TITUS
Mahabharata
Part No. 936
Chapter: 76
Adhyāya
76
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
atʰa
śūrā
mahārāja
parasparakr̥tāgasaḥ
atʰa
śūrā
mahā-rāja
paraspara-kr̥ta
_āgasaḥ
/
Halfverse: c
jagmuḥ
svaśibirāṇy
eva
rudʰireṇa
samukṣitāḥ
jagmuḥ
sva-śibirāṇy
eva
rudʰireṇa
samukṣitāḥ
/1/
Verse: 2
Halfverse: a
viśramya
ca
yatʰānyāyaṃ
pūjayitvā
parasparam
viśramya
ca
yatʰā-nyāyaṃ
pūjayitvā
parasparam
/
Halfverse: c
saṃnadʰāḥ
samadr̥śyanta
bʰūyo
yuddʰacikīrṣayā
saṃnadʰāḥ
samadr̥śyanta
bʰūyo
yuddʰa-cikīrṣayā
/2/
Verse: 3
Halfverse: a
tatas
tava
suto
rājaṃś
cintayābʰipariplutaḥ
tatas
tava
suto
rājaṃs
cintayā
_abʰipariplutaḥ
/
Halfverse: c
visravac
cʰoṇitāktāṅgaḥ
papraccʰedaṃ
pitāmaham
visravat
śoṇita
_akta
_aṅgaḥ
papraccʰa
_idaṃ
pitāmaham
/3/
Verse: 4
Halfverse: a
sainyāni
raudrāṇi
bʰayānakāni
;
vyūḍʰāni
samyag
bahula
dʰvajāni
sainyāni
raudrāṇi
bʰayānakāni
vyūḍʰāni
samyag
bahula
dʰvajāni
/
Halfverse: c
vidārya
hatvā
ca
nipīḍya
śūrās
;
te
pāṇḍavānāṃ
tvaritā
ratʰaugʰāḥ
vidārya
hatvā
ca
nipīḍya
śūrās
te
pāṇḍavānāṃ
tvaritā
ratʰa
_ogʰāḥ
/4/
Verse: 5
Halfverse: a
saṃmohya
sarvān
yudʰi
kīrtimanto
;
vyūhaṃ
ca
taṃ
makaraṃ
vajrakalpam
saṃmohya
sarvān
yudʰi
kīrtimanto
vyūhaṃ
ca
taṃ
makaraṃ
vajra-kalpam
/
Halfverse: c
praviśya
bʰīmena
nibarhito
'smi
;
gʰoraiḥ
śarair
mr̥tyudaṇḍaprakāśaiḥ
praviśya
bʰīmena
nibarhito
_asmi
gʰoraiḥ
śarair
mr̥tyu-daṇḍa-prakāśaiḥ
/5/
Verse: 6
Halfverse: a
kruddʰaṃ
tam
udvīkṣya
bʰayena
rājan
;
saṃmūrcʰito
nālabʰaṃ
śāntim
adya
kruddʰaṃ
tam
udvīkṣya
bʰayena
rājan
saṃmūrcʰito
na
_alabʰaṃ
śāntim
adya
/
Halfverse: c
iccʰe
prasādāt
tava
satyasaṃgʰa
;
prāptuṃ
jayaṃ
pāṇḍaveyāṃś
ca
hantum
iccʰe
prasādāt
tava
satya-saṃgʰa
prāptuṃ
jayaṃ
pāṇḍaveyāṃś
ca
hantum
/6/
Verse: 7
Halfverse: a
tenaivam
uktaḥ
prahasan
mahātmā
;
duryodʰanaṃ
jātamanyuṃ
viditvā
tena
_evam
uktaḥ
prahasan
mahātmā
duryodʰanaṃ
jāta-manyuṃ
viditvā
/
Halfverse: c
taṃ
pratyuvācāvimanā
manasvī
;
gaṅgāsutaḥ
śastrabʰr̥tāṃ
variṣṭʰaḥ
taṃ
pratyuvāca
_avimanā
manasvī
gaṅgā-sutaḥ
śastrabʰr̥tāṃ
variṣṭʰaḥ
/7/
Verse: 8
Halfverse: a
pareṇa
yatnena
vigāhya
senāṃ
;
sarvātmanāhaṃ
tava
rājaputra
pareṇa
yatnena
vigāhya
senāṃ
sarva
_ātmanā
_ahaṃ
tava
rāja-putra
/
Halfverse: c
iccʰāmi
dātuṃ
vijayaṃ
sukʰaṃ
ca
;
na
cātmānaṃ
cʰādaye
'haṃ
tvadartʰe
iccʰāmi
dātuṃ
vijayaṃ
sukʰaṃ
ca
na
ca
_ātmānaṃ
cʰādaye
_ahaṃ
tvad-artʰe
/8/
Verse: 9
Halfverse: a
ete
tu
raudrā
bahavo
mahāratʰā
;
yaśasvinaḥ
śūratamāḥ
kr̥tāstrāḥ
ete
tu
raudrā
bahavo
mahā-ratʰā
yaśasvinaḥ
śūratamāḥ
kr̥ta
_astrāḥ
/
q
Halfverse: c
ye
pāṇḍavānāṃ
samare
sahāyā
;
jitaklamāḥ
krodʰaviṣaṃ
vamanti
ye
pāṇḍavānāṃ
samare
sahāyā
jita-klamāḥ
krodʰa-viṣaṃ
vamanti
/9/
Verse: 10
Halfverse: a
te
neha
śakyāḥ
sahasā
vijetuṃ
;
vīryonnaddʰāḥ
kr̥tavairās
tvayā
ca
te
na
_iha
śakyāḥ
sahasā
vijetuṃ
vīrya
_unnaddʰāḥ
kr̥ta-vairās
tvayā
ca
/
Halfverse: c
ahaṃ
hy
etān
pratiyotsyāmi
rājan
;
sarvātmanā
jīvitaṃ
tyajya
vīra
ahaṃ
hy
etān
pratiyotsyāmi
rājan
sarva
_ātmanā
jīvitaṃ
tyajya
vīra
/10/
Verse: 11
Halfverse: a
raṇe
tavārtʰāya
mahānubʰāva
;
na
jīvitaṃ
rakṣyatamaṃ
mamādya
raṇe
tava
_artʰāya
mahā
_anubʰāva
na
jīvitaṃ
rakṣyatamaṃ
mama
_adya
/
Halfverse: c
sarvāṃs
tavārtʰāya
sa
deva
daityām̐l
;
lokān
daheyaṃ
kim
u
śatrūṃs
taveha
{!}
sarvāṃs
tava
_artʰāya
sa
deva
daityām̐l
lokān
daheyaṃ
kim
u
śatrūṃs
tava
_iha
/11/
q
{!}
Verse: 12
Halfverse: a
tat
pāṇḍavān
yodʰayiṣyāmi
rājan
;
priyaṃ
ca
te
sarvam
ahaṃ
kariṣye
tat
pāṇḍavān
yodʰayiṣyāmi
rājan
priyaṃ
ca
te
sarvam
ahaṃ
kariṣye
/
ՙ
Halfverse: c
śrutvaiva
caitat
paramapratīto
;
duryodʰanaḥ
prītimanā
babʰūva
śrutvā
_eva
ca
_etat
parama-pratīto
duryodʰanaḥ
prīti-manā
babʰūva
/12/
Verse: 13
Halfverse: a
sarvāṇi
sainyāni
tataḥ
prahr̥ṣṭo
;
nirgaccʰatety
āha
nr̥pāṃś
ca
sarvān
sarvāṇi
sainyāni
tataḥ
prahr̥ṣṭo
nirgaccʰata
_ity
āha
nr̥pāṃś
ca
sarvān
/
Halfverse: c
tad
ājñayā
tāni
viniryayur
drutaṃ
;
ratʰāśvapādātagajāyutāni
tad
ājñayā
tāni
viniryayur
drutaṃ
ratʰa
_aśva-pādāta-gaja
_ayutāni
/13/
q
Verse: 14
Halfverse: a
praharṣayuktāni
tu
tāni
rājan
;
mahānti
nānāvidʰa
śastravanti
praharṣa-yuktāni
tu
tāni
rājan
mahānti
nānā-vidʰa
śastravanti
/
Halfverse: c
stʰitāni
nāgāśvapadātimanti
;
virejur
ājau
tava
rājan
balāni
stʰitāni
nāga
_aśva-padātimanti
virejur
ājau
tava
rājan
balāni
/14/
q
Verse: 15
Halfverse: a
vr̥ndaiḥ
stʰitāś
cāpi
susaṃprayuktāś
;
cakāśire
danti
gaṇāḥ
samantāt
vr̥ndaiḥ
stʰitāś
ca
_api
susaṃprayuktāś
cakāśire
danti
gaṇāḥ
samantāt
/
Halfverse: c
śastrāstravidbʰir
naradeva
yodʰair
;
adʰiṣṭʰitāḥ
sainyagaṇās
tvadīyāḥ
śastra
_astravidbʰir
nara-deva
yodʰair
adʰiṣṭʰitāḥ
sainya-gaṇās
tvadīyāḥ
/15/
Verse: 16
Halfverse: a
ratʰaiś
ca
pādātagajāśvasaṃgʰaiḥ
;
prayādbʰir
ājau
vidʰivat
praṇunnaiḥ
ratʰaiś
ca
pādāta-gaja
_aśva-saṃgʰaiḥ
prayādbʰir
ājau
vidʰivat
praṇunnaiḥ
/
Halfverse: c
samuddʰataṃ
vai
taruṇārkavarṇaṃ
;
rajo
babʰau
cʰādayat
sūryaraśmīn
samuddʰataṃ
vai
taruṇa
_arka-varṇaṃ
rajo
babʰau
cʰādayat
sūrya-raśmīn
/16/
Verse: 17
Halfverse: a
rejuḥ
patākā
ratʰadanta
saṃstʰā
;
vāteritā
bʰrāmyamāṇāḥ
samantāt
rejuḥ
patākā
ratʰa-danta
saṃstʰā
vāta
_īritā
bʰrāmyamāṇāḥ
samantāt
/
Halfverse: c
nānā
raṅgāḥ
samare
tatra
rājan
;
megʰair
yuktā
vidyutaḥ
kʰe
yatʰaiva
nānā
raṅgāḥ
samare
tatra
rājan
megʰair
yuktā
vidyutaḥ
kʰe
yatʰaiva
/17/
Verse: 18
Halfverse: a
dʰanūṃṣi
vispʰārayatāṃ
nr̥pāṇāṃ
;
babʰūva
śabdas
tumulo
'tigʰoraḥ
dʰanūṃṣi
vispʰārayatāṃ
nr̥pāṇāṃ
babʰūva
śabdas
tumulo
_atigʰoraḥ
/
Halfverse: c
vimatʰyato
devamahāsuraugʰair
;
yatʰārṇavasyādi
yuge
tadānīm
vimatʰyato
deva-mahā
_asura
_ogʰair
yatʰā
_arṇavasya
_ādi
yuge
tadānīm
/18/
Verse: 19
Halfverse: a
tad
ugranādaṃ
bahurūpavarṇaṃ
;
tavātmajānāṃ
samudīrṇam
eva
tad
ugra-nādaṃ
bahu-rūpa-varṇaṃ
tava
_ātmajānāṃ
samudīrṇam
eva
/
Halfverse: c
babʰūva
sainyaṃ
ripusainyahantr̥
;
yugāntamegʰaugʰanibʰaṃ
tadānīm
babʰūva
sainyaṃ
ripu-sainya-hantr̥
yuga
_anta-megʰa
_ogʰa-nibʰaṃ
tadānīm
/19/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.