TITUS
Mahabharata
Part No. 940
Chapter: 80
Adhyāya
80
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
madʰyaṃ
prāpte
divākare
tato
yudʰiṣṭʰiro
rājā
madʰyaṃ
prāpte
divā-kare
/
Halfverse: c
śrutāyuṣam
abʰiprekṣya
codayām
āsa
vājinaḥ
śruta
_āyuṣam
abʰiprekṣya
codayām
āsa
vājinaḥ
/1/
Verse: 2
Halfverse: a
abʰyadʰāvat
tato
rājā
śrutāyuṣam
ariṃdamam
abʰyadʰāvat
tato
rājā
śruta
_āyuṣam
ariṃdamam
/
Halfverse: c
vinigʰnan
sāyakais
tīkṣṇair
navabʰir
nataparvabʰiḥ
vinigʰnan
sāyakais
tīkṣṇair
navabʰir
nata-parvabʰiḥ
/2/
Verse: 3
Halfverse: a
sa
saṃvārya
raṇe
rājā
preṣitān
dʰarmasūnunā
sa
saṃvārya
raṇe
rājā
preṣitān
dʰarma-sūnunā
/
Halfverse: c
śarān
sapta
maheṣvāsaḥ
kaunteyāya
samarpayat
śarān
sapta
mahā
_iṣvāsaḥ
kaunteyāya
samarpayat
/3/
Verse: 4
Halfverse: a
te
tasya
kavacaṃ
bʰittvā
papuḥ
śoṇitam
āhave
te
tasya
kavacaṃ
bʰittvā
papuḥ
śoṇitam
āhave
/
Halfverse: c
asūn
iva
vicinvanto
dehe
tasya
mahātmanaḥ
asūn
iva
vicinvanto
dehe
tasya
mahātmanaḥ
/4/
Verse: 5
Halfverse: a
pāṇḍavas
tubʰr̥śaṃ
viddʰas
tena
rājñā
mahātmanā
pāṇḍavas
tubʰr̥śaṃ
viddʰas
tena
rājñā
mahātmanā
/
Halfverse: c
raṇe
varāhakarṇena
rājānaṃ
hr̥di
vivyadʰe
raṇe
varāha-karṇena
rājānaṃ
hr̥di
vivyadʰe
/5/
Verse: 6
Halfverse: a
atʰāpareṇa
bʰallena
ketuṃ
tasya
mahātmanaḥ
atʰa
_apareṇa
bʰallena
ketuṃ
tasya
mahātmanaḥ
/
Halfverse: c
ratʰaśreṣṭʰo
ratʰāt
tūrṇaṃ
bʰūmau
pārtʰo
nyapātayat
ratʰa-śreṣṭʰo
ratʰāt
tūrṇaṃ
bʰūmau
pārtʰo
nyapātayat
/6/
Verse: 7
Halfverse: a
ketuṃ
nipatitaṃ
dr̥ṣṭvā
śrutāyuḥ
sa
tu
pārtʰivaḥ
ketuṃ
nipatitaṃ
dr̥ṣṭvā
śruta
_āyuḥ
sa
tu
pārtʰivaḥ
/
Halfverse: c
pāṇḍavaṃ
viśikʰais
tīkṣṇai
rājan
vivyādʰa
saptabʰiḥ
pāṇḍavaṃ
viśikʰais
tīkṣṇai
rājan
vivyādʰa
saptabʰiḥ
/7/
Verse: 8
Halfverse: a
tataḥ
krodʰāt
prajajvāla
dʰarmaputro
yudʰiṣṭʰiraḥ
tataḥ
krodʰāt
prajajvāla
dʰarma-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
yatʰā
yugānte
bʰūtāni
dʰakṣyann
iva
hutāśanaḥ
yatʰā
yuga
_ante
bʰūtāni
dʰakṣyann
iva
huta
_aśanaḥ
/8/
Verse: 9
Halfverse: a
kruddʰaṃ
tu
pāṇḍavaṃ
dr̥ṣṭvā
devagandʰarvarākṣasaḥ
kruddʰaṃ
tu
pāṇḍavaṃ
dr̥ṣṭvā
deva-gandʰarva-rākṣasaḥ
/
Halfverse: c
pravivyatʰur
mahārāja
vyākulaṃ
cāpy
abʰūj
jagat
pravivyatʰur
mahā-rāja
vyākulaṃ
ca
_apy
abʰūj
jagat
/9/
Verse: 10
Halfverse: a
sarveṣāṃ
caiva
bʰūtānām
idam
āsīn
manogatam
sarveṣāṃ
caiva
bʰūtānām
idam
āsīn
mano-gatam
/
Halfverse: c
trīm̐l
lokān
adya
saṃkruddʰo
nr̥po
'yaṃ
dʰakṣyatīti
vai
trīm̐l
lokān
adya
saṃkruddʰo
nr̥po
_ayaṃ
dʰakṣyati
_iti
vai
/10/
Verse: 11
Halfverse: a
r̥ṣayaś
caiva
devāś
ca
cakruḥ
svastyayanaṃ
mahat
r̥ṣayaś
caiva
devāś
ca
cakruḥ
svastyayanaṃ
mahat
/
Halfverse: c
lokānāṃ
nr̥pa
śānty
artʰaṃ
krodʰite
pāṇḍave
tadā
lokānāṃ
nr̥pa
śānty
artʰaṃ
krodʰite
pāṇḍave
tadā
/11/
Verse: 12
Halfverse: a
sa
ca
krodʰasamāviṣṭaḥ
sr̥kkiṇī
parilelihan
sa
ca
krodʰa-samāviṣṭaḥ
sr̥kkiṇī
parilelihan
/
Halfverse: c
dadʰārātma
vapur
gʰoraṃ
yugāntādityasaṃnibʰam
dadʰāra
_ātma
vapur
gʰoraṃ
yuga
_anta
_āditya-saṃnibʰam
/12/
ՙ
Verse: 13
Halfverse: a
tataḥ
sarvāṇi
sainyāni
tāvakāni
viśāṃ
pate
tataḥ
sarvāṇi
sainyāni
tāvakāni
viśāṃ
pate
/
Halfverse: c
nirāśāny
abʰavaṃs
tatra
jīvitaṃ
prati
bʰārata
nirāśāny
abʰavaṃs
tatra
jīvitaṃ
prati
bʰārata
/13/
Verse: 14
Halfverse: a
sa
tu
dʰairyeṇa
taṃ
kopaṃ
saṃnivārya
mahāyaśāḥ
sa
tu
dʰairyeṇa
taṃ
kopaṃ
saṃnivārya
mahā-yaśāḥ
/
Halfverse: c
śrutāyuṣaḥ
praciccʰeda
muṣṭideśe
mahad
dʰanuḥ
śruta
_āyuṣaḥ
praciccʰeda
muṣṭi-deśe
mahad
dʰanuḥ
/14/
Verse: 15
Halfverse: a
atʰainaṃ
cʰinnadʰanvānaṃ
nārācena
stanāntare
atʰa
_enaṃ
cʰinna-dʰanvānaṃ
nārācena
stana
_antare
/
Halfverse: c
nirbibʰeda
raṇe
rājā
sarvasainyasya
paśyataḥ
nirbibʰeda
raṇe
rājā
sarva-sainyasya
paśyataḥ
/15/
Verse: 16
Halfverse: a
sa
tvaraṃ
caraṇe
rājaṃs
tasya
vāhān
mahātmanaḥ
sa
tvaraṃ
caraṇe
rājaṃs
tasya
vāhān
mahātmanaḥ
/
Halfverse: c
nijagʰāna
śaraiḥ
kṣipraṃ
sūtaṃ
ca
sumahābalaḥ
nijagʰāna
śaraiḥ
kṣipraṃ
sūtaṃ
ca
sumahā-balaḥ
/16/
Verse: 17
Halfverse: a
hatāśvaṃ
tu
ratʰaṃ
tyaktvā
dr̥ṣṭvā
rājñas
tu
pauruṣam
hata
_aśvaṃ
tu
ratʰaṃ
tyaktvā
dr̥ṣṭvā
rājñas
tu
pauruṣam
/
Halfverse: c
vipradudrāva
vegena
śrutāyuḥ
samare
tadā
vipradudrāva
vegena
śruta
_āyuḥ
samare
tadā
/17/
Verse: 18
Halfverse: a
tasmiñ
jite
maheṣvāse
dʰarmaputreṇa
saṃyuge
tasmin
jite
mahā
_iṣvāse
dʰarma-putreṇa
saṃyuge
/
Halfverse: c
duryodʰana
balaṃ
rājan
sarvam
āsīt
parāṅmukʰam
{!}
duryodʰana
balaṃ
rājan
sarvam
āsīt
parāṅ-mukʰam
/18/
{!}
Verse: 19
Halfverse: a
etat
kr̥tvā
mahārāja
dʰarmaputro
yudʰiṣṭʰiraḥ
etat
kr̥tvā
mahā-rāja
dʰarma-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
vyāttānano
yatʰākālas
tava
sainyaṃ
jagʰāna
ha
vyātta
_ānano
yatʰā-kālas
tava
sainyaṃ
jagʰāna
ha
/19/
Verse: 20
Halfverse: a
cekitānas
tu
vārṣṇeyo
gautamaṃ
ratʰināṃ
varam
cekitānas
tu
vārṣṇeyo
gautamaṃ
ratʰināṃ
varam
/
Halfverse: c
prekṣatāṃ
sarvasainyānāṃ
cʰādayām
āsa
sāyakaiḥ
prekṣatāṃ
sarva-sainyānāṃ
cʰādayām
āsa
sāyakaiḥ
/20/
Verse: 21
Halfverse: a
saṃnivārya
śarāṃs
tāṃs
tu
kr̥paḥ
śāradvato
yudʰi
saṃnivārya
śarāṃs
tāṃs
tu
kr̥paḥ
śāradvato
yudʰi
/
Halfverse: c
cekitānaṃ
raṇe
yattaṃ
rājan
vivyādʰa
patribʰiḥ
cekitānaṃ
raṇe
yattaṃ
rājan
vivyādʰa
patribʰiḥ
/21/
Verse: 22
Halfverse: a
atʰāpareṇa
bʰallena
dʰanuś
ciccʰeda
māriṣa
atʰa
_apareṇa
bʰallena
dʰanuś
ciccʰeda
māriṣa
/
Halfverse: c
sāratʰiṃ
cāsya
samare
kṣiprahasto
nyapātayat
sāratʰiṃ
ca
_asya
samare
kṣipra-hasto
nyapātayat
/
Halfverse: e
hayāṃś
cāsyāvadʰīd
rājann
ubʰau
ca
pārṣṇisāratʰī
hayāṃś
ca
_asya
_avadʰīd
rājann
ubʰau
ca
pārṣṇi-sāratʰī
/22/
Verse: 23
Halfverse: a
so
'vaplutya
ratʰāt
tūrṇaṃ
gadāṃ
jagrāha
sātvataḥ
so
_avaplutya
ratʰāt
tūrṇaṃ
gadāṃ
jagrāha
sātvataḥ
/
Halfverse: c
sa
tayā
vīra
gʰātinyā
gadayā
gadināṃ
varaḥ
sa
tayā
vīra
gʰātinyā
gadayā
gadināṃ
varaḥ
/
Halfverse: e
gautamasya
hayān
hatvā
sāratʰiṃ
ca
nyapātayat
gautamasya
hayān
hatvā
sāratʰiṃ
ca
nyapātayat
/23/
Verse: 24
Halfverse: a
bʰūmiṣṭʰo
gautamas
tasya
śarāṃś
cikṣepa
ṣoḍaśa
bʰūmiṣṭʰo
gautamas
tasya
śarāṃś
cikṣepa
ṣoḍaśa
/
Halfverse: c
te
śarāḥ
sātvataṃ
bʰittvā
prāviśanta
dʰarā
talam
te
śarāḥ
sātvataṃ
bʰittvā
prāviśanta
dʰarā
talam
/24/
Verse: 25
Halfverse: a
cekitānas
tataḥ
kruddʰaḥ
punaś
cikṣepa
tāṃ
gadām
cekitānas
tataḥ
kruddʰaḥ
punaś
cikṣepa
tāṃ
gadām
/
Halfverse: c
gautamasya
vadʰākāṅkṣī
vr̥trasyeva
puraṃdaraḥ
gautamasya
vadʰa
_ākāṅkṣī
vr̥trasya
_iva
puraṃdaraḥ
/25/
Verse: 26
Halfverse: a
tām
āpatantīṃ
vimalām
aśmagarbʰāṃ
mahāgadām
tām
āpatantīṃ
vimalām
aśma-garbʰāṃ
mahā-gadām
/
Halfverse: c
śarair
anekasāhasrair
vārayām
āsa
gautamaḥ
śarair
aneka-sāhasrair
vārayām
āsa
gautamaḥ
/26/
Verse: 27
Halfverse: a
cekitānas
tataḥ
kʰaḍgaṃ
kośād
uddʰr̥tya
bʰārata
cekitānas
tataḥ
kʰaḍgaṃ
kośād
uddʰr̥tya
bʰārata
/
Halfverse: c
lāgʰavaṃ
param
āstʰāya
gautamaṃ
samupādravat
lāgʰavaṃ
param
āstʰāya
gautamaṃ
samupādravat
/27/
Verse: 28
Halfverse: a
gautamo
'pi
dʰanus
tyaktvā
pragr̥hyāsiṃ
susaṃśitam
gautamo
_api
dʰanus
tyaktvā
pragr̥hya
_asiṃ
susaṃśitam
/
Halfverse: c
vegena
mahatā
rājaṃś
cekitānam
upādravat
vegena
mahatā
rājaṃś
cekitānam
upādravat
/28/
Verse: 29
Halfverse: a
tāv
ubʰau
balasaṃpannau
nistriṃśavaradʰāriṇau
tāv
ubʰau
bala-saṃpannau
nistriṃśa-vara-dʰāriṇau
/
ՙ
Halfverse: c
nistriṃśābʰyāṃ
sutīkṣṇābʰyām
anyonyaṃ
saṃtatakṣatuḥ
nistriṃśābʰyāṃ
sutīkṣṇābʰyām
anyonyaṃ
saṃtatakṣatuḥ
/29/
Verse: 30
Halfverse: a
nistriṃśavegābʰihatau
tatas
tau
puruṣarṣabʰau
nistriṃśa-vega
_abʰihatau
tatas
tau
puruṣa-r̥ṣabʰau
/
Halfverse: c
dʰaraṇīṃ
samanuprāptau
sarvabʰūtaniṣevitām
dʰaraṇīṃ
samanuprāptau
sarva-bʰūta-niṣevitām
/
Halfverse: e
mūrcʰayābʰiparītāṅgau
vyāyāmena
ca
mohitau
mūrcʰayā
_abʰiparīta
_aṅgau
vyāyāmena
ca
mohitau
/30/
Verse: 31
Halfverse: a
tato
'bʰyadʰāvad
vegena
karakarṣaḥ
suhr̥t
tayā
tato
_abʰyadʰāvad
vegena
kara-karṣaḥ
suhr̥t
tayā
/
Halfverse: c
cekitānaṃ
tatʰā
bʰūtaṃ
dr̥ṣṭvā
samaradurmadam
cekitānaṃ
tatʰā
bʰūtaṃ
dr̥ṣṭvā
samara-durmadam
/
Halfverse: e
ratʰam
āropayac
cainaṃ
sarvasainyasya
paśyataḥ
ratʰam
āropayac
ca
_enaṃ
sarva-sainyasya
paśyataḥ
/31/
Verse: 32
Halfverse: a
tatʰaiva
śakuniḥ
śūraḥ
syālas
tava
viśāṃ
pate
tatʰaiva
śakuniḥ
śūraḥ
syālas
tava
viśāṃ
pate
/
Halfverse: c
āropayad
ratʰaṃ
tūrṇaṃ
gautamaṃ
ratʰināṃ
varam
āropayad
ratʰaṃ
tūrṇaṃ
gautamaṃ
ratʰināṃ
varam
/32/
Verse: 33
Halfverse: a
saumadattiṃ
tatʰā
kruddʰo
dʰr̥ṣṭaketur
mahābalaḥ
saumadattiṃ
tatʰā
kruddʰo
dʰr̥ṣṭa-ketur
mahā-balaḥ
/
Halfverse: c
navatyā
sāyakaiḥ
kṣipraṃ
rājan
vivyādʰa
vakṣasi
navatyā
sāyakaiḥ
kṣipraṃ
rājan
vivyādʰa
vakṣasi
/33/
Verse: 34
Halfverse: a
saumadattir
uraḥstʰair
tair
bʰr̥śaṃ
bāṇair
aśobʰata
saumadattir
uraḥstʰair
tair
bʰr̥śaṃ
bāṇair
aśobʰata
/
Halfverse: c
madʰyaṃ
dine
mahārāja
raśmibʰis
tapano
yatʰā
madʰyaṃ
dine
mahā-rāja
raśmibʰis
tapano
yatʰā
/34/
Verse: 35
Halfverse: a
bʰūriśravās
tu
samare
dʰr̥ṣṭaketuṃ
mahāratʰam
bʰūri-śravās
tu
samare
dʰr̥ṣṭa-ketuṃ
mahā-ratʰam
/
Halfverse: c
hatasūta
hayaṃ
cakre
viratʰaṃ
sāyakottamaiḥ
hata-sūta
hayaṃ
cakre
viratʰaṃ
sāyaka
_uttamaiḥ
/35/
Verse: 36
Halfverse: a
viratʰaṃ
cainam
ālokya
hatāśvaṃ
hatasāratʰim
viratʰaṃ
ca
_enam
ālokya
hata
_aśvaṃ
hata-sāratʰim
/
Halfverse: c
mahatā
śaravarṣeṇa
cʰādayām
āsa
saṃyuge
mahatā
śara-varṣeṇa
cʰādayām
āsa
saṃyuge
/36/
Verse: 37
Halfverse: a
sa
ca
taṃ
ratʰam
utsr̥jya
dʰr̥ṣṭaketur
mahāmanāḥ
sa
ca
taṃ
ratʰam
utsr̥jya
dʰr̥ṣṭa-ketur
mahā-manāḥ
/
Halfverse: c
āruroha
tato
yānaṃ
śatānīkasya
māriṣa
āruroha
tato
yānaṃ
śata
_anīkasya
māriṣa
/37/
Verse: 38
Halfverse: a
citraseno
vikarṇaś
ca
rājan
durmarṣaṇas
tatʰā
citraseno
vikarṇaś
ca
rājan
durmarṣaṇas
tatʰā
/
Halfverse: c
ratʰino
hemasaṃnāhāḥ
saubʰadram
abʰidudruvuḥ
ratʰino
hema-saṃnāhāḥ
saubʰadram
abʰidudruvuḥ
/38/
Verse: 39
Halfverse: a
abʰimanyos
tatas
tais
tu
gʰoraṃ
yuddʰam
avartata
abʰimanyos
tatas
tais
tu
gʰoraṃ
yuddʰam
avartata
/
Halfverse: c
śarīrasya
yatʰā
rājan
vātapitta
kapʰais
tribʰiḥ
śarīrasya
yatʰā
rājan
vāta-pitta
kapʰais
tribʰiḥ
/39/
Verse: 40
Halfverse: a
viratʰāṃs
tava
putrāṃs
tu
kr̥tvā
rājan
mahāhave
viratʰāṃs
tava
putrāṃs
tu
kr̥tvā
rājan
mahā
_āhave
/
Halfverse: c
na
jagʰāna
naravyāgʰraḥ
smaran
bʰīma
vacas
tadā
na
jagʰāna
nara-vyāgʰraḥ
smaran
bʰīma
vacas
tadā
/40/
Verse: 41
Halfverse: a
tato
rājñāṃ
bahuśatair
gajāśvaratʰayāyibʰiḥ
tato
rājñāṃ
bahu-śatair
gaja
_aśva-ratʰa-yāyibʰiḥ
/
Halfverse: c
saṃvr̥taṃ
samare
bʰīṣmaṃ
devair
api
durāsadam
saṃvr̥taṃ
samare
bʰīṣmaṃ
devair
api
durāsadam
/41/
Verse: 42
Halfverse: a
prayāntaṃ
śīgʰram
udvīkṣya
paritrātuṃ
sutāṃs
tava
prayāntaṃ
śīgʰram
udvīkṣya
paritrātuṃ
sutāṃs
tava
/
Halfverse: c
abʰimanyuṃ
samuddiśya
bālam
ekaṃ
mahāratʰam
abʰimanyuṃ
samuddiśya
bālam
ekaṃ
mahā-ratʰam
/
Halfverse: e
vāsudevam
uvācedaṃ
kaunteyaḥ
śvetavāhanaḥ
vāsudevam
uvāca
_idaṃ
kaunteyaḥ
śveta-vāhanaḥ
/42/
Verse: 43
Halfverse: a
codayāśvān
hr̥ṣīkeśa
yatraite
bahulā
ratʰāḥ
codaya
_aśvān
hr̥ṣīkeśa
yatra
_ete
bahulā
ratʰāḥ
/
Halfverse: c
ete
hi
bahavaḥ
śūrā
kr̥tāstrā
yuddʰadurmadāḥ
ete
hi
bahavaḥ
śūrā
kr̥ta
_astrā
yuddʰa-durmadāḥ
/
Halfverse: e
yatʰā
na
hanyur
naḥ
senāṃ
tatʰā
mādʰava
codaya
yatʰā
na
hanyur
naḥ
senāṃ
tatʰā
mādʰava
codaya
/43/
Verse: 44
Halfverse: a
evam
uktaḥ
sa
vārṣṇeyaḥ
kaunteyenāmitaujasā
evam
uktaḥ
sa
vārṣṇeyaḥ
kaunteyena
_amita
_ojasā
/
Halfverse: c
ratʰaṃ
śvetahayair
yuktaṃ
preṣayām
āsa
saṃyuge
ratʰaṃ
śveta-hayair
yuktaṃ
preṣayām
āsa
saṃyuge
/44/
Verse: 45
Halfverse: a
niṣṭānako
mahān
āsīt
tava
sainyasya
māriṣa
niṣṭānako
mahān
āsīt
tava
sainyasya
māriṣa
/
Halfverse: c
yad
arjuna
raṇe
kruddʰaḥ
saṃyātas
tāvakān
prati
yad
arjuna
raṇe
kruddʰaḥ
saṃyātas
tāvakān
prati
/45/
Verse: 46
Halfverse: a
samāsādya
tu
kaunteyo
rājñas
tān
bʰīṣma
rakṣiṇaḥ
samāsādya
tu
kaunteyo
rājñas
tān
bʰīṣma
rakṣiṇaḥ
/
Halfverse: c
suśarmāṇam
atʰo
rājann
idaṃ
vacanam
abravīt
suśarmāṇam
atʰo
rājann
idaṃ
vacanam
abravīt
/46/
Verse: 47
Halfverse: a
jānāmi
tvāṃ
yudʰi
śreṣṭʰam
atyantaṃ
pūrvavairiṇam
jānāmi
tvāṃ
yudʰi
śreṣṭʰam
atyantaṃ
pūrva-vairiṇam
/
ՙ
Halfverse: c
paryāyasyādya
saṃprāptaṃ
pʰalaṃ
paśya
sudāruṇam
paryāyasya
_adya
saṃprāptaṃ
pʰalaṃ
paśya
sudāruṇam
/
Halfverse: e
adya
te
darśayiṣyāmi
pūrvapretān
pitāmahān
adya
te
darśayiṣyāmi
pūrva-pretān
pitāmahān
/47/
Verse: 48
Halfverse: a
evaṃ
saṃjalpatas
tasya
bībʰatsoḥ
śatrugʰātinaḥ
evaṃ
saṃjalpatas
tasya
bībʰatsoḥ
śatru-gʰātinaḥ
/
Halfverse: c
śrutvāpi
paruṣaṃ
vākyaṃ
suśarmā
ratʰayūtʰapaḥ
śrutvā
_api
paruṣaṃ
vākyaṃ
suśarmā
ratʰa-yūtʰapaḥ
/
Halfverse: e
na
caivam
abravīt
kiṃ
cic
cʰubʰaṃ
vā
yadi
vāśubʰam
na
ca
_evam
abravīt
kiṃcit
śubʰaṃ
vā
yadi
vā
_aśubʰam
/48/
Verse: 49
Halfverse: a
abʰi
gatvārjunaṃ
vīraṃ
rājabʰir
bahubʰir
vr̥taḥ
abʰi
gatvā
_arjunaṃ
vīraṃ
rājabʰir
bahubʰir
vr̥taḥ
/
Halfverse: c
purastāt
pr̥ṣṭʰataś
caiva
pārśvataś
caiva
sarvataḥ
purastāt
pr̥ṣṭʰataś
caiva
pārśvataś
caiva
sarvataḥ
/49/
Verse: 50
Halfverse: a
parivāryārjunaṃ
saṃkʰye
tava
putraiḥ
sahānagʰa
parivārya
_arjunaṃ
saṃkʰye
tava
putraiḥ
saha
_anagʰa
/
Halfverse: c
śaraiḥ
saṃcʰādayām
āsa
megʰair
iva
divākaram
śaraiḥ
saṃcʰādayām
āsa
megʰair
iva
divākaram
/50/
Verse: 51
Halfverse: a
tataḥ
pravr̥ttaḥ
sumahān
saṃgrāmaḥ
śoṇitodakaḥ
tataḥ
pravr̥ttaḥ
sumahān
saṃgrāmaḥ
śoṇita
_udakaḥ
/
Halfverse: c
tāvakānāṃ
ca
samare
pāṇḍavānāṃ
ca
bʰārata
tāvakānāṃ
ca
samare
pāṇḍavānāṃ
ca
bʰārata
/51/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.