TITUS
Mahabharata
Part No. 941
Chapter: 81
Adhyāya
81
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
sa
tudyamānas
tu
śarair
dʰanaṃjayaḥ
;
padā
hato
nāga
iva
śvasan
balī
sa
tudyamānas
tu
śarair
dʰanaṃjayaḥ
padā
hato
nāga\
iva
śvasan
balī
/
ՙ
Halfverse: c
bāṇena
bāṇena
mahāratʰānāṃ
;
ciccʰeda
cāpāni
raṇe
prasahya
bāṇena
bāṇena
mahā-ratʰānāṃ
ciccʰeda
cāpāni
raṇe
prasahya
/1/
Verse: 2
Halfverse: a
saṃcʰidya
cāpāni
ca
tāni
rājñāṃ
;
teṣāṃ
raṇe
vīryavatāṃ
kṣaṇena
saṃcʰidya
cāpāni
ca
tāni
rājñāṃ
teṣāṃ
raṇe
vīryavatāṃ
kṣaṇena
/
Halfverse: c
vivyādʰa
bāṇair
yugapan
mahātmā
;
niḥśeṣatāṃ
teṣv
atʰa
manyamānaḥ
vivyādʰa
bāṇair
yugapan
mahātmā
niḥśeṣatāṃ
teṣv
atʰa
manyamānaḥ
/2/
Verse: 3
Halfverse: a
nipetur
ājau
rudʰirapradigdʰās
;
te
tāḍitāḥ
śakrasutena
rājan
nipetur
ājau
rudʰira-pradigdʰās
te
tāḍitāḥ
śakra-sutena
rājan
/
Halfverse: c
vibʰinnagātrāḥ
patitottamāṅgā
;
gatāsavaś
cʰinnatanutra
kāyāḥ
vibʰinna-gātrāḥ
patita
_uttama
_aṅgā
gata
_asavaś
cʰinna-tanutra
kāyāḥ
/3/
Verse: 4
Halfverse: a
mahīṃ
gatāḥ
pārtʰa
balābʰibʰūtā
;
vicitrarūpā
yugapad
vineśuḥ
mahīṃ
gatāḥ
pārtʰa
bala
_abʰibʰūtā
vicitra-rūpā
yugapad
vineśuḥ
/
Halfverse: c
dr̥ṣṭvā
hatāṃs
tān
yudʰi
rājaputrāṃs
;
trigartarājaḥ
prayayau
kṣaṇena
dr̥ṣṭvā
hatāṃs
tān
yudʰi
rāja-putrāṃs
trigarta-rājaḥ
prayayau
kṣaṇena
/4/
Verse: 5
Halfverse: a
teṣāṃ
ratʰānām
atʰa
pr̥ṣṭʰagopā
;
dvātriṃśad
anye
'byapatanta
pārtʰam
teṣāṃ
ratʰānām
atʰa
pr̥ṣṭʰa-gopā
dvātriṃśad
anye
_abyapatanta
pārtʰam
/
Halfverse: c
tatʰaiva
te
saṃparivārya
vārtʰaṃ
;
vikr̥ṣya
cāpāni
mahāravāṇi
tatʰaiva
te
saṃparivārya
vārtʰaṃ
vikr̥ṣya
cāpāni
mahā-ravāṇi
/
Halfverse: e
avīvr̥ṣan
bāṇamahaugʰavr̥ṣṭyā
;
yatʰā
giriṃ
toyadʰarā
jalaugʰaiḥ
avīvr̥ṣan
bāṇa-mahā
_ogʰa-vr̥ṣṭyā
yatʰā
giriṃ
toya-dʰarā
jala
_ogʰaiḥ
/5/
Verse: 6
Halfverse: a
saṃpīḍya
mānas
tu
śaraugʰavr̥ṣṭyā
;
dʰanaṃjayas
tān
yudʰi
jātaroṣaḥ
saṃpīḍya
mānas
tu
śara
_ogʰa-vr̥ṣṭyā
dʰanaṃjayas
tān
yudʰi
jāta-roṣaḥ
/
ՙ
Halfverse: c
ṣaṣṭyā
śaraiḥ
saṃyati
tailadʰautair
;
jagʰāna
tān
apy
atʰa
pr̥ṣṭʰagopān
ṣaṣṭyā
śaraiḥ
saṃyati
taila-dʰautair
jagʰāna
tān
apy
atʰa
pr̥ṣṭʰa-gopān
/6/
Verse: 7
Halfverse: a
ṣaṣṭiṃ
ratʰāṃs
tān
avajitya
saṃkʰye
;
dʰanaṃjayaḥ
prītamanā
yaśasvī
ṣaṣṭiṃ
ratʰāṃs
tān
avajitya
saṃkʰye
dʰanaṃjayaḥ
prīta-manā
yaśasvī
/
Halfverse: c
atʰātvarad
bʰīṣma
vadʰāya
jiṣṇur
;
balāni
rājñāṃ
samare
nihatya
atʰa
_atvarad
bʰīṣma
vadʰāya
jiṣṇur
balāni
rājñāṃ
samare
nihatya
/7/
Verse: 8
Halfverse: a
trigartarājo
nihatān
samīkṣya
;
mahāratʰāṃs
tān
atʰa
bandʰuvargān
{!}
trigarta-rājo
nihatān
samīkṣya
mahā-ratʰāṃs
tān
atʰa
bandʰu-vargān
/
{!}
Halfverse: c
raṇe
puraskr̥tya
narādʰipāṃs
tāñ
;
jagāma
pārtʰaṃ
tvarito
vadʰāya
raṇe
puras-kr̥tya
nara
_adʰipāṃs
tāñ
jagāma
pārtʰaṃ
tvarito
vadʰāya
/8/
Verse: 9
Halfverse: a
abʰidrutaṃ
cāstrabʰr̥tāṃ
variṣṭʰaṃ
;
dʰanaṃjayaṃ
vīkṣya
śikʰaṇḍimukʰyāḥ
abʰidrutaṃ
ca
_astrabʰr̥tāṃ
variṣṭʰaṃ
dʰanaṃjayaṃ
vīkṣya
śikʰaṇḍi-mukʰyāḥ
/
Halfverse: c
abʰyudyayus
te
śitaśastrahastā
;
rirakṣiṣanto
ratʰam
arjunasya
abʰyudyayus
te
śita-śastra-hastā
rirakṣiṣanto
ratʰam
arjunasya
/9/
Verse: 10
Halfverse: a
pārtʰo
'pi
tān
āpatataḥ
samīkṣya
;
trigartarājñā
sahitān
nr̥vīrān
pārtʰo
_api
tān
āpatataḥ
samīkṣya
trigarta-rājñā
sahitān
nr̥-vīrān
/
Halfverse: c
vidʰvaṃsayitvā
samare
dʰanuṣmān
;
gāṇḍīva
muktair
niśitaiḥ
pr̥ṣatkaiḥ
vidʰvaṃsayitvā
samare
dʰanuṣmān
gāṇḍīva
muktair
niśitaiḥ
pr̥ṣatkaiḥ
/
Halfverse: e
bʰīṣmaṃ
yiyāsur
yudʰi
saṃdadarśa
;
duryodʰanaṃ
saindʰavādīṃś
ca
rājñaḥ
bʰīṣmaṃ
yiyāsur
yudʰi
saṃdadarśa
duryodʰanaṃ
saindʰava
_ādīṃś
ca
rājñaḥ
/10/
Verse: 11
Halfverse: a
āvārayiṣṇūn
abʰisaṃprayāya
;
muhūrtam
āyodʰya
balena
vīraḥ
āvārayiṣṇūn
abʰisaṃprayāya
muhūrtam
āyodʰya
balena
vīraḥ
/
Halfverse: c
utsr̥jya
rājānam
anantavīryo
;
jayadratʰādīṃś
ca
nr̥pān
mahaujāḥ
utsr̥jya
rājānam
ananta-vīryo
jayad-ratʰa
_ādīṃś
ca
nr̥pān
mahā
_ojāḥ
/
Halfverse: e
yayau
tato
bʰīmabalo
manasvī
;
gāṅgeyam
ājau
śaracāpa
pāṇiḥ
yayau
tato
bʰīma-balo
manasvī
gāṅgeyam
ājau
śara-cāpa
pāṇiḥ
/11/
Verse: 12
Halfverse: a
yudʰiṣṭʰiraś
cograbalo
mahātmā
;
samāyayau
tvarito
jātakopaḥ
yudʰiṣṭʰiraś
ca
_ugra-balo
mahātmā
samāyayau
tvarito
jāta-kopaḥ
/
Halfverse: c
madrādʰipaṃ
samabʰityajya
saṃkʰye
;
svabʰāgam
āptaṃ
tam
ananta
kīrtiḥ
madra
_adʰipaṃ
samabʰityajya
saṃkʰye
sva-bʰāgam
āptaṃ
tam
ananta
kīrtiḥ
/
Halfverse: e
sārdʰaṃ
sa
mādrī
suta
bʰīmasenair
;
bʰīṣmaṃ
yayau
śāṃtanavaṃ
raṇāya
sārdʰaṃ
sa
mādrī
suta
bʰīma-senair
bʰīṣmaṃ
yayau
śāṃtanavaṃ
raṇāya
/12/
Verse: 13
Halfverse: a
taiḥ
saṃprayuktaḥ
sa
mahāratʰāgryair
;
gaṅgāsutaḥ
samare
citrayodʰī
taiḥ
saṃprayuktaḥ
sa
mahā-ratʰa
_agryair
gaṅgā-sutaḥ
samare
citra-yodʰī
/
Halfverse: c
na
vivyatʰe
śāṃtanavo
mahātmā
;
samāgataiḥ
pāṇḍusutaiḥ
samastaiḥ
na
vivyatʰe
śāṃtanavo
mahātmā
samāgataiḥ
pāṇḍu-sutaiḥ
samastaiḥ
/13/
Verse: 14
Halfverse: a
atʰaitya
rājā
yudʰi
satyasaṃdʰo
;
jayadratʰo
'tyugra
balo
manasvī
atʰa
_etya
rājā
yudʰi
satya-saṃdʰo
jayadratʰo
_atyugra
balo
manasvī
/
Halfverse: c
ciccʰeda
cāpāni
mahāratʰānāṃ
;
prasahya
teṣāṃ
dʰanuṣā
vareṇa
ciccʰeda
cāpāni
mahā-ratʰānāṃ
prasahya
teṣāṃ
dʰanuṣā
vareṇa
/14/
Verse: 15
Halfverse: a
yudʰiṣṭʰiraṃ
bʰīmasenaṃ
yamau
ca
;
pārtʰaṃ
tatʰā
yudʰi
saṃjātakopaḥ
yudʰiṣṭʰiraṃ
bʰīmasenaṃ
yamau
ca
pārtʰaṃ
tatʰā
yudʰi
saṃjāta-kopaḥ
/
Halfverse: c
duryodʰanaḥ
krodʰaviṣo
mahātmā
;
jagʰāna
bāṇair
anala
prakāśaiḥ
duryodʰanaḥ
krodʰa-viṣo
mahātmā
jagʰāna
bāṇair
anala
prakāśaiḥ
/15/
Verse: 16
Halfverse: a
kr̥peṇa
śalyena
śalena
caiva
;
tatʰā
vibʰo
citrasenena
cājau
kr̥peṇa
śalyena
śalena
caiva
tatʰā
vibʰo
citra-senena
ca
_ājau
/
Halfverse: c
viddʰāḥ
śarais
te
'tivivr̥ddʰakopair
;
devā
yatʰā
daitya
gaṇaiḥ
sametaiḥ
viddʰāḥ
śarais
te
_ativivr̥ddʰa-kopair
devā
yatʰā
daitya
gaṇaiḥ
sametaiḥ
/16/
Verse: 17
Halfverse: a
cʰinnāyudʰaṃ
śāṃtanavena
rājā
;
śikʰaṇḍinaṃ
prekṣya
ca
jātakopaḥ
cʰinna
_āyudʰaṃ
śāṃtanavena
rājā
śikʰaṇḍinaṃ
prekṣya
ca
jāta-kopaḥ
/
Halfverse: c
ajātaśatruḥ
samare
mahātmā
;
śikʰaṇḍinaṃ
kruddʰa
uvāca
vākyam
ajāta-śatruḥ
samare
mahātmā
śikʰaṇḍinaṃ
kruddʰa\
uvāca
vākyam
/17/
ՙ
Verse: 18
Halfverse: a
uktvā
tatʰā
tvaṃ
pitur
agrato
mām
;
ahaṃ
haniṣyāmi
mahāvrataṃ
tam
uktvā
tatʰā
tvaṃ
pitur
agrato
mām
ahaṃ
haniṣyāmi
mahā-vrataṃ
tam
/
ՙ
Halfverse: c
bʰīṣmaṃ
śaraugʰair
vimalārka
varṇaiḥ
;
satyaṃ
vadāmīti
kr̥tā
pratijñā
bʰīṣmaṃ
śara
_ogʰair
vimala
_arka
varṇaiḥ
satyaṃ
vadāmi
_iti
kr̥tā
pratijñā
/18/
ՙ
Verse: 19
Halfverse: a
tvayā
na
caināṃ
sapʰalāṃ
karoṣi
;
devavrataṃ
yan
na
nihaṃsi
yuddʰe
tvayā
na
ca
_enāṃ
sapʰalāṃ
karoṣi
deva-vrataṃ
yan
na
nihaṃsi
yuddʰe
/
Halfverse: c
mitʰyāpratijño
bʰava
mā
nr̥vīra
;
rakṣasva
dʰarmaṃ
ca
kulaṃ
yaśaś
ca
mitʰyā-pratijño
bʰava
mā
nr̥vīra
rakṣasva
dʰarmaṃ
ca
kulaṃ
yaśaś
ca
/19/
Verse: 20
Halfverse: a
prekṣasva
bʰīṣmaṃ
yudʰi
bʰīmavegaṃ
;
sarvāṃs
tapantaṃ
mama
sainyasaṃgʰān
prekṣasva
bʰīṣmaṃ
yudʰi
bʰīma-vegaṃ
sarvāṃs
tapantaṃ
mama
sainya-saṃgʰān
/
Halfverse: c
śaraugʰajālair
atitigma
tejaiḥ
;
kālaṃ
yatʰā
mr̥tyukr̥taṃ
kṣaṇena
śara
_ogʰa-jālair
atitigma
tejaiḥ
kālaṃ
yatʰā
mr̥tyu-kr̥taṃ
kṣaṇena
/20/
Verse: 21
Halfverse: a
nikr̥ttacāpaḥ
samarānapekṣaḥ
;
parājitaḥ
śāṃtanavena
rājñā
nikr̥tta-cāpaḥ
samara
_anapekṣaḥ
parājitaḥ
śāṃtanavena
rājñā
/
Halfverse: c
vihāya
bandʰūn
atʰa
sodarāṃś
ca
;
kva
yāsyase
nānurūpaṃ
tavedam
vihāya
bandʰūn
atʰa
sodarāṃś
ca
kva
yāsyase
na
_anurūpaṃ
tava
_idam
/21/
ՙ
Verse: 22
Halfverse: a
dr̥ṣṭvā
hi
bʰīṣmaṃ
tam
anantavīryaṃ
;
bʰagnaṃ
ca
sainyaṃ
dravamāṇam
evam
dr̥ṣṭvā
hi
bʰīṣmaṃ
tam
ananta-vīryaṃ
bʰagnaṃ
ca
sainyaṃ
dravamāṇam
evam
/
Halfverse: c
bʰīto
'si
nūnaṃ
drupadasya
putra
;
tatʰā
hi
te
mukʰavarṇo
'prahr̥ṣṭaḥ
bʰīto
_asi
nūnaṃ
drupadasya
putra
tatʰā
hi
te
mukʰa-varṇo
_aprahr̥ṣṭaḥ
/22/
ՙ
Verse: 23
Halfverse: a
ājñāyamāne
'pi
dʰanaṃjayena
;
mahāhave
saṃprasakte
nr̥vīra
ājñāyamāne
_api
dʰanaṃjayena
mahā
_āhave
saṃprasakte
nr̥vīra
/
Halfverse: c
katʰaṃ
hi
bʰīṣmāt
pratʰitaḥ
pr̥tʰivyāṃ
;
bʰayaṃ
tvam
adya
prakaroṣi
vīra
katʰaṃ
hi
bʰīṣmāt
pratʰitaḥ
pr̥tʰivyāṃ
bʰayaṃ
tvam
adya
prakaroṣi
vīra
/23/
Verse: 24
Halfverse: a
sa
dʰarmarājasya
vaco
niśamya
;
rūkṣākṣaraṃ
vipralāpānubaddʰam
sa
dʰarma-rājasya
vaco
niśamya
rūkṣa
_akṣaraṃ
vipralāpa
_anubaddʰam
/
Halfverse: c
pratyādeśaṃ
manyamāno
mahātmā
;
pratatvare
bʰīṣma
vadʰāya
rājan
pratyādeśaṃ
manyamāno
mahātmā
pratatvare
bʰīṣma
vadʰāya
rājan
/24/
Verse: 25
Halfverse: a
tam
āpatantaṃ
mahatā
javena
;
śikʰaṇḍinaṃ
bʰīṣmam
abʰidravantam
tam
āpatantaṃ
mahatā
javena
śikʰaṇḍinaṃ
bʰīṣmam
abʰidravantam
/
Halfverse: c
āvārayām
āsa
hi
śalya
enaṃ
;
śastreṇa
gʰoreṇa
sudurjayena
āvārayām
āsa
hi
śalya\
enaṃ
śastreṇa
gʰoreṇa
sudurjayena
/25/
ՙ
Verse: 26
Halfverse: a
sa
cāpi
dr̥ṣṭvā
samudīryamāṇam
;
astraṃ
yugāntāgnisamaprabʰāvam
sa
ca
_api
dr̥ṣṭvā
samudīryamāṇam
astraṃ
yuga
_anta
_agni-sama-prabʰāvam
/
Halfverse: c
nāsau
vyamuhyad
drupadasya
putro
;
rājan
mahendrapratimaprabʰāvaḥ
na
_asau
vyamuhyad
drupadasya
putro
rājan
mahā
_indra-pratima-prabʰāvaḥ
/26/
Verse: 27
Halfverse: a
tastʰau
ca
tatraiva
mahādʰanuṣmāñ
;
śarais
tad
astraṃ
pratibādʰamānaḥ
tastʰau
ca
tatra
_eva
mahā-dʰanuṣmāñ
śarais
tad
astraṃ
pratibādʰamānaḥ
/
Halfverse: c
atʰādade
vāruṇam
anyad
astraṃ
;
śikʰaṇḍy
atʰograṃ
pratigʰātāya
tasya
atʰa
_ādade
vāruṇam
anyad
astraṃ
śikʰaṇḍy
atʰa
_ugraṃ
pratigʰātāya
tasya
/
q
Halfverse: e
tad
astram
astreṇa
vidāryamāṇaṃ
;
svastʰāḥ
surā
dadr̥śuḥ
pārtʰivāś
ca
tad
astram
astreṇa
vidāryamāṇaṃ
svastʰāḥ
surā
dadr̥śuḥ
pārtʰivāś
ca
/27/
Verse: 28
Halfverse: a
bʰīṣmaṃ
tu
rājan
samare
mahātmā
;
dʰanuḥ
sucitraṃ
dʰvajam
eva
cāpi
bʰīṣmaṃ
tu
rājan
samare
mahātmā
dʰanuḥ
sucitraṃ
dʰvajam
eva
ca
_api
/
Halfverse: c
cʰittvānadat
pāṇḍusutasya
vīro
;
yudʰiṣṭʰirasyājamīḍʰasya
rājñaḥ
cʰittvā
_anadat
pāṇḍu-sutasya
vīro
yudʰiṣṭʰirasya
_ājamīḍʰasya
rājñaḥ
/28/
Verse: 29
Halfverse: a
tataḥ
samutsr̥jya
dʰanuḥ
sa
bāṇaṃ
;
yudʰiṣṭʰiraṃ
vīkṣya
bʰayābʰibʰūtam
tataḥ
samutsr̥jya
dʰanuḥ
sa
bāṇaṃ
yudʰiṣṭʰiraṃ
vīkṣya
bʰaya
_abʰibʰūtam
/
Halfverse: c
gadāṃ
pragr̥hyābʰipapāta
saṃkʰye
;
jayadratʰaṃ
bʰīmasenaḥ
padātiḥ
gadāṃ
pragr̥hya
_abʰipapāta
saṃkʰye
jayadratʰaṃ
bʰīmasenaḥ
padātiḥ
/29/
Verse: 30
Halfverse: a
tam
āpatantaṃ
mahatā
javena
;
jayadratʰaḥ
sa
gadaṃ
bʰīmasenam
tam
āpatantaṃ
mahatā
javena
jayadratʰaḥ
sa
gadaṃ
bʰīmasenam
/
Halfverse: c
vivyādʰa
gʰorair
yamadaṇḍakalpaiḥ
;
śitaiḥ
śaraiḥ
pañcaśataiḥ
samantāt
vivyādʰa
gʰorair
yama-daṇḍa-kalpaiḥ
śitaiḥ
śaraiḥ
pañca-śataiḥ
samantāt
/30/
Verse: 31
Halfverse: a
acintayitvā
sa
śarāṃs
tarasvī
;
vr̥kodaraḥ
krodʰaparīta
cetāḥ
acintayitvā
sa
śarāṃs
tarasvī
vr̥kodaraḥ
krodʰa-parīta
cetāḥ
/
Halfverse: c
jagʰāna
vāhān
samare
samastān
;
āraṭṭajān
sindʰurājasya
saṃkʰye
jagʰāna
vāhān
samare
samastān
āraṭṭajān
sindʰu-rājasya
saṃkʰye
/31/
Verse: 32
Halfverse: a
tato
'bʰivīkṣyāpratima
prabʰāvas
;
tavātmajas
tvaramāṇo
ratʰena
tato
_abʰivīkṣya
_apratima
prabʰāvas
tava
_ātmajas
tvaramāṇo
ratʰena
/
Halfverse: c
abʰyāyayau
bʰīmasenaṃ
nihantuṃ
;
samudyatāstraḥ
surarājakalpaḥ
abʰyāyayau
bʰīmasenaṃ
nihantuṃ
samudyata
_astraḥ
sura-rāja-kalpaḥ
/32/
Verse: 33
Halfverse: a
bʰīmo
'py
atʰainaṃ
sahasā
vinadya
;
pratyaudyayau
gadayā
tarjamānaḥ
bʰīmo
_apy
atʰa
_enaṃ
sahasā
vinadya
pratyaudyayau
gadayā
tarjamānaḥ
/
Halfverse: c
samudyatāṃ
tāṃ
yamadaṇḍakalpāṃ
;
dr̥ṣṭvā
gadāṃ
te
kuravaḥ
samantāt
samudyatāṃ
tāṃ
yama-daṇḍa-kalpāṃ
dr̥ṣṭvā
gadāṃ
te
kuravaḥ
samantāt
/33/
Verse: 34
Halfverse: a
vihāya
sarve
tava
putram
ugraṃ
pātaṃ
;
gadāyāḥ
parihartu
kāmāḥ
vihāya
sarve
tava
putram
ugraṃ
pātaṃ
gadāyāḥ
parihartu
kāmāḥ
/
Halfverse: c
apakrāntās
tumule
saṃvimarde
;
sudāruṇe
bʰārata
mohanīye
apakrāntās
tumule
saṃvimarde
sudāruṇe
bʰārata
mohanīye
/34/
Verse: 35
Halfverse: a
amūḍʰa
cetās
tv
atʰa
citraseno
;
mahāgadām
āpatantīṃ
nirīkṣya
amūḍʰa
cetās
tv
atʰa
citra-seno
mahā-gadām
āpatantīṃ
nirīkṣya
/
Halfverse: c
ratʰaṃ
samutsr̥jya
padātir
ājau
;
pragr̥hya
kʰaḍgaṃ
vimalaṃ
ca
carma
ratʰaṃ
samutsr̥jya
padātir
ājau
pragr̥hya
kʰaḍgaṃ
vimalaṃ
ca
carma
/
Halfverse: e
avaplutaḥ
siṃha
ivācalāgrāñ
;
jagāma
cānyaṃ
bʰuvi
bʰūmideśam
avaplutaḥ
siṃha\
iva
_acala
_agrāñ
jagāma
ca
_anyaṃ
bʰuvi
bʰūmi-deśam
/35/
ՙ
Verse: 36
Halfverse: a
gadāpi
sā
prāpya
ratʰaṃ
sucitraṃ
;
sāśvaṃ
sa
sūtaṃ
vinihatya
saṃkʰye
gadā
_api
sā
prāpya
ratʰaṃ
sucitraṃ
sa
_aśvaṃ
sa
sūtaṃ
vinihatya
saṃkʰye
/
Halfverse: c
jagāma
bʰūmiṃ
jvalitā
maholkā
;
bʰraṣṭāmbarād
gām
iva
saṃpatantī
jagāma
bʰūmiṃ
jvalitā
mahā
_ulkā
bʰraṣṭa
_ambarād
gām
iva
saṃpatantī
/36/
ՙ
Verse: 37
Halfverse: a
āścaryabʰūtaṃ
sumahat
tvadīyā
;
dr̥ṣṭvaiva
tad
bʰārata
saṃprahr̥ṣṭāḥ
āścarya-bʰūtaṃ
sumahat
tvadīyā
dr̥ṣṭvā
_eva
tad
bʰārata
saṃprahr̥ṣṭāḥ
/
Halfverse: c
sarve
vineduḥ
sahitāḥ
samantāt
;
pupūjire
tava
putraṃ
sa
sainyāḥ
sarve
vineduḥ
sahitāḥ
samantāt
pupūjire
tava
putraṃ
sa
sainyāḥ
/37/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.