TITUS
Mahabharata
Part No. 933
Previous part

Chapter: 73 
Adhyāya 73


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
ātmadoṣāt tvayā rājan   prāptaṃ vyasanam īdr̥śam
   
ātma-doṣāt tvayā rājan   prāptaṃ vyasanam īdr̥śam /
Halfverse: c    
na hi duryodʰanas tāni   paśyate bʰaratarṣabʰa
   
na hi duryodʰanas tāni   paśyate bʰarata-r̥ṣabʰa /
Halfverse: e    
yāni tvaṃ dr̥ṣṭavān rājan   dʰarmasaṃkarakārite
   
yāni tvaṃ dr̥ṣṭavān rājan   dʰarma-saṃkara-kārite /1/

Verse: 2 
Halfverse: a    
tava doṣāt purāvr̥ttaṃ   dyūtam etad viśāṃ pate
   
tava doṣāt purā-vr̥ttaṃ   dyūtam etad viśāṃ pate /
Halfverse: c    
tava doṣeṇa yuddʰaṃ ca   pravr̥ttaṃ saha pāṇḍavaiḥ
   
tava doṣeṇa yuddʰaṃ ca   pravr̥ttaṃ saha pāṇḍavaiḥ /
Halfverse: e    
tvam evādya pʰalaṃ bʰuṅkṣva   kr̥tvā kilbiṣam ātmanā
   
tvam eva_adya pʰalaṃ bʰuṅkṣva   kr̥tvā kilbiṣam ātmanā /2/

Verse: 3 
Halfverse: a    
ātmanā hi kr̥taṃ karma   ātmanaivopabʰujyate
   
ātmanā hi kr̥taṃ karma ātmanā_eva_upabʰujyate / ՙ
Halfverse: c    
iha pretya rājaṃs   tvayā prāptaṃ yatʰātatʰam
   
iha pretya rājaṃs   tvayā prāptaṃ yatʰā-tatʰam /3/

Verse: 4 
Halfverse: a    
tasmād rājan stʰiro bʰūtvā   prāpyedaṃ vyasanaṃ mahat
   
tasmād rājan stʰiro bʰūtvā   prāpya_idaṃ vyasanam mahat /4/ ՙ
Halfverse: c    
śr̥ṇu yuddʰaṃ yatʰāvr̥ttaṃ   śaṃsato mama māriṣa
   
śr̥ṇu yuddʰaṃ yatʰā-vr̥ttaṃ   śaṃsato mama māriṣa /4/

Verse: 5 
Halfverse: a    
bʰīmasenas tu niśitair   bāṇair bʰittvā mahācamūm
   
bʰīmasenas tu niśitair   bāṇair bʰittvā mahā-camūm /
Halfverse: c    
āsasāda tato vīraḥ   sarvān duryodʰanānujān
   
āsasāda tato vīraḥ   sarvān duryodʰana_anujān /5/

Verse: 6 
Halfverse: a    
duḥśāsanaṃ durviṣahaṃ   duḥsahaṃ durmadaṃ jayam
   
duḥśāsanaṃ durviṣahaṃ   duḥsahaṃ durmadaṃ jayam /
Halfverse: c    
jayatsenaṃ vikarṇaṃ ca   citrasenaṃ sudarśanam
   
jayatsenaṃ vikarṇaṃ ca   citrasenaṃ sudarśanam /6/

Verse: 7 
Halfverse: a    
cārucitraṃ suvarmāṇaṃ   duṣkarṇaṃ karṇam eva ca
   
cārucitraṃ suvarmāṇaṃ   duṣkarṇaṃ karṇam eva ca /7/
Halfverse: c    
etān anyāṃś ca subahūn   samīpastʰān mahāratʰān
   
etān anyāṃś ca subahūn   samīpastʰān mahā-ratʰān /7/

Verse: 8 
Halfverse: a    
dʰārtarāṣṭrān susaṃkruddʰān   dr̥ṣṭvā bʰīmo mahābalaḥ
   
dʰārtarāṣṭrān susaṃkruddʰān   dr̥ṣṭvā bʰīmo mahā-balaḥ /
Halfverse: c    
bʰīṣmeṇa samare guptāṃ   praviveśa mahācamūm
   
bʰīṣmeṇa samare guptāṃ   praviveśa mahā-camūm /8/

Verse: 9 
Halfverse: a    
atʰāhvayanta te 'nyonyam   ayaṃ prāpto vr̥kodaraḥ
   
atʰa_āhvayanta te_anyonyam   ayaṃ prāpto vr̥kodaraḥ /9/
Halfverse: c    
jīva grāhaṃ nigr̥hṇīmo   vayam enaṃ narādʰipāḥ
   
jīva grāhaṃ nigr̥hṇīmo   vayam enaṃ nara_adʰipāḥ /9/

Verse: 10 
Halfverse: a    
sa taiḥ parivr̥taḥ pārtʰo   bʰrātr̥bʰiḥ kr̥taniścayaiḥ
   
sa taiḥ parivr̥taḥ pārtʰo   bʰrātr̥bʰiḥ kr̥ta-niścayaiḥ /
Halfverse: c    
prajā saṃharaṇe sūryaḥ   krūrair iva mahāgrahaiḥ
   
prajā saṃharaṇe sūryaḥ   krūrair iva mahā-grahaiḥ /10/ 10

Verse: 11 
Halfverse: a    
saṃprāpya madʰyaṃ vyūhasya   na bʰīḥ pāṇḍavam āviśat
   
saṃprāpya madʰyaṃ vyūhasya   na bʰīḥ pāṇḍavam āviśat /
Halfverse: c    
yatʰā devāsure yuddʰe   mahendraḥ prāpya dānavān
   
yatʰā deva_asure yuddʰe   mahā_indraḥ prāpya dānavān /11/

Verse: 12 
Halfverse: a    
tataḥ śatasahasrāṇi   ratʰināṃ sarvaśaḥ prabʰo
   
tataḥ śata-sahasrāṇi   ratʰināṃ sarvaśaḥ prabʰo /
Halfverse: c    
cʰādayānaṃ śarair gʰorais   tam ekam anuvavrire
   
cʰādayānaṃ śarair gʰorais   tam ekam anuvavrire /12/ ՙ

Verse: 13 
Halfverse: a    
sa taṣāṃ pravarān yodʰān   hastyaśvaratʰasādinaḥ
   
sa taṣāṃ pravarān yodʰān   hasty-aśva-ratʰa-sādinaḥ /
Halfverse: c    
jagʰāna samare śūro   dʰārtarāṣṭrān acintayan
   
jagʰāna samare śūro   dʰārtarāṣṭrān acintayan /13/

Verse: 14 
Halfverse: a    
teṣāṃ vyavasitaṃ jñātvā   bʰīmaseno jigʰr̥kṣatām
   
teṣāṃ vyavasitaṃ jñātvā   bʰīmaseno jigʰr̥kṣatām /
Halfverse: c    
samastānāṃ vadʰe rājan   matiṃ cakre mahāmanāḥ
   
samastānāṃ vadʰe rājan   matiṃ cakre mahā-manāḥ /14/

Verse: 15 
Halfverse: a    
tato ratʰaṃ samutsr̥jya   gadām ādāya pāṇḍavaḥ
   
tato ratʰaṃ samutsr̥jya   gadām ādāya pāṇḍavaḥ /
Halfverse: c    
jagʰāna dʰārtarāṣṭrāṇāṃ   taṃ balaugʰamahārṇavam
   
jagʰāna dʰārtarāṣṭrāṇāṃ   taṃ bala_ogʰa-mahā_arṇavam /15/

Verse: 16 
Halfverse: a    
bʰīmasene praviṣṭe tu   dʰr̥ṣṭadyumno 'pi pārṣataḥ
   
bʰīmasene praviṣṭe tu   dʰr̥ṣṭadyumno_api pārṣataḥ /
Halfverse: c    
droṇam utsr̥jya tarasā   prayayau yatra saubalaḥ
   
droṇam utsr̥jya tarasā   prayayau yatra saubalaḥ /16/

Verse: 17 
Halfverse: a    
vidārya mahatīṃ senāṃ   tāvakānāṃ nararṣabʰaḥ
   
vidārya mahatīṃ senāṃ   tāvakānāṃ nara-r̥ṣabʰaḥ /
Halfverse: c    
āsasāda ratʰaṃ śūnyaṃ   bʰīmasenasya saṃyuge
   
āsasāda ratʰaṃ śūnyaṃ   bʰīmasenasya saṃyuge /17/

Verse: 18 
Halfverse: a    
dr̥ṣṭvā viśokaṃ samare   bʰīmasenasya sāratʰim
   
dr̥ṣṭvā viśokaṃ samare   bʰīmasenasya sāratʰim /
Halfverse: c    
dʰr̥ṣṭadyumno mahārāja   durmanā gatacetanaḥ
   
dʰr̥ṣṭadyumno mahā-rāja   durmanā gata-cetanaḥ /18/

Verse: 19 
Halfverse: a    
apr̥ccʰad bāṣpasaṃruddʰo   nisvanāṃ vācam īrayan
   
apr̥ccʰad bāṣpa-saṃruddʰo   nisvanāṃ vācam īrayan /
Halfverse: c    
mama prāṇaiḥ priyatamaḥ   kva bʰīma iti duḥkʰitaḥ
   
mama prāṇaiḥ priyatamaḥ   kva bʰīma\ iti duḥkʰitaḥ /19/ ՙ

Verse: 20 
Halfverse: a    
viśokas tam uvācedaṃ   dʰr̥ṣṭadyumnaṃ kr̥tāñjaliḥ
   
viśokas tam uvāca_idaṃ   dʰr̥ṣṭadyumnaṃ kr̥ta_añjaliḥ /
Halfverse: c    
saṃstʰāpya mām iha balī   pāṇḍaveyaḥ pratāpavān
   
saṃstʰāpya mām iha balī   pāṇḍaveyaḥ pratāpavān /20/ 20

Verse: 21 
Halfverse: a    
praviṣṭo dʰārtarāṣṭrāṇām   etad balamahārṇavam
   
praviṣṭo dʰārtarāṣṭrāṇām   etad bala-mahā_arṇavam /
Halfverse: c    
mām uktvā puruṣavyāgʰra   prītiyuktam idaṃ vacaḥ
   
mām uktvā puruṣa-vyāgʰra   prīti-yuktam idaṃ vacaḥ /21/

Verse: 22 
Halfverse: a    
pratipālaya māṃ sūta   niyamyāśvān muhūrtakam
   
pratipālaya māṃ sūta   niyamya_aśvān muhūrtakam /
Halfverse: c    
yāvad etān nihanmy āśu   ya ime madvidʰodyatāḥ
   
yāvad etān nihanmy āśu   ya\ ime mad-vidʰa_udyatāḥ /22/ ՙ

Verse: 23 
Halfverse: a    
tato dr̥ṣṭvā gadā hastaṃ   pradʰāvantaṃ mahābalam
   
tato dr̥ṣṭvā gadā hastaṃ   pradʰāvantaṃ mahābalam / ՙ
Halfverse: c    
sarveṣām eva sainyānāṃ   saṃdʰarṣaḥ samajāyata
   
sarveṣām eva sainyānāṃ   saṃdʰarṣaḥ samajāyata /23/ ՙ

Verse: 24 
Halfverse: a    
tasmiṃs tu tumule yuddʰe   vartamāne bʰayānake
   
tasmiṃs tu tumule yuddʰe   vartamāne bʰayānake /
Halfverse: c    
bʰittvā rājan mahāvyūhaṃ   praviveśa sahā tava
   
bʰittvā rājan mahā-vyūhaṃ   praviveśa sahā tava /24/

Verse: 25 
Halfverse: a    
viśokasya vacaḥ śrutvā   dʰr̥ṣṭadyumno 'pi pārṣataḥ
   
viśokasya vacaḥ śrutvā   dʰr̥ṣṭa-dyumno_api pārṣataḥ /
Halfverse: c    
pratyuvāca tataḥ sūtaṃ   raṇamadʰye mahābalaḥ
   
pratyuvāca tataḥ sūtaṃ   raṇa-madʰye mahā-balaḥ /25/

Verse: 26 
Halfverse: a    
na hi me vidyate sūta   jīvite 'dya prayojanam
   
na hi me vidyate sūta   jīvite_adya prayojanam /
Halfverse: c    
bʰīmasenaṃ raṇe hitvā   sneham utsr̥jya pāṇḍavaiḥ
   
bʰīmasenaṃ raṇe hitvā   sneham utsr̥jya pāṇḍavaiḥ /26/

Verse: 27 
Halfverse: a    
yadi yāmi vinā bʰīmaṃ   kiṃ māṃ kṣatraṃ vadiṣyati
   
yadi yāmi vinā bʰīmaṃ   kiṃ māṃ kṣatraṃ vadiṣyati /
Halfverse: c    
ekāyanagate bʰīme   mayi cāvastʰite yudʰi
   
eka_ayana-gate bʰīme   mayi ca_avastʰite yudʰi /27/

Verse: 28 
Halfverse: a    
asvasti tasya kurvanti   devāḥ sāgnipurogamāḥ
   
asvasti tasya kurvanti   devāḥ sa_agni-purogamāḥ /
Halfverse: c    
yaḥ sahāyān parityajya   svastimān āvrajed gr̥hān
   
yaḥ sahāyān parityajya   svastimān āvrajed gr̥hān /28/

Verse: 29 
Halfverse: a    
mama bʰīmaḥ sakʰā caiva   saṃbandʰī ca mahābalaḥ
   
mama bʰīmaḥ sakʰā caiva   saṃbandʰī ca mahā-balaḥ /
Halfverse: c    
bʰakto 'sman bʰaktimāṃś cāhaṃ   tam apy ariniṣūdanam
   
bʰakto_asman bʰaktimāṃś ca_ahaṃ   tam apy ari-niṣūdanam /29/

Verse: 30 
Halfverse: a    
so 'haṃ tatra gamiṣyāmi   yatra yāto vr̥kodaraḥ
   
so_ahaṃ tatra gamiṣyāmi   yatra yāto vr̥kodaraḥ /
Halfverse: c    
nigʰnantaṃ mām arīn paśya   dānavān iva vāsavam
   
nigʰnantaṃ mām arīn paśya   dānavān iva vāsavam /30/ 30

Verse: 31 
Halfverse: a    
evam uktvā tato vīro   yayau madʰyena bʰāratīm
   
evam uktvā tato vīro   yayau madʰyena bʰāratīm /
Halfverse: c    
bʰīmasenasya mārgeṣu   gadā pramatʰitair gajaiḥ
   
bʰīmasenasya mārgeṣu   gadā pramatʰitair gajaiḥ /31/

Verse: 32 
Halfverse: a    
sa dadarśa tato bʰīmaṃ   dahantaṃ ripuvāhinīm
   
sa dadarśa tato bʰīmaṃ   dahantaṃ ripu-vāhinīm /
Halfverse: c    
vātaṃ vr̥kṣān iva balāt   prabʰañjantaṃ raṇe nr̥pān
   
vātaṃ vr̥kṣān iva balāt   prabʰañjantaṃ raṇe nr̥pān /32/

Verse: 33 
Halfverse: a    
te hanyamānāḥ samare   ratʰinaḥ sādinas tatʰā
   
te hanyamānāḥ samare   ratʰinaḥ sādinas tatʰā /
Halfverse: c    
pādātā dantinaś caiva   cakrur ārtasvaraṃ mahat
   
pādātā dantinaś caiva   cakrur ārta-svaraṃ mahat /33/

Verse: 34 
Halfverse: a    
hāhākāraś ca saṃjajñe   tava sainyasya māriṣa
   
hāhā-kāraś ca saṃjajñe   tava sainyasya māriṣa /
Halfverse: c    
vadʰyato bʰīmasenena   kr̥tinā citrayodʰinā
   
vadʰyato bʰīmasenena   kr̥tinā citra-yodʰinā /34/

Verse: 35 
Halfverse: a    
tataḥ kr̥tāstrās te sarve   parivārya vr̥kodaram
   
tataḥ kr̥ta_astrās te sarve   parivārya vr̥kodaram /
Halfverse: c    
abʰītāḥ samavartanta   śastravr̥ṣṭyā samantataḥ
   
abʰītāḥ samavartanta   śastra-vr̥ṣṭyā samantataḥ /35/


Verse: 36 
Halfverse: a    
abʰidrutaṃ śastrabʰr̥tāṃ variṣṭʰaṃ; samantataḥ pāṇḍavaṃ lokavīraiḥ
   
abʰidrutaṃ śastrabʰr̥tāṃ variṣṭʰaṃ   samantataḥ pāṇḍavaṃ loka-vīraiḥ /
Halfverse: c    
sainyena gʰoreṇa susaṃgatena; dr̥ṣṭvā balī pārṣato bʰīmasenam
   
sainyena gʰoreṇa susaṃgatena   dr̥ṣṭvā balī pārṣato bʰīmasenam /36/

Verse: 37 
Halfverse: a    
atʰopagaccʰac cʰaravikṣatāṅgaṃ; padātinaṃ krodʰavaṣaṃ vamantam
   
atʰa_upagaccʰat śara-vikṣata_aṅgaṃ   padātinaṃ krodʰa-vaṣaṃ vamantam /
Halfverse: c    
āśvāsayan pārṣato bʰīmasenaṃ; gadā hastaṃ kālam ivānta kāle
   
āśvāsayan pārṣato bʰīmasenaṃ   gadā hastaṃ kālam iva_anta kāle /37/

Verse: 38 
Halfverse: a    
niḥśalyam enaṃ ca cakāra tūrṇam; āropayac cātmaratʰaṃ mahātmā
   
niḥśalyam enaṃ ca cakāra tūrṇam   āropayac ca_ātma-ratʰaṃ mahātmā /
Halfverse: c    
bʰr̥śaṃ pariṣvajya ca bʰīmasenam; āśvāsayām āsa ca śatrumadʰye
   
bʰr̥śaṃ pariṣvajya ca bʰīmasenam   āśvāsayām āsa ca śatru-madʰye /38/

Verse: 39 
Halfverse: a    
bʰrātr̥̄n atʰopetya tavāpi putras; tasmin vimarde mahati pravr̥tte
   
bʰrātr̥̄n atʰa_upetya tava_api putras   tasmin vimarde mahati pravr̥tte /
Halfverse: c    
ayaṃ durātmā drupadasya putraḥ; samāgato bʰīmasenena sārdʰam
   
ayaṃ durātmā drupadasya putraḥ   samāgato bʰīmasenena sārdʰam /
Halfverse: e    
taṃ yātasarve sahitā nihantuṃ; vo ripuḥ prārtʰayatām anīkam
   
taṃ yāta-sarve sahitā nihantuṃ    vo ripuḥ prārtʰayatām anīkam /39/

Verse: 40 
Halfverse: a    
śrutvā tu vākyaṃ tam amr̥ṣyamāṇā; jyeṣṭʰājñayā coditā dʰārtarāṣṭrāḥ
   
śrutvā tu vākyaṃ tam amr̥ṣyamāṇā   jyeṣṭʰa_ājñayā coditā dʰārtarāṣṭrāḥ /
Halfverse: c    
vadʰāya niṣpetur udāyudʰās te; yugakṣaye ketavo yadvad ugrāḥ
   
vadʰāya niṣpetur udāyudʰās te   yuga-kṣaye ketavo yadvad ugrāḥ /40/ 40

Verse: 41 
Halfverse: a    
pragr̥hya citrāṇi dʰanūṃṣi vīrā; jyā nemigʰoṣaiḥ pravikampayantaḥ
   
pragr̥hya citrāṇi dʰanūṃṣi vīrā   jyā nemi-gʰoṣaiḥ pravikampayantaḥ /
Halfverse: c    
śarair avarṣan drupadasya putraṃ; yatʰāmbudā bʰūdʰaraṃ vāri jālaiḥ
   
śarair avarṣan drupadasya putraṃ   yatʰā_ambudā bʰū-dʰaraṃ vāri jālaiḥ /
Halfverse: e    
nihatya tāṃś cāpi śaraiḥ sutīkṣṇair; na vivyatʰe samare citrayodʰī
   
nihatya tāṃś ca_api śaraiḥ sutīkṣṇair   na vivyatʰe samare citra-yodʰī /41/

Verse: 42 
Halfverse: a    
samabʰyudīrṇāṃś ca tavātmajāṃs tatʰā; niśāmya vīrān abʰitaḥ stʰitān raṇe
   
samabʰyudīrṇāṃś ca tava_ātmajāṃs tatʰā   niśāmya vīrān abʰitaḥ stʰitān raṇe /
Halfverse: c    
jigʰāṃsur ugraṃ drupadātmajo yuvā; pramohanāstraṃ yuyuje mahāratʰaḥ
   
jigʰāṃsur ugraṃ drupada_ātmajo yuvā   pramohana_astraṃ yuyuje mahā-ratʰaḥ /
Halfverse: e    
kruddʰo bʰr̥śaṃ tava putreṣu rājan; daityeṣu yadvat samare mahendraḥ
   
kruddʰo bʰr̥śaṃ tava putreṣu rājan   daityeṣu yadvat samare mahā_indraḥ /42/

Verse: 43 
Halfverse: a    
tato vyamuhyanta raṇe nr̥vīraḥ; pramohanāstrāhata buddʰisattvāḥ
   
tato vyamuhyanta raṇe nr̥vīraḥ   pramohana_astra_āhata buddʰi-sattvāḥ /
Halfverse: c    
pradudruvuḥ kuravaś caiva sarve; sa vājināgāḥ sa ratʰāḥ samantāt
   
pradudruvuḥ kuravaś caiva sarve   sa vāji-nāgāḥ sa ratʰāḥ samantāt /
Halfverse: e    
parītakālān iva naṣṭasaṃjñān; mohopetāṃs tava putrān niśamya
   
parīta-kālān iva naṣṭa-saṃjñān   moha_upetāṃs tava putrān niśamya /43/


Verse: 44 
Halfverse: a    
etasminn eva kāle tu   droṇaḥ śastrabʰr̥tāṃ varaḥ
   
etasminn eva kāle tu   droṇaḥ śastra-bʰr̥tāṃ varaḥ /
Halfverse: c    
drupadaṃ tribʰir āsādya   śarair vivyādʰa dāruṇaiḥ
   
drupadaṃ tribʰir āsādya   śarair vivyādʰa dāruṇaiḥ /44/

Verse: 45 
Halfverse: a    
so 'tividdʰas tadā rājan   raṇe droṇena pārtʰivaḥ
   
so_atividdʰas tadā rājan   raṇe droṇena pārtʰivaḥ /
Halfverse: c    
apāyād drupado rājan   pūrvavairam anusmaran
   
apāyād drupado rājan   pūrva-vairam anusmaran /45/

Verse: 46 
Halfverse: a    
jitvā tu drupadaṃ droṇaḥ   śaṅkʰaṃ dadʰmau pratāpavān
   
jitvā tu drupadaṃ droṇaḥ   śaṅkʰaṃ dadʰmau pratāpavān /
Halfverse: c    
tasya śaṅkʰasvanaṃ śrutvā   vitresuḥ sarvasomakāḥ {!}
   
tasya śaṅkʰa-svanaṃ śrutvā   vitresuḥ sarva-somakāḥ /46/ {!}

Verse: 47 
Halfverse: a    
atʰa śuśrāva tejasvī   droṇaḥ śastrabʰr̥tāṃ varaḥ
   
atʰa śuśrāva tejasvī   droṇaḥ śastrabʰr̥tāṃ varaḥ /
Halfverse: c    
pramohanāstreṇa raṇe   mohitān ātmajāṃs tava
   
pramohana_astreṇa raṇe   mohitān ātmajāṃs tava /47/

Verse: 48 
Halfverse: a    
tato droṇo rājagr̥ddʰī   tvarito 'bʰiyayau raṇāt
   
tato droṇo rāja-gr̥ddʰī   tvarito_abʰiyayau raṇāt /
Halfverse: c    
tatrāpaśyan maheṣvāso   bʰāradvājaḥ pratāpavān
   
tatra_apaśyan mahā_iṣvāso   bʰāradvājaḥ pratāpavān /
Halfverse: e    
dʰr̥ṣṭadyumnaṃ ca bʰīmaṃ ca   vicarantau mahāraṇe
   
dʰr̥ṣṭadyumnaṃ ca bʰīmaṃ ca   vicarantau mahā-raṇe /48/

Verse: 49 
Halfverse: a    
mohāviṣṭāṃś ca te putrān   apaśyat sa mahāratʰaḥ
   
moha_āviṣṭāṃś ca te putrān   apaśyat sa mahā-ratʰaḥ /
Halfverse: c    
tataḥ prajñāstram ādāya   mohanāstraṃ vyaśātayat
   
tataḥ prajñā_astram ādāya   mohana_astraṃ vyaśātayat /49/

Verse: 50 
Halfverse: a    
atʰa pratyāgata prāṇās   tava putrā mahāratʰāḥ
   
atʰa pratyāgata prāṇās   tava putrā mahā-ratʰāḥ /
Halfverse: c    
punar yuddʰāya samare   prayayur bʰīma pārṣatau
   
punar yuddʰāya samare   prayayur bʰīma pārṣatau /50/ 50

Verse: 51 
Halfverse: a    
tato yudʰiṣṭʰiraḥ prāha   samāhūya svasainikān
   
tato yudʰiṣṭʰiraḥ prāha   samāhūya sva-sainikān /
Halfverse: c    
gaccʰantu padavīṃ śaktyā   bʰīma pārṣatayor yudʰi
   
gaccʰantu padavīṃ śaktyā   bʰīma pārṣatayor yudʰi /51/

Verse: 52 
Halfverse: a    
saubʰadra pramukʰā vīrā   ratʰā dvādaśa daṃśitāḥ
   
saubʰadra pramukʰā vīrā   ratʰā dvādaśa daṃśitāḥ /
Halfverse: c    
pravr̥ttim adʰigaccʰantu   na hi śudʰyati me manaḥ
   
pravr̥ttim adʰigaccʰantu   na hi śudʰyati me manaḥ /52/

Verse: 53 
Halfverse: a    
ta evaṃ samanujñātāḥ   śūrā vikrāntayodʰinaḥ
   
ta\ evaṃ samanujñātāḥ   śūrā vikrānta-yodʰinaḥ / ՙ
Halfverse: c    
bāḍʰam ity evam uktvā tu   sarve puruṣamāninaḥ
   
bāḍʰam ity evam uktvā tu   sarve puruṣa-māninaḥ /
Halfverse: e    
madʰyaṃ dinagate sūrye   prayayuḥ sarva eva hi
   
madʰyaṃ dina-gate sūrye   prayayuḥ sarva\ eva hi /53/ ՙ

Verse: 54 
Halfverse: a    
kekayā draupadeyāś ca   dʰr̥ṣṭaketuś ca vīryavān
   
kekayā draupadeyāś ca   dʰr̥ṣṭaketuś ca vīryavān /
Halfverse: c    
abʰimanyuṃ puraskr̥tya   mahatyā senayā vr̥tāḥ
   
abʰimanyuṃ puraskr̥tya   mahatyā senayā vr̥tāḥ /54/

Verse: 55 
Halfverse: a    
te kr̥tvā samare vyūhaṃ   sūcī mukʰam ariṃdamāḥ
   
te kr̥tvā samare vyūhaṃ   sūcī mukʰam ariṃdamāḥ /
Halfverse: c    
bibʰidur dʰārtarāṣṭrāṇāṃ   tadratʰānīkam āhave
   
bibʰidur dʰārtarāṣṭrāṇāṃ   tad-ratʰa_anīkam āhave /55/

Verse: 56 
Halfverse: a    
tān prayātān maheṣvāsān   abʰimanyupurogamān
   
tān prayātān mahā_iṣvāsān   abʰimanyu-purogamān /
Halfverse: c    
bʰīmasena bʰayāviṣṭā   dʰr̥ṣṭadyumna vimohitā
   
bʰīmasena bʰaya_āviṣṭā   dʰr̥ṣṭa-dyumna vimohitā /56/

Verse: 57 
Halfverse: a    
na saṃdʰārayituṃ śaktā   tava senā janādʰipa
   
na saṃdʰārayituṃ śaktā   tava senā jana_adʰipa / [saṃdʰi]
Halfverse: c    
madamūrcʰānvitātmānaṃ   pramadevādʰvani stʰitā
   
mada-mūrcʰa_anvita_ātmānaṃ   pramadā_iva_adʰvani stʰitā /57/

Verse: 58 
Halfverse: a    
te 'bʰiyātā maheṣvāsāḥ   suvarṇavikr̥ta dʰvajāḥ
   
te_abʰiyātā mahā_iṣvāsāḥ   suvarṇa-vikr̥ta dʰvajāḥ /
Halfverse: c    
parīpsanto 'bʰyadʰāvanta   dʰr̥ṣṭadyumna vr̥kodarau
   
parīpsanto_abʰyadʰāvanta   dʰr̥ṣṭadyumna vr̥kodarau /58/

Verse: 59 
Halfverse: a    
tau ca dr̥ṣṭvā maheṣvāsān   abʰimanyupurogamān
   
tau ca dr̥ṣṭvā mahā_iṣvāsān   abʰimanyu-purogamān /
Halfverse: c    
babʰūvatur mudā yuktau   nigʰnantau tava vāhinīm
   
babʰūvatur mudā yuktau   nigʰnantau tava vāhinīm /59/

Verse: 60 
Halfverse: a    
dr̥ṣṭvā ca sahasāyāntaṃ   pāñcālyo gurum ātmanaḥ
   
dr̥ṣṭvā ca sahasā_āyāntaṃ   pāñcālyo gurum ātmanaḥ /
Halfverse: c    
nāśaṃsata vadʰaṃ vīraḥ   putrāṇāṃ tava pārṣataḥ
   
na_aśaṃsata vadʰaṃ vīraḥ   putrāṇāṃ tava pārṣataḥ /60/ 60

Verse: 61 
Halfverse: a    
tato ratʰaṃ samāropya   kekayasya vr̥kodaram
   
tato ratʰaṃ samāropya   kekayasya vr̥kodaram / ՙ
Halfverse: c    
abʰyadʰāvat susaṃkruddʰo   droṇam iṣvastrapāragam
   
abʰyadʰāvat susaṃkruddʰo   droṇam iṣv-astra-pāragam /61/

Verse: 62 
Halfverse: a    
tasyābʰipatatas tūrṇaṃ   bʰāradvājaḥ pratāpavān
   
tasya_abʰipatatas tūrṇaṃ   bʰāradvājaḥ pratāpavān /
Halfverse: c    
kruddʰaś ciccʰeda bʰallena   dʰanuḥśatruniṣūdanaḥ
   
kruddʰaś ciccʰeda bʰallena   dʰanuḥ-śatru-niṣūdanaḥ /62/

Verse: 63 
Halfverse: a    
anyāṃś ca śataśo bāṇān   preṣayām āsa pārṣate
   
anyāṃś ca śataśo bāṇān   preṣayām āsa pārṣate /
Halfverse: c    
duryodʰana hitārtʰāya   bʰartr̥piṇḍam anusmaran
   
duryodʰana hita_artʰāya   bʰartr̥-piṇḍam anusmaran /63/

Verse: 64 
Halfverse: a    
atʰānyad dʰanur ādāya   pārṣataḥ paravīrahā
   
atʰa_anyad dʰanur ādāya   pārṣataḥ para-vīrahā /
Halfverse: c    
droṇaṃ vivyādʰa saptatyā   rukmapuṅkʰaiḥ śilāśitaiḥ
   
droṇaṃ vivyādʰa saptatyā   rukma-puṅkʰaiḥ śilā-śitaiḥ /64/

Verse: 65 
Halfverse: a    
tasya droṇaḥ punaś cāpaṃ   ciccʰedāmitra karśanaḥ
   
tasya droṇaḥ punaś cāpaṃ   ciccʰeda_amitra karśanaḥ / ՙ
Halfverse: c    
hayāṃś ca caturas tūrṇaṃ   caturbʰiḥ sāyakottamaiḥ
   
hayāṃś ca caturas tūrṇaṃ   caturbʰiḥ sāyaka_uttamaiḥ /65/

Verse: 66 
Halfverse: a    
vaivasvatakṣayaṃ gʰoraṃ   preṣayām āsa vīryavān
   
vaivasvata-kṣayaṃ gʰoraṃ   preṣayām āsa vīryavān /
Halfverse: c    
sāratʰiṃ cāsya bʰallena   preṣayām āsa mr̥tyave
   
sāratʰiṃ ca_asya bʰallena   preṣayām āsa mr̥tyave /66/

Verse: 67 
Halfverse: a    
hatāśvāt sa ratʰāt tūrṇam   avaplutya mahāratʰaḥ
   
hata_aśvāt sa ratʰāt tūrṇam   avaplutya mahā-ratʰaḥ /
Halfverse: c    
āruroha mahābāhur   abʰimanyor mahāratʰam
   
āruroha mahā-bāhur   abʰimanyor mahā-ratʰam /67/

Verse: 68 
Halfverse: a    
tataḥ sa ratʰanāgāśvā   samakampata vāhinī
   
tataḥ sa ratʰa-nāga_aśvā   samakampata vāhinī /
Halfverse: c    
paśyato bʰīmasenasya   pārṣatasya ca paśyataḥ
   
paśyato bʰīmasenasya   pārṣatasya ca paśyataḥ /68/

Verse: 69 
Halfverse: a    
tat prabʰagnaṃ balaṃ dr̥ṣṭvā   droṇenāmita tejasā
   
tat prabʰagnaṃ balaṃ dr̥ṣṭvā   droṇena_amita tejasā /
Halfverse: c    
nāśaknuvan vārayituṃ   samastās te mahāratʰāḥ
   
na_aśaknuvan vārayituṃ   samastās te mahā-ratʰāḥ /69/

Verse: 70 
Halfverse: a    
vadʰyamānaṃ tu tat sainyaṃ   droṇena niśitaiḥ śaraiḥ
   
vadʰyamānaṃ tu tat sainyaṃ   droṇena niśitaiḥ śaraiḥ /
Halfverse: c    
vyabʰramat tatra tatraiva   kṣobʰyamāṇa ivārṇavaḥ
   
vyabʰramat tatra tatra_eva   kṣobʰyamāṇa\ iva_arṇavaḥ /70/ ՙ

Verse: 71 
Halfverse: a    
tatʰā dr̥ṣṭvā ca tat sainyaṃ   jahr̥ṣe ca balaṃ tava
   
tatʰā dr̥ṣṭvā ca tat sainyaṃ   jahr̥ṣe ca balaṃ tava /
Halfverse: c    
dr̥ṣṭvācāryaṃ ca saṃkruddʰaṃ   dahantaṃ ripuvāhinīm
   
dr̥ṣṭvā_ācāryaṃ ca saṃkruddʰaṃ   dahantaṃ ripu-vāhinīm /
Halfverse: e    
cukruśuḥ sarvato yodʰāḥ   sādʰu sādʰv iti bʰārata
   
cukruśuḥ sarvato yodʰāḥ   sādʰu sādʰv iti bʰārata /71/ (E)ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.