TITUS
Mahabharata
Part No. 936
Previous part

Chapter: 76 
Adhyāya 76


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
atʰa śūrā mahārāja   parasparakr̥tāgasaḥ
   
atʰa śūrā mahā-rāja   paraspara-kr̥ta_āgasaḥ /
Halfverse: c    
jagmuḥ svaśibirāṇy eva   rudʰireṇa samukṣitāḥ
   
jagmuḥ sva-śibirāṇy eva   rudʰireṇa samukṣitāḥ /1/

Verse: 2 
Halfverse: a    
viśramya ca yatʰānyāyaṃ   pūjayitvā parasparam
   
viśramya ca yatʰā-nyāyaṃ   pūjayitvā parasparam /
Halfverse: c    
saṃnadʰāḥ samadr̥śyanta   bʰūyo yuddʰacikīrṣayā
   
saṃnadʰāḥ samadr̥śyanta   bʰūyo yuddʰa-cikīrṣayā /2/

Verse: 3 
Halfverse: a    
tatas tava suto rājaṃś   cintayābʰipariplutaḥ
   
tatas tava suto rājaṃs   cintayā_abʰipariplutaḥ /
Halfverse: c    
visravac cʰoṇitāktāṅgaḥ   papraccʰedaṃ pitāmaham
   
visravat śoṇita_akta_aṅgaḥ   papraccʰa_idaṃ pitāmaham /3/


Verse: 4 
Halfverse: a    
sainyāni raudrāṇi bʰayānakāni; vyūḍʰāni samyag bahula dʰvajāni
   
sainyāni raudrāṇi bʰayānakāni   vyūḍʰāni samyag bahula dʰvajāni /
Halfverse: c    
vidārya hatvā ca nipīḍya śūrās; te pāṇḍavānāṃ tvaritā ratʰaugʰāḥ
   
vidārya hatvā ca nipīḍya śūrās   te pāṇḍavānāṃ tvaritā ratʰa_ogʰāḥ /4/

Verse: 5 
Halfverse: a    
saṃmohya sarvān yudʰi kīrtimanto; vyūhaṃ ca taṃ makaraṃ vajrakalpam
   
saṃmohya sarvān yudʰi kīrtimanto   vyūhaṃ ca taṃ makaraṃ vajra-kalpam /
Halfverse: c    
praviśya bʰīmena nibarhito 'smi; gʰoraiḥ śarair mr̥tyudaṇḍaprakāśaiḥ
   
praviśya bʰīmena nibarhito_asmi   gʰoraiḥ śarair mr̥tyu-daṇḍa-prakāśaiḥ /5/

Verse: 6 
Halfverse: a    
kruddʰaṃ tam udvīkṣya bʰayena rājan; saṃmūrcʰito nālabʰaṃ śāntim adya
   
kruddʰaṃ tam udvīkṣya bʰayena rājan   saṃmūrcʰito na_alabʰaṃ śāntim adya /
Halfverse: c    
iccʰe prasādāt tava satyasaṃgʰa; prāptuṃ jayaṃ pāṇḍaveyāṃś ca hantum
   
iccʰe prasādāt tava satya-saṃgʰa   prāptuṃ jayaṃ pāṇḍaveyāṃś ca hantum /6/

Verse: 7 
Halfverse: a    
tenaivam uktaḥ prahasan mahātmā; duryodʰanaṃ jātamanyuṃ viditvā
   
tena_evam uktaḥ prahasan mahātmā   duryodʰanaṃ jāta-manyuṃ viditvā /
Halfverse: c    
taṃ pratyuvācāvimanā manasvī; gaṅgāsutaḥ śastrabʰr̥tāṃ variṣṭʰaḥ
   
taṃ pratyuvāca_avimanā manasvī   gaṅgā-sutaḥ śastrabʰr̥tāṃ variṣṭʰaḥ /7/

Verse: 8 
Halfverse: a    
pareṇa yatnena vigāhya senāṃ; sarvātmanāhaṃ tava rājaputra
   
pareṇa yatnena vigāhya senāṃ   sarva_ātmanā_ahaṃ tava rāja-putra /
Halfverse: c    
iccʰāmi dātuṃ vijayaṃ sukʰaṃ ca; na cātmānaṃ cʰādaye 'haṃ tvadartʰe
   
iccʰāmi dātuṃ vijayaṃ sukʰaṃ ca   na ca_ātmānaṃ cʰādaye_ahaṃ tvad-artʰe /8/

Verse: 9 
Halfverse: a    
ete tu raudrā bahavo mahāratʰā; yaśasvinaḥ śūratamāḥ kr̥tāstrāḥ
   
ete tu raudrā bahavo mahā-ratʰā   yaśasvinaḥ śūratamāḥ kr̥ta_astrāḥ / q
Halfverse: c    
ye pāṇḍavānāṃ samare sahāyā; jitaklamāḥ krodʰaviṣaṃ vamanti
   
ye pāṇḍavānāṃ samare sahāyā   jita-klamāḥ krodʰa-viṣaṃ vamanti /9/

Verse: 10 
Halfverse: a    
te neha śakyāḥ sahasā vijetuṃ; vīryonnaddʰāḥ kr̥tavairās tvayā ca
   
te na_iha śakyāḥ sahasā vijetuṃ   vīrya_unnaddʰāḥ kr̥ta-vairās tvayā ca /
Halfverse: c    
ahaṃ hy etān pratiyotsyāmi rājan; sarvātmanā jīvitaṃ tyajya vīra
   
ahaṃ hy etān pratiyotsyāmi rājan   sarva_ātmanā jīvitaṃ tyajya vīra /10/

Verse: 11 
Halfverse: a    
raṇe tavārtʰāya mahānubʰāva; na jīvitaṃ rakṣyatamaṃ mamādya
   
raṇe tava_artʰāya mahā_anubʰāva   na jīvitaṃ rakṣyatamaṃ mama_adya /
Halfverse: c    
sarvāṃs tavārtʰāya sa deva daityām̐l; lokān daheyaṃ kim u śatrūṃs taveha {!}
   
sarvāṃs tava_artʰāya sa deva daityām̐l   lokān daheyaṃ kim u śatrūṃs tava_iha /11/ q {!}

Verse: 12 
Halfverse: a    
tat pāṇḍavān yodʰayiṣyāmi rājan; priyaṃ ca te sarvam ahaṃ kariṣye
   
tat pāṇḍavān yodʰayiṣyāmi rājan   priyaṃ ca te sarvam ahaṃ kariṣye / ՙ
Halfverse: c    
śrutvaiva caitat paramapratīto; duryodʰanaḥ prītimanā babʰūva
   
śrutvā_eva ca_etat parama-pratīto   duryodʰanaḥ prīti-manā babʰūva /12/

Verse: 13 
Halfverse: a    
sarvāṇi sainyāni tataḥ prahr̥ṣṭo; nirgaccʰatety āha nr̥pāṃś ca sarvān
   
sarvāṇi sainyāni tataḥ prahr̥ṣṭo   nirgaccʰata_ity āha nr̥pāṃś ca sarvān /
Halfverse: c    
tad ājñayā tāni viniryayur drutaṃ; ratʰāśvapādātagajāyutāni
   
tad ājñayā tāni viniryayur drutaṃ   ratʰa_aśva-pādāta-gaja_ayutāni /13/ q

Verse: 14 
Halfverse: a    
praharṣayuktāni tu tāni rājan; mahānti nānāvidʰa śastravanti
   
praharṣa-yuktāni tu tāni rājan   mahānti nānā-vidʰa śastravanti /
Halfverse: c    
stʰitāni nāgāśvapadātimanti; virejur ājau tava rājan balāni
   
stʰitāni nāga_aśva-padātimanti   virejur ājau tava rājan balāni /14/ q

Verse: 15 
Halfverse: a    
vr̥ndaiḥ stʰitāś cāpi susaṃprayuktāś; cakāśire danti gaṇāḥ samantāt
   
vr̥ndaiḥ stʰitāś ca_api susaṃprayuktāś   cakāśire danti gaṇāḥ samantāt /
Halfverse: c    
śastrāstravidbʰir naradeva yodʰair; adʰiṣṭʰitāḥ sainyagaṇās tvadīyāḥ
   
śastra_astravidbʰir nara-deva yodʰair   adʰiṣṭʰitāḥ sainya-gaṇās tvadīyāḥ /15/

Verse: 16 
Halfverse: a    
ratʰaiś ca pādātagajāśvasaṃgʰaiḥ; prayādbʰir ājau vidʰivat praṇunnaiḥ
   
ratʰaiś ca pādāta-gaja_aśva-saṃgʰaiḥ   prayādbʰir ājau vidʰivat praṇunnaiḥ /
Halfverse: c    
samuddʰataṃ vai taruṇārkavarṇaṃ; rajo babʰau cʰādayat sūryaraśmīn
   
samuddʰataṃ vai taruṇa_arka-varṇaṃ   rajo babʰau cʰādayat sūrya-raśmīn /16/

Verse: 17 
Halfverse: a    
rejuḥ patākā ratʰadanta saṃstʰā; vāteritā bʰrāmyamāṇāḥ samantāt
   
rejuḥ patākā ratʰa-danta saṃstʰā   vāta_īritā bʰrāmyamāṇāḥ samantāt /
Halfverse: c    
nānā raṅgāḥ samare tatra rājan; megʰair yuktā vidyutaḥ kʰe yatʰaiva
   
nānā raṅgāḥ samare tatra rājan   megʰair yuktā vidyutaḥ kʰe yatʰaiva /17/

Verse: 18 
Halfverse: a    
dʰanūṃṣi vispʰārayatāṃ nr̥pāṇāṃ; babʰūva śabdas tumulo 'tigʰoraḥ
   
dʰanūṃṣi vispʰārayatāṃ nr̥pāṇāṃ   babʰūva śabdas tumulo_atigʰoraḥ /
Halfverse: c    
vimatʰyato devamahāsuraugʰair; yatʰārṇavasyādi yuge tadānīm
   
vimatʰyato deva-mahā_asura_ogʰair   yatʰā_arṇavasya_ādi yuge tadānīm /18/

Verse: 19 
Halfverse: a    
tad ugranādaṃ bahurūpavarṇaṃ; tavātmajānāṃ samudīrṇam eva
   
tad ugra-nādaṃ bahu-rūpa-varṇaṃ   tava_ātmajānāṃ samudīrṇam eva /
Halfverse: c    
babʰūva sainyaṃ ripusainyahantr̥; yugāntamegʰaugʰanibʰaṃ tadānīm
   
babʰūva sainyaṃ ripu-sainya-hantr̥   yuga_anta-megʰa_ogʰa-nibʰaṃ tadānīm /19/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.