TITUS
Mahabharata
Part No. 934
Chapter: 74
Adhyāya
74
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tato
duryodʰano
rājā
mohāt
pratyāgatas
tadā
tato
duryodʰano
rājā
mohāt
pratyāgatas
tadā
/
Halfverse: c
śaravarṣaiḥ
punar
bʰīmaṃ
pratyavārayad
acyutam
śara-varṣaiḥ
punar
bʰīmaṃ
pratyavārayad
acyutam
/1/
Verse: 2
Halfverse: a
ekībʰūtāḥ
punaś
caiva
tava
putrā
mahāratʰāḥ
ekī-bʰūtāḥ
punaś
caiva
tava
putrā
mahā-ratʰāḥ
/
Halfverse: c
sametya
samare
bʰīmaṃ
yodʰayām
āsur
udyatāḥ
sametya
samare
bʰīmaṃ
yodʰayām
āsur
udyatāḥ
/2/
Verse: 3
Halfverse: a
bʰīmaseno
'pi
samare
saṃprāpya
svaratʰaṃ
punaḥ
bʰīmaseno
_api
samare
saṃprāpya
sva-ratʰaṃ
punaḥ
/
Halfverse: c
samāruhya
mahābāhur
yayau
yena
tavātmajaḥ
samāruhya
mahā-bāhur
yayau
yena
tava
_ātmajaḥ
/3/
Verse: 4
Halfverse: a
pragr̥hya
ca
mahāvegaṃ
parāsu
karaṇaṃ
dr̥ḍʰam
pragr̥hya
ca
mahā-vegaṃ
para
_asu
karaṇaṃ
dr̥ḍʰam
/
Halfverse: c
citraṃ
śarāsanaṃ
saṃkʰye
śarair
vivyādʰa
te
sutān
citraṃ
śara
_āsanaṃ
saṃkʰye
śarair
vivyādʰa
te
sutān
/4/
Verse: 5
Halfverse: a
tato
duryodʰano
rājā
bʰīmasenaṃ
mahābalam
tato
duryodʰano
rājā
bʰīmasenaṃ
mahā-balam
/
Halfverse: c
nārācena
sutīkṣṇena
bʰr̥śaṃ
marmaṇy
atāḍayat
nārācena
sutīkṣṇena
bʰr̥śaṃ
marmaṇy
atāḍayat
/5/
Verse: 6
Halfverse: a
so
'tividdʰo
maheṣvāsas
tava
putreṇa
dʰanvinā
so
_atividdʰo
mahā
_iṣvāsas
tava
putreṇa
dʰanvinā
/
Halfverse: c
krodʰasaṃraktanayano
vegenotkṣipya
kārmukam
krodʰa-saṃrakta-nayano
vegena
_utkṣipya
kārmukam
/6/
Verse: 7
Halfverse: a
duryodʰanaṃ
tribʰir
bāṇair
bāhvor
urasi
cārpayat
duryodʰanaṃ
tribʰir
bāṇair
bāhvor
urasi
ca
_arpayat
/
Halfverse: c
sa
tatʰābʰihato
rājā
nācalad
girirāḍ
iva
sa
tatʰā
_abʰihato
rājā
na
_acalad
giri-rāḍ
iva
/7/
Verse: 8
Halfverse: a
tau
dr̥ṣṭvā
samare
kruddʰau
vinigʰnantau
parasparam
tau
dr̥ṣṭvā
samare
kruddʰau
vinigʰnantau
parasparam
/
Halfverse: c
duryodʰanānujāḥ
sarve
śūrāḥ
saṃtyaktajīvitāḥ
duryodʰana
_anujāḥ
sarve
śūrāḥ
saṃtyakta-jīvitāḥ
/8/
Verse: 9
Halfverse: a
saṃsmr̥tya
mantritaṃ
pūrvaṃ
nigrahe
bʰīmakarmaṇaḥ
saṃsmr̥tya
mantritaṃ
pūrvaṃ
nigrahe
bʰīma-karmaṇaḥ
/
Halfverse: c
niścayaṃ
manasā
kr̥tvā
nigrahītuṃ
pracakramuḥ
niścayaṃ
manasā
kr̥tvā
nigrahītuṃ
pracakramuḥ
/9/
Verse: 10
Halfverse: a
tān
āpatata
evājau
bʰīmaseno
mahābalaḥ
tān
āpatata\
eva
_ājau
bʰīmaseno
mahā-balaḥ
/
ՙ
Halfverse: c
pratyudyayau
mahārāja
gajaḥ
pratigajān
iva
pratyudyayau
mahā-rāja
gajaḥ
pratigajān
iva
/10/
10
Verse: 11
Halfverse: a
bʰr̥śaṃ
kruddʰaś
ca
tejasvī
nārācena
samarpayat
bʰr̥śaṃ
kruddʰaś
ca
tejasvī
nārācena
samarpayat
/
Halfverse: c
citrasenaṃ
mahārāja
tava
putraṃ
mahāyaśāḥ
citra-senaṃ
mahā-rāja
tava
putraṃ
mahā-yaśāḥ
/11/
Verse: 12
Halfverse: a
tatʰetarāṃs
tava
sutāṃs
tāḍayām
āsa
bʰārata
tatʰā
_itarāṃs
tava
sutāṃs
tāḍayām
āsa
bʰārata
/
Halfverse: c
śarair
bahuvidʰaiḥ
saṃkʰye
rukmapuṅkʰaiḥ
suvegitaiḥ
śarair
bahu-vidʰaiḥ
saṃkʰye
rukma-puṅkʰaiḥ
suvegitaiḥ
/12/
Verse: 13
Halfverse: a
tataḥ
saṃstʰāpya
samare
svāny
anīkāni
sarvaśaḥ
tataḥ
saṃstʰāpya
samare
svāny
anīkāni
sarvaśaḥ
/
Halfverse: c
abʰimanyuprabʰr̥tayas
te
dvādaśa
mahāratʰāḥ
abʰimanyu-prabʰr̥tayas
te
dvādaśa
mahā-ratʰāḥ
/13/
Verse: 14
Halfverse: a
preṣitā
dʰarmarājena
bʰīmasenapadānugāḥ
preṣitā
dʰarma-rājena
bʰīma-sena-pada
_anugāḥ
/
Halfverse: c
pratyudyayur
mahārāja
tava
putrān
mahābalān
pratyudyayur
mahā-rāja
tava
putrān
mahā-balān
/14/
Verse: 15
Halfverse: a
dr̥ṣṭvā
ratʰastʰāṃs
tāñ
śūrān
sūryāgnisamatejasaḥ
dr̥ṣṭvā
ratʰastʰāṃs
tāñ
śūrān
sūrya
_agni-sama-tejasaḥ
/
Halfverse: c
sarvān
eva
maheṣvāsān
bʰrājamānāñ
śriyā
vr̥tān
sarvān
eva
mahā
_iṣvāsān
bʰrājamānān
śriyā
vr̥tān
/15/
Verse: 16
Halfverse: a
mahāhave
dīpyamānān
suvarṇakavacojjvalān
mahā
_āhave
dīpyamānān
suvarṇa-kavaca
_ujjvalān
/
Halfverse: c
tatyajuḥ
samare
bʰīmaṃ
tava
putrā
mahābalāḥ
tatyajuḥ
samare
bʰīmaṃ
tava
putrā
mahā-balāḥ
/16/
Verse: 17
Halfverse: a
tān
nāmr̥ṣyata
kaunteyo
jīvamānā
gatā
iti
tān
na
_amr̥ṣyata
kaunteyo
jīvamānā
gatā\
iti
/
ՙ
Halfverse: c
anvīya
ca
punaḥ
sarvāṃs
tava
putrān
apīḍayat
anvīya
ca
punaḥ
sarvāṃs
tava
putrān
apīḍayat
/17/
Verse: 18
Halfverse: a
atʰābʰimanyuṃ
samare
bʰīmasenena
saṃgatam
atʰa
_abʰimanyuṃ
samare
bʰīmasenena
saṃgatam
/
Halfverse: c
pārṣatena
ca
saṃprekṣya
tava
sainye
mahāratʰāḥ
pārṣatena
ca
saṃprekṣya
tava
sainye
mahā-ratʰāḥ
/18/
Verse: 19
Halfverse: a
duryodʰanaprabʰr̥tayaḥ
pragr̥hītaśarāsanāḥ
duryodʰana-prabʰr̥tayaḥ
pragr̥hīta-śara
_āsanāḥ
/
Halfverse: c
bʰr̥śam
aśvaiḥ
prajavitaiḥ
prayayur
yatra
te
ratʰāḥ
bʰr̥śam
aśvaiḥ
prajavitaiḥ
prayayur
yatra
te
ratʰāḥ
/19/
Verse: 20
Halfverse: a
aparāhṇe
tato
rājan
prāvartata
mahān
raṇaḥ
apara
_ahṇe
tato
rājan
prāvartata
mahān
raṇaḥ
/
Halfverse: c
tāvakānāṃ
ca
balināṃ
pareṣāṃ
caiva
bʰārata
tāvakānāṃ
ca
balināṃ
pareṣāṃ
caiva
bʰārata
/20/
Verse: 21
Halfverse: a
abʰimanyur
vikarṇasya
hayān
hatvā
mahājavān
abʰimanyur
vikarṇasya
hayān
hatvā
mahā-javān
/
Halfverse: c
atʰainaṃ
pañcaviṃśatyā
kṣudrakāṇāṃ
samācinot
atʰa
_enaṃ
pañca-viṃśatyā
kṣudrakāṇāṃ
samācinot
/21/
Verse: 22
Halfverse: a
hatāśvaṃ
ratʰam
utsr̥jya
vikarṇas
tu
mahāratʰaḥ
hata
_aśvaṃ
ratʰam
utsr̥jya
vikarṇas
tu
mahā-ratʰaḥ
/
Halfverse: c
āruroha
ratʰaṃ
rājaṃś
citrasenasya
bʰāsvaram
āruroha
ratʰaṃ
rājaṃś
citrasenasya
bʰāsvaram
/22/
Verse: 23
Halfverse: a
stʰitāv
ekaratʰe
tau
tu
bʰrātarau
kuruvardʰanau
stʰitāv
eka-ratʰe
tau
tu
bʰrātarau
kuru-vardʰanau
/
Halfverse: c
ārjuniḥ
śarajālena
cʰādayām
āsa
bʰārata
ārjuniḥ
śara-jālena
cʰādayām
āsa
bʰārata
/23/
Verse: 24
Halfverse: a
durjayo
'tʰa
vikarṇaś
ca
kārṣṇiṃ
pañcabʰir
āyasaiḥ
durjayo
_atʰa
vikarṇaś
ca
kārṣṇiṃ
pañcabʰir
āyasaiḥ
/
Halfverse: c
vivyādʰāte
na
cākampat
kārṣṇir
merur
ivācalaḥ
vivyādʰāte
na
ca
_akampat
kārṣṇir
merur
iva
_acalaḥ
/24/
Verse: 25
Halfverse: a
duḥśāsanas
tu
samare
kekayān
pañca
māriṣa
duḥśāsanas
tu
samare
kekayān
pañca
māriṣa
/
Halfverse: c
yodʰayām
āsa
rājendra
tad
adbʰutam
ivābʰavat
yodʰayām
āsa
rāja
_indra
tad
adbʰutam
iva
_abʰavat
/25/
Verse: 26
Halfverse: a
draupadeyā
raṇe
kruddʰā
duryodʰanam
avārayan
draupadeyā
raṇe
kruddʰā
duryodʰanam
avārayan
/
Halfverse: c
ekaikas
tribʰir
ānarcʰat
putraṃ
tava
viśāṃ
pate
eka
_ekas
tribʰir
ānarcʰat
putraṃ
tava
viśāṃ
pate
/26/
Verse: 27
Halfverse: a
putro
'pi
tava
durdʰarṣo
draupadyās
tanayān
raṇe
putro
_api
tava
durdʰarṣo
draupadyās
tanayān
raṇe
/
Halfverse: c
sāyakair
niśitai
rājann
ājagʰāna
pr̥tʰak
pr̥tʰak
sāyakair
niśitaiḥ
rājan
ājagʰāna
pr̥tʰak
pr̥tʰak
/27/
Verse: 28
Halfverse: a
taiś
cāpi
viddʰaḥ
śuśubʰe
rudʰireṇa
samukṣitaḥ
taiś
ca
_api
viddʰaḥ
śuśubʰe
rudʰireṇa
samukṣitaḥ
/
Halfverse: c
giriprasravaṇair
yadvad
girir
dʰātumimiśritaiḥ
giri-prasravaṇair
yadvad
girir
dʰātu-mimiśritaiḥ
/28/
Verse: 29
Halfverse: a
bʰīṣmo
'pi
samare
rājan
pāṇḍavānām
anīkinīm
bʰīṣmo
_api
samare
rājan
pāṇḍavānām
anīkinīm
/
Halfverse: c
kālayām
āsa
balavān
pālaḥ
paśugaṇān
iva
kālayām
āsa
balavān
pālaḥ
paśu-gaṇān
iva
/29/
Verse: 30
Halfverse: a
tato
gāṇḍīva
nirgʰoṣaḥ
prādur
āsīd
viśāṃ
pate
tato
gāṇḍīva
nirgʰoṣaḥ
prādur
āsīd
viśāṃ
pate
/
Halfverse: c
dakṣiṇena
varūtʰinyāḥ
pārtʰasyārīn
vinigʰnataḥ
dakṣiṇena
varūtʰinyāḥ
pārtʰasya
_arīn
vinigʰnataḥ
/30/
ՙ
Verse: 31
Halfverse: a
uttastʰuḥ
samare
tatra
kabandʰāni
samantataḥ
uttastʰuḥ
samare
tatra
kabandʰāni
samantataḥ
/
Halfverse: c
kurūṇāṃ
cāpi
sainyeṣu
pāṇḍavānāṃ
ca
bʰārata
kurūṇāṃ
ca
_api
sainyeṣu
pāṇḍavānāṃ
ca
bʰārata
/31/
Verse: 32
Halfverse: a
śoṇitodaṃ
ratʰāvartaṃ
gajadvīpaṃ
hayormiṇam
śoṇita
_udaṃ
ratʰa
_āvartaṃ
gaja-dvīpaṃ
haya
_ūrmiṇam
/
Halfverse: c
ratʰanaubʰir
naravyāgʰrāḥ
prateruḥ
sainyasāgaram
ratʰa-naubʰir
nara-vyāgʰrāḥ
prateruḥ
sainya-sāgaram
/32/
Verse: 33
Halfverse: a
cʰinnahastā
vikavacā
videhāś
ca
narottamāḥ
cʰinna-hastā
vikavacā
videhāś
ca
nara
_uttamāḥ
/
ՙ
Halfverse: c
patitās
tatra
dr̥śyante
śataśo
'tʰa
sahasraśaḥ
patitās
tatra
dr̥śyante
śataśo
_atʰa
sahasraśaḥ
/33/
Verse: 34
Halfverse: a
nihatair
mattamātaṅgaiḥ
śoṇitaugʰapariplutaiḥ
nihatair
matta-mātaṅgaiḥ
śoṇita
_ogʰa-pariplutaiḥ
/
Halfverse: c
bʰūr
bʰāti
bʰarataśreṣṭʰa
parvatair
ācitā
yatʰā
bʰūr
bʰāti
bʰarata-śreṣṭʰa
parvatair
ācitā
yatʰā
/34/
Verse: 35
Halfverse: a
tatrādbʰutam
apaśyāma
tava
teṣāṃ
ca
bʰārata
tatra
_adbʰutam
apaśyāma
tava
teṣāṃ
ca
bʰārata
/
Halfverse: c
na
tatrāsīt
pumān
kaś
cid
yo
yoddʰuṃ
nābʰikāṅkṣati
na
tatra
_āsīt
pumān
kaścid
yo
yoddʰuṃ
na
_abʰikāṅkṣati
/35/
Verse: 36
Halfverse: a
evaṃ
yuyudʰire
vīrāḥ
prārtʰayānā
mahad
yaśaḥ
evaṃ
yuyudʰire
vīrāḥ
prārtʰayānā
mahad
yaśaḥ
/
Halfverse: c
tāvakāḥ
pāṇḍavaiḥ
sārdʰaṃ
kāṅkṣamāṇā
jayaṃ
yudʰi
tāvakāḥ
pāṇḍavaiḥ
sārdʰaṃ
kāṅkṣamāṇā
jayaṃ
yudʰi
/36/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.