TITUS
Mahabharata
Part No. 939
Previous part

Chapter: 79 
Adhyāya 79


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
bahūnīha vicitrāṇi   dvairatʰāni sma saṃjaya
   
bahūni_iha vicitrāṇi   dvairatʰāni sma saṃjaya /
Halfverse: c    
pāṇḍūnāṃ māmakaiḥ sārdʰam   aśrauṣaṃ tava jalpataḥ
   
pāṇḍūnāṃ māmakaiḥ sārdʰam   aśrauṣaṃ tava jalpataḥ /1/

Verse: 2 
Halfverse: a    
na caiva māmakaṃ kaṃcid   dʰr̥ṣṭaṃ śaṃsasi saṃjaya
   
na caiva māmakaṃ kaṃcidd   hr̥ṣṭaṃ śaṃsasi saṃjaya /
Halfverse: c    
nityaṃ pāṇḍusutān hr̥ṣṭān   abʰagnāṃś caiva śaṃsasi
   
nityaṃ pāṇḍu-sutān hr̥ṣṭān   abʰagnāṃś caiva śaṃsasi /2/

Verse: 3 
Halfverse: a    
jīyamānān vimanaso   māmakān vigataujasaḥ
   
jīyamānān vimanaso   māmakān vigata_ojasaḥ /
Halfverse: c    
vadase saṃyuge sūta   diṣṭam etad asaṃśayam
   
vadase saṃyuge sūta   diṣṭam etad asaṃśayam /3/

Verse: 4 
{Saṃjaya uvāca}
Halfverse: a    
yatʰāśakti yatʰotsāhaṃ   yuddʰe ceṣṭanti tāvakāḥ
   
yatʰā-śakti yatʰā_utsāhaṃ   yuddʰe ceṣṭanti tāvakāḥ /
Halfverse: c    
darśayānāḥ paraṃ śaktyā   pauruṣaṃ puruṣarṣabʰa
   
darśayānāḥ paraṃ śaktyā   pauruṣaṃ puruṣa-r̥ṣabʰa /4/

Verse: 5 
Halfverse: a    
gaṅgāyāḥ suranadyā vai   svādu bʰūtaṃ yatʰodakam
   
gaṅgāyāḥ sura-nadyā vai   svādu bʰūtaṃ yatʰā_udakam /
Halfverse: c    
mahodadʰi guṇābʰyāsāl   lavaṇatvaṃ nigaccʰati
   
mahā_udadʰi guṇa_abʰyāsāl   lavaṇatvaṃ nigaccʰati /5/

Verse: 6 
Halfverse: a    
tatʰā tat pauruṣaṃ rājaṃs   tāvakānāṃ mahātmanām
   
tatʰā tat pauruṣaṃ rājaṃs   tāvakānāṃ mahātmanām /
Halfverse: c    
prāpya pāṇḍusutān vīrān   vyartʰaṃ bʰavati saṃyuge
   
prāpya pāṇḍu-sutān vīrān   vyartʰaṃ bʰavati saṃyuge /6/

Verse: 7 
Halfverse: a    
gʰaṭamānān yatʰāśakti   kurvāṇān karma duṣkaram
   
gʰaṭamānān yatʰā-śakti   kurvāṇān karma duṣkaram /
Halfverse: c    
na doṣeṇa kuruśreṣṭʰa   kauravān gantum arhasi
   
na doṣeṇa kuru-śreṣṭʰa   kauravān gantum arhasi /7/

Verse: 8 
Halfverse: a    
tavāparādʰāt sumahān   saputrasya viśāṃ pate
   
tava_aparādʰāt sumahān   saputrasya viśāṃ pate /
Halfverse: c    
pr̥tʰivyāḥ prakṣayo gʰoro   yama rāṣṭravivardʰanaḥ
   
pr̥tʰivyāḥ prakṣayo gʰoro   yama rāṣṭra-vivardʰanaḥ /8/

Verse: 9 
Halfverse: a    
ātmadoṣāt samutpannaṃ   śocituṃ nārhase nr̥pa
   
ātma-doṣāt samutpannaṃ   śocituṃ na_arhase nr̥pa /
Halfverse: c    
na hi rakṣanti rājānaḥ   sarvārtʰān nāpi jīvitam
   
na hi rakṣanti rājānaḥ   sarva_artʰān na_api jīvitam /9/

Verse: 10 
Halfverse: a    
yuddʰe sukr̥tināṃ lokān   iccʰanto vasudʰādʰipāḥ
   
yuddʰe sukr̥tināṃ lokān   iccʰanto vasudʰā_adʰipāḥ /
Halfverse: c    
camūṃ vigāhya yudʰyante   nityaṃ svargaparāyaṇāḥ
   
camūṃ vigāhya yudʰyante   nityaṃ svarga-parāyaṇāḥ /10/

Verse: 11 
Halfverse: a    
pūrvāhṇe tu mahārāja   prāvartata janakṣayaḥ
   
pūrva_ahṇe tu mahā-rāja   prāvartata jana-kṣayaḥ /
Halfverse: c    
tan mamaikamanā bʰūtvā   śr̥ṇu devāsuropamam
   
tan mama_eka-manā bʰūtvā   śr̥ṇu deva_asura_upamam /11/

Verse: 12 
Halfverse: a    
āvantyau tu maheṣvāsau   mahātmānau mahābalau
   
āvantyau tu mahā_iṣvāsau   mahātmānau mahā-balau /
Halfverse: c    
irāvantam abʰiprekṣya   sameyātāṃ raṇotkaṭau
   
irāvantam abʰiprekṣya   sameyātāṃ raṇa_utkaṭau /
Halfverse: e    
teṣāṃ pravavr̥te yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
teṣāṃ pravavr̥te yuddʰaṃ   tumulaṃ loma-harṣaṇam /12/

Verse: 13 
Halfverse: a    
irāvāṃs tu susaṃkruddʰo   bʰrātarau devarūpiṇau
   
irāvāṃs tu susaṃkruddʰo   bʰrātarau deva-rūpiṇau /
Halfverse: c    
vivyādʰa niśitais tūrṇaṃ   śaraiḥ saṃnataparvabʰiḥ
   
vivyādʰa niśitais tūrṇaṃ   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: e    
tāv enaṃ pratyavidʰyetāṃ   samare citrayodʰinau
   
tāv enaṃ pratyavidʰyetāṃ   samare citra-yodʰinau /13/

Verse: 14 
Halfverse: a    
yudʰyatāṃ hi tatʰā rājan   viśeṣo na vyadr̥śyata
   
yudʰyatāṃ hi tatʰā rājan   viśeṣo na vyadr̥śyata /
Halfverse: c    
yatatāṃ śatrunāśāya   kr̥tapratikr̥taiṣiṇām
   
yatatāṃ śatru-nāśāya   kr̥ta-pratikr̥ta_eṣiṇām /14/

Verse: 15 
Halfverse: a    
irāvāṃs tu tato rājann   anuvindasya sāyakaiḥ
   
irāvāṃs tu tato rājann   anuvindasya sāyakaiḥ /
Halfverse: c    
caturbʰiś caturo vāhān   anayad yamasādanam
   
caturbʰiś caturo vāhān   anayad yama-sādanam /15/

Verse: 16 
Halfverse: a    
bʰallābʰyāṃ ca sutīkṣṇābʰyāṃ   dʰanuḥ ketuṃ ca māriṣa
   
bʰallābʰyāṃ ca sutīkṣṇābʰyāṃ   dʰanuḥ ketuṃ ca māriṣa /
Halfverse: c    
ciccʰeda samare rājaṃs   tad adbʰutam ivābʰavat
   
ciccʰeda samare rājaṃs   tad adbʰutam iva_abʰavat /16/

Verse: 17 
Halfverse: a    
tyaktvānuvindo 'tʰa ratʰaṃ   vindasya ratʰam āstʰitaḥ
   
tyaktvā_anuvindo_atʰa ratʰaṃ   vindasya ratʰam āstʰitaḥ /
Halfverse: c    
dʰanur gr̥hītvā navamaṃ   bʰārasādʰanam uttamam
   
dʰanur gr̥hītvā navamaṃ   bʰāra-sādʰanam uttamam /17/

Verse: 18 
Halfverse: a    
tāv ekastʰau raṇe vīrāv   āvantyau ratʰināṃ varau
   
tāv ekastʰau raṇe vīrāv   āvantyau ratʰināṃ varau /
Halfverse: c    
śarān mumucatus tūrṇam   irāvati mahātmani
   
śarān mumucatus tūrṇam   irāvati mahātmani /18/

Verse: 19 
Halfverse: a    
tābʰyāṃ muktā mahāvegāḥ   śarāḥ kāñcanabʰūṣaṇāḥ
   
tābʰyāṃ muktā mahā-vegāḥ   śarāḥ kāñcana-bʰūṣaṇāḥ /
Halfverse: c    
divākarapatʰaṃ prāpya   cʰādayām āsur ambaram
   
divākara-patʰaṃ prāpya   cʰādayām āsur ambaram /19/

Verse: 20 
Halfverse: a    
irāvāṃs tu tataḥ kruddʰo   bʰrātarau tau mahāratʰau
   
irāvāṃs tu tataḥ kruddʰo   bʰrātarau tau mahā-ratʰau /
Halfverse: c    
vavarṣa śaravarṣeṇa   sāratʰiṃ cāpy apātayat
   
vavarṣa śara-varṣeṇa   sāratʰiṃ ca_apy apātayat /20/

Verse: 21 
Halfverse: a    
tasmin nipatite bʰūmau   gatasattve 'tʰa sāratʰau
   
tasmin nipatite bʰūmau   gata-sattve_atʰa sāratʰau / {Txt bʰūmā}
Halfverse: c    
ratʰaḥ pradudrāva diśaḥ   samudbʰrānta hayas tataḥ
   
ratʰaḥ pradudrāva diśaḥ   samudbʰrānta hayas tataḥ /21/

Verse: 22 
Halfverse: a    
tau sa jitvā mahārāja   nāgarājasutā sutaḥ
   
tau sa jitvā mahā-rāja   nāga-rāja-sutā sutaḥ /
Halfverse: c    
pauruṣaṃ kʰyāpayaṃs tūrṇaṃ   vyadʰamat tava vāhinīm
   
pauruṣaṃ kʰyāpayaṃs tūrṇaṃ   vyadʰamat tava vāhinīm /22/

Verse: 23 
Halfverse: a    
vadʰyamānā samare   dʰārtarāṣṭrī mahācamūḥ
   
vadʰyamānā samare   dʰārtarāṣṭrī mahā-camūḥ /
Halfverse: c    
vegān bahuvidʰāṃś cakre   viṣaṃ pītveva mānavaḥ
   
vegān bahu-vidʰāṃś cakre   viṣaṃ pītvā_iva mānavaḥ /23/

Verse: 24 
Halfverse: a    
haiḍimbo rākṣasendras tu   bʰaga dattaṃ samādravat
   
haiḍimbo rākṣasa_indras tu   bʰaga dattaṃ samādravat /
Halfverse: c    
ratʰenādityavarṇena   sa dʰvajena mahābalaḥ
   
ratʰena_āditya-varṇena   sa dʰvajena mahā-balaḥ /24/

Verse: 25 
Halfverse: a    
tataḥ prāg jyotiṣo rājā   nāgarājaṃ samāstʰitaḥ
   
tataḥ prāg jyotiṣo rājā   nāga-rājaṃ samāstʰitaḥ /
Halfverse: c    
yatʰā vajradʰaraḥ pūrvaṃ   saṃgrame tārakāmaye
   
yatʰā vajra-dʰaraḥ pūrvaṃ   saṃgrame tārakāmaye /25/

Verse: 26 
Halfverse: a    
tatar devāḥ sa gandʰarvā   r̥ṣayaś ca samāgatāḥ
   
tatar devāḥ sa gandʰarvā r̥ṣayaś ca samāgatāḥ / ՙ
Halfverse: c    
viśeṣaṃ na sma vividur   haiḍimba bʰagadattayoḥ
   
viśeṣaṃ na sma vividur   haiḍimba bʰagadattayoḥ /26/

Verse: 27 
Halfverse: a    
yatʰā surapatiḥ śakras   trāsayām āsa dānavān
   
yatʰā sura-patiḥ śakras   trāsayām āsa dānavān /
Halfverse: c    
tatʰaiva samare rājaṃs   trāsayām āsa pāṇḍavān
   
tatʰaiva samare rājaṃs   trāsayām āsa pāṇḍavān /27/

Verse: 28 
Halfverse: a    
tena vidrāvyamāṇās te   pāṇḍavāḥ sarvatodiśam
   
tena vidrāvyamāṇās te   pāṇḍavāḥ sarvato-diśam /
Halfverse: c    
trātāraṃ nābʰyavindanta   sveṣv anīkeṣu bʰārata
   
trātāraṃ na_abʰyavindanta   sveṣv anīkeṣu bʰārata /28/

Verse: 29 
Halfverse: a    
bʰaimaseniṃ ratʰastʰaṃ tu   tatrāpaśyāma bʰārata
   
bʰaimaseniṃ ratʰastʰaṃ tu   tatra_apaśyāma bʰārata /
Halfverse: c    
śeṣā vimanaso bʰūtvā   prādravanta mahāratʰāḥ
   
śeṣā vimanaso bʰūtvā   prādravanta mahā-ratʰāḥ /29/

Verse: 30 
Halfverse: a    
nivr̥tteṣu tu pāṇḍūnāṃ   punaḥ sainyeṣu bʰārata
   
nivr̥tteṣu tu pāṇḍūnāṃ   punaḥ sainyeṣu bʰārata /
Halfverse: c    
āsīn niṣṭānako gʰoras   tava sainyeṣu saṃyuge
   
āsīn niṣṭānako gʰoras   tava sainyeṣu saṃyuge /30/

Verse: 31 
Halfverse: a    
gʰaṭotkacas tato rājan   bʰagadattaṃ mahāraṇe
   
gʰaṭa_utkacas tato rājan   bʰagadattaṃ mahā-raṇe /
Halfverse: c    
śaraiḥ praccʰādayām āsa   meruṃ girim ivāmbudaḥ
   
śaraiḥ praccʰādayām āsa   meruṃ girim iva_ambudaḥ /31/

Verse: 32 
Halfverse: a    
nihatya tāñ śarān rājā   rākṣasasya dʰanuścyutān
   
nihatya tān śarān rājā   rākṣasasya dʰanuś-cyutān /
Halfverse: c    
bʰaimaseniṃ raṇe tūrṇaṃ   sarvamarmasv atāḍayat
   
bʰaimaseniṃ raṇe tūrṇaṃ   sarva-marmasv atāḍayat /32/

Verse: 33 
Halfverse: a    
sa tāḍyamāno bahubʰiḥ   śaraiḥ saṃnataparvabʰiḥ
   
sa tāḍyamāno bahubʰiḥ   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
na vivyatʰe rākṣasendro   bʰidyamāna ivācalaḥ
   
na vivyatʰe rākṣasa_indro   bʰidyamāna\ iva_acalaḥ /33/ ՙ

Verse: 34 
Halfverse: a    
tasya prāg jyotiṣaḥ kruddʰas   tomarān sa caturdaśa
   
tasya prāg jyotiṣaḥ kruddʰas   tomarān sa catur-daśa /
Halfverse: c    
preṣayām āsa samare   tāṃś ca ciccʰeda rākṣasaḥ
   
preṣayām āsa samare   tāṃś ca ciccʰeda rākṣasaḥ /34/

Verse: 35 
Halfverse: a    
sa tāṃś cʰittvā mahābāhus   tomarān niśitaiḥ śaraiḥ
   
sa tāṃś cʰittvā mahā-bāhus   tomarān niśitaiḥ śaraiḥ /
Halfverse: c    
bʰagadattaṃ ca vivyādʰa   saptatyā kaṅkapatribʰiḥ
   
bʰagadattaṃ ca vivyādʰa   saptatyā kaṅka-patribʰiḥ /35/

Verse: 36 
Halfverse: a    
tataḥ prāg jyotiṣo rājan   prahasann iva bʰārata
   
tataḥ prāg jyotiṣo rājan   prahasann iva bʰārata /
Halfverse: c    
tasyāśvāṃś caturaḥ saṃkʰye   pātayām āsa sāyakaiḥ
   
tasya_aśvāṃś caturaḥ saṃkʰye   pātayām āsa sāyakaiḥ /36/

Verse: 37 
Halfverse: a    
sa hatāśve ratʰe tiṣṭʰan   rākṣasendraḥ pratāpavān
   
sa hata_aśve ratʰe tiṣṭʰan   rākṣasa_indraḥ pratāpavān /
Halfverse: c    
śaktiṃ cikṣepa vegena   prāgjyotiṣa gajaṃ prati
   
śaktiṃ cikṣepa vegena   prāgjyotiṣa gajaṃ prati /37/

Verse: 38 
Halfverse: a    
tām āpatantīṃ sahasā   hemadaṇḍāṃ suveginām
   
tām āpatantīṃ sahasā   hema-daṇḍāṃ suveginām /
Halfverse: c    
tridʰā ciccʰeda nr̥patiḥ    vyakīryata medinīm
   
tridʰā ciccʰeda nr̥patiḥ    vyakīryata medinīm /38/

Verse: 39 
Halfverse: a    
śaktiṃ vinihatāṃ dr̥ṣṭvā   haiḍimbaḥ prādravad bʰayāt
   
śaktiṃ vinihatāṃ dr̥ṣṭvā   haiḍimbaḥ prādravad bʰayāt /
Halfverse: c    
yatʰendrasya raṇāt pūrvaṃ   namucir daitya sattamaḥ
   
yatʰā_indrasya raṇāt pūrvaṃ   namucir daitya sattamaḥ /39/

Verse: 40 
Halfverse: a    
taṃ vijitya raṇe śūraṃ   vikrāntaṃ kʰyātapauruṣam
   
taṃ vijitya raṇe śūraṃ   vikrāntaṃ kʰyāta-pauruṣam /
Halfverse: c    
ajeyaṃ samare rājan   yamena varuṇena ca
   
ajeyaṃ samare rājan   yamena varuṇena ca /40/

Verse: 41 
Halfverse: a    
pāṇḍavīṃ samare senāṃ   saṃmamarda sa kuñjaraḥ
   
pāṇḍavīṃ samare senāṃ   saṃmamarda sa kuñjaraḥ /
Halfverse: c    
yatʰā vanagajo rājan   mr̥dgaṃś carati padminīm
   
yatʰā vana-gajo rājan   mr̥dgaṃś carati padminīm /41/

Verse: 42 
Halfverse: a    
madreśvaras tu samare   yamābʰyāṃ saha saṃgataḥ
   
madra_īśvaras tu samare   yamābʰyāṃ saha saṃgataḥ /
Halfverse: c    
svasrīyau cʰādayāṃ cakre   śaraugʰaiḥ pāṇḍunandanau
   
svasrīyau cʰādayāṃ cakre   śara_ogʰaiḥ pāṇḍu-nandanau /42/

Verse: 43 
Halfverse: a    
sahadevas tu samare   mātulaṃ vīkṣya saṃgatam
   
sahadevas tu samare   mātulaṃ vīkṣya saṃgatam /
Halfverse: c    
avārayac cʰaraugʰeṇa   megʰo yadvad divākaram
   
avārayat śara_ogʰeṇa   megʰo yadvad divā-karam /43/

Verse: 44 
Halfverse: a    
cʰādyamānaḥ śaraugʰeṇa   hr̥ṣṭarūpataro 'bʰavat
   
cʰādyamānaḥ śara_ogʰeṇa   hr̥ṣṭa-rūpataro_abʰavat /
Halfverse: c    
tayoś cāpy abʰavat prītir   atulā mātr̥kāraṇāt
   
tayoś ca_apy abʰavat prītir   atulā mātr̥-kāraṇāt /44/

Verse: 45 
Halfverse: a    
tataḥ prahasya samare   nakulasya mahāratʰaḥ
   
tataḥ prahasya samare   nakulasya mahā-ratʰaḥ /
Halfverse: c    
aśvān vai caturo rājaṃś   caturbʰiḥ sāyakottamaiḥ
   
aśvān vai caturo rājaṃś   caturbʰiḥ sāyaka_uttamaiḥ /
Halfverse: e    
preṣayām āsa samare   yamasya sadanaṃ prati
   
preṣayām āsa samare   yamasya sadanaṃ prati /45/

Verse: 46 
Halfverse: a    
hayāśvāt tu ratʰāt tūrṇam   avaplutya mahāratʰaḥ
   
haya_aśvāt tu ratʰāt tūrṇam   avaplutya mahā-ratʰaḥ /
Halfverse: c    
āruroha tato hānaṃ   bʰrātur eva yaśasvinaḥ
   
āruroha tato hānaṃ   bʰrātur eva yaśasvinaḥ /46/

Verse: 47 
Halfverse: a    
ekastʰau tu raṇe śūrau   dr̥ḍʰe vikṣipya kārmuke
   
ekastʰau tu raṇe śūrau   dr̥ḍʰe vikṣipya kārmuke /
Halfverse: c    
madrarājaratʰaṃ kruddʰau   cʰādayām āsatuḥ kṣaṇāt
   
madra-rāja-ratʰaṃ kruddʰau   cʰādayām āsatuḥ kṣaṇāt /47/

Verse: 48 
Halfverse: a    
sa ccʰādyamāno bahubʰiḥ   śaraiḥ saṃnataparvabʰiḥ
   
sa ccʰādyamāno bahubʰiḥ   śaraiḥ saṃnata-parvabʰiḥ / {sa ccʰādya}
Halfverse: c    
svasrīyābʰyāṃ naravyāgʰro   nākampata yatʰācalaḥ
   
svasrīyābʰyāṃ nara-vyāgʰro   na_akampata yatʰā_acalaḥ /
Halfverse: e    
prahasann iva tāṃ cāpi   śaravr̥ṣṭiṃ jagʰāna ha
   
prahasann iva tāṃ ca_api   śara-vr̥ṣṭiṃ jagʰāna ha /48/

Verse: 49 
Halfverse: a    
sahadevas tataḥ kruddʰaḥ   śaram udyamya vīryavān
   
sahadevas tataḥ kruddʰaḥ   śaram udyamya vīryavān /
Halfverse: c    
madrarājam abʰiprekṣya   preṣayām āsa bʰārata
   
madra-rājam abʰiprekṣya   preṣayām āsa bʰārata /49/

Verse: 50 
Halfverse: a    
sa śaraḥ preṣitas tena   garutmān iva vegavān
   
sa śaraḥ preṣitas tena   garutmān iva vegavān /
Halfverse: c    
madrarājaṃ vinirbʰidya   nipapāta mahītale
   
madra-rājaṃ vinirbʰidya   nipapāta mahī-tale /50/

Verse: 51 
Halfverse: a    
sa gāḍʰaviddʰo vyatʰito   ratʰopastʰe mahāratʰaḥ
   
sa gāḍʰa-viddʰo vyatʰito   ratʰa_upastʰe mahā-ratʰaḥ /
Halfverse: c    
niṣasāda mahārāja   kaśmalaṃ ca jagāma ha
   
niṣasāda mahā-rāja   kaśmalaṃ ca jagāma ha /51/

Verse: 52 
Halfverse: a    
taṃ visaṃjñaṃ nipatitaṃ   sūtaḥ saṃprekṣya saṃyuge
   
taṃ visaṃjñaṃ nipatitaṃ   sūtaḥ saṃprekṣya saṃyuge /
Halfverse: c    
apovāha ratʰenājau   yamābʰyām abʰipīḍitam
   
apovāha ratʰena_ājau   yamābʰyām abʰipīḍitam /52/

Verse: 53 
Halfverse: a    
dr̥ṭṣvā madreśvara ratʰaṃ   dʰārtarāṣṭrāḥ parāṅmukʰam {!}
   
dr̥ṭṣvā madra_īśvara ratʰaṃ   dʰārtarāṣṭrāḥ parāṅ-mukʰam / {!}
Halfverse: c    
sarve vimanaso bʰūtvā   nedam astīty acintayan
   
sarve vimanaso bʰūtvā   na_idam asti_ity acintayan /53/

Verse: 54 
Halfverse: a    
nirjitya mātulaṃ saṃkʰye   mādrīputrau mahāratʰau
   
nirjitya mātulaṃ saṃkʰye   mādrī-putrau mahā-ratʰau /
Halfverse: c    
dadʰmatur muditau śaṅkʰau   siṃhanādaṃ vinedatuḥ
   
dadʰmatur muditau śaṅkʰau   siṃha-nādaṃ vinedatuḥ /54/

Verse: 55 
Halfverse: a    
abʰidudruvatur hr̥ṣṭau   tava sainyaṃ viśāṃ pate
   
abʰidudruvatur hr̥ṣṭau   tava sainyaṃ viśāṃ pate /
Halfverse: c    
yatʰā daitya camūṃ rājann   indropendrāv ivāmarau
   
yatʰā daitya camūṃ rājann   indra_upendrāv iva_amarau /55/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.