TITUS
Mahabharata
Part No. 933
Chapter: 73
Adhyāya
73
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
ātmadoṣāt
tvayā
rājan
prāptaṃ
vyasanam
īdr̥śam
ātma-doṣāt
tvayā
rājan
prāptaṃ
vyasanam
īdr̥śam
/
Halfverse: c
na
hi
duryodʰanas
tāni
paśyate
bʰaratarṣabʰa
na
hi
duryodʰanas
tāni
paśyate
bʰarata-r̥ṣabʰa
/
Halfverse: e
yāni
tvaṃ
dr̥ṣṭavān
rājan
dʰarmasaṃkarakārite
yāni
tvaṃ
dr̥ṣṭavān
rājan
dʰarma-saṃkara-kārite
/1/
Verse: 2
Halfverse: a
tava
doṣāt
purāvr̥ttaṃ
dyūtam
etad
viśāṃ
pate
tava
doṣāt
purā-vr̥ttaṃ
dyūtam
etad
viśāṃ
pate
/
Halfverse: c
tava
doṣeṇa
yuddʰaṃ
ca
pravr̥ttaṃ
saha
pāṇḍavaiḥ
tava
doṣeṇa
yuddʰaṃ
ca
pravr̥ttaṃ
saha
pāṇḍavaiḥ
/
Halfverse: e
tvam
evādya
pʰalaṃ
bʰuṅkṣva
kr̥tvā
kilbiṣam
ātmanā
tvam
eva
_adya
pʰalaṃ
bʰuṅkṣva
kr̥tvā
kilbiṣam
ātmanā
/2/
Verse: 3
Halfverse: a
ātmanā
hi
kr̥taṃ
karma
ātmanaivopabʰujyate
ātmanā
hi
kr̥taṃ
karma
ātmanā
_eva
_upabʰujyate
/
ՙ
Halfverse: c
iha
vā
pretya
vā
rājaṃs
tvayā
prāptaṃ
yatʰātatʰam
iha
vā
pretya
vā
rājaṃs
tvayā
prāptaṃ
yatʰā-tatʰam
/3/
Verse: 4
Halfverse: a
tasmād
rājan
stʰiro
bʰūtvā
prāpyedaṃ
vyasanaṃ
mahat
tasmād
rājan
stʰiro
bʰūtvā
prāpya
_idaṃ
vyasanam
mahat
/4/
ՙ
Halfverse: c
śr̥ṇu
yuddʰaṃ
yatʰāvr̥ttaṃ
śaṃsato
mama
māriṣa
śr̥ṇu
yuddʰaṃ
yatʰā-vr̥ttaṃ
śaṃsato
mama
māriṣa
/4/
Verse: 5
Halfverse: a
bʰīmasenas
tu
niśitair
bāṇair
bʰittvā
mahācamūm
bʰīmasenas
tu
niśitair
bāṇair
bʰittvā
mahā-camūm
/
Halfverse: c
āsasāda
tato
vīraḥ
sarvān
duryodʰanānujān
āsasāda
tato
vīraḥ
sarvān
duryodʰana
_anujān
/5/
Verse: 6
Halfverse: a
duḥśāsanaṃ
durviṣahaṃ
duḥsahaṃ
durmadaṃ
jayam
duḥśāsanaṃ
durviṣahaṃ
duḥsahaṃ
durmadaṃ
jayam
/
Halfverse: c
jayatsenaṃ
vikarṇaṃ
ca
citrasenaṃ
sudarśanam
jayatsenaṃ
vikarṇaṃ
ca
citrasenaṃ
sudarśanam
/6/
Verse: 7
Halfverse: a
cārucitraṃ
suvarmāṇaṃ
duṣkarṇaṃ
karṇam
eva
ca
cārucitraṃ
suvarmāṇaṃ
duṣkarṇaṃ
karṇam
eva
ca
/7/
Halfverse: c
etān
anyāṃś
ca
subahūn
samīpastʰān
mahāratʰān
etān
anyāṃś
ca
subahūn
samīpastʰān
mahā-ratʰān
/7/
Verse: 8
Halfverse: a
dʰārtarāṣṭrān
susaṃkruddʰān
dr̥ṣṭvā
bʰīmo
mahābalaḥ
dʰārtarāṣṭrān
susaṃkruddʰān
dr̥ṣṭvā
bʰīmo
mahā-balaḥ
/
Halfverse: c
bʰīṣmeṇa
samare
guptāṃ
praviveśa
mahācamūm
bʰīṣmeṇa
samare
guptāṃ
praviveśa
mahā-camūm
/8/
Verse: 9
Halfverse: a
atʰāhvayanta
te
'nyonyam
ayaṃ
prāpto
vr̥kodaraḥ
atʰa
_āhvayanta
te
_anyonyam
ayaṃ
prāpto
vr̥kodaraḥ
/9/
Halfverse: c
jīva
grāhaṃ
nigr̥hṇīmo
vayam
enaṃ
narādʰipāḥ
jīva
grāhaṃ
nigr̥hṇīmo
vayam
enaṃ
nara
_adʰipāḥ
/9/
Verse: 10
Halfverse: a
sa
taiḥ
parivr̥taḥ
pārtʰo
bʰrātr̥bʰiḥ
kr̥taniścayaiḥ
sa
taiḥ
parivr̥taḥ
pārtʰo
bʰrātr̥bʰiḥ
kr̥ta-niścayaiḥ
/
Halfverse: c
prajā
saṃharaṇe
sūryaḥ
krūrair
iva
mahāgrahaiḥ
prajā
saṃharaṇe
sūryaḥ
krūrair
iva
mahā-grahaiḥ
/10/
10
Verse: 11
Halfverse: a
saṃprāpya
madʰyaṃ
vyūhasya
na
bʰīḥ
pāṇḍavam
āviśat
saṃprāpya
madʰyaṃ
vyūhasya
na
bʰīḥ
pāṇḍavam
āviśat
/
Halfverse: c
yatʰā
devāsure
yuddʰe
mahendraḥ
prāpya
dānavān
yatʰā
deva
_asure
yuddʰe
mahā
_indraḥ
prāpya
dānavān
/11/
Verse: 12
Halfverse: a
tataḥ
śatasahasrāṇi
ratʰināṃ
sarvaśaḥ
prabʰo
tataḥ
śata-sahasrāṇi
ratʰināṃ
sarvaśaḥ
prabʰo
/
Halfverse: c
cʰādayānaṃ
śarair
gʰorais
tam
ekam
anuvavrire
cʰādayānaṃ
śarair
gʰorais
tam
ekam
anuvavrire
/12/
ՙ
Verse: 13
Halfverse: a
sa
taṣāṃ
pravarān
yodʰān
hastyaśvaratʰasādinaḥ
sa
taṣāṃ
pravarān
yodʰān
hasty-aśva-ratʰa-sādinaḥ
/
Halfverse: c
jagʰāna
samare
śūro
dʰārtarāṣṭrān
acintayan
jagʰāna
samare
śūro
dʰārtarāṣṭrān
acintayan
/13/
Verse: 14
Halfverse: a
teṣāṃ
vyavasitaṃ
jñātvā
bʰīmaseno
jigʰr̥kṣatām
teṣāṃ
vyavasitaṃ
jñātvā
bʰīmaseno
jigʰr̥kṣatām
/
Halfverse: c
samastānāṃ
vadʰe
rājan
matiṃ
cakre
mahāmanāḥ
samastānāṃ
vadʰe
rājan
matiṃ
cakre
mahā-manāḥ
/14/
Verse: 15
Halfverse: a
tato
ratʰaṃ
samutsr̥jya
gadām
ādāya
pāṇḍavaḥ
tato
ratʰaṃ
samutsr̥jya
gadām
ādāya
pāṇḍavaḥ
/
Halfverse: c
jagʰāna
dʰārtarāṣṭrāṇāṃ
taṃ
balaugʰamahārṇavam
jagʰāna
dʰārtarāṣṭrāṇāṃ
taṃ
bala
_ogʰa-mahā
_arṇavam
/15/
Verse: 16
Halfverse: a
bʰīmasene
praviṣṭe
tu
dʰr̥ṣṭadyumno
'pi
pārṣataḥ
bʰīmasene
praviṣṭe
tu
dʰr̥ṣṭadyumno
_api
pārṣataḥ
/
Halfverse: c
droṇam
utsr̥jya
tarasā
prayayau
yatra
saubalaḥ
droṇam
utsr̥jya
tarasā
prayayau
yatra
saubalaḥ
/16/
Verse: 17
Halfverse: a
vidārya
mahatīṃ
senāṃ
tāvakānāṃ
nararṣabʰaḥ
vidārya
mahatīṃ
senāṃ
tāvakānāṃ
nara-r̥ṣabʰaḥ
/
Halfverse: c
āsasāda
ratʰaṃ
śūnyaṃ
bʰīmasenasya
saṃyuge
āsasāda
ratʰaṃ
śūnyaṃ
bʰīmasenasya
saṃyuge
/17/
Verse: 18
Halfverse: a
dr̥ṣṭvā
viśokaṃ
samare
bʰīmasenasya
sāratʰim
dr̥ṣṭvā
viśokaṃ
samare
bʰīmasenasya
sāratʰim
/
Halfverse: c
dʰr̥ṣṭadyumno
mahārāja
durmanā
gatacetanaḥ
dʰr̥ṣṭadyumno
mahā-rāja
durmanā
gata-cetanaḥ
/18/
Verse: 19
Halfverse: a
apr̥ccʰad
bāṣpasaṃruddʰo
nisvanāṃ
vācam
īrayan
apr̥ccʰad
bāṣpa-saṃruddʰo
nisvanāṃ
vācam
īrayan
/
Halfverse: c
mama
prāṇaiḥ
priyatamaḥ
kva
bʰīma
iti
duḥkʰitaḥ
mama
prāṇaiḥ
priyatamaḥ
kva
bʰīma\
iti
duḥkʰitaḥ
/19/
ՙ
Verse: 20
Halfverse: a
viśokas
tam
uvācedaṃ
dʰr̥ṣṭadyumnaṃ
kr̥tāñjaliḥ
viśokas
tam
uvāca
_idaṃ
dʰr̥ṣṭadyumnaṃ
kr̥ta
_añjaliḥ
/
Halfverse: c
saṃstʰāpya
mām
iha
balī
pāṇḍaveyaḥ
pratāpavān
saṃstʰāpya
mām
iha
balī
pāṇḍaveyaḥ
pratāpavān
/20/
20
Verse: 21
Halfverse: a
praviṣṭo
dʰārtarāṣṭrāṇām
etad
balamahārṇavam
praviṣṭo
dʰārtarāṣṭrāṇām
etad
bala-mahā
_arṇavam
/
Halfverse: c
mām
uktvā
puruṣavyāgʰra
prītiyuktam
idaṃ
vacaḥ
mām
uktvā
puruṣa-vyāgʰra
prīti-yuktam
idaṃ
vacaḥ
/21/
Verse: 22
Halfverse: a
pratipālaya
māṃ
sūta
niyamyāśvān
muhūrtakam
pratipālaya
māṃ
sūta
niyamya
_aśvān
muhūrtakam
/
Halfverse: c
yāvad
etān
nihanmy
āśu
ya
ime
madvidʰodyatāḥ
yāvad
etān
nihanmy
āśu
ya\
ime
mad-vidʰa
_udyatāḥ
/22/
ՙ
Verse: 23
Halfverse: a
tato
dr̥ṣṭvā
gadā
hastaṃ
pradʰāvantaṃ
mahābalam
tato
dr̥ṣṭvā
gadā
hastaṃ
pradʰāvantaṃ
mahābalam
/
ՙ
Halfverse: c
sarveṣām
eva
sainyānāṃ
saṃdʰarṣaḥ
samajāyata
sarveṣām
eva
sainyānāṃ
saṃdʰarṣaḥ
samajāyata
/23/
ՙ
Verse: 24
Halfverse: a
tasmiṃs
tu
tumule
yuddʰe
vartamāne
bʰayānake
tasmiṃs
tu
tumule
yuddʰe
vartamāne
bʰayānake
/
Halfverse: c
bʰittvā
rājan
mahāvyūhaṃ
praviveśa
sahā
tava
bʰittvā
rājan
mahā-vyūhaṃ
praviveśa
sahā
tava
/24/
Verse: 25
Halfverse: a
viśokasya
vacaḥ
śrutvā
dʰr̥ṣṭadyumno
'pi
pārṣataḥ
viśokasya
vacaḥ
śrutvā
dʰr̥ṣṭa-dyumno
_api
pārṣataḥ
/
Halfverse: c
pratyuvāca
tataḥ
sūtaṃ
raṇamadʰye
mahābalaḥ
pratyuvāca
tataḥ
sūtaṃ
raṇa-madʰye
mahā-balaḥ
/25/
Verse: 26
Halfverse: a
na
hi
me
vidyate
sūta
jīvite
'dya
prayojanam
na
hi
me
vidyate
sūta
jīvite
_adya
prayojanam
/
Halfverse: c
bʰīmasenaṃ
raṇe
hitvā
sneham
utsr̥jya
pāṇḍavaiḥ
bʰīmasenaṃ
raṇe
hitvā
sneham
utsr̥jya
pāṇḍavaiḥ
/26/
Verse: 27
Halfverse: a
yadi
yāmi
vinā
bʰīmaṃ
kiṃ
māṃ
kṣatraṃ
vadiṣyati
yadi
yāmi
vinā
bʰīmaṃ
kiṃ
māṃ
kṣatraṃ
vadiṣyati
/
Halfverse: c
ekāyanagate
bʰīme
mayi
cāvastʰite
yudʰi
eka
_ayana-gate
bʰīme
mayi
ca
_avastʰite
yudʰi
/27/
Verse: 28
Halfverse: a
asvasti
tasya
kurvanti
devāḥ
sāgnipurogamāḥ
asvasti
tasya
kurvanti
devāḥ
sa
_agni-purogamāḥ
/
Halfverse: c
yaḥ
sahāyān
parityajya
svastimān
āvrajed
gr̥hān
yaḥ
sahāyān
parityajya
svastimān
āvrajed
gr̥hān
/28/
Verse: 29
Halfverse: a
mama
bʰīmaḥ
sakʰā
caiva
saṃbandʰī
ca
mahābalaḥ
mama
bʰīmaḥ
sakʰā
caiva
saṃbandʰī
ca
mahā-balaḥ
/
Halfverse: c
bʰakto
'sman
bʰaktimāṃś
cāhaṃ
tam
apy
ariniṣūdanam
bʰakto
_asman
bʰaktimāṃś
ca
_ahaṃ
tam
apy
ari-niṣūdanam
/29/
Verse: 30
Halfverse: a
so
'haṃ
tatra
gamiṣyāmi
yatra
yāto
vr̥kodaraḥ
so
_ahaṃ
tatra
gamiṣyāmi
yatra
yāto
vr̥kodaraḥ
/
Halfverse: c
nigʰnantaṃ
mām
arīn
paśya
dānavān
iva
vāsavam
nigʰnantaṃ
mām
arīn
paśya
dānavān
iva
vāsavam
/30/
30
Verse: 31
Halfverse: a
evam
uktvā
tato
vīro
yayau
madʰyena
bʰāratīm
evam
uktvā
tato
vīro
yayau
madʰyena
bʰāratīm
/
Halfverse: c
bʰīmasenasya
mārgeṣu
gadā
pramatʰitair
gajaiḥ
bʰīmasenasya
mārgeṣu
gadā
pramatʰitair
gajaiḥ
/31/
Verse: 32
Halfverse: a
sa
dadarśa
tato
bʰīmaṃ
dahantaṃ
ripuvāhinīm
sa
dadarśa
tato
bʰīmaṃ
dahantaṃ
ripu-vāhinīm
/
Halfverse: c
vātaṃ
vr̥kṣān
iva
balāt
prabʰañjantaṃ
raṇe
nr̥pān
vātaṃ
vr̥kṣān
iva
balāt
prabʰañjantaṃ
raṇe
nr̥pān
/32/
Verse: 33
Halfverse: a
te
hanyamānāḥ
samare
ratʰinaḥ
sādinas
tatʰā
te
hanyamānāḥ
samare
ratʰinaḥ
sādinas
tatʰā
/
Halfverse: c
pādātā
dantinaś
caiva
cakrur
ārtasvaraṃ
mahat
pādātā
dantinaś
caiva
cakrur
ārta-svaraṃ
mahat
/33/
Verse: 34
Halfverse: a
hāhākāraś
ca
saṃjajñe
tava
sainyasya
māriṣa
hāhā-kāraś
ca
saṃjajñe
tava
sainyasya
māriṣa
/
Halfverse: c
vadʰyato
bʰīmasenena
kr̥tinā
citrayodʰinā
vadʰyato
bʰīmasenena
kr̥tinā
citra-yodʰinā
/34/
Verse: 35
Halfverse: a
tataḥ
kr̥tāstrās
te
sarve
parivārya
vr̥kodaram
tataḥ
kr̥ta
_astrās
te
sarve
parivārya
vr̥kodaram
/
Halfverse: c
abʰītāḥ
samavartanta
śastravr̥ṣṭyā
samantataḥ
abʰītāḥ
samavartanta
śastra-vr̥ṣṭyā
samantataḥ
/35/
Verse: 36
Halfverse: a
abʰidrutaṃ
śastrabʰr̥tāṃ
variṣṭʰaṃ
;
samantataḥ
pāṇḍavaṃ
lokavīraiḥ
abʰidrutaṃ
śastrabʰr̥tāṃ
variṣṭʰaṃ
samantataḥ
pāṇḍavaṃ
loka-vīraiḥ
/
Halfverse: c
sainyena
gʰoreṇa
susaṃgatena
;
dr̥ṣṭvā
balī
pārṣato
bʰīmasenam
sainyena
gʰoreṇa
susaṃgatena
dr̥ṣṭvā
balī
pārṣato
bʰīmasenam
/36/
Verse: 37
Halfverse: a
atʰopagaccʰac
cʰaravikṣatāṅgaṃ
;
padātinaṃ
krodʰavaṣaṃ
vamantam
atʰa
_upagaccʰat
śara-vikṣata
_aṅgaṃ
padātinaṃ
krodʰa-vaṣaṃ
vamantam
/
Halfverse: c
āśvāsayan
pārṣato
bʰīmasenaṃ
;
gadā
hastaṃ
kālam
ivānta
kāle
āśvāsayan
pārṣato
bʰīmasenaṃ
gadā
hastaṃ
kālam
iva
_anta
kāle
/37/
Verse: 38
Halfverse: a
niḥśalyam
enaṃ
ca
cakāra
tūrṇam
;
āropayac
cātmaratʰaṃ
mahātmā
niḥśalyam
enaṃ
ca
cakāra
tūrṇam
āropayac
ca
_ātma-ratʰaṃ
mahātmā
/
Halfverse: c
bʰr̥śaṃ
pariṣvajya
ca
bʰīmasenam
;
āśvāsayām
āsa
ca
śatrumadʰye
bʰr̥śaṃ
pariṣvajya
ca
bʰīmasenam
āśvāsayām
āsa
ca
śatru-madʰye
/38/
Verse: 39
Halfverse: a
bʰrātr̥̄n
atʰopetya
tavāpi
putras
;
tasmin
vimarde
mahati
pravr̥tte
bʰrātr̥̄n
atʰa
_upetya
tava
_api
putras
tasmin
vimarde
mahati
pravr̥tte
/
Halfverse: c
ayaṃ
durātmā
drupadasya
putraḥ
;
samāgato
bʰīmasenena
sārdʰam
ayaṃ
durātmā
drupadasya
putraḥ
samāgato
bʰīmasenena
sārdʰam
/
Halfverse: e
taṃ
yātasarve
sahitā
nihantuṃ
;
mā
vo
ripuḥ
prārtʰayatām
anīkam
taṃ
yāta-sarve
sahitā
nihantuṃ
mā
vo
ripuḥ
prārtʰayatām
anīkam
/39/
Verse: 40
Halfverse: a
śrutvā
tu
vākyaṃ
tam
amr̥ṣyamāṇā
;
jyeṣṭʰājñayā
coditā
dʰārtarāṣṭrāḥ
śrutvā
tu
vākyaṃ
tam
amr̥ṣyamāṇā
jyeṣṭʰa
_ājñayā
coditā
dʰārtarāṣṭrāḥ
/
Halfverse: c
vadʰāya
niṣpetur
udāyudʰās
te
;
yugakṣaye
ketavo
yadvad
ugrāḥ
vadʰāya
niṣpetur
udāyudʰās
te
yuga-kṣaye
ketavo
yadvad
ugrāḥ
/40/
40
Verse: 41
Halfverse: a
pragr̥hya
citrāṇi
dʰanūṃṣi
vīrā
;
jyā
nemigʰoṣaiḥ
pravikampayantaḥ
pragr̥hya
citrāṇi
dʰanūṃṣi
vīrā
jyā
nemi-gʰoṣaiḥ
pravikampayantaḥ
/
Halfverse: c
śarair
avarṣan
drupadasya
putraṃ
;
yatʰāmbudā
bʰūdʰaraṃ
vāri
jālaiḥ
śarair
avarṣan
drupadasya
putraṃ
yatʰā
_ambudā
bʰū-dʰaraṃ
vāri
jālaiḥ
/
Halfverse: e
nihatya
tāṃś
cāpi
śaraiḥ
sutīkṣṇair
;
na
vivyatʰe
samare
citrayodʰī
nihatya
tāṃś
ca
_api
śaraiḥ
sutīkṣṇair
na
vivyatʰe
samare
citra-yodʰī
/41/
Verse: 42
Halfverse: a
samabʰyudīrṇāṃś
ca
tavātmajāṃs
tatʰā
;
niśāmya
vīrān
abʰitaḥ
stʰitān
raṇe
samabʰyudīrṇāṃś
ca
tava
_ātmajāṃs
tatʰā
niśāmya
vīrān
abʰitaḥ
stʰitān
raṇe
/
Halfverse: c
jigʰāṃsur
ugraṃ
drupadātmajo
yuvā
;
pramohanāstraṃ
yuyuje
mahāratʰaḥ
jigʰāṃsur
ugraṃ
drupada
_ātmajo
yuvā
pramohana
_astraṃ
yuyuje
mahā-ratʰaḥ
/
Halfverse: e
kruddʰo
bʰr̥śaṃ
tava
putreṣu
rājan
;
daityeṣu
yadvat
samare
mahendraḥ
kruddʰo
bʰr̥śaṃ
tava
putreṣu
rājan
daityeṣu
yadvat
samare
mahā
_indraḥ
/42/
Verse: 43
Halfverse: a
tato
vyamuhyanta
raṇe
nr̥vīraḥ
;
pramohanāstrāhata
buddʰisattvāḥ
tato
vyamuhyanta
raṇe
nr̥vīraḥ
pramohana
_astra
_āhata
buddʰi-sattvāḥ
/
Halfverse: c
pradudruvuḥ
kuravaś
caiva
sarve
;
sa
vājināgāḥ
sa
ratʰāḥ
samantāt
pradudruvuḥ
kuravaś
caiva
sarve
sa
vāji-nāgāḥ
sa
ratʰāḥ
samantāt
/
Halfverse: e
parītakālān
iva
naṣṭasaṃjñān
;
mohopetāṃs
tava
putrān
niśamya
parīta-kālān
iva
naṣṭa-saṃjñān
moha
_upetāṃs
tava
putrān
niśamya
/43/
Verse: 44
Halfverse: a
etasminn
eva
kāle
tu
droṇaḥ
śastrabʰr̥tāṃ
varaḥ
etasminn
eva
kāle
tu
droṇaḥ
śastra-bʰr̥tāṃ
varaḥ
/
Halfverse: c
drupadaṃ
tribʰir
āsādya
śarair
vivyādʰa
dāruṇaiḥ
drupadaṃ
tribʰir
āsādya
śarair
vivyādʰa
dāruṇaiḥ
/44/
Verse: 45
Halfverse: a
so
'tividdʰas
tadā
rājan
raṇe
droṇena
pārtʰivaḥ
so
_atividdʰas
tadā
rājan
raṇe
droṇena
pārtʰivaḥ
/
Halfverse: c
apāyād
drupado
rājan
pūrvavairam
anusmaran
apāyād
drupado
rājan
pūrva-vairam
anusmaran
/45/
Verse: 46
Halfverse: a
jitvā
tu
drupadaṃ
droṇaḥ
śaṅkʰaṃ
dadʰmau
pratāpavān
jitvā
tu
drupadaṃ
droṇaḥ
śaṅkʰaṃ
dadʰmau
pratāpavān
/
Halfverse: c
tasya
śaṅkʰasvanaṃ
śrutvā
vitresuḥ
sarvasomakāḥ
{!}
tasya
śaṅkʰa-svanaṃ
śrutvā
vitresuḥ
sarva-somakāḥ
/46/
{!}
Verse: 47
Halfverse: a
atʰa
śuśrāva
tejasvī
droṇaḥ
śastrabʰr̥tāṃ
varaḥ
atʰa
śuśrāva
tejasvī
droṇaḥ
śastrabʰr̥tāṃ
varaḥ
/
Halfverse: c
pramohanāstreṇa
raṇe
mohitān
ātmajāṃs
tava
pramohana
_astreṇa
raṇe
mohitān
ātmajāṃs
tava
/47/
Verse: 48
Halfverse: a
tato
droṇo
rājagr̥ddʰī
tvarito
'bʰiyayau
raṇāt
tato
droṇo
rāja-gr̥ddʰī
tvarito
_abʰiyayau
raṇāt
/
Halfverse: c
tatrāpaśyan
maheṣvāso
bʰāradvājaḥ
pratāpavān
tatra
_apaśyan
mahā
_iṣvāso
bʰāradvājaḥ
pratāpavān
/
Halfverse: e
dʰr̥ṣṭadyumnaṃ
ca
bʰīmaṃ
ca
vicarantau
mahāraṇe
dʰr̥ṣṭadyumnaṃ
ca
bʰīmaṃ
ca
vicarantau
mahā-raṇe
/48/
Verse: 49
Halfverse: a
mohāviṣṭāṃś
ca
te
putrān
apaśyat
sa
mahāratʰaḥ
moha
_āviṣṭāṃś
ca
te
putrān
apaśyat
sa
mahā-ratʰaḥ
/
Halfverse: c
tataḥ
prajñāstram
ādāya
mohanāstraṃ
vyaśātayat
tataḥ
prajñā
_astram
ādāya
mohana
_astraṃ
vyaśātayat
/49/
Verse: 50
Halfverse: a
atʰa
pratyāgata
prāṇās
tava
putrā
mahāratʰāḥ
atʰa
pratyāgata
prāṇās
tava
putrā
mahā-ratʰāḥ
/
Halfverse: c
punar
yuddʰāya
samare
prayayur
bʰīma
pārṣatau
punar
yuddʰāya
samare
prayayur
bʰīma
pārṣatau
/50/
50
Verse: 51
Halfverse: a
tato
yudʰiṣṭʰiraḥ
prāha
samāhūya
svasainikān
tato
yudʰiṣṭʰiraḥ
prāha
samāhūya
sva-sainikān
/
Halfverse: c
gaccʰantu
padavīṃ
śaktyā
bʰīma
pārṣatayor
yudʰi
gaccʰantu
padavīṃ
śaktyā
bʰīma
pārṣatayor
yudʰi
/51/
Verse: 52
Halfverse: a
saubʰadra
pramukʰā
vīrā
ratʰā
dvādaśa
daṃśitāḥ
saubʰadra
pramukʰā
vīrā
ratʰā
dvādaśa
daṃśitāḥ
/
Halfverse: c
pravr̥ttim
adʰigaccʰantu
na
hi
śudʰyati
me
manaḥ
pravr̥ttim
adʰigaccʰantu
na
hi
śudʰyati
me
manaḥ
/52/
Verse: 53
Halfverse: a
ta
evaṃ
samanujñātāḥ
śūrā
vikrāntayodʰinaḥ
ta\
evaṃ
samanujñātāḥ
śūrā
vikrānta-yodʰinaḥ
/
ՙ
Halfverse: c
bāḍʰam
ity
evam
uktvā
tu
sarve
puruṣamāninaḥ
bāḍʰam
ity
evam
uktvā
tu
sarve
puruṣa-māninaḥ
/
Halfverse: e
madʰyaṃ
dinagate
sūrye
prayayuḥ
sarva
eva
hi
madʰyaṃ
dina-gate
sūrye
prayayuḥ
sarva\
eva
hi
/53/
ՙ
Verse: 54
Halfverse: a
kekayā
draupadeyāś
ca
dʰr̥ṣṭaketuś
ca
vīryavān
kekayā
draupadeyāś
ca
dʰr̥ṣṭaketuś
ca
vīryavān
/
Halfverse: c
abʰimanyuṃ
puraskr̥tya
mahatyā
senayā
vr̥tāḥ
abʰimanyuṃ
puraskr̥tya
mahatyā
senayā
vr̥tāḥ
/54/
Verse: 55
Halfverse: a
te
kr̥tvā
samare
vyūhaṃ
sūcī
mukʰam
ariṃdamāḥ
te
kr̥tvā
samare
vyūhaṃ
sūcī
mukʰam
ariṃdamāḥ
/
Halfverse: c
bibʰidur
dʰārtarāṣṭrāṇāṃ
tadratʰānīkam
āhave
bibʰidur
dʰārtarāṣṭrāṇāṃ
tad-ratʰa
_anīkam
āhave
/55/
Verse: 56
Halfverse: a
tān
prayātān
maheṣvāsān
abʰimanyupurogamān
tān
prayātān
mahā
_iṣvāsān
abʰimanyu-purogamān
/
Halfverse: c
bʰīmasena
bʰayāviṣṭā
dʰr̥ṣṭadyumna
vimohitā
bʰīmasena
bʰaya
_āviṣṭā
dʰr̥ṣṭa-dyumna
vimohitā
/56/
Verse: 57
Halfverse: a
na
saṃdʰārayituṃ
śaktā
tava
senā
janādʰipa
na
saṃdʰārayituṃ
śaktā
tava
senā
jana
_adʰipa
/
[saṃdʰi]
Halfverse: c
madamūrcʰānvitātmānaṃ
pramadevādʰvani
stʰitā
mada-mūrcʰa
_anvita
_ātmānaṃ
pramadā
_iva
_adʰvani
stʰitā
/57/
Verse: 58
Halfverse: a
te
'bʰiyātā
maheṣvāsāḥ
suvarṇavikr̥ta
dʰvajāḥ
te
_abʰiyātā
mahā
_iṣvāsāḥ
suvarṇa-vikr̥ta
dʰvajāḥ
/
Halfverse: c
parīpsanto
'bʰyadʰāvanta
dʰr̥ṣṭadyumna
vr̥kodarau
parīpsanto
_abʰyadʰāvanta
dʰr̥ṣṭadyumna
vr̥kodarau
/58/
Verse: 59
Halfverse: a
tau
ca
dr̥ṣṭvā
maheṣvāsān
abʰimanyupurogamān
tau
ca
dr̥ṣṭvā
mahā
_iṣvāsān
abʰimanyu-purogamān
/
Halfverse: c
babʰūvatur
mudā
yuktau
nigʰnantau
tava
vāhinīm
babʰūvatur
mudā
yuktau
nigʰnantau
tava
vāhinīm
/59/
Verse: 60
Halfverse: a
dr̥ṣṭvā
ca
sahasāyāntaṃ
pāñcālyo
gurum
ātmanaḥ
dr̥ṣṭvā
ca
sahasā
_āyāntaṃ
pāñcālyo
gurum
ātmanaḥ
/
Halfverse: c
nāśaṃsata
vadʰaṃ
vīraḥ
putrāṇāṃ
tava
pārṣataḥ
na
_aśaṃsata
vadʰaṃ
vīraḥ
putrāṇāṃ
tava
pārṣataḥ
/60/
60
Verse: 61
Halfverse: a
tato
ratʰaṃ
samāropya
kekayasya
vr̥kodaram
tato
ratʰaṃ
samāropya
kekayasya
vr̥kodaram
/
ՙ
Halfverse: c
abʰyadʰāvat
susaṃkruddʰo
droṇam
iṣvastrapāragam
abʰyadʰāvat
susaṃkruddʰo
droṇam
iṣv-astra-pāragam
/61/
Verse: 62
Halfverse: a
tasyābʰipatatas
tūrṇaṃ
bʰāradvājaḥ
pratāpavān
tasya
_abʰipatatas
tūrṇaṃ
bʰāradvājaḥ
pratāpavān
/
Halfverse: c
kruddʰaś
ciccʰeda
bʰallena
dʰanuḥśatruniṣūdanaḥ
kruddʰaś
ciccʰeda
bʰallena
dʰanuḥ-śatru-niṣūdanaḥ
/62/
Verse: 63
Halfverse: a
anyāṃś
ca
śataśo
bāṇān
preṣayām
āsa
pārṣate
anyāṃś
ca
śataśo
bāṇān
preṣayām
āsa
pārṣate
/
Halfverse: c
duryodʰana
hitārtʰāya
bʰartr̥piṇḍam
anusmaran
duryodʰana
hita
_artʰāya
bʰartr̥-piṇḍam
anusmaran
/63/
Verse: 64
Halfverse: a
atʰānyad
dʰanur
ādāya
pārṣataḥ
paravīrahā
atʰa
_anyad
dʰanur
ādāya
pārṣataḥ
para-vīrahā
/
Halfverse: c
droṇaṃ
vivyādʰa
saptatyā
rukmapuṅkʰaiḥ
śilāśitaiḥ
droṇaṃ
vivyādʰa
saptatyā
rukma-puṅkʰaiḥ
śilā-śitaiḥ
/64/
Verse: 65
Halfverse: a
tasya
droṇaḥ
punaś
cāpaṃ
ciccʰedāmitra
karśanaḥ
tasya
droṇaḥ
punaś
cāpaṃ
ciccʰeda
_amitra
karśanaḥ
/
ՙ
Halfverse: c
hayāṃś
ca
caturas
tūrṇaṃ
caturbʰiḥ
sāyakottamaiḥ
hayāṃś
ca
caturas
tūrṇaṃ
caturbʰiḥ
sāyaka
_uttamaiḥ
/65/
Verse: 66
Halfverse: a
vaivasvatakṣayaṃ
gʰoraṃ
preṣayām
āsa
vīryavān
vaivasvata-kṣayaṃ
gʰoraṃ
preṣayām
āsa
vīryavān
/
Halfverse: c
sāratʰiṃ
cāsya
bʰallena
preṣayām
āsa
mr̥tyave
sāratʰiṃ
ca
_asya
bʰallena
preṣayām
āsa
mr̥tyave
/66/
Verse: 67
Halfverse: a
hatāśvāt
sa
ratʰāt
tūrṇam
avaplutya
mahāratʰaḥ
hata
_aśvāt
sa
ratʰāt
tūrṇam
avaplutya
mahā-ratʰaḥ
/
Halfverse: c
āruroha
mahābāhur
abʰimanyor
mahāratʰam
āruroha
mahā-bāhur
abʰimanyor
mahā-ratʰam
/67/
Verse: 68
Halfverse: a
tataḥ
sa
ratʰanāgāśvā
samakampata
vāhinī
tataḥ
sa
ratʰa-nāga
_aśvā
samakampata
vāhinī
/
Halfverse: c
paśyato
bʰīmasenasya
pārṣatasya
ca
paśyataḥ
paśyato
bʰīmasenasya
pārṣatasya
ca
paśyataḥ
/68/
Verse: 69
Halfverse: a
tat
prabʰagnaṃ
balaṃ
dr̥ṣṭvā
droṇenāmita
tejasā
tat
prabʰagnaṃ
balaṃ
dr̥ṣṭvā
droṇena
_amita
tejasā
/
Halfverse: c
nāśaknuvan
vārayituṃ
samastās
te
mahāratʰāḥ
na
_aśaknuvan
vārayituṃ
samastās
te
mahā-ratʰāḥ
/69/
Verse: 70
Halfverse: a
vadʰyamānaṃ
tu
tat
sainyaṃ
droṇena
niśitaiḥ
śaraiḥ
vadʰyamānaṃ
tu
tat
sainyaṃ
droṇena
niśitaiḥ
śaraiḥ
/
Halfverse: c
vyabʰramat
tatra
tatraiva
kṣobʰyamāṇa
ivārṇavaḥ
vyabʰramat
tatra
tatra
_eva
kṣobʰyamāṇa\
iva
_arṇavaḥ
/70/
ՙ
Verse: 71
Halfverse: a
tatʰā
dr̥ṣṭvā
ca
tat
sainyaṃ
jahr̥ṣe
ca
balaṃ
tava
tatʰā
dr̥ṣṭvā
ca
tat
sainyaṃ
jahr̥ṣe
ca
balaṃ
tava
/
Halfverse: c
dr̥ṣṭvācāryaṃ
ca
saṃkruddʰaṃ
dahantaṃ
ripuvāhinīm
dr̥ṣṭvā
_ācāryaṃ
ca
saṃkruddʰaṃ
dahantaṃ
ripu-vāhinīm
/
Halfverse: e
cukruśuḥ
sarvato
yodʰāḥ
sādʰu
sādʰv
iti
bʰārata
cukruśuḥ
sarvato
yodʰāḥ
sādʰu
sādʰv
iti
bʰārata
/71/
(E)ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.