TITUS
Mahabharata
Part No. 935
Previous part

Chapter: 75 
Adhyāya 75


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tato duryodʰano rājā   lohitāyati bʰāskare
   
tato duryodʰano rājā   lohitāyati bʰāskare /
Halfverse: c    
saṃgrāmarabʰaso bʰīmaṃ   hantukāmo 'bʰyadʰāvata
   
saṃgrāma-rabʰaso bʰīmaṃ   hantu-kāmo_abʰyadʰāvata /1/

Verse: 2 
Halfverse: a    
tam āyāntam abʰiprekṣya   nr̥vīraṃ dr̥ḍʰavairiṇam
   
tam āyāntam abʰiprekṣya   nr̥vīraṃ dr̥ḍʰa-vairiṇam /
Halfverse: c    
bʰīmasenaḥ susaṃkruddʰa   idaṃ vacanam abravīt
   
bʰīmasenaḥ susaṃkruddʰa idaṃ vacanam abravīt /2/ ՙ

Verse: 3 
Halfverse: a    
ayaṃ sa kālaḥ saṃprāpto   varṣapūgābʰikāṅkṣitaḥ
   
ayaṃ sa kālaḥ saṃprāpto   varṣa-pūga_abʰikāṅkṣitaḥ /
Halfverse: c    
adya tvāṃ nihaniṣyāmi   yadi notsr̥jase raṇam
   
adya tvāṃ nihaniṣyāmi   yadi na_utsr̥jase raṇam /3/

Verse: 4 
Halfverse: a    
adya kuntyāḥ parikleṣaṃ   vanavāsaṃ ca kr̥tsnaśaḥ
   
adya kuntyāḥ parikleṣaṃ   vana-vāsaṃ ca kr̥tsnaśaḥ /
Halfverse: c    
draupadyāś ca parikleśaṃ   praṇotsyāmi hate tvayi
   
draupadyāś ca parikleśaṃ   praṇotsyāmi hate tvayi /4/

Verse: 5 
Halfverse: a    
yat tvaṃ durodaro bʰūtvā   pāṇḍavān avamanyase
   
yat tvaṃ durodaro bʰūtvā   pāṇḍavān avamanyase /
Halfverse: c    
tasya pāpasya gāndʰāre   paśya vyasanam āgatam
   
tasya pāpasya gāndʰāre   paśya vyasanam āgatam /5/

Verse: 6 
Halfverse: a    
karṇasya matam ājñāya   saubalasya ca yat purā
   
karṇasya matam ājñāya   saubalasya ca yat purā /
Halfverse: c    
acintyapāṇḍavān kāmād   yatʰeṣṭaṃ kr̥tavān asi
   
acintya-pāṇḍavān kāmād   yatʰā_iṣṭaṃ kr̥tavān asi /6/

Verse: 7 
Halfverse: a    
yācamānaṃ ca yan mohād   dāśārham avamanyase
   
yācamānaṃ ca yan mohād   dāśārham avamanyase /
Halfverse: c    
ulūkasya samādeśaṃ   yad dadāsi ca hr̥ṣṭavat
   
ulūkasya samādeśaṃ   yad dadāsi ca hr̥ṣṭavat /7/

Verse: 8 
Halfverse: a    
adya tvā nihaniṣyāmi   sānubandʰaṃ sa bāndʰavam
   
adya tvā nihaniṣyāmi   sa_anubandʰaṃ sa bāndʰavam /
Halfverse: c    
samīkariṣye tat pāpaṃ   yat purā kr̥tavān asi
   
samī-kariṣye tat pāpaṃ   yat purā kr̥tavān asi /8/

Verse: 9 
Halfverse: a    
evam uktvā dʰanur gʰoraṃ   vikr̥ṣyodbʰrāmya cāsakr̥t
   
evam uktvā dʰanur gʰoraṃ   vikr̥ṣya_udbʰrāmya ca_asakr̥t /
Halfverse: c    
samādāya śarān gʰorān   mahāśani samaprabʰān
   
samādāya śarān gʰorān   mahā_aśani sama-prabʰān /9/

Verse: 10 
Halfverse: a    
ṣaḍviṃśat tarasā kruddʰo   mumocāśu suyodʰane
   
ṣaḍviṃśat tarasā kruddʰo   mumoca_āśu suyodʰane /
Halfverse: c    
jvalitāgniśikʰākārān   vajrakalpān ajihmagān
   
jvalita_agni-śikʰa_ākārān   vajra-kalpān ajihmagān /10/

Verse: 11 
Halfverse: a    
tato 'sya kārmukaṃ dvābʰyāṃ   sūtaṃ dvābʰyāṃ ca vivyadʰe
   
tato_asya kārmukaṃ dvābʰyāṃ   sūtaṃ dvābʰyāṃ ca vivyadʰe /
Halfverse: c    
caturbʰir aśvāñ javanān   anayad yamasādanam
   
caturbʰir aśvān javanān   anayad yama-sādanam /11/

Verse: 12 
Halfverse: a    
dvābʰyāṃ ca suvikr̥ṣṭābʰyāṃ   śarābʰyām arimardanaḥ
   
dvābʰyāṃ ca suvikr̥ṣṭābʰyāṃ   śarābʰyām ari-mardanaḥ /
Halfverse: c    
cʰatraṃ ciccʰeda samare   rājñas tasya ratʰottamāt
   
cʰatraṃ ciccʰeda samare   rājñas tasya ratʰa_uttamāt /12/

Verse: 13 
Halfverse: a    
tribʰiś ca tasya ciccʰeda   jvalantaṃ dʰvajam uttamam
   
tribʰiś ca tasya ciccʰeda   jvalantaṃ dʰvajam uttamam /
Halfverse: c    
cʰittvā taṃ ca nanādoccais   tava putrasya paśyataḥ
   
cʰittvā taṃ ca nanāda_uccais   tava putrasya paśyataḥ /13/

Verse: 14 
Halfverse: a    
ratʰāc ca sa dʰvajaḥ śrīmān   nānāratnavibʰūṣitaḥ
   
ratʰāc ca sa dʰvajaḥ śrīmān   nānā-ratna-vibʰūṣitaḥ /
Halfverse: c    
papāta sahasā bʰūmiṃ   vidyuj jaladʰarād iva
   
papāta sahasā bʰūmiṃ   vidyuj jala-dʰarād iva /14/

Verse: 15 
Halfverse: a    
jvalantaṃ sūryasaṃkāśaṃ   nāgaṃ maṇimayaṃ śubʰam
   
jvalantaṃ sūrya-saṃkāśaṃ   nāgaṃ maṇimayaṃ śubʰam /
Halfverse: c    
dʰvajaṃ kurupateś cʰinnaṃ   dadr̥śuḥ sarvapārtʰivāḥ
   
dʰvajaṃ kuru-pateś cʰinnaṃ   dadr̥śuḥ sarva-pārtʰivāḥ /15/

Verse: 16 
Halfverse: a    
atʰainaṃ daśabʰir bāṇais   tottrair iva mahāgajam
   
atʰa_enaṃ daśabʰir bāṇais   tottrair iva mahā-gajam /
Halfverse: c    
ājagʰāna raṇe bʰīmaḥ   smayann iva mahāratʰaḥ
   
ājagʰāna raṇe bʰīmaḥ   smayann iva mahā-ratʰaḥ /16/

Verse: 17 
Halfverse: a    
tatas tu rājā sindʰūnāṃ   ratʰaśreṣṭʰo jayadratʰaḥ
   
tatas tu rājā sindʰūnāṃ   ratʰa-śreṣṭʰo jayad-ratʰaḥ /
Halfverse: c    
duryodʰanasya jagrāha   pārṣṇisatpuruṣocitām
   
duryodʰanasya jagrāha   pārṣṇi-sat-puruṣa_ucitām /17/

Verse: 18 
Halfverse: a    
kr̥paś ca ratʰināṃ śreṣṭʰa   kauravyam amitaujasam
   
kr̥paś ca ratʰināṃ śreṣṭʰa   kauravyam amita_ojasam /
Halfverse: c    
āropayad ratʰaṃ rājan   duryodʰanam amarṣaṇam
   
āropayad ratʰaṃ rājan   duryodʰanam amarṣaṇam /18/

Verse: 19 
Halfverse: a    
sa gāḍʰaviddʰo vyatʰito   bʰīmasenena saṃyuge
   
sa gāḍʰa-viddʰo vyatʰito   bʰīmasenena saṃyuge /
Halfverse: c    
niṣasāda ratʰopastʰe   rājā duryodʰanas tadā
   
niṣasāda ratʰa_upastʰe   rājā duryodʰanas tadā /19/

Verse: 20 
Halfverse: a    
parivārya tato bʰīmaṃ   hantukāmo jayadratʰaḥ
   
parivārya tato bʰīmaṃ   hantu-kāmo jayadratʰaḥ /
Halfverse: c    
ratʰair anekasāhasrair   bʰīmasyāvārayad diśaḥ
   
ratʰair aneka-sāhasrair   bʰīmasya_avārayad diśaḥ /20/

Verse: 21 
Halfverse: a    
dʰr̥ṣṭaketus tato rājann   abʰimanyuś ca vīryavān
   
dʰr̥ṣṭaketus tato rājann   abʰimanyuś ca vīryavān /
Halfverse: c    
kekayā draupadeyāś ca   tava putrān ayodʰayan
   
kekayā draupadeyāś ca   tava putrān ayodʰayan /21/

Verse: 22 
Halfverse: a    
citrasenaḥ sucitraś ca   citrāśvaś citradarśanaḥ
   
citrasenaḥ sucitraś ca   citra_aśvaś citra-darśanaḥ /
Halfverse: c    
cāru citraḥ sucāruś ca   tatʰā nandopanandakau
   
cāru citraḥ sucāruś ca   tatʰā nanda_upanandakau /22/

Verse: 23 
Halfverse: a    
aṣṭāv ete maheṣvāsāḥ   sukumārā yaśasvinaḥ
   
aṣṭāv ete mahā_iṣvāsāḥ   sukumārā yaśasvinaḥ /
Halfverse: c    
abʰimanyuratʰaṃ rājan   samantāt paryavārayan
   
abʰimanyu-ratʰaṃ rājan   samantāt paryavārayan /23/

Verse: 24 
Halfverse: a    
ājagʰāna tatas tūrṇam   abʰimanyur mahāmanāḥ
   
ājagʰāna tatas tūrṇam   abʰimanyur mahā-manāḥ /
Halfverse: c    
ekaikaṃ pañcabʰir viddʰvā   śaraiḥ saṃnataparvabʰiḥ
   
eka_ekaṃ pañcabʰir viddʰvā   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: e    
vajramr̥tyupratīkāśair   vicitrāyudʰa niḥsr̥taiḥ
   
vajra-mr̥tyu-pratīkāśair   vicitra_āyudʰa niḥsr̥taiḥ /

Verse: 25 
Halfverse: a    
amr̥ṣyamāṇās te sarve   saubʰadraṃ ratʰasattamam
   
amr̥ṣyamāṇās te sarve   saubʰadraṃ ratʰa-sattamam /
Halfverse: c    
vavarṣur mārgaṇais tīkṣṇair   giriṃ merum ivāmbudāḥ
   
vavarṣur mārgaṇais tīkṣṇair   giriṃ merum iva_ambudāḥ /25/

Verse: 26 
Halfverse: a    
sa pīḍyamānaḥ samare   kr̥tāstro yuddʰadurmadaḥ
   
sa pīḍyamānaḥ samare   kr̥ta_astro yuddʰa-durmadaḥ /
Halfverse: c    
abʰimanyur mahārāja   tāvakān samakampayat
   
abʰimanyur mahā-rāja   tāvakān samakampayat /
Halfverse: e    
yatʰā devāsure yuddʰe   vajrapāṇir mahāsurān
   
yatʰā deva_asure yuddʰe   vajra-pāṇir mahā_asurān /26/

Verse: 27 
Halfverse: a    
vikarṇasya tato bʰallān   preṣayām āsa bʰārata
   
vikarṇasya tato bʰallān   preṣayām āsa bʰārata /
Halfverse: c    
caturdaśa ratʰaśreṣṭʰo   gʰorān āśīviṣopamān
   
caturdaśa ratʰa-śreṣṭʰo   gʰorān āśīviṣa_upamān /
Halfverse: e    
dʰvajaṃ sūtaṃ hayāṃś cāsya   cʰittvā nr̥tyann ivāhave
   
dʰvajaṃ sūtaṃ hayāṃś ca_asya   cʰittvā nr̥tyann iva_āhave /27/

Verse: 28 
Halfverse: a    
punaś cānyāñ śarān pītān   akuṇṭʰāgrāñ śilāśitān
   
punaś ca_anyān śarān pītān   akuṇṭʰa_agrān śilā-śitān /
Halfverse: c    
preṣayām āsa saubʰadro   vikarṇāya mahābalaḥ
   
preṣayām āsa saubʰadro   vikarṇāya mahā-balaḥ /28/

Verse: 29 
Halfverse: a    
te vikarṇaṃ samāsādya   kaṅkabarhiṇa vāsasaḥ
   
te vikarṇaṃ samāsādya   kaṅka-barhiṇa vāsasaḥ / ՙ
Halfverse: c    
bʰittvā dehaṃ gatā bʰūmiṃ   jvalanta iva pannagāḥ
   
bʰittvā dehaṃ gatā bʰūmiṃ   jvalanta\ iva pannagāḥ /29/ ՙ

Verse: 30 
Halfverse: a    
te śarā hemapuṅkʰāgrā   vyadr̥śyanta mahītale
   
te śarā hema-puṅkʰa_agrā   vyadr̥śyanta mahī-tale /
Halfverse: c    
vikarṇa rudʰiraklinnā   vamanta iva śoṇitam
   
vikarṇa rudʰira-klinnā   vamanta\ iva śoṇitam /30/ ՙ

Verse: 31 
Halfverse: a    
vikarṇaṃ vīkṣya nirbʰinnaṃ   tasyaivānye sahodarāḥ
   
vikarṇaṃ vīkṣya nirbʰinnaṃ   tasya_eva_anye sahodarāḥ /
Halfverse: c    
abʰyadravanta samare   saubʰadra pramukʰān ratʰān
   
abʰyadravanta samare   saubʰadra pramukʰān ratʰān /31/ ՙ

Verse: 32 
Halfverse: a    
abʰiyātvā tatʰaivāśu   ratʰastʰān sūryavarcasaḥ
   
abʰiyātvā tatʰaiva_āśu   ratʰastʰān sūrya-varcasaḥ /
Halfverse: c    
avidʰyan samare 'nyonyaṃ   saṃrabdʰā yuddʰadurmadāḥ
   
avidʰyan samare_anyonyaṃ   saṃrabdʰā yuddʰa-durmadāḥ /

Verse: 33 
Halfverse: a    
durmukʰaḥ śrutakarmāṇaṃ   viddʰvā saptabʰir āśugaiḥ
   
durmukʰaḥ śruta-karmāṇaṃ   viddʰvā saptabʰir āśugaiḥ /
Halfverse: c    
dʰvajam ekena ciccʰeda   sāratʰiṃ cāsya saptabʰiḥ
   
dʰvajam ekena ciccʰeda   sāratʰiṃ ca_asya saptabʰiḥ /33/

Verse: 34 
Halfverse: a    
aśvāñ jāmbūnadair jālaiḥ   praccʰannān vātaraṃhasaḥ
   
aśvān jāmbūnadair jālaiḥ   praccʰannān vāta-raṃhasaḥ /
Halfverse: c    
jagʰāna ṣaḍbʰir āsādya   sāratʰiṃ cābʰyapātayat
   
jagʰāna ṣaḍbʰir āsādya   sāratʰiṃ ca_abʰyapātayat /34/

Verse: 35 
Halfverse: a    
sa hatāśve ratʰe tiṣṭʰañ   śrutakarmā mahāratʰa
   
sa hata_aśve ratʰe tiṣṭʰan   śruta-karmā mahā-ratʰa /
Halfverse: c    
śaktiṃ cikṣepa saṃkruddʰo   maholkāṃ jvalitām iva
   
śaktiṃ cikṣepa saṃkruddʰo   mahā_ulkāṃ jvalitām iva /35/

Verse: 36 
Halfverse: a    
durmukʰasya vipulaṃ   varma bʰittvā yaśasvinaḥ
   
durmukʰasya vipulaṃ   varma bʰittvā yaśasvinaḥ /
Halfverse: c    
vidārya prāviśad bʰūmiṃ   dīpyamānā sutejanā
   
vidārya prāviśad bʰūmiṃ   dīpyamānā sutejanā /36/

Verse: 37 
Halfverse: a    
taṃ dr̥ṣṭvā viratʰaṃ tatra   suta somo mahābalaḥ
   
taṃ dr̥ṣṭvā viratʰaṃ tatra   suta somo mahā-balaḥ /
Halfverse: c    
paśyatāṃ sarvasainyānāṃ   ratʰam āropayat svakam
   
paśyatāṃ sarva-sainyānāṃ   ratʰam āropayat svakam /37/ ՙ

Verse: 38 
Halfverse: a    
śrutakīrtis tatʰā vīro   jayatsenaṃ sutaṃ tava
   
śruta-kīrtis tatʰā vīro   jayatsenaṃ sutaṃ tava /
Halfverse: c    
abʰyayāt samare rājan   hantukāmo yaśasvinam
   
abʰyayāt samare rājan   hantu-kāmo yaśasvinam /38/

Verse: 39 
Halfverse: a    
tasya vikṣipataś cāpaṃ   śrutakīrtir mahātmanaḥ
   
tasya vikṣipataś cāpaṃ   śruta-kīrtir mahātmanaḥ /
Halfverse: c    
ciccʰeda samare rājañ   jayatsenaḥ sutas tava
   
ciccʰeda samare rājan   jayatsenaḥ sutas tava /
Halfverse: e    
kṣurapreṇa sutīkṣṇena   prahasann iva bʰārata
   
kṣurapreṇa sutīkṣṇena   prahasann iva bʰārata /39/

Verse: 40 
Halfverse: a    
taṃ dr̥ṣṭvā cʰinnadʰanvānaṃ   śatānīkaḥ sahodaram
   
taṃ dr̥ṣṭvā cʰinna-dʰanvānaṃ   śata_anīkaḥ sahodaram /
Halfverse: c    
abʰyapadyata tejasvī   siṃhavad vinadan muhuḥ
   
abʰyapadyata tejasvī   siṃhavad vinadan muhuḥ /40/

Verse: 41 
Halfverse: a    
śatānīkas tu samare   dr̥ḍʰaṃ vispʰārya kārmukam
   
śata_anīkas tu samare   dr̥ḍʰaṃ vispʰārya kārmukam /
Halfverse: c    
vivyādʰa daśabʰis tūrṇaṃ   jayatsenaṃ śilīmukʰaiḥ
   
vivyādʰa daśabʰis tūrṇaṃ   jayatsenaṃ śilī-mukʰaiḥ /41/

Verse: 42 
Halfverse: a    
atʰānyena sutīkṣṇena   sarvāvaraṇa bʰedinā
   
atʰa_anyena sutīkṣṇena   sarva_āvaraṇa bʰedinā /
Halfverse: c    
śatānīko jayatsenaṃ   vivyādʰa hr̥daye bʰr̥śam
   
śata_anīko jayatsenaṃ   vivyādʰa hr̥daye bʰr̥śam /42/

Verse: 43 
Halfverse: a    
tatʰā tasmin vartamāne   duṣkarṇo bʰrātur antike
   
tatʰā tasmin vartamāne   duṣkarṇo bʰrātur antike /
Halfverse: c    
ciccʰeda samare cāpaṃ   nākuleḥ krodʰamūrcʰitaḥ
   
ciccʰeda samare cāpaṃ   nākuleḥ krodʰa-mūrcʰitaḥ /43/

Verse: 44 
Halfverse: a    
atʰānyad dʰanur ādāya   bʰārasādʰanam uttamam
   
atʰa_anyad dʰanur ādāya   bʰāra-sādʰanam uttamam /
Halfverse: c    
samādatta śitān bāṇāñ   śatānīko mahābalaḥ
   
samādatta śitān bāṇān   śata_anīko mahā-balaḥ /44/

Verse: 45 
Halfverse: a    
tiṣṭʰa tiṣṭʰeti cāmantrya   duṣkarṇaṃ bʰrātur agrataḥ
   
tiṣṭʰa tiṣṭʰa_iti ca_āmantrya   duṣkarṇaṃ bʰrātur agrataḥ /
Halfverse: c    
mumoca niśitān bāṇāñ   jvalitān pannagān iva
   
mumoca niśitān bāṇān   jvalitān pannagān iva /45/ ՙ

Verse: 46 
Halfverse: a    
tato 'sya dʰanur ekena   dvābʰyāṃ sūtaṃ ca māriṣa
   
tato_asya dʰanur ekena   dvābʰyāṃ sūtaṃ ca māriṣa /
Halfverse: c    
ciccʰeda samare tūrṇaṃ   taṃ ca vivyādʰa saptabʰiḥ
   
ciccʰeda samare tūrṇaṃ   taṃ ca vivyādʰa saptabʰiḥ /46/

Verse: 47 
Halfverse: a    
aśvān manojavāṃś cāsya   kalmāṣān vītakalmaṣaḥ
   
aśvān manojavāṃś ca_asya   kalmāṣān vīta-kalmaṣaḥ /
Halfverse: c    
jagʰāna niśitais tūrṇaṃ   sarvān dvādaśabʰiḥ śaraiḥ
   
jagʰāna niśitais tūrṇaṃ   sarvān dvādaśabʰiḥ śaraiḥ /47/

Verse: 48 
Halfverse: a    
atʰāpareṇa bʰallena   sumuktena nipātinā
   
atʰa_apareṇa bʰallena   sumuktena nipātinā /
Halfverse: c    
duṣkarṇaṃ samare kruddʰo   vivyādʰa hr̥daye bʰr̥śam
   
duṣkarṇaṃ samare kruddʰo   vivyādʰa hr̥daye bʰr̥śam /48/

Verse: 49 
Halfverse: a    
duṣkarṇaṃ nihataṃ dr̥ṣṭvā   pañca rājan mahāratʰāḥ
   
duṣkarṇaṃ nihataṃ dr̥ṣṭvā   pañca rājan mahā-ratʰāḥ /
Halfverse: c    
jigʰāṃsantaḥ śatānīkaṃ   sarvataḥ paryavārayan
   
jigʰāṃsantaḥ śata_anīkaṃ   sarvataḥ paryavārayan /49/

Verse: 50 
Halfverse: a    
cʰādyamānaṃ śaravrātaiḥ   śatānīkaṃ yaśasvinam
   
cʰādyamānaṃ śara-vrātaiḥ   śata_anīkaṃ yaśasvinam /
Halfverse: c    
abʰyadʰāvanta saṃrabdʰāḥ   kekayāḥ pañca sodarāḥ
   
abʰyadʰāvanta saṃrabdʰāḥ   kekayāḥ pañca sodarāḥ /50/

Verse: 51 
Halfverse: a    
tān abʰyāpatataḥ prekṣya   tava putrā mahāratʰāḥ
   
tān abʰyāpatataḥ prekṣya   tava putrā mahā-ratʰāḥ /
Halfverse: c    
pratyudyayur mahārāja   gajā iva mahāgajān
   
pratyudyayur mahā-rāja   gajā\ iva mahā-gajān /51/ ՙ

Verse: 52 
Halfverse: a    
durmukʰo durjayaś caiva   tatʰā durmarṣaṇo yuvā
   
durmukʰo durjayaś caiva   tatʰā durmarṣaṇo yuvā /
Halfverse: c    
śatruṃjayaḥ śatrusahaḥ   sarve kruddʰā yaśasvinaḥ
   
śatruṃjayaḥ śatru-sahaḥ   sarve kruddʰā yaśasvinaḥ /
Halfverse: e    
pratyudyātā mahārāja   kekayān bʰātaraḥ samam
   
pratyudyātā mahā-rāja   kekayān bʰātaraḥ samam /52/

Verse: 53 
Halfverse: a    
ratʰair nagarasaṃkāśair   hayair yuktair manojavaiḥ
   
ratʰair nagara-saṃkāśair   hayair yuktair mano-javaiḥ /
Halfverse: c    
nānāvarṇavicitrābʰiḥ   patākābʰir alaṃkr̥taiḥ
   
nānā-varṇa-vicitrābʰiḥ   patākābʰir alaṃkr̥taiḥ /53/

Verse: 54 
Halfverse: a    
vaca cāpadʰarā vīrā   vicitrakavaca dʰvajāḥ
   
vaca cāpa-dʰarā vīrā   vicitra-kavaca dʰvajāḥ /
Halfverse: c    
viviśus te paraṃ sainyaṃ   siṃhā iva vanād vanam
   
viviśus te paraṃ sainyaṃ   siṃhā\ iva vanād vanam /54/ ՙ

Verse: 55 
Halfverse: a    
teṣāṃ sutumulaṃ yuddʰavyatiṣakta   raha dvipam
   
teṣāṃ sutumulaṃ yuddʰa-vyatiṣakta   raha dvipam /
Halfverse: c    
avartata mahāraudraṃ   nigʰnatām itaretaram
   
avartata mahā-raudraṃ   nigʰnatām itaretaram /
Halfverse: e    
anyonyāgaḥ kr̥tāṃ rājan   yama rāṣṭravivardʰanam
   
anyonya_āgaḥ kr̥tāṃ rājan   yama rāṣṭra-vivardʰanam /55/

Verse: 56 
Halfverse: a    
muhūrtāstamite sūrye   cakrur yuddʰaṃ sudāruṇam
   
muhūrta_astamite sūrye   cakrur yuddʰaṃ sudāruṇam /
Halfverse: c    
ratʰinaḥ sādinaś caiva   vyakīryanta sahasraśaḥ
   
ratʰinaḥ sādinaś caiva   vyakīryanta sahasraśaḥ /56/

Verse: 57 
Halfverse: a    
tataḥ śāṃtanavaḥ kruddʰaḥ   śaraiḥ saṃnataparvabʰiḥ
   
tataḥ śāṃtanavaḥ kruddʰaḥ   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
nāśayām āsa senāṃ vai   bʰīṣmas teṣāṃ mahātmanām
   
nāśayām āsa senāṃ vai   bʰīṣmas teṣāṃ mahātmanām /
Halfverse: e    
pāñcālānāṃ ca sainyāni   śarair ninye yamakṣayam
   
pāñcālānāṃ ca sainyāni   śarair ninye yama-kṣayam /57/

Verse: 58 
Halfverse: a    
evaṃ bʰittvā maheṣvāsaḥ   pāṇḍavānām anīkinām
   
evaṃ bʰittvā mahā_iṣvāsaḥ   pāṇḍavānām anīkinām /
Halfverse: c    
kr̥tvāvahāraṃ sainyānāṃ   yayau svaśibiraṃ nr̥pa
   
kr̥tvā_avahāraṃ sainyānāṃ   yayau sva-śibiraṃ nr̥pa /58/

Verse: 59 
Halfverse: a    
dʰarmarājo 'pi saṃprekṣya   dʰr̥ṣṭadyumna vr̥kodarau {!}
   
dʰarma-rājo_api saṃprekṣya   dʰr̥ṣṭadyumna vr̥kodarau / {!}
Halfverse: c    
mūrdʰni caitāv upāgʰrāya   saṃhr̥ṣṭaḥ śibiraṃ yayau
   
mūrdʰni ca_etāv upāgʰrāya   saṃhr̥ṣṭaḥ śibiraṃ yayau /59/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.