TITUS
Mahabharata
Part No. 934
Previous part

Chapter: 74 
Adhyāya 74


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tato duryodʰano rājā   mohāt pratyāgatas tadā
   
tato duryodʰano rājā   mohāt pratyāgatas tadā /
Halfverse: c    
śaravarṣaiḥ punar bʰīmaṃ   pratyavārayad acyutam
   
śara-varṣaiḥ punar bʰīmaṃ   pratyavārayad acyutam /1/

Verse: 2 
Halfverse: a    
ekībʰūtāḥ punaś caiva   tava putrā mahāratʰāḥ
   
ekī-bʰūtāḥ punaś caiva   tava putrā mahā-ratʰāḥ /
Halfverse: c    
sametya samare bʰīmaṃ   yodʰayām āsur udyatāḥ
   
sametya samare bʰīmaṃ   yodʰayām āsur udyatāḥ /2/

Verse: 3 
Halfverse: a    
bʰīmaseno 'pi samare   saṃprāpya svaratʰaṃ punaḥ
   
bʰīmaseno_api samare   saṃprāpya sva-ratʰaṃ punaḥ /
Halfverse: c    
samāruhya mahābāhur   yayau yena tavātmajaḥ
   
samāruhya mahā-bāhur   yayau yena tava_ātmajaḥ /3/

Verse: 4 
Halfverse: a    
pragr̥hya ca mahāvegaṃ   parāsu karaṇaṃ dr̥ḍʰam
   
pragr̥hya ca mahā-vegaṃ   para_asu karaṇaṃ dr̥ḍʰam /
Halfverse: c    
citraṃ śarāsanaṃ saṃkʰye   śarair vivyādʰa te sutān
   
citraṃ śara_āsanaṃ saṃkʰye   śarair vivyādʰa te sutān /4/

Verse: 5 
Halfverse: a    
tato duryodʰano rājā   bʰīmasenaṃ mahābalam
   
tato duryodʰano rājā   bʰīmasenaṃ mahā-balam /
Halfverse: c    
nārācena sutīkṣṇena   bʰr̥śaṃ marmaṇy atāḍayat
   
nārācena sutīkṣṇena   bʰr̥śaṃ marmaṇy atāḍayat /5/

Verse: 6 
Halfverse: a    
so 'tividdʰo maheṣvāsas   tava putreṇa dʰanvinā
   
so_atividdʰo mahā_iṣvāsas   tava putreṇa dʰanvinā /
Halfverse: c    
krodʰasaṃraktanayano   vegenotkṣipya kārmukam
   
krodʰa-saṃrakta-nayano   vegena_utkṣipya kārmukam /6/

Verse: 7 
Halfverse: a    
duryodʰanaṃ tribʰir bāṇair   bāhvor urasi cārpayat
   
duryodʰanaṃ tribʰir bāṇair   bāhvor urasi ca_arpayat /
Halfverse: c    
sa tatʰābʰihato rājā   nācalad girirāḍ iva
   
sa tatʰā_abʰihato rājā   na_acalad giri-rāḍ iva /7/

Verse: 8 
Halfverse: a    
tau dr̥ṣṭvā samare kruddʰau   vinigʰnantau parasparam
   
tau dr̥ṣṭvā samare kruddʰau   vinigʰnantau parasparam /
Halfverse: c    
duryodʰanānujāḥ sarve   śūrāḥ saṃtyaktajīvitāḥ
   
duryodʰana_anujāḥ sarve   śūrāḥ saṃtyakta-jīvitāḥ /8/

Verse: 9 
Halfverse: a    
saṃsmr̥tya mantritaṃ pūrvaṃ   nigrahe bʰīmakarmaṇaḥ
   
saṃsmr̥tya mantritaṃ pūrvaṃ   nigrahe bʰīma-karmaṇaḥ /
Halfverse: c    
niścayaṃ manasā kr̥tvā   nigrahītuṃ pracakramuḥ
   
niścayaṃ manasā kr̥tvā   nigrahītuṃ pracakramuḥ /9/

Verse: 10 
Halfverse: a    
tān āpatata evājau   bʰīmaseno mahābalaḥ
   
tān āpatata\ eva_ājau   bʰīmaseno mahā-balaḥ / ՙ
Halfverse: c    
pratyudyayau mahārāja   gajaḥ pratigajān iva
   
pratyudyayau mahā-rāja   gajaḥ pratigajān iva /10/ 10

Verse: 11 
Halfverse: a    
bʰr̥śaṃ kruddʰaś ca tejasvī   nārācena samarpayat
   
bʰr̥śaṃ kruddʰaś ca tejasvī   nārācena samarpayat /
Halfverse: c    
citrasenaṃ mahārāja   tava putraṃ mahāyaśāḥ
   
citra-senaṃ mahā-rāja   tava putraṃ mahā-yaśāḥ /11/

Verse: 12 
Halfverse: a    
tatʰetarāṃs tava sutāṃs   tāḍayām āsa bʰārata
   
tatʰā_itarāṃs tava sutāṃs   tāḍayām āsa bʰārata /
Halfverse: c    
śarair bahuvidʰaiḥ saṃkʰye   rukmapuṅkʰaiḥ suvegitaiḥ
   
śarair bahu-vidʰaiḥ saṃkʰye   rukma-puṅkʰaiḥ suvegitaiḥ /12/

Verse: 13 
Halfverse: a    
tataḥ saṃstʰāpya samare   svāny anīkāni sarvaśaḥ
   
tataḥ saṃstʰāpya samare   svāny anīkāni sarvaśaḥ /
Halfverse: c    
abʰimanyuprabʰr̥tayas   te dvādaśa mahāratʰāḥ
   
abʰimanyu-prabʰr̥tayas   te dvādaśa mahā-ratʰāḥ /13/

Verse: 14 
Halfverse: a    
preṣitā dʰarmarājena   bʰīmasenapadānugāḥ
   
preṣitā dʰarma-rājena   bʰīma-sena-pada_anugāḥ /
Halfverse: c    
pratyudyayur mahārāja   tava putrān mahābalān
   
pratyudyayur mahā-rāja   tava putrān mahā-balān /14/

Verse: 15 
Halfverse: a    
dr̥ṣṭvā ratʰastʰāṃs tāñ śūrān   sūryāgnisamatejasaḥ
   
dr̥ṣṭvā ratʰastʰāṃs tāñ śūrān   sūrya_agni-sama-tejasaḥ /
Halfverse: c    
sarvān eva maheṣvāsān   bʰrājamānāñ śriyā vr̥tān
   
sarvān eva mahā_iṣvāsān   bʰrājamānān śriyā vr̥tān /15/

Verse: 16 
Halfverse: a    
mahāhave dīpyamānān   suvarṇakavacojjvalān
   
mahā_āhave dīpyamānān   suvarṇa-kavaca_ujjvalān /
Halfverse: c    
tatyajuḥ samare bʰīmaṃ   tava putrā mahābalāḥ
   
tatyajuḥ samare bʰīmaṃ   tava putrā mahā-balāḥ /16/

Verse: 17 
Halfverse: a    
tān nāmr̥ṣyata kaunteyo   jīvamānā gatā iti
   
tān na_amr̥ṣyata kaunteyo   jīvamānā gatā\ iti / ՙ
Halfverse: c    
anvīya ca punaḥ sarvāṃs   tava putrān apīḍayat
   
anvīya ca punaḥ sarvāṃs   tava putrān apīḍayat /17/

Verse: 18 
Halfverse: a    
atʰābʰimanyuṃ samare   bʰīmasenena saṃgatam
   
atʰa_abʰimanyuṃ samare   bʰīmasenena saṃgatam /
Halfverse: c    
pārṣatena ca saṃprekṣya   tava sainye mahāratʰāḥ
   
pārṣatena ca saṃprekṣya   tava sainye mahā-ratʰāḥ /18/

Verse: 19 
Halfverse: a    
duryodʰanaprabʰr̥tayaḥ   pragr̥hītaśarāsanāḥ
   
duryodʰana-prabʰr̥tayaḥ   pragr̥hīta-śara_āsanāḥ /
Halfverse: c    
bʰr̥śam aśvaiḥ prajavitaiḥ   prayayur yatra te ratʰāḥ
   
bʰr̥śam aśvaiḥ prajavitaiḥ   prayayur yatra te ratʰāḥ /19/

Verse: 20 
Halfverse: a    
aparāhṇe tato rājan   prāvartata mahān raṇaḥ
   
apara_ahṇe tato rājan   prāvartata mahān raṇaḥ /
Halfverse: c    
tāvakānāṃ ca balināṃ   pareṣāṃ caiva bʰārata
   
tāvakānāṃ ca balināṃ   pareṣāṃ caiva bʰārata /20/

Verse: 21 
Halfverse: a    
abʰimanyur vikarṇasya   hayān hatvā mahājavān
   
abʰimanyur vikarṇasya   hayān hatvā mahā-javān /
Halfverse: c    
atʰainaṃ pañcaviṃśatyā   kṣudrakāṇāṃ samācinot
   
atʰa_enaṃ pañca-viṃśatyā   kṣudrakāṇāṃ samācinot /21/

Verse: 22 
Halfverse: a    
hatāśvaṃ ratʰam utsr̥jya   vikarṇas tu mahāratʰaḥ
   
hata_aśvaṃ ratʰam utsr̥jya   vikarṇas tu mahā-ratʰaḥ /
Halfverse: c    
āruroha ratʰaṃ rājaṃś   citrasenasya bʰāsvaram
   
āruroha ratʰaṃ rājaṃś   citrasenasya bʰāsvaram /22/

Verse: 23 
Halfverse: a    
stʰitāv ekaratʰe tau tu   bʰrātarau kuruvardʰanau
   
stʰitāv eka-ratʰe tau tu   bʰrātarau kuru-vardʰanau /
Halfverse: c    
ārjuniḥ śarajālena   cʰādayām āsa bʰārata
   
ārjuniḥ śara-jālena   cʰādayām āsa bʰārata /23/

Verse: 24 
Halfverse: a    
durjayo 'tʰa vikarṇaś ca   kārṣṇiṃ pañcabʰir āyasaiḥ
   
durjayo_atʰa vikarṇaś ca   kārṣṇiṃ pañcabʰir āyasaiḥ /
Halfverse: c    
vivyādʰāte na cākampat   kārṣṇir merur ivācalaḥ
   
vivyādʰāte na ca_akampat   kārṣṇir merur iva_acalaḥ /24/

Verse: 25 
Halfverse: a    
duḥśāsanas tu samare   kekayān pañca māriṣa
   
duḥśāsanas tu samare   kekayān pañca māriṣa /
Halfverse: c    
yodʰayām āsa rājendra   tad adbʰutam ivābʰavat
   
yodʰayām āsa rāja_indra   tad adbʰutam iva_abʰavat /25/

Verse: 26 
Halfverse: a    
draupadeyā raṇe kruddʰā   duryodʰanam avārayan
   
draupadeyā raṇe kruddʰā   duryodʰanam avārayan /
Halfverse: c    
ekaikas tribʰir ānarcʰat   putraṃ tava viśāṃ pate
   
eka_ekas tribʰir ānarcʰat   putraṃ tava viśāṃ pate /26/

Verse: 27 
Halfverse: a    
putro 'pi tava durdʰarṣo   draupadyās tanayān raṇe
   
putro_api tava durdʰarṣo   draupadyās tanayān raṇe /
Halfverse: c    
sāyakair niśitai rājann   ājagʰāna pr̥tʰak pr̥tʰak
   
sāyakair niśitaiḥ rājan   ājagʰāna pr̥tʰak pr̥tʰak /27/

Verse: 28 
Halfverse: a    
taiś cāpi viddʰaḥ śuśubʰe   rudʰireṇa samukṣitaḥ
   
taiś ca_api viddʰaḥ śuśubʰe   rudʰireṇa samukṣitaḥ /
Halfverse: c    
giriprasravaṇair yadvad   girir dʰātumimiśritaiḥ
   
giri-prasravaṇair yadvad   girir dʰātu-mimiśritaiḥ /28/

Verse: 29 
Halfverse: a    
bʰīṣmo 'pi samare rājan   pāṇḍavānām anīkinīm
   
bʰīṣmo_api samare rājan   pāṇḍavānām anīkinīm /
Halfverse: c    
kālayām āsa balavān   pālaḥ paśugaṇān iva
   
kālayām āsa balavān   pālaḥ paśu-gaṇān iva /29/

Verse: 30 
Halfverse: a    
tato gāṇḍīva nirgʰoṣaḥ   prādur āsīd viśāṃ pate
   
tato gāṇḍīva nirgʰoṣaḥ   prādur āsīd viśāṃ pate /
Halfverse: c    
dakṣiṇena varūtʰinyāḥ   pārtʰasyārīn vinigʰnataḥ
   
dakṣiṇena varūtʰinyāḥ   pārtʰasya_arīn vinigʰnataḥ /30/ ՙ

Verse: 31 
Halfverse: a    
uttastʰuḥ samare tatra   kabandʰāni samantataḥ
   
uttastʰuḥ samare tatra   kabandʰāni samantataḥ /
Halfverse: c    
kurūṇāṃ cāpi sainyeṣu   pāṇḍavānāṃ ca bʰārata
   
kurūṇāṃ ca_api sainyeṣu   pāṇḍavānāṃ ca bʰārata /31/

Verse: 32 
Halfverse: a    
śoṇitodaṃ ratʰāvartaṃ   gajadvīpaṃ hayormiṇam
   
śoṇita_udaṃ ratʰa_āvartaṃ   gaja-dvīpaṃ haya_ūrmiṇam /
Halfverse: c    
ratʰanaubʰir naravyāgʰrāḥ   prateruḥ sainyasāgaram
   
ratʰa-naubʰir nara-vyāgʰrāḥ   prateruḥ sainya-sāgaram /32/

Verse: 33 
Halfverse: a    
cʰinnahastā vikavacā   videhāś ca narottamāḥ
   
cʰinna-hastā vikavacā   videhāś ca nara_uttamāḥ / ՙ
Halfverse: c    
patitās tatra dr̥śyante   śataśo 'tʰa sahasraśaḥ
   
patitās tatra dr̥śyante   śataśo_atʰa sahasraśaḥ /33/

Verse: 34 
Halfverse: a    
nihatair mattamātaṅgaiḥ   śoṇitaugʰapariplutaiḥ
   
nihatair matta-mātaṅgaiḥ   śoṇita_ogʰa-pariplutaiḥ /
Halfverse: c    
bʰūr bʰāti bʰarataśreṣṭʰa   parvatair ācitā yatʰā
   
bʰūr bʰāti bʰarata-śreṣṭʰa   parvatair ācitā yatʰā /34/

Verse: 35 
Halfverse: a    
tatrādbʰutam apaśyāma   tava teṣāṃ ca bʰārata
   
tatra_adbʰutam apaśyāma   tava teṣāṃ ca bʰārata /
Halfverse: c    
na tatrāsīt pumān kaś cid   yo yoddʰuṃ nābʰikāṅkṣati
   
na tatra_āsīt pumān kaścid   yo yoddʰuṃ na_abʰikāṅkṣati /35/

Verse: 36 
Halfverse: a    
evaṃ yuyudʰire vīrāḥ   prārtʰayānā mahad yaśaḥ
   
evaṃ yuyudʰire vīrāḥ   prārtʰayānā mahad yaśaḥ /
Halfverse: c    
tāvakāḥ pāṇḍavaiḥ sārdʰaṃ   kāṅkṣamāṇā jayaṃ yudʰi
   
tāvakāḥ pāṇḍavaiḥ sārdʰaṃ   kāṅkṣamāṇā jayaṃ yudʰi /36/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.