TITUS
Mahabharata
Part No. 939
Chapter: 79
Adhyāya
79
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
bahūnīha
vicitrāṇi
dvairatʰāni
sma
saṃjaya
bahūni
_iha
vicitrāṇi
dvairatʰāni
sma
saṃjaya
/
Halfverse: c
pāṇḍūnāṃ
māmakaiḥ
sārdʰam
aśrauṣaṃ
tava
jalpataḥ
pāṇḍūnāṃ
māmakaiḥ
sārdʰam
aśrauṣaṃ
tava
jalpataḥ
/1/
Verse: 2
Halfverse: a
na
caiva
māmakaṃ
kaṃcid
dʰr̥ṣṭaṃ
śaṃsasi
saṃjaya
na
caiva
māmakaṃ
kaṃcidd
hr̥ṣṭaṃ
śaṃsasi
saṃjaya
/
Halfverse: c
nityaṃ
pāṇḍusutān
hr̥ṣṭān
abʰagnāṃś
caiva
śaṃsasi
nityaṃ
pāṇḍu-sutān
hr̥ṣṭān
abʰagnāṃś
caiva
śaṃsasi
/2/
Verse: 3
Halfverse: a
jīyamānān
vimanaso
māmakān
vigataujasaḥ
jīyamānān
vimanaso
māmakān
vigata
_ojasaḥ
/
Halfverse: c
vadase
saṃyuge
sūta
diṣṭam
etad
asaṃśayam
vadase
saṃyuge
sūta
diṣṭam
etad
asaṃśayam
/3/
Verse: 4
{Saṃjaya
uvāca}
Halfverse: a
yatʰāśakti
yatʰotsāhaṃ
yuddʰe
ceṣṭanti
tāvakāḥ
yatʰā-śakti
yatʰā
_utsāhaṃ
yuddʰe
ceṣṭanti
tāvakāḥ
/
Halfverse: c
darśayānāḥ
paraṃ
śaktyā
pauruṣaṃ
puruṣarṣabʰa
darśayānāḥ
paraṃ
śaktyā
pauruṣaṃ
puruṣa-r̥ṣabʰa
/4/
Verse: 5
Halfverse: a
gaṅgāyāḥ
suranadyā
vai
svādu
bʰūtaṃ
yatʰodakam
gaṅgāyāḥ
sura-nadyā
vai
svādu
bʰūtaṃ
yatʰā
_udakam
/
Halfverse: c
mahodadʰi
guṇābʰyāsāl
lavaṇatvaṃ
nigaccʰati
mahā
_udadʰi
guṇa
_abʰyāsāl
lavaṇatvaṃ
nigaccʰati
/5/
Verse: 6
Halfverse: a
tatʰā
tat
pauruṣaṃ
rājaṃs
tāvakānāṃ
mahātmanām
tatʰā
tat
pauruṣaṃ
rājaṃs
tāvakānāṃ
mahātmanām
/
Halfverse: c
prāpya
pāṇḍusutān
vīrān
vyartʰaṃ
bʰavati
saṃyuge
prāpya
pāṇḍu-sutān
vīrān
vyartʰaṃ
bʰavati
saṃyuge
/6/
Verse: 7
Halfverse: a
gʰaṭamānān
yatʰāśakti
kurvāṇān
karma
duṣkaram
gʰaṭamānān
yatʰā-śakti
kurvāṇān
karma
duṣkaram
/
Halfverse: c
na
doṣeṇa
kuruśreṣṭʰa
kauravān
gantum
arhasi
na
doṣeṇa
kuru-śreṣṭʰa
kauravān
gantum
arhasi
/7/
Verse: 8
Halfverse: a
tavāparādʰāt
sumahān
saputrasya
viśāṃ
pate
tava
_aparādʰāt
sumahān
saputrasya
viśāṃ
pate
/
Halfverse: c
pr̥tʰivyāḥ
prakṣayo
gʰoro
yama
rāṣṭravivardʰanaḥ
pr̥tʰivyāḥ
prakṣayo
gʰoro
yama
rāṣṭra-vivardʰanaḥ
/8/
Verse: 9
Halfverse: a
ātmadoṣāt
samutpannaṃ
śocituṃ
nārhase
nr̥pa
ātma-doṣāt
samutpannaṃ
śocituṃ
na
_arhase
nr̥pa
/
Halfverse: c
na
hi
rakṣanti
rājānaḥ
sarvārtʰān
nāpi
jīvitam
na
hi
rakṣanti
rājānaḥ
sarva
_artʰān
na
_api
jīvitam
/9/
Verse: 10
Halfverse: a
yuddʰe
sukr̥tināṃ
lokān
iccʰanto
vasudʰādʰipāḥ
yuddʰe
sukr̥tināṃ
lokān
iccʰanto
vasudʰā
_adʰipāḥ
/
Halfverse: c
camūṃ
vigāhya
yudʰyante
nityaṃ
svargaparāyaṇāḥ
camūṃ
vigāhya
yudʰyante
nityaṃ
svarga-parāyaṇāḥ
/10/
Verse: 11
Halfverse: a
pūrvāhṇe
tu
mahārāja
prāvartata
janakṣayaḥ
pūrva
_ahṇe
tu
mahā-rāja
prāvartata
jana-kṣayaḥ
/
Halfverse: c
tan
mamaikamanā
bʰūtvā
śr̥ṇu
devāsuropamam
tan
mama
_eka-manā
bʰūtvā
śr̥ṇu
deva
_asura
_upamam
/11/
Verse: 12
Halfverse: a
āvantyau
tu
maheṣvāsau
mahātmānau
mahābalau
āvantyau
tu
mahā
_iṣvāsau
mahātmānau
mahā-balau
/
Halfverse: c
irāvantam
abʰiprekṣya
sameyātāṃ
raṇotkaṭau
irāvantam
abʰiprekṣya
sameyātāṃ
raṇa
_utkaṭau
/
Halfverse: e
teṣāṃ
pravavr̥te
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
teṣāṃ
pravavr̥te
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/12/
Verse: 13
Halfverse: a
irāvāṃs
tu
susaṃkruddʰo
bʰrātarau
devarūpiṇau
irāvāṃs
tu
susaṃkruddʰo
bʰrātarau
deva-rūpiṇau
/
Halfverse: c
vivyādʰa
niśitais
tūrṇaṃ
śaraiḥ
saṃnataparvabʰiḥ
vivyādʰa
niśitais
tūrṇaṃ
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: e
tāv
enaṃ
pratyavidʰyetāṃ
samare
citrayodʰinau
tāv
enaṃ
pratyavidʰyetāṃ
samare
citra-yodʰinau
/13/
Verse: 14
Halfverse: a
yudʰyatāṃ
hi
tatʰā
rājan
viśeṣo
na
vyadr̥śyata
yudʰyatāṃ
hi
tatʰā
rājan
viśeṣo
na
vyadr̥śyata
/
Halfverse: c
yatatāṃ
śatrunāśāya
kr̥tapratikr̥taiṣiṇām
yatatāṃ
śatru-nāśāya
kr̥ta-pratikr̥ta
_eṣiṇām
/14/
Verse: 15
Halfverse: a
irāvāṃs
tu
tato
rājann
anuvindasya
sāyakaiḥ
irāvāṃs
tu
tato
rājann
anuvindasya
sāyakaiḥ
/
Halfverse: c
caturbʰiś
caturo
vāhān
anayad
yamasādanam
caturbʰiś
caturo
vāhān
anayad
yama-sādanam
/15/
Verse: 16
Halfverse: a
bʰallābʰyāṃ
ca
sutīkṣṇābʰyāṃ
dʰanuḥ
ketuṃ
ca
māriṣa
bʰallābʰyāṃ
ca
sutīkṣṇābʰyāṃ
dʰanuḥ
ketuṃ
ca
māriṣa
/
Halfverse: c
ciccʰeda
samare
rājaṃs
tad
adbʰutam
ivābʰavat
ciccʰeda
samare
rājaṃs
tad
adbʰutam
iva
_abʰavat
/16/
Verse: 17
Halfverse: a
tyaktvānuvindo
'tʰa
ratʰaṃ
vindasya
ratʰam
āstʰitaḥ
tyaktvā
_anuvindo
_atʰa
ratʰaṃ
vindasya
ratʰam
āstʰitaḥ
/
Halfverse: c
dʰanur
gr̥hītvā
navamaṃ
bʰārasādʰanam
uttamam
dʰanur
gr̥hītvā
navamaṃ
bʰāra-sādʰanam
uttamam
/17/
Verse: 18
Halfverse: a
tāv
ekastʰau
raṇe
vīrāv
āvantyau
ratʰināṃ
varau
tāv
ekastʰau
raṇe
vīrāv
āvantyau
ratʰināṃ
varau
/
Halfverse: c
śarān
mumucatus
tūrṇam
irāvati
mahātmani
śarān
mumucatus
tūrṇam
irāvati
mahātmani
/18/
Verse: 19
Halfverse: a
tābʰyāṃ
muktā
mahāvegāḥ
śarāḥ
kāñcanabʰūṣaṇāḥ
tābʰyāṃ
muktā
mahā-vegāḥ
śarāḥ
kāñcana-bʰūṣaṇāḥ
/
Halfverse: c
divākarapatʰaṃ
prāpya
cʰādayām
āsur
ambaram
divākara-patʰaṃ
prāpya
cʰādayām
āsur
ambaram
/19/
Verse: 20
Halfverse: a
irāvāṃs
tu
tataḥ
kruddʰo
bʰrātarau
tau
mahāratʰau
irāvāṃs
tu
tataḥ
kruddʰo
bʰrātarau
tau
mahā-ratʰau
/
Halfverse: c
vavarṣa
śaravarṣeṇa
sāratʰiṃ
cāpy
apātayat
vavarṣa
śara-varṣeṇa
sāratʰiṃ
ca
_apy
apātayat
/20/
Verse: 21
Halfverse: a
tasmin
nipatite
bʰūmau
gatasattve
'tʰa
sāratʰau
tasmin
nipatite
bʰūmau
gata-sattve
_atʰa
sāratʰau
/
{Txt
bʰūmā}
Halfverse: c
ratʰaḥ
pradudrāva
diśaḥ
samudbʰrānta
hayas
tataḥ
ratʰaḥ
pradudrāva
diśaḥ
samudbʰrānta
hayas
tataḥ
/21/
Verse: 22
Halfverse: a
tau
sa
jitvā
mahārāja
nāgarājasutā
sutaḥ
tau
sa
jitvā
mahā-rāja
nāga-rāja-sutā
sutaḥ
/
Halfverse: c
pauruṣaṃ
kʰyāpayaṃs
tūrṇaṃ
vyadʰamat
tava
vāhinīm
pauruṣaṃ
kʰyāpayaṃs
tūrṇaṃ
vyadʰamat
tava
vāhinīm
/22/
Verse: 23
Halfverse: a
sā
vadʰyamānā
samare
dʰārtarāṣṭrī
mahācamūḥ
sā
vadʰyamānā
samare
dʰārtarāṣṭrī
mahā-camūḥ
/
Halfverse: c
vegān
bahuvidʰāṃś
cakre
viṣaṃ
pītveva
mānavaḥ
vegān
bahu-vidʰāṃś
cakre
viṣaṃ
pītvā
_iva
mānavaḥ
/23/
Verse: 24
Halfverse: a
haiḍimbo
rākṣasendras
tu
bʰaga
dattaṃ
samādravat
haiḍimbo
rākṣasa
_indras
tu
bʰaga
dattaṃ
samādravat
/
Halfverse: c
ratʰenādityavarṇena
sa
dʰvajena
mahābalaḥ
ratʰena
_āditya-varṇena
sa
dʰvajena
mahā-balaḥ
/24/
Verse: 25
Halfverse: a
tataḥ
prāg
jyotiṣo
rājā
nāgarājaṃ
samāstʰitaḥ
tataḥ
prāg
jyotiṣo
rājā
nāga-rājaṃ
samāstʰitaḥ
/
Halfverse: c
yatʰā
vajradʰaraḥ
pūrvaṃ
saṃgrame
tārakāmaye
yatʰā
vajra-dʰaraḥ
pūrvaṃ
saṃgrame
tārakāmaye
/25/
Verse: 26
Halfverse: a
tatar
devāḥ
sa
gandʰarvā
r̥ṣayaś
ca
samāgatāḥ
tatar
devāḥ
sa
gandʰarvā
r̥ṣayaś
ca
samāgatāḥ
/
ՙ
Halfverse: c
viśeṣaṃ
na
sma
vividur
haiḍimba
bʰagadattayoḥ
viśeṣaṃ
na
sma
vividur
haiḍimba
bʰagadattayoḥ
/26/
Verse: 27
Halfverse: a
yatʰā
surapatiḥ
śakras
trāsayām
āsa
dānavān
yatʰā
sura-patiḥ
śakras
trāsayām
āsa
dānavān
/
Halfverse: c
tatʰaiva
samare
rājaṃs
trāsayām
āsa
pāṇḍavān
tatʰaiva
samare
rājaṃs
trāsayām
āsa
pāṇḍavān
/27/
Verse: 28
Halfverse: a
tena
vidrāvyamāṇās
te
pāṇḍavāḥ
sarvatodiśam
tena
vidrāvyamāṇās
te
pāṇḍavāḥ
sarvato-diśam
/
Halfverse: c
trātāraṃ
nābʰyavindanta
sveṣv
anīkeṣu
bʰārata
trātāraṃ
na
_abʰyavindanta
sveṣv
anīkeṣu
bʰārata
/28/
Verse: 29
Halfverse: a
bʰaimaseniṃ
ratʰastʰaṃ
tu
tatrāpaśyāma
bʰārata
bʰaimaseniṃ
ratʰastʰaṃ
tu
tatra
_apaśyāma
bʰārata
/
Halfverse: c
śeṣā
vimanaso
bʰūtvā
prādravanta
mahāratʰāḥ
śeṣā
vimanaso
bʰūtvā
prādravanta
mahā-ratʰāḥ
/29/
Verse: 30
Halfverse: a
nivr̥tteṣu
tu
pāṇḍūnāṃ
punaḥ
sainyeṣu
bʰārata
nivr̥tteṣu
tu
pāṇḍūnāṃ
punaḥ
sainyeṣu
bʰārata
/
Halfverse: c
āsīn
niṣṭānako
gʰoras
tava
sainyeṣu
saṃyuge
āsīn
niṣṭānako
gʰoras
tava
sainyeṣu
saṃyuge
/30/
Verse: 31
Halfverse: a
gʰaṭotkacas
tato
rājan
bʰagadattaṃ
mahāraṇe
gʰaṭa
_utkacas
tato
rājan
bʰagadattaṃ
mahā-raṇe
/
Halfverse: c
śaraiḥ
praccʰādayām
āsa
meruṃ
girim
ivāmbudaḥ
śaraiḥ
praccʰādayām
āsa
meruṃ
girim
iva
_ambudaḥ
/31/
Verse: 32
Halfverse: a
nihatya
tāñ
śarān
rājā
rākṣasasya
dʰanuścyutān
nihatya
tān
śarān
rājā
rākṣasasya
dʰanuś-cyutān
/
Halfverse: c
bʰaimaseniṃ
raṇe
tūrṇaṃ
sarvamarmasv
atāḍayat
bʰaimaseniṃ
raṇe
tūrṇaṃ
sarva-marmasv
atāḍayat
/32/
Verse: 33
Halfverse: a
sa
tāḍyamāno
bahubʰiḥ
śaraiḥ
saṃnataparvabʰiḥ
sa
tāḍyamāno
bahubʰiḥ
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
na
vivyatʰe
rākṣasendro
bʰidyamāna
ivācalaḥ
na
vivyatʰe
rākṣasa
_indro
bʰidyamāna\
iva
_acalaḥ
/33/
ՙ
Verse: 34
Halfverse: a
tasya
prāg
jyotiṣaḥ
kruddʰas
tomarān
sa
caturdaśa
tasya
prāg
jyotiṣaḥ
kruddʰas
tomarān
sa
catur-daśa
/
Halfverse: c
preṣayām
āsa
samare
tāṃś
ca
ciccʰeda
rākṣasaḥ
preṣayām
āsa
samare
tāṃś
ca
ciccʰeda
rākṣasaḥ
/34/
Verse: 35
Halfverse: a
sa
tāṃś
cʰittvā
mahābāhus
tomarān
niśitaiḥ
śaraiḥ
sa
tāṃś
cʰittvā
mahā-bāhus
tomarān
niśitaiḥ
śaraiḥ
/
Halfverse: c
bʰagadattaṃ
ca
vivyādʰa
saptatyā
kaṅkapatribʰiḥ
bʰagadattaṃ
ca
vivyādʰa
saptatyā
kaṅka-patribʰiḥ
/35/
Verse: 36
Halfverse: a
tataḥ
prāg
jyotiṣo
rājan
prahasann
iva
bʰārata
tataḥ
prāg
jyotiṣo
rājan
prahasann
iva
bʰārata
/
Halfverse: c
tasyāśvāṃś
caturaḥ
saṃkʰye
pātayām
āsa
sāyakaiḥ
tasya
_aśvāṃś
caturaḥ
saṃkʰye
pātayām
āsa
sāyakaiḥ
/36/
Verse: 37
Halfverse: a
sa
hatāśve
ratʰe
tiṣṭʰan
rākṣasendraḥ
pratāpavān
sa
hata
_aśve
ratʰe
tiṣṭʰan
rākṣasa
_indraḥ
pratāpavān
/
Halfverse: c
śaktiṃ
cikṣepa
vegena
prāgjyotiṣa
gajaṃ
prati
śaktiṃ
cikṣepa
vegena
prāgjyotiṣa
gajaṃ
prati
/37/
Verse: 38
Halfverse: a
tām
āpatantīṃ
sahasā
hemadaṇḍāṃ
suveginām
tām
āpatantīṃ
sahasā
hema-daṇḍāṃ
suveginām
/
Halfverse: c
tridʰā
ciccʰeda
nr̥patiḥ
sā
vyakīryata
medinīm
tridʰā
ciccʰeda
nr̥patiḥ
sā
vyakīryata
medinīm
/38/
Verse: 39
Halfverse: a
śaktiṃ
vinihatāṃ
dr̥ṣṭvā
haiḍimbaḥ
prādravad
bʰayāt
śaktiṃ
vinihatāṃ
dr̥ṣṭvā
haiḍimbaḥ
prādravad
bʰayāt
/
Halfverse: c
yatʰendrasya
raṇāt
pūrvaṃ
namucir
daitya
sattamaḥ
yatʰā
_indrasya
raṇāt
pūrvaṃ
namucir
daitya
sattamaḥ
/39/
Verse: 40
Halfverse: a
taṃ
vijitya
raṇe
śūraṃ
vikrāntaṃ
kʰyātapauruṣam
taṃ
vijitya
raṇe
śūraṃ
vikrāntaṃ
kʰyāta-pauruṣam
/
Halfverse: c
ajeyaṃ
samare
rājan
yamena
varuṇena
ca
ajeyaṃ
samare
rājan
yamena
varuṇena
ca
/40/
Verse: 41
Halfverse: a
pāṇḍavīṃ
samare
senāṃ
saṃmamarda
sa
kuñjaraḥ
pāṇḍavīṃ
samare
senāṃ
saṃmamarda
sa
kuñjaraḥ
/
Halfverse: c
yatʰā
vanagajo
rājan
mr̥dgaṃś
carati
padminīm
yatʰā
vana-gajo
rājan
mr̥dgaṃś
carati
padminīm
/41/
Verse: 42
Halfverse: a
madreśvaras
tu
samare
yamābʰyāṃ
saha
saṃgataḥ
madra
_īśvaras
tu
samare
yamābʰyāṃ
saha
saṃgataḥ
/
Halfverse: c
svasrīyau
cʰādayāṃ
cakre
śaraugʰaiḥ
pāṇḍunandanau
svasrīyau
cʰādayāṃ
cakre
śara
_ogʰaiḥ
pāṇḍu-nandanau
/42/
Verse: 43
Halfverse: a
sahadevas
tu
samare
mātulaṃ
vīkṣya
saṃgatam
sahadevas
tu
samare
mātulaṃ
vīkṣya
saṃgatam
/
Halfverse: c
avārayac
cʰaraugʰeṇa
megʰo
yadvad
divākaram
avārayat
śara
_ogʰeṇa
megʰo
yadvad
divā-karam
/43/
Verse: 44
Halfverse: a
cʰādyamānaḥ
śaraugʰeṇa
hr̥ṣṭarūpataro
'bʰavat
cʰādyamānaḥ
śara
_ogʰeṇa
hr̥ṣṭa-rūpataro
_abʰavat
/
Halfverse: c
tayoś
cāpy
abʰavat
prītir
atulā
mātr̥kāraṇāt
tayoś
ca
_apy
abʰavat
prītir
atulā
mātr̥-kāraṇāt
/44/
Verse: 45
Halfverse: a
tataḥ
prahasya
samare
nakulasya
mahāratʰaḥ
tataḥ
prahasya
samare
nakulasya
mahā-ratʰaḥ
/
Halfverse: c
aśvān
vai
caturo
rājaṃś
caturbʰiḥ
sāyakottamaiḥ
aśvān
vai
caturo
rājaṃś
caturbʰiḥ
sāyaka
_uttamaiḥ
/
Halfverse: e
preṣayām
āsa
samare
yamasya
sadanaṃ
prati
preṣayām
āsa
samare
yamasya
sadanaṃ
prati
/45/
Verse: 46
Halfverse: a
hayāśvāt
tu
ratʰāt
tūrṇam
avaplutya
mahāratʰaḥ
haya
_aśvāt
tu
ratʰāt
tūrṇam
avaplutya
mahā-ratʰaḥ
/
Halfverse: c
āruroha
tato
hānaṃ
bʰrātur
eva
yaśasvinaḥ
āruroha
tato
hānaṃ
bʰrātur
eva
yaśasvinaḥ
/46/
Verse: 47
Halfverse: a
ekastʰau
tu
raṇe
śūrau
dr̥ḍʰe
vikṣipya
kārmuke
ekastʰau
tu
raṇe
śūrau
dr̥ḍʰe
vikṣipya
kārmuke
/
Halfverse: c
madrarājaratʰaṃ
kruddʰau
cʰādayām
āsatuḥ
kṣaṇāt
madra-rāja-ratʰaṃ
kruddʰau
cʰādayām
āsatuḥ
kṣaṇāt
/47/
Verse: 48
Halfverse: a
sa
ccʰādyamāno
bahubʰiḥ
śaraiḥ
saṃnataparvabʰiḥ
sa
ccʰādyamāno
bahubʰiḥ
śaraiḥ
saṃnata-parvabʰiḥ
/
{sa
ccʰādya}
Halfverse: c
svasrīyābʰyāṃ
naravyāgʰro
nākampata
yatʰācalaḥ
svasrīyābʰyāṃ
nara-vyāgʰro
na
_akampata
yatʰā
_acalaḥ
/
Halfverse: e
prahasann
iva
tāṃ
cāpi
śaravr̥ṣṭiṃ
jagʰāna
ha
prahasann
iva
tāṃ
ca
_api
śara-vr̥ṣṭiṃ
jagʰāna
ha
/48/
Verse: 49
Halfverse: a
sahadevas
tataḥ
kruddʰaḥ
śaram
udyamya
vīryavān
sahadevas
tataḥ
kruddʰaḥ
śaram
udyamya
vīryavān
/
Halfverse: c
madrarājam
abʰiprekṣya
preṣayām
āsa
bʰārata
madra-rājam
abʰiprekṣya
preṣayām
āsa
bʰārata
/49/
Verse: 50
Halfverse: a
sa
śaraḥ
preṣitas
tena
garutmān
iva
vegavān
sa
śaraḥ
preṣitas
tena
garutmān
iva
vegavān
/
Halfverse: c
madrarājaṃ
vinirbʰidya
nipapāta
mahītale
madra-rājaṃ
vinirbʰidya
nipapāta
mahī-tale
/50/
Verse: 51
Halfverse: a
sa
gāḍʰaviddʰo
vyatʰito
ratʰopastʰe
mahāratʰaḥ
sa
gāḍʰa-viddʰo
vyatʰito
ratʰa
_upastʰe
mahā-ratʰaḥ
/
Halfverse: c
niṣasāda
mahārāja
kaśmalaṃ
ca
jagāma
ha
niṣasāda
mahā-rāja
kaśmalaṃ
ca
jagāma
ha
/51/
Verse: 52
Halfverse: a
taṃ
visaṃjñaṃ
nipatitaṃ
sūtaḥ
saṃprekṣya
saṃyuge
taṃ
visaṃjñaṃ
nipatitaṃ
sūtaḥ
saṃprekṣya
saṃyuge
/
Halfverse: c
apovāha
ratʰenājau
yamābʰyām
abʰipīḍitam
apovāha
ratʰena
_ājau
yamābʰyām
abʰipīḍitam
/52/
Verse: 53
Halfverse: a
dr̥ṭṣvā
madreśvara
ratʰaṃ
dʰārtarāṣṭrāḥ
parāṅmukʰam
{!}
dr̥ṭṣvā
madra
_īśvara
ratʰaṃ
dʰārtarāṣṭrāḥ
parāṅ-mukʰam
/
{!}
Halfverse: c
sarve
vimanaso
bʰūtvā
nedam
astīty
acintayan
sarve
vimanaso
bʰūtvā
na
_idam
asti
_ity
acintayan
/53/
Verse: 54
Halfverse: a
nirjitya
mātulaṃ
saṃkʰye
mādrīputrau
mahāratʰau
nirjitya
mātulaṃ
saṃkʰye
mādrī-putrau
mahā-ratʰau
/
Halfverse: c
dadʰmatur
muditau
śaṅkʰau
siṃhanādaṃ
vinedatuḥ
dadʰmatur
muditau
śaṅkʰau
siṃha-nādaṃ
vinedatuḥ
/54/
Verse: 55
Halfverse: a
abʰidudruvatur
hr̥ṣṭau
tava
sainyaṃ
viśāṃ
pate
abʰidudruvatur
hr̥ṣṭau
tava
sainyaṃ
viśāṃ
pate
/
Halfverse: c
yatʰā
daitya
camūṃ
rājann
indropendrāv
ivāmarau
yatʰā
daitya
camūṃ
rājann
indra
_upendrāv
iva
_amarau
/55/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.