gadāṃ pragr̥hyābʰipapāta saṃkʰye; jayadratʰaṃ bʰīmasenaḥ padātiḥ
   
gadāṃ pragr̥hya_abʰipapāta saṃkʰye   jayadratʰaṃ bʰīmasenaḥ padātiḥ /29/

Verse: 30 
Halfverse: a    
tam āpatantaṃ mahatā javena; jayadratʰaḥ sa gadaṃ bʰīmasenam
   
tam āpatantaṃ mahatā javena   jayadratʰaḥ sa gadaṃ bʰīmasenam /
Halfverse: c    
vivyādʰa gʰorair yamadaṇḍakalpaiḥ; śitaiḥ śaraiḥ pañcaśataiḥ samantāt
   
vivyādʰa gʰorair yama-daṇḍa-kalpaiḥ   śitaiḥ śaraiḥ pañca-śataiḥ samantāt /30/

Verse: 31 
Halfverse: a    
acintayitvā sa śarāṃs tarasvī; vr̥kodaraḥ krodʰaparīta cetāḥ
   
acintayitvā sa śarāṃs tarasvī   vr̥kodaraḥ krodʰa-parīta cetāḥ /
Halfverse: c    
jagʰāna vāhān samare samastān; āraṭṭajān sindʰurājasya saṃkʰye
   
jagʰāna vāhān samare samastān   āraṭṭajān sindʰu-rājasya saṃkʰye /31/

Verse: 32 
Halfverse: a    
tato 'bʰivīkṣyāpratima prabʰāvas; tavātmajas tvaramāṇo ratʰena
   
tato_abʰivīkṣya_apratima prabʰāvas   tava_ātmajas tvaramāṇo ratʰena /
Halfverse: c    
abʰyāyayau bʰīmasenaṃ nihantuṃ; samudyatāstraḥ surarājakalpaḥ
   
abʰyāyayau bʰīmasenaṃ nihantuṃ   samudyata_astraḥ sura-rāja-kalpaḥ /32/

Verse: 33 
Halfverse: a    
bʰīmo 'py atʰainaṃ sahasā vinadya; pratyaudyayau gadayā tarjamānaḥ
   
bʰīmo_apy atʰa_enaṃ sahasā vinadya   pratyaudyayau gadayā tarjamānaḥ /
Halfverse: c    
samudyatāṃ tāṃ yamadaṇḍakalpāṃ; dr̥ṣṭvā gadāṃ te kuravaḥ samantāt
   
samudyatāṃ tāṃ yama-daṇḍa-kalpāṃ   dr̥ṣṭvā gadāṃ te kuravaḥ samantāt /33/

Verse: 34 
Halfverse: a    
vihāya sarve tava putram ugraṃ pātaṃ; gadāyāḥ parihartu kāmāḥ
   
vihāya sarve tava putram ugraṃ pātaṃ   gadāyāḥ parihartu kāmāḥ /
Halfverse: c    
apakrāntās tumule saṃvimarde; sudāruṇe bʰārata mohanīye
   
apakrāntās tumule saṃvimarde   sudāruṇe bʰārata mohanīye /34/

Verse: 35 
Halfverse: a    
amūḍʰa cetās tv atʰa citraseno; mahāgadām āpatantīṃ nirīkṣya
   
amūḍʰa cetās tv atʰa citra-seno   mahā-gadām āpatantīṃ nirīkṣya /
Halfverse: c    
ratʰaṃ samutsr̥jya padātir ājau; pragr̥hya kʰaḍgaṃ vimalaṃ ca carma
   
ratʰaṃ samutsr̥jya padātir ājau   pragr̥hya kʰaḍgaṃ vimalaṃ ca carma /
Halfverse: e    
avaplutaḥ siṃha ivācalāgrāñ; jagāma cānyaṃ bʰuvi bʰūmideśam
   
avaplutaḥ siṃha\ iva_acala_agrāñ   jagāma ca_anyaṃ bʰuvi bʰūmi-deśam /35/ ՙ

Verse: 36 
Halfverse: a    
gadāpi prāpya ratʰaṃ sucitraṃ; sāśvaṃ sa sūtaṃ vinihatya saṃkʰye
   
gadā_api prāpya ratʰaṃ sucitraṃ   sa_aśvaṃ sa sūtaṃ vinihatya saṃkʰye /
Halfverse: c    
jagāma bʰūmiṃ jvalitā maholkā; bʰraṣṭāmbarād gām iva saṃpatantī
   
jagāma bʰūmiṃ jvalitā mahā_ulkā   bʰraṣṭa_ambarād gām iva saṃpatantī /36/ ՙ

Verse: 37 
Halfverse: a    
āścaryabʰūtaṃ sumahat tvadīyā; dr̥ṣṭvaiva tad bʰārata saṃprahr̥ṣṭāḥ
   
āścarya-bʰūtaṃ sumahat tvadīyā   dr̥ṣṭvā_eva tad bʰārata saṃprahr̥ṣṭāḥ /
Halfverse: c    
sarve vineduḥ sahitāḥ samantāt; pupūjire tava putraṃ sa sainyāḥ
   
sarve vineduḥ sahitāḥ samantāt   pupūjire tava putraṃ sa sainyāḥ /37/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.