TITUS
Mahabharata
Part No. 940
Previous part

Chapter: 80 
Adhyāya 80


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tato yudʰiṣṭʰiro rājā   madʰyaṃ prāpte divākare
   
tato yudʰiṣṭʰiro rājā   madʰyaṃ prāpte divā-kare /
Halfverse: c    
śrutāyuṣam abʰiprekṣya   codayām āsa vājinaḥ
   
śruta_āyuṣam abʰiprekṣya   codayām āsa vājinaḥ /1/

Verse: 2 
Halfverse: a    
abʰyadʰāvat tato rājā   śrutāyuṣam ariṃdamam
   
abʰyadʰāvat tato rājā   śruta_āyuṣam ariṃdamam /
Halfverse: c    
vinigʰnan sāyakais tīkṣṇair   navabʰir nataparvabʰiḥ
   
vinigʰnan sāyakais tīkṣṇair   navabʰir nata-parvabʰiḥ /2/

Verse: 3 
Halfverse: a    
sa saṃvārya raṇe rājā   preṣitān dʰarmasūnunā
   
sa saṃvārya raṇe rājā   preṣitān dʰarma-sūnunā /
Halfverse: c    
śarān sapta maheṣvāsaḥ   kaunteyāya samarpayat
   
śarān sapta mahā_iṣvāsaḥ   kaunteyāya samarpayat /3/

Verse: 4 
Halfverse: a    
te tasya kavacaṃ bʰittvā   papuḥ śoṇitam āhave
   
te tasya kavacaṃ bʰittvā   papuḥ śoṇitam āhave /
Halfverse: c    
asūn iva vicinvanto   dehe tasya mahātmanaḥ
   
asūn iva vicinvanto   dehe tasya mahātmanaḥ /4/

Verse: 5 
Halfverse: a    
pāṇḍavas tubʰr̥śaṃ viddʰas   tena rājñā mahātmanā
   
pāṇḍavas tubʰr̥śaṃ viddʰas   tena rājñā mahātmanā /
Halfverse: c    
raṇe varāhakarṇena   rājānaṃ hr̥di vivyadʰe
   
raṇe varāha-karṇena   rājānaṃ hr̥di vivyadʰe /5/

Verse: 6 
Halfverse: a    
atʰāpareṇa bʰallena   ketuṃ tasya mahātmanaḥ
   
atʰa_apareṇa bʰallena   ketuṃ tasya mahātmanaḥ /
Halfverse: c    
ratʰaśreṣṭʰo ratʰāt tūrṇaṃ   bʰūmau pārtʰo nyapātayat
   
ratʰa-śreṣṭʰo ratʰāt tūrṇaṃ   bʰūmau pārtʰo nyapātayat /6/

Verse: 7 
Halfverse: a    
ketuṃ nipatitaṃ dr̥ṣṭvā   śrutāyuḥ sa tu pārtʰivaḥ
   
ketuṃ nipatitaṃ dr̥ṣṭvā   śruta_āyuḥ sa tu pārtʰivaḥ /
Halfverse: c    
pāṇḍavaṃ viśikʰais tīkṣṇai   rājan vivyādʰa saptabʰiḥ
   
pāṇḍavaṃ viśikʰais tīkṣṇai   rājan vivyādʰa saptabʰiḥ /7/

Verse: 8 
Halfverse: a    
tataḥ krodʰāt prajajvāla   dʰarmaputro yudʰiṣṭʰiraḥ
   
tataḥ krodʰāt prajajvāla   dʰarma-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
yatʰā yugānte bʰūtāni   dʰakṣyann iva hutāśanaḥ
   
yatʰā yuga_ante bʰūtāni   dʰakṣyann iva huta_aśanaḥ /8/

Verse: 9 
Halfverse: a    
kruddʰaṃ tu pāṇḍavaṃ dr̥ṣṭvā   devagandʰarvarākṣasaḥ
   
kruddʰaṃ tu pāṇḍavaṃ dr̥ṣṭvā   deva-gandʰarva-rākṣasaḥ /
Halfverse: c    
pravivyatʰur mahārāja   vyākulaṃ cāpy abʰūj jagat
   
pravivyatʰur mahā-rāja   vyākulaṃ ca_apy abʰūj jagat /9/

Verse: 10 
Halfverse: a    
sarveṣāṃ caiva bʰūtānām   idam āsīn manogatam
   
sarveṣāṃ caiva bʰūtānām   idam āsīn mano-gatam /
Halfverse: c    
trīm̐l lokān adya saṃkruddʰo   nr̥po 'yaṃ dʰakṣyatīti vai
   
trīm̐l lokān adya saṃkruddʰo   nr̥po_ayaṃ dʰakṣyati_iti vai /10/

Verse: 11 
Halfverse: a    
r̥ṣayaś caiva devāś ca   cakruḥ svastyayanaṃ mahat
   
r̥ṣayaś caiva devāś ca   cakruḥ svastyayanaṃ mahat /
Halfverse: c    
lokānāṃ nr̥pa śānty artʰaṃ   krodʰite pāṇḍave tadā
   
lokānāṃ nr̥pa śānty artʰaṃ   krodʰite pāṇḍave tadā /11/

Verse: 12 
Halfverse: a    
sa ca krodʰasamāviṣṭaḥ   sr̥kkiṇī parilelihan
   
sa ca krodʰa-samāviṣṭaḥ   sr̥kkiṇī parilelihan /
Halfverse: c    
dadʰārātma vapur gʰoraṃ   yugāntādityasaṃnibʰam
   
dadʰāra_ātma vapur gʰoraṃ   yuga_anta_āditya-saṃnibʰam /12/ ՙ

Verse: 13 
Halfverse: a    
tataḥ sarvāṇi sainyāni   tāvakāni viśāṃ pate
   
tataḥ sarvāṇi sainyāni   tāvakāni viśāṃ pate /
Halfverse: c    
nirāśāny abʰavaṃs tatra   jīvitaṃ prati bʰārata
   
nirāśāny abʰavaṃs tatra   jīvitaṃ prati bʰārata /13/

Verse: 14 
Halfverse: a    
sa tu dʰairyeṇa taṃ kopaṃ   saṃnivārya mahāyaśāḥ
   
sa tu dʰairyeṇa taṃ kopaṃ   saṃnivārya mahā-yaśāḥ /
Halfverse: c    
śrutāyuṣaḥ praciccʰeda   muṣṭideśe mahad dʰanuḥ
   
śruta_āyuṣaḥ praciccʰeda   muṣṭi-deśe mahad dʰanuḥ /14/

Verse: 15 
Halfverse: a    
atʰainaṃ cʰinnadʰanvānaṃ   nārācena stanāntare
   
atʰa_enaṃ cʰinna-dʰanvānaṃ   nārācena stana_antare /
Halfverse: c    
nirbibʰeda raṇe rājā   sarvasainyasya paśyataḥ
   
nirbibʰeda raṇe rājā   sarva-sainyasya paśyataḥ /15/

Verse: 16 
Halfverse: a    
sa tvaraṃ caraṇe rājaṃs   tasya vāhān mahātmanaḥ
   
sa tvaraṃ caraṇe rājaṃs   tasya vāhān mahātmanaḥ /
Halfverse: c    
nijagʰāna śaraiḥ kṣipraṃ   sūtaṃ ca sumahābalaḥ
   
nijagʰāna śaraiḥ kṣipraṃ   sūtaṃ ca sumahā-balaḥ /16/

Verse: 17 
Halfverse: a    
hatāśvaṃ tu ratʰaṃ tyaktvā   dr̥ṣṭvā rājñas tu pauruṣam
   
hata_aśvaṃ tu ratʰaṃ tyaktvā   dr̥ṣṭvā rājñas tu pauruṣam /
Halfverse: c    
vipradudrāva vegena   śrutāyuḥ samare tadā
   
vipradudrāva vegena   śruta_āyuḥ samare tadā /17/

Verse: 18 
Halfverse: a    
tasmiñ jite maheṣvāse   dʰarmaputreṇa saṃyuge
   
tasmin jite mahā_iṣvāse   dʰarma-putreṇa saṃyuge /
Halfverse: c    
duryodʰana balaṃ rājan   sarvam āsīt parāṅmukʰam {!}
   
duryodʰana balaṃ rājan   sarvam āsīt parāṅ-mukʰam /18/ {!}

Verse: 19 
Halfverse: a    
etat kr̥tvā mahārāja   dʰarmaputro yudʰiṣṭʰiraḥ
   
etat kr̥tvā mahā-rāja   dʰarma-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
vyāttānano yatʰākālas   tava sainyaṃ jagʰāna ha
   
vyātta_ānano yatʰā-kālas   tava sainyaṃ jagʰāna ha /19/

Verse: 20 
Halfverse: a    
cekitānas tu vārṣṇeyo   gautamaṃ ratʰināṃ varam
   
cekitānas tu vārṣṇeyo   gautamaṃ ratʰināṃ varam /
Halfverse: c    
prekṣatāṃ sarvasainyānāṃ   cʰādayām āsa sāyakaiḥ
   
prekṣatāṃ sarva-sainyānāṃ   cʰādayām āsa sāyakaiḥ /20/

Verse: 21 
Halfverse: a    
saṃnivārya śarāṃs tāṃs tu   kr̥paḥ śāradvato yudʰi
   
saṃnivārya śarāṃs tāṃs tu   kr̥paḥ śāradvato yudʰi /
Halfverse: c    
cekitānaṃ raṇe yattaṃ   rājan vivyādʰa patribʰiḥ
   
cekitānaṃ raṇe yattaṃ   rājan vivyādʰa patribʰiḥ /21/

Verse: 22 
Halfverse: a    
atʰāpareṇa bʰallena   dʰanuś ciccʰeda māriṣa
   
atʰa_apareṇa bʰallena   dʰanuś ciccʰeda māriṣa /
Halfverse: c    
sāratʰiṃ cāsya samare   kṣiprahasto nyapātayat
   
sāratʰiṃ ca_asya samare   kṣipra-hasto nyapātayat /
Halfverse: e    
hayāṃś cāsyāvadʰīd rājann   ubʰau ca pārṣṇisāratʰī
   
hayāṃś ca_asya_avadʰīd rājann   ubʰau ca pārṣṇi-sāratʰī /22/

Verse: 23 
Halfverse: a    
so 'vaplutya ratʰāt tūrṇaṃ   gadāṃ jagrāha sātvataḥ
   
so_avaplutya ratʰāt tūrṇaṃ   gadāṃ jagrāha sātvataḥ /
Halfverse: c    
sa tayā vīra gʰātinyā   gadayā gadināṃ varaḥ
   
sa tayā vīra gʰātinyā   gadayā gadināṃ varaḥ /
Halfverse: e    
gautamasya hayān hatvā   sāratʰiṃ ca nyapātayat
   
gautamasya hayān hatvā   sāratʰiṃ ca nyapātayat /23/

Verse: 24 
Halfverse: a    
bʰūmiṣṭʰo gautamas tasya   śarāṃś cikṣepa ṣoḍaśa
   
bʰūmiṣṭʰo gautamas tasya   śarāṃś cikṣepa ṣoḍaśa /
Halfverse: c    
te śarāḥ sātvataṃ bʰittvā   prāviśanta dʰarā talam
   
te śarāḥ sātvataṃ bʰittvā   prāviśanta dʰarā talam /24/

Verse: 25 
Halfverse: a    
cekitānas tataḥ kruddʰaḥ   punaś cikṣepa tāṃ gadām
   
cekitānas tataḥ kruddʰaḥ   punaś cikṣepa tāṃ gadām /
Halfverse: c    
gautamasya vadʰākāṅkṣī   vr̥trasyeva puraṃdaraḥ
   
gautamasya vadʰa_ākāṅkṣī   vr̥trasya_iva puraṃdaraḥ /25/

Verse: 26 
Halfverse: a    
tām āpatantīṃ vimalām   aśmagarbʰāṃ mahāgadām
   
tām āpatantīṃ vimalām   aśma-garbʰāṃ mahā-gadām /
Halfverse: c    
śarair anekasāhasrair   vārayām āsa gautamaḥ
   
śarair aneka-sāhasrair   vārayām āsa gautamaḥ /26/

Verse: 27 
Halfverse: a    
cekitānas tataḥ kʰaḍgaṃ   kośād uddʰr̥tya bʰārata
   
cekitānas tataḥ kʰaḍgaṃ   kośād uddʰr̥tya bʰārata /
Halfverse: c    
lāgʰavaṃ param āstʰāya   gautamaṃ samupādravat
   
lāgʰavaṃ param āstʰāya   gautamaṃ samupādravat /27/

Verse: 28 
Halfverse: a    
gautamo 'pi dʰanus tyaktvā   pragr̥hyāsiṃ susaṃśitam
   
gautamo_api dʰanus tyaktvā   pragr̥hya_asiṃ susaṃśitam /
Halfverse: c    
vegena mahatā rājaṃś   cekitānam upādravat
   
vegena mahatā rājaṃś   cekitānam upādravat /28/

Verse: 29 
Halfverse: a    
tāv ubʰau balasaṃpannau   nistriṃśavaradʰāriṇau
   
tāv ubʰau bala-saṃpannau   nistriṃśa-vara-dʰāriṇau / ՙ
Halfverse: c    
nistriṃśābʰyāṃ sutīkṣṇābʰyām   anyonyaṃ saṃtatakṣatuḥ
   
nistriṃśābʰyāṃ sutīkṣṇābʰyām   anyonyaṃ saṃtatakṣatuḥ /29/

Verse: 30 
Halfverse: a    
nistriṃśavegābʰihatau   tatas tau puruṣarṣabʰau
   
nistriṃśa-vega_abʰihatau   tatas tau puruṣa-r̥ṣabʰau /
Halfverse: c    
dʰaraṇīṃ samanuprāptau   sarvabʰūtaniṣevitām
   
dʰaraṇīṃ samanuprāptau   sarva-bʰūta-niṣevitām /
Halfverse: e    
mūrcʰayābʰiparītāṅgau   vyāyāmena ca mohitau
   
mūrcʰayā_abʰiparīta_aṅgau   vyāyāmena ca mohitau /30/

Verse: 31 
Halfverse: a    
tato 'bʰyadʰāvad vegena   karakarṣaḥ suhr̥t tayā
   
tato_abʰyadʰāvad vegena   kara-karṣaḥ suhr̥t tayā /
Halfverse: c    
cekitānaṃ tatʰā bʰūtaṃ   dr̥ṣṭvā samaradurmadam
   
cekitānaṃ tatʰā bʰūtaṃ   dr̥ṣṭvā samara-durmadam /
Halfverse: e    
ratʰam āropayac cainaṃ   sarvasainyasya paśyataḥ
   
ratʰam āropayac ca_enaṃ   sarva-sainyasya paśyataḥ /31/

Verse: 32 
Halfverse: a    
tatʰaiva śakuniḥ śūraḥ   syālas tava viśāṃ pate
   
tatʰaiva śakuniḥ śūraḥ   syālas tava viśāṃ pate /
Halfverse: c    
āropayad ratʰaṃ tūrṇaṃ   gautamaṃ ratʰināṃ varam
   
āropayad ratʰaṃ tūrṇaṃ   gautamaṃ ratʰināṃ varam /32/

Verse: 33 
Halfverse: a    
saumadattiṃ tatʰā kruddʰo   dʰr̥ṣṭaketur mahābalaḥ
   
saumadattiṃ tatʰā kruddʰo   dʰr̥ṣṭa-ketur mahā-balaḥ /
Halfverse: c    
navatyā sāyakaiḥ kṣipraṃ   rājan vivyādʰa vakṣasi
   
navatyā sāyakaiḥ kṣipraṃ   rājan vivyādʰa vakṣasi /33/

Verse: 34 
Halfverse: a    
saumadattir uraḥstʰair tair   bʰr̥śaṃ bāṇair aśobʰata
   
saumadattir uraḥstʰair tair   bʰr̥śaṃ bāṇair aśobʰata /
Halfverse: c    
madʰyaṃ dine mahārāja   raśmibʰis tapano yatʰā
   
madʰyaṃ dine mahā-rāja   raśmibʰis tapano yatʰā /34/

Verse: 35 
Halfverse: a    
bʰūriśravās tu samare   dʰr̥ṣṭaketuṃ mahāratʰam
   
bʰūri-śravās tu samare   dʰr̥ṣṭa-ketuṃ mahā-ratʰam /
Halfverse: c    
hatasūta hayaṃ cakre   viratʰaṃ sāyakottamaiḥ
   
hata-sūta hayaṃ cakre   viratʰaṃ sāyaka_uttamaiḥ /35/

Verse: 36 
Halfverse: a    
viratʰaṃ cainam ālokya   hatāśvaṃ hatasāratʰim
   
viratʰaṃ ca_enam ālokya   hata_aśvaṃ hata-sāratʰim /
Halfverse: c    
mahatā śaravarṣeṇa   cʰādayām āsa saṃyuge
   
mahatā śara-varṣeṇa   cʰādayām āsa saṃyuge /36/

Verse: 37 
Halfverse: a    
sa ca taṃ ratʰam utsr̥jya   dʰr̥ṣṭaketur mahāmanāḥ
   
sa ca taṃ ratʰam utsr̥jya   dʰr̥ṣṭa-ketur mahā-manāḥ /
Halfverse: c    
āruroha tato yānaṃ   śatānīkasya māriṣa
   
āruroha tato yānaṃ   śata_anīkasya māriṣa /37/

Verse: 38 
Halfverse: a    
citraseno vikarṇaś ca   rājan durmarṣaṇas tatʰā
   
citraseno vikarṇaś ca   rājan durmarṣaṇas tatʰā /
Halfverse: c    
ratʰino hemasaṃnāhāḥ   saubʰadram abʰidudruvuḥ
   
ratʰino hema-saṃnāhāḥ   saubʰadram abʰidudruvuḥ /38/

Verse: 39 
Halfverse: a    
abʰimanyos tatas tais tu   gʰoraṃ yuddʰam avartata
   
abʰimanyos tatas tais tu   gʰoraṃ yuddʰam avartata /
Halfverse: c    
śarīrasya yatʰā rājan   vātapitta kapʰais tribʰiḥ
   
śarīrasya yatʰā rājan   vāta-pitta kapʰais tribʰiḥ /39/

Verse: 40 
Halfverse: a    
viratʰāṃs tava putrāṃs tu   kr̥tvā rājan mahāhave
   
viratʰāṃs tava putrāṃs tu   kr̥tvā rājan mahā_āhave /
Halfverse: c    
na jagʰāna naravyāgʰraḥ   smaran bʰīma vacas tadā
   
na jagʰāna nara-vyāgʰraḥ   smaran bʰīma vacas tadā /40/

Verse: 41 
Halfverse: a    
tato rājñāṃ bahuśatair   gajāśvaratʰayāyibʰiḥ
   
tato rājñāṃ bahu-śatair   gaja_aśva-ratʰa-yāyibʰiḥ /
Halfverse: c    
saṃvr̥taṃ samare bʰīṣmaṃ   devair api durāsadam
   
saṃvr̥taṃ samare bʰīṣmaṃ   devair api durāsadam /41/

Verse: 42 
Halfverse: a    
prayāntaṃ śīgʰram udvīkṣya   paritrātuṃ sutāṃs tava
   
prayāntaṃ śīgʰram udvīkṣya   paritrātuṃ sutāṃs tava /
Halfverse: c    
abʰimanyuṃ samuddiśya   bālam ekaṃ mahāratʰam
   
abʰimanyuṃ samuddiśya   bālam ekaṃ mahā-ratʰam /
Halfverse: e    
vāsudevam uvācedaṃ   kaunteyaḥ śvetavāhanaḥ
   
vāsudevam uvāca_idaṃ   kaunteyaḥ śveta-vāhanaḥ /42/

Verse: 43 
Halfverse: a    
codayāśvān hr̥ṣīkeśa   yatraite bahulā ratʰāḥ
   
codaya_aśvān hr̥ṣīkeśa   yatra_ete bahulā ratʰāḥ /
Halfverse: c    
ete hi bahavaḥ śūrā   kr̥tāstrā yuddʰadurmadāḥ
   
ete hi bahavaḥ śūrā   kr̥ta_astrā yuddʰa-durmadāḥ /
Halfverse: e    
yatʰā na hanyur naḥ senāṃ   tatʰā mādʰava codaya
   
yatʰā na hanyur naḥ senāṃ   tatʰā mādʰava codaya /43/

Verse: 44 
Halfverse: a    
evam uktaḥ sa vārṣṇeyaḥ   kaunteyenāmitaujasā
   
evam uktaḥ sa vārṣṇeyaḥ   kaunteyena_amita_ojasā /
Halfverse: c    
ratʰaṃ śvetahayair yuktaṃ   preṣayām āsa saṃyuge
   
ratʰaṃ śveta-hayair yuktaṃ   preṣayām āsa saṃyuge /44/

Verse: 45 
Halfverse: a    
niṣṭānako mahān āsīt   tava sainyasya māriṣa
   
niṣṭānako mahān āsīt   tava sainyasya māriṣa /
Halfverse: c    
yad arjuna raṇe kruddʰaḥ   saṃyātas tāvakān prati
   
yad arjuna raṇe kruddʰaḥ   saṃyātas tāvakān prati /45/

Verse: 46 
Halfverse: a    
samāsādya tu kaunteyo   rājñas tān bʰīṣma rakṣiṇaḥ
   
samāsādya tu kaunteyo   rājñas tān bʰīṣma rakṣiṇaḥ /
Halfverse: c    
suśarmāṇam atʰo rājann   idaṃ vacanam abravīt
   
suśarmāṇam atʰo rājann   idaṃ vacanam abravīt /46/

Verse: 47 
Halfverse: a    
jānāmi tvāṃ yudʰi śreṣṭʰam   atyantaṃ pūrvavairiṇam
   
jānāmi tvāṃ yudʰi śreṣṭʰam   atyantaṃ pūrva-vairiṇam / ՙ
Halfverse: c    
paryāyasyādya saṃprāptaṃ   pʰalaṃ paśya sudāruṇam
   
paryāyasya_adya saṃprāptaṃ   pʰalaṃ paśya sudāruṇam /
Halfverse: e    
adya te darśayiṣyāmi   pūrvapretān pitāmahān
   
adya te darśayiṣyāmi   pūrva-pretān pitāmahān /47/

Verse: 48 
Halfverse: a    
evaṃ saṃjalpatas tasya   bībʰatsoḥ śatrugʰātinaḥ
   
evaṃ saṃjalpatas tasya   bībʰatsoḥ śatru-gʰātinaḥ /
Halfverse: c    
śrutvāpi paruṣaṃ vākyaṃ   suśarmā ratʰayūtʰapaḥ
   
śrutvā_api paruṣaṃ vākyaṃ   suśarmā ratʰa-yūtʰapaḥ /
Halfverse: e    
na caivam abravīt kiṃ cic   cʰubʰaṃ yadi vāśubʰam
   
na ca_evam abravīt kiṃcit   śubʰaṃ yadi _aśubʰam /48/

Verse: 49 
Halfverse: a    
abʰi gatvārjunaṃ vīraṃ   rājabʰir bahubʰir vr̥taḥ
   
abʰi gatvā_arjunaṃ vīraṃ   rājabʰir bahubʰir vr̥taḥ /
Halfverse: c    
purastāt pr̥ṣṭʰataś caiva   pārśvataś caiva sarvataḥ
   
purastāt pr̥ṣṭʰataś caiva   pārśvataś caiva sarvataḥ /49/

Verse: 50 
Halfverse: a    
parivāryārjunaṃ saṃkʰye   tava putraiḥ sahānagʰa
   
parivārya_arjunaṃ saṃkʰye   tava putraiḥ saha_anagʰa /
Halfverse: c    
śaraiḥ saṃcʰādayām āsa   megʰair iva divākaram
   
śaraiḥ saṃcʰādayām āsa   megʰair iva divākaram /50/

Verse: 51 
Halfverse: a    
tataḥ pravr̥ttaḥ sumahān   saṃgrāmaḥ śoṇitodakaḥ
   
tataḥ pravr̥ttaḥ sumahān   saṃgrāmaḥ śoṇita_udakaḥ /
Halfverse: c    
tāvakānāṃ ca samare   pāṇḍavānāṃ ca bʰārata
   
tāvakānāṃ ca samare   pāṇḍavānāṃ ca bʰārata /51/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.