TITUS
Mahabharata
Part No. 935
Chapter: 75
Adhyāya
75
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tato
duryodʰano
rājā
lohitāyati
bʰāskare
tato
duryodʰano
rājā
lohitāyati
bʰāskare
/
Halfverse: c
saṃgrāmarabʰaso
bʰīmaṃ
hantukāmo
'bʰyadʰāvata
saṃgrāma-rabʰaso
bʰīmaṃ
hantu-kāmo
_abʰyadʰāvata
/1/
Verse: 2
Halfverse: a
tam
āyāntam
abʰiprekṣya
nr̥vīraṃ
dr̥ḍʰavairiṇam
tam
āyāntam
abʰiprekṣya
nr̥vīraṃ
dr̥ḍʰa-vairiṇam
/
Halfverse: c
bʰīmasenaḥ
susaṃkruddʰa
idaṃ
vacanam
abravīt
bʰīmasenaḥ
susaṃkruddʰa
idaṃ
vacanam
abravīt
/2/
ՙ
Verse: 3
Halfverse: a
ayaṃ
sa
kālaḥ
saṃprāpto
varṣapūgābʰikāṅkṣitaḥ
ayaṃ
sa
kālaḥ
saṃprāpto
varṣa-pūga
_abʰikāṅkṣitaḥ
/
Halfverse: c
adya
tvāṃ
nihaniṣyāmi
yadi
notsr̥jase
raṇam
adya
tvāṃ
nihaniṣyāmi
yadi
na
_utsr̥jase
raṇam
/3/
Verse: 4
Halfverse: a
adya
kuntyāḥ
parikleṣaṃ
vanavāsaṃ
ca
kr̥tsnaśaḥ
adya
kuntyāḥ
parikleṣaṃ
vana-vāsaṃ
ca
kr̥tsnaśaḥ
/
Halfverse: c
draupadyāś
ca
parikleśaṃ
praṇotsyāmi
hate
tvayi
draupadyāś
ca
parikleśaṃ
praṇotsyāmi
hate
tvayi
/4/
Verse: 5
Halfverse: a
yat
tvaṃ
durodaro
bʰūtvā
pāṇḍavān
avamanyase
yat
tvaṃ
durodaro
bʰūtvā
pāṇḍavān
avamanyase
/
Halfverse: c
tasya
pāpasya
gāndʰāre
paśya
vyasanam
āgatam
tasya
pāpasya
gāndʰāre
paśya
vyasanam
āgatam
/5/
Verse: 6
Halfverse: a
karṇasya
matam
ājñāya
saubalasya
ca
yat
purā
karṇasya
matam
ājñāya
saubalasya
ca
yat
purā
/
Halfverse: c
acintyapāṇḍavān
kāmād
yatʰeṣṭaṃ
kr̥tavān
asi
acintya-pāṇḍavān
kāmād
yatʰā
_iṣṭaṃ
kr̥tavān
asi
/6/
Verse: 7
Halfverse: a
yācamānaṃ
ca
yan
mohād
dāśārham
avamanyase
yācamānaṃ
ca
yan
mohād
dāśārham
avamanyase
/
Halfverse: c
ulūkasya
samādeśaṃ
yad
dadāsi
ca
hr̥ṣṭavat
ulūkasya
samādeśaṃ
yad
dadāsi
ca
hr̥ṣṭavat
/7/
Verse: 8
Halfverse: a
adya
tvā
nihaniṣyāmi
sānubandʰaṃ
sa
bāndʰavam
adya
tvā
nihaniṣyāmi
sa
_anubandʰaṃ
sa
bāndʰavam
/
Halfverse: c
samīkariṣye
tat
pāpaṃ
yat
purā
kr̥tavān
asi
samī-kariṣye
tat
pāpaṃ
yat
purā
kr̥tavān
asi
/8/
Verse: 9
Halfverse: a
evam
uktvā
dʰanur
gʰoraṃ
vikr̥ṣyodbʰrāmya
cāsakr̥t
evam
uktvā
dʰanur
gʰoraṃ
vikr̥ṣya
_udbʰrāmya
ca
_asakr̥t
/
Halfverse: c
samādāya
śarān
gʰorān
mahāśani
samaprabʰān
samādāya
śarān
gʰorān
mahā
_aśani
sama-prabʰān
/9/
Verse: 10
Halfverse: a
ṣaḍviṃśat
tarasā
kruddʰo
mumocāśu
suyodʰane
ṣaḍviṃśat
tarasā
kruddʰo
mumoca
_āśu
suyodʰane
/
Halfverse: c
jvalitāgniśikʰākārān
vajrakalpān
ajihmagān
jvalita
_agni-śikʰa
_ākārān
vajra-kalpān
ajihmagān
/10/
Verse: 11
Halfverse: a
tato
'sya
kārmukaṃ
dvābʰyāṃ
sūtaṃ
dvābʰyāṃ
ca
vivyadʰe
tato
_asya
kārmukaṃ
dvābʰyāṃ
sūtaṃ
dvābʰyāṃ
ca
vivyadʰe
/
Halfverse: c
caturbʰir
aśvāñ
javanān
anayad
yamasādanam
caturbʰir
aśvān
javanān
anayad
yama-sādanam
/11/
Verse: 12
Halfverse: a
dvābʰyāṃ
ca
suvikr̥ṣṭābʰyāṃ
śarābʰyām
arimardanaḥ
dvābʰyāṃ
ca
suvikr̥ṣṭābʰyāṃ
śarābʰyām
ari-mardanaḥ
/
Halfverse: c
cʰatraṃ
ciccʰeda
samare
rājñas
tasya
ratʰottamāt
cʰatraṃ
ciccʰeda
samare
rājñas
tasya
ratʰa
_uttamāt
/12/
Verse: 13
Halfverse: a
tribʰiś
ca
tasya
ciccʰeda
jvalantaṃ
dʰvajam
uttamam
tribʰiś
ca
tasya
ciccʰeda
jvalantaṃ
dʰvajam
uttamam
/
Halfverse: c
cʰittvā
taṃ
ca
nanādoccais
tava
putrasya
paśyataḥ
cʰittvā
taṃ
ca
nanāda
_uccais
tava
putrasya
paśyataḥ
/13/
Verse: 14
Halfverse: a
ratʰāc
ca
sa
dʰvajaḥ
śrīmān
nānāratnavibʰūṣitaḥ
ratʰāc
ca
sa
dʰvajaḥ
śrīmān
nānā-ratna-vibʰūṣitaḥ
/
Halfverse: c
papāta
sahasā
bʰūmiṃ
vidyuj
jaladʰarād
iva
papāta
sahasā
bʰūmiṃ
vidyuj
jala-dʰarād
iva
/14/
Verse: 15
Halfverse: a
jvalantaṃ
sūryasaṃkāśaṃ
nāgaṃ
maṇimayaṃ
śubʰam
jvalantaṃ
sūrya-saṃkāśaṃ
nāgaṃ
maṇimayaṃ
śubʰam
/
Halfverse: c
dʰvajaṃ
kurupateś
cʰinnaṃ
dadr̥śuḥ
sarvapārtʰivāḥ
dʰvajaṃ
kuru-pateś
cʰinnaṃ
dadr̥śuḥ
sarva-pārtʰivāḥ
/15/
Verse: 16
Halfverse: a
atʰainaṃ
daśabʰir
bāṇais
tottrair
iva
mahāgajam
atʰa
_enaṃ
daśabʰir
bāṇais
tottrair
iva
mahā-gajam
/
Halfverse: c
ājagʰāna
raṇe
bʰīmaḥ
smayann
iva
mahāratʰaḥ
ājagʰāna
raṇe
bʰīmaḥ
smayann
iva
mahā-ratʰaḥ
/16/
Verse: 17
Halfverse: a
tatas
tu
rājā
sindʰūnāṃ
ratʰaśreṣṭʰo
jayadratʰaḥ
tatas
tu
rājā
sindʰūnāṃ
ratʰa-śreṣṭʰo
jayad-ratʰaḥ
/
Halfverse: c
duryodʰanasya
jagrāha
pārṣṇisatpuruṣocitām
duryodʰanasya
jagrāha
pārṣṇi-sat-puruṣa
_ucitām
/17/
Verse: 18
Halfverse: a
kr̥paś
ca
ratʰināṃ
śreṣṭʰa
kauravyam
amitaujasam
kr̥paś
ca
ratʰināṃ
śreṣṭʰa
kauravyam
amita
_ojasam
/
Halfverse: c
āropayad
ratʰaṃ
rājan
duryodʰanam
amarṣaṇam
āropayad
ratʰaṃ
rājan
duryodʰanam
amarṣaṇam
/18/
Verse: 19
Halfverse: a
sa
gāḍʰaviddʰo
vyatʰito
bʰīmasenena
saṃyuge
sa
gāḍʰa-viddʰo
vyatʰito
bʰīmasenena
saṃyuge
/
Halfverse: c
niṣasāda
ratʰopastʰe
rājā
duryodʰanas
tadā
niṣasāda
ratʰa
_upastʰe
rājā
duryodʰanas
tadā
/19/
Verse: 20
Halfverse: a
parivārya
tato
bʰīmaṃ
hantukāmo
jayadratʰaḥ
parivārya
tato
bʰīmaṃ
hantu-kāmo
jayadratʰaḥ
/
Halfverse: c
ratʰair
anekasāhasrair
bʰīmasyāvārayad
diśaḥ
ratʰair
aneka-sāhasrair
bʰīmasya
_avārayad
diśaḥ
/20/
Verse: 21
Halfverse: a
dʰr̥ṣṭaketus
tato
rājann
abʰimanyuś
ca
vīryavān
dʰr̥ṣṭaketus
tato
rājann
abʰimanyuś
ca
vīryavān
/
Halfverse: c
kekayā
draupadeyāś
ca
tava
putrān
ayodʰayan
kekayā
draupadeyāś
ca
tava
putrān
ayodʰayan
/21/
Verse: 22
Halfverse: a
citrasenaḥ
sucitraś
ca
citrāśvaś
citradarśanaḥ
citrasenaḥ
sucitraś
ca
citra
_aśvaś
citra-darśanaḥ
/
Halfverse: c
cāru
citraḥ
sucāruś
ca
tatʰā
nandopanandakau
cāru
citraḥ
sucāruś
ca
tatʰā
nanda
_upanandakau
/22/
Verse: 23
Halfverse: a
aṣṭāv
ete
maheṣvāsāḥ
sukumārā
yaśasvinaḥ
aṣṭāv
ete
mahā
_iṣvāsāḥ
sukumārā
yaśasvinaḥ
/
Halfverse: c
abʰimanyuratʰaṃ
rājan
samantāt
paryavārayan
abʰimanyu-ratʰaṃ
rājan
samantāt
paryavārayan
/23/
Verse: 24
Halfverse: a
ājagʰāna
tatas
tūrṇam
abʰimanyur
mahāmanāḥ
ājagʰāna
tatas
tūrṇam
abʰimanyur
mahā-manāḥ
/
Halfverse: c
ekaikaṃ
pañcabʰir
viddʰvā
śaraiḥ
saṃnataparvabʰiḥ
eka
_ekaṃ
pañcabʰir
viddʰvā
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: e
vajramr̥tyupratīkāśair
vicitrāyudʰa
niḥsr̥taiḥ
vajra-mr̥tyu-pratīkāśair
vicitra
_āyudʰa
niḥsr̥taiḥ
/
Verse: 25
Halfverse: a
amr̥ṣyamāṇās
te
sarve
saubʰadraṃ
ratʰasattamam
amr̥ṣyamāṇās
te
sarve
saubʰadraṃ
ratʰa-sattamam
/
Halfverse: c
vavarṣur
mārgaṇais
tīkṣṇair
giriṃ
merum
ivāmbudāḥ
vavarṣur
mārgaṇais
tīkṣṇair
giriṃ
merum
iva
_ambudāḥ
/25/
Verse: 26
Halfverse: a
sa
pīḍyamānaḥ
samare
kr̥tāstro
yuddʰadurmadaḥ
sa
pīḍyamānaḥ
samare
kr̥ta
_astro
yuddʰa-durmadaḥ
/
Halfverse: c
abʰimanyur
mahārāja
tāvakān
samakampayat
abʰimanyur
mahā-rāja
tāvakān
samakampayat
/
Halfverse: e
yatʰā
devāsure
yuddʰe
vajrapāṇir
mahāsurān
yatʰā
deva
_asure
yuddʰe
vajra-pāṇir
mahā
_asurān
/26/
Verse: 27
Halfverse: a
vikarṇasya
tato
bʰallān
preṣayām
āsa
bʰārata
vikarṇasya
tato
bʰallān
preṣayām
āsa
bʰārata
/
Halfverse: c
caturdaśa
ratʰaśreṣṭʰo
gʰorān
āśīviṣopamān
caturdaśa
ratʰa-śreṣṭʰo
gʰorān
āśīviṣa
_upamān
/
Halfverse: e
dʰvajaṃ
sūtaṃ
hayāṃś
cāsya
cʰittvā
nr̥tyann
ivāhave
dʰvajaṃ
sūtaṃ
hayāṃś
ca
_asya
cʰittvā
nr̥tyann
iva
_āhave
/27/
Verse: 28
Halfverse: a
punaś
cānyāñ
śarān
pītān
akuṇṭʰāgrāñ
śilāśitān
punaś
ca
_anyān
śarān
pītān
akuṇṭʰa
_agrān
śilā-śitān
/
Halfverse: c
preṣayām
āsa
saubʰadro
vikarṇāya
mahābalaḥ
preṣayām
āsa
saubʰadro
vikarṇāya
mahā-balaḥ
/28/
Verse: 29
Halfverse: a
te
vikarṇaṃ
samāsādya
kaṅkabarhiṇa
vāsasaḥ
te
vikarṇaṃ
samāsādya
kaṅka-barhiṇa
vāsasaḥ
/
ՙ
Halfverse: c
bʰittvā
dehaṃ
gatā
bʰūmiṃ
jvalanta
iva
pannagāḥ
bʰittvā
dehaṃ
gatā
bʰūmiṃ
jvalanta\
iva
pannagāḥ
/29/
ՙ
Verse: 30
Halfverse: a
te
śarā
hemapuṅkʰāgrā
vyadr̥śyanta
mahītale
te
śarā
hema-puṅkʰa
_agrā
vyadr̥śyanta
mahī-tale
/
Halfverse: c
vikarṇa
rudʰiraklinnā
vamanta
iva
śoṇitam
vikarṇa
rudʰira-klinnā
vamanta\
iva
śoṇitam
/30/
ՙ
Verse: 31
Halfverse: a
vikarṇaṃ
vīkṣya
nirbʰinnaṃ
tasyaivānye
sahodarāḥ
vikarṇaṃ
vīkṣya
nirbʰinnaṃ
tasya
_eva
_anye
sahodarāḥ
/
Halfverse: c
abʰyadravanta
samare
saubʰadra
pramukʰān
ratʰān
abʰyadravanta
samare
saubʰadra
pramukʰān
ratʰān
/31/
ՙ
Verse: 32
Halfverse: a
abʰiyātvā
tatʰaivāśu
ratʰastʰān
sūryavarcasaḥ
abʰiyātvā
tatʰaiva
_āśu
ratʰastʰān
sūrya-varcasaḥ
/
Halfverse: c
avidʰyan
samare
'nyonyaṃ
saṃrabdʰā
yuddʰadurmadāḥ
avidʰyan
samare
_anyonyaṃ
saṃrabdʰā
yuddʰa-durmadāḥ
/
Verse: 33
Halfverse: a
durmukʰaḥ
śrutakarmāṇaṃ
viddʰvā
saptabʰir
āśugaiḥ
durmukʰaḥ
śruta-karmāṇaṃ
viddʰvā
saptabʰir
āśugaiḥ
/
Halfverse: c
dʰvajam
ekena
ciccʰeda
sāratʰiṃ
cāsya
saptabʰiḥ
dʰvajam
ekena
ciccʰeda
sāratʰiṃ
ca
_asya
saptabʰiḥ
/33/
Verse: 34
Halfverse: a
aśvāñ
jāmbūnadair
jālaiḥ
praccʰannān
vātaraṃhasaḥ
aśvān
jāmbūnadair
jālaiḥ
praccʰannān
vāta-raṃhasaḥ
/
Halfverse: c
jagʰāna
ṣaḍbʰir
āsādya
sāratʰiṃ
cābʰyapātayat
jagʰāna
ṣaḍbʰir
āsādya
sāratʰiṃ
ca
_abʰyapātayat
/34/
Verse: 35
Halfverse: a
sa
hatāśve
ratʰe
tiṣṭʰañ
śrutakarmā
mahāratʰa
sa
hata
_aśve
ratʰe
tiṣṭʰan
śruta-karmā
mahā-ratʰa
/
Halfverse: c
śaktiṃ
cikṣepa
saṃkruddʰo
maholkāṃ
jvalitām
iva
śaktiṃ
cikṣepa
saṃkruddʰo
mahā
_ulkāṃ
jvalitām
iva
/35/
Verse: 36
Halfverse: a
sā
durmukʰasya
vipulaṃ
varma
bʰittvā
yaśasvinaḥ
sā
durmukʰasya
vipulaṃ
varma
bʰittvā
yaśasvinaḥ
/
Halfverse: c
vidārya
prāviśad
bʰūmiṃ
dīpyamānā
sutejanā
vidārya
prāviśad
bʰūmiṃ
dīpyamānā
sutejanā
/36/
Verse: 37
Halfverse: a
taṃ
dr̥ṣṭvā
viratʰaṃ
tatra
suta
somo
mahābalaḥ
taṃ
dr̥ṣṭvā
viratʰaṃ
tatra
suta
somo
mahā-balaḥ
/
Halfverse: c
paśyatāṃ
sarvasainyānāṃ
ratʰam
āropayat
svakam
paśyatāṃ
sarva-sainyānāṃ
ratʰam
āropayat
svakam
/37/
ՙ
Verse: 38
Halfverse: a
śrutakīrtis
tatʰā
vīro
jayatsenaṃ
sutaṃ
tava
śruta-kīrtis
tatʰā
vīro
jayatsenaṃ
sutaṃ
tava
/
Halfverse: c
abʰyayāt
samare
rājan
hantukāmo
yaśasvinam
abʰyayāt
samare
rājan
hantu-kāmo
yaśasvinam
/38/
Verse: 39
Halfverse: a
tasya
vikṣipataś
cāpaṃ
śrutakīrtir
mahātmanaḥ
tasya
vikṣipataś
cāpaṃ
śruta-kīrtir
mahātmanaḥ
/
Halfverse: c
ciccʰeda
samare
rājañ
jayatsenaḥ
sutas
tava
ciccʰeda
samare
rājan
jayatsenaḥ
sutas
tava
/
Halfverse: e
kṣurapreṇa
sutīkṣṇena
prahasann
iva
bʰārata
kṣurapreṇa
sutīkṣṇena
prahasann
iva
bʰārata
/39/
Verse: 40
Halfverse: a
taṃ
dr̥ṣṭvā
cʰinnadʰanvānaṃ
śatānīkaḥ
sahodaram
taṃ
dr̥ṣṭvā
cʰinna-dʰanvānaṃ
śata
_anīkaḥ
sahodaram
/
Halfverse: c
abʰyapadyata
tejasvī
siṃhavad
vinadan
muhuḥ
abʰyapadyata
tejasvī
siṃhavad
vinadan
muhuḥ
/40/
Verse: 41
Halfverse: a
śatānīkas
tu
samare
dr̥ḍʰaṃ
vispʰārya
kārmukam
śata
_anīkas
tu
samare
dr̥ḍʰaṃ
vispʰārya
kārmukam
/
Halfverse: c
vivyādʰa
daśabʰis
tūrṇaṃ
jayatsenaṃ
śilīmukʰaiḥ
vivyādʰa
daśabʰis
tūrṇaṃ
jayatsenaṃ
śilī-mukʰaiḥ
/41/
Verse: 42
Halfverse: a
atʰānyena
sutīkṣṇena
sarvāvaraṇa
bʰedinā
atʰa
_anyena
sutīkṣṇena
sarva
_āvaraṇa
bʰedinā
/
Halfverse: c
śatānīko
jayatsenaṃ
vivyādʰa
hr̥daye
bʰr̥śam
śata
_anīko
jayatsenaṃ
vivyādʰa
hr̥daye
bʰr̥śam
/42/
Verse: 43
Halfverse: a
tatʰā
tasmin
vartamāne
duṣkarṇo
bʰrātur
antike
tatʰā
tasmin
vartamāne
duṣkarṇo
bʰrātur
antike
/
Halfverse: c
ciccʰeda
samare
cāpaṃ
nākuleḥ
krodʰamūrcʰitaḥ
ciccʰeda
samare
cāpaṃ
nākuleḥ
krodʰa-mūrcʰitaḥ
/43/
Verse: 44
Halfverse: a
atʰānyad
dʰanur
ādāya
bʰārasādʰanam
uttamam
atʰa
_anyad
dʰanur
ādāya
bʰāra-sādʰanam
uttamam
/
Halfverse: c
samādatta
śitān
bāṇāñ
śatānīko
mahābalaḥ
samādatta
śitān
bāṇān
śata
_anīko
mahā-balaḥ
/44/
Verse: 45
Halfverse: a
tiṣṭʰa
tiṣṭʰeti
cāmantrya
duṣkarṇaṃ
bʰrātur
agrataḥ
tiṣṭʰa
tiṣṭʰa
_iti
ca
_āmantrya
duṣkarṇaṃ
bʰrātur
agrataḥ
/
Halfverse: c
mumoca
niśitān
bāṇāñ
jvalitān
pannagān
iva
mumoca
niśitān
bāṇān
jvalitān
pannagān
iva
/45/
ՙ
Verse: 46
Halfverse: a
tato
'sya
dʰanur
ekena
dvābʰyāṃ
sūtaṃ
ca
māriṣa
tato
_asya
dʰanur
ekena
dvābʰyāṃ
sūtaṃ
ca
māriṣa
/
Halfverse: c
ciccʰeda
samare
tūrṇaṃ
taṃ
ca
vivyādʰa
saptabʰiḥ
ciccʰeda
samare
tūrṇaṃ
taṃ
ca
vivyādʰa
saptabʰiḥ
/46/
Verse: 47
Halfverse: a
aśvān
manojavāṃś
cāsya
kalmāṣān
vītakalmaṣaḥ
aśvān
manojavāṃś
ca
_asya
kalmāṣān
vīta-kalmaṣaḥ
/
Halfverse: c
jagʰāna
niśitais
tūrṇaṃ
sarvān
dvādaśabʰiḥ
śaraiḥ
jagʰāna
niśitais
tūrṇaṃ
sarvān
dvādaśabʰiḥ
śaraiḥ
/47/
Verse: 48
Halfverse: a
atʰāpareṇa
bʰallena
sumuktena
nipātinā
atʰa
_apareṇa
bʰallena
sumuktena
nipātinā
/
Halfverse: c
duṣkarṇaṃ
samare
kruddʰo
vivyādʰa
hr̥daye
bʰr̥śam
duṣkarṇaṃ
samare
kruddʰo
vivyādʰa
hr̥daye
bʰr̥śam
/48/
Verse: 49
Halfverse: a
duṣkarṇaṃ
nihataṃ
dr̥ṣṭvā
pañca
rājan
mahāratʰāḥ
duṣkarṇaṃ
nihataṃ
dr̥ṣṭvā
pañca
rājan
mahā-ratʰāḥ
/
Halfverse: c
jigʰāṃsantaḥ
śatānīkaṃ
sarvataḥ
paryavārayan
jigʰāṃsantaḥ
śata
_anīkaṃ
sarvataḥ
paryavārayan
/49/
Verse: 50
Halfverse: a
cʰādyamānaṃ
śaravrātaiḥ
śatānīkaṃ
yaśasvinam
cʰādyamānaṃ
śara-vrātaiḥ
śata
_anīkaṃ
yaśasvinam
/
Halfverse: c
abʰyadʰāvanta
saṃrabdʰāḥ
kekayāḥ
pañca
sodarāḥ
abʰyadʰāvanta
saṃrabdʰāḥ
kekayāḥ
pañca
sodarāḥ
/50/
Verse: 51
Halfverse: a
tān
abʰyāpatataḥ
prekṣya
tava
putrā
mahāratʰāḥ
tān
abʰyāpatataḥ
prekṣya
tava
putrā
mahā-ratʰāḥ
/
Halfverse: c
pratyudyayur
mahārāja
gajā
iva
mahāgajān
pratyudyayur
mahā-rāja
gajā\
iva
mahā-gajān
/51/
ՙ
Verse: 52
Halfverse: a
durmukʰo
durjayaś
caiva
tatʰā
durmarṣaṇo
yuvā
durmukʰo
durjayaś
caiva
tatʰā
durmarṣaṇo
yuvā
/
Halfverse: c
śatruṃjayaḥ
śatrusahaḥ
sarve
kruddʰā
yaśasvinaḥ
śatruṃjayaḥ
śatru-sahaḥ
sarve
kruddʰā
yaśasvinaḥ
/
Halfverse: e
pratyudyātā
mahārāja
kekayān
bʰātaraḥ
samam
pratyudyātā
mahā-rāja
kekayān
bʰātaraḥ
samam
/52/
Verse: 53
Halfverse: a
ratʰair
nagarasaṃkāśair
hayair
yuktair
manojavaiḥ
ratʰair
nagara-saṃkāśair
hayair
yuktair
mano-javaiḥ
/
Halfverse: c
nānāvarṇavicitrābʰiḥ
patākābʰir
alaṃkr̥taiḥ
nānā-varṇa-vicitrābʰiḥ
patākābʰir
alaṃkr̥taiḥ
/53/
Verse: 54
Halfverse: a
vaca
cāpadʰarā
vīrā
vicitrakavaca
dʰvajāḥ
vaca
cāpa-dʰarā
vīrā
vicitra-kavaca
dʰvajāḥ
/
Halfverse: c
viviśus
te
paraṃ
sainyaṃ
siṃhā
iva
vanād
vanam
viviśus
te
paraṃ
sainyaṃ
siṃhā\
iva
vanād
vanam
/54/
ՙ
Verse: 55
Halfverse: a
teṣāṃ
sutumulaṃ
yuddʰavyatiṣakta
raha
dvipam
teṣāṃ
sutumulaṃ
yuddʰa-vyatiṣakta
raha
dvipam
/
Halfverse: c
avartata
mahāraudraṃ
nigʰnatām
itaretaram
avartata
mahā-raudraṃ
nigʰnatām
itaretaram
/
Halfverse: e
anyonyāgaḥ
kr̥tāṃ
rājan
yama
rāṣṭravivardʰanam
anyonya
_āgaḥ
kr̥tāṃ
rājan
yama
rāṣṭra-vivardʰanam
/55/
Verse: 56
Halfverse: a
muhūrtāstamite
sūrye
cakrur
yuddʰaṃ
sudāruṇam
muhūrta
_astamite
sūrye
cakrur
yuddʰaṃ
sudāruṇam
/
Halfverse: c
ratʰinaḥ
sādinaś
caiva
vyakīryanta
sahasraśaḥ
ratʰinaḥ
sādinaś
caiva
vyakīryanta
sahasraśaḥ
/56/
Verse: 57
Halfverse: a
tataḥ
śāṃtanavaḥ
kruddʰaḥ
śaraiḥ
saṃnataparvabʰiḥ
tataḥ
śāṃtanavaḥ
kruddʰaḥ
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
nāśayām
āsa
senāṃ
vai
bʰīṣmas
teṣāṃ
mahātmanām
nāśayām
āsa
senāṃ
vai
bʰīṣmas
teṣāṃ
mahātmanām
/
Halfverse: e
pāñcālānāṃ
ca
sainyāni
śarair
ninye
yamakṣayam
pāñcālānāṃ
ca
sainyāni
śarair
ninye
yama-kṣayam
/57/
Verse: 58
Halfverse: a
evaṃ
bʰittvā
maheṣvāsaḥ
pāṇḍavānām
anīkinām
evaṃ
bʰittvā
mahā
_iṣvāsaḥ
pāṇḍavānām
anīkinām
/
Halfverse: c
kr̥tvāvahāraṃ
sainyānāṃ
yayau
svaśibiraṃ
nr̥pa
kr̥tvā
_avahāraṃ
sainyānāṃ
yayau
sva-śibiraṃ
nr̥pa
/58/
Verse: 59
Halfverse: a
dʰarmarājo
'pi
saṃprekṣya
dʰr̥ṣṭadyumna
vr̥kodarau
{!}
dʰarma-rājo
_api
saṃprekṣya
dʰr̥ṣṭadyumna
vr̥kodarau
/
{!}
Halfverse: c
mūrdʰni
caitāv
upāgʰrāya
saṃhr̥ṣṭaḥ
śibiraṃ
yayau
mūrdʰni
ca
_etāv
upāgʰrāya
saṃhr̥ṣṭaḥ
śibiraṃ
yayau
/59/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.