TITUS
Mahabharata
Part No. 932
Chapter: 72
Adhyāya
72
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
evaṃ
bahuguṇaṃ
sainyam
evaṃ
bahuvidʰaṃ
param
evaṃ
bahu-guṇaṃ
sainyam
evaṃ
bahu-vidʰaṃ
param
/
Halfverse: c
vyūḍʰam
evaṃ
yatʰāśāstram
amogʰaṃ
caiva
saṃjaya
vyūḍʰam
evaṃ
yatʰā-śāstram
amogʰaṃ
caiva
saṃjaya
/1/
Verse: 2
Halfverse: a
puṣṭam
asmākam
atyantam
abʰikāmaṃ
ca
naḥ
sadā
puṣṭam
asmākam
atyantam
abʰikāmaṃ
ca
naḥ
sadā
/
Halfverse: c
prahvam
avyasanopetaṃ
purastād
dr̥ṣṭavikramam
prahvam
avyasana
_upetaṃ
purastād
dr̥ṣṭa-vikramam
/2/
Verse: 3
Halfverse: a
nātivr̥ddʰam
abālaṃ
ca
na
kr̥śaṃ
na
ca
pīvaram
na
_ativr̥ddʰam
abālaṃ
ca
na
kr̥śaṃ
na
ca
pīvaram
/
Halfverse: c
lagʰu
vr̥ttāyata
prāyaṃ
sāragātram
anāmayam
lagʰu
vr̥tta
_āyata
prāyaṃ
sāra-gātram
anāmayam
/3/
Verse: 4
Halfverse: a
āttasaṃnāha
śastraṃ
ca
bahu
śastraparigraham
ātta-saṃnāha
śastraṃ
ca
bahu
śastra-parigraham
/
Halfverse: c
asi
yuddʰe
niyuddʰe
ca
gadā
yuddʰe
ca
kovidam
asi
yuddʰe
niyuddʰe
ca
gadā
yuddʰe
ca
kovidam
/4/
Verse: 5
Halfverse: a
prāsarṣṭi
tomareṣv
ājau
parigʰeṣv
āyaseṣu
ca
prāsa-r̥ṣṭi
tomareṣv
ājau
parigʰeṣv
āyaseṣu
ca
/
Halfverse: c
bʰiṇḍipāleṣu
śaktīṣu
musaleṣu
ca
sarvaśaḥ
bʰiṇḍi-pāleṣu
śaktīṣu
musaleṣu
ca
sarvaśaḥ
/5/
Verse: 6
Halfverse: a
kampaneṣu
ca
cāpeṣu
kaṇapeṣuca
sarvaśaḥ
kampaneṣu
ca
cāpeṣu
kaṇapeṣuca
sarvaśaḥ
/
Halfverse: c
kṣepaṇīṣu
ca
citrāsu
muṣṭiyuddʰeṣu
kovidam
kṣepaṇīṣu
ca
citrāsu
muṣṭi-yuddʰeṣu
kovidam
/6/
Verse: 7
Halfverse: a
aparokṣaṃ
ca
vidyāsu
vyāyāmeṣu
kr̥taśramam
aparokṣaṃ
ca
vidyāsu
vyāyāmeṣu
kr̥ta-śramam
/
Halfverse: c
śastragrahaṇa
vidyāsu
sarvāsu
pariniṣṭʰitam
śastra-grahaṇa
vidyāsu
sarvāsu
pariniṣṭʰitam
/7/
Verse: 8
Halfverse: a
ārohe
paryavaskande
saraṇe
sāntara
plute
ārohe
paryavaskande
saraṇe
sa
_antara
plute
/
Halfverse: c
samyak
praharaṇe
yāne
vyapayāne
ca
kovidam
samyak
praharaṇe
yāne
vyapayāne
ca
kovidam
/8/
Verse: 9
Halfverse: a
nāgāśvaratʰayāneṣu
bahuśaḥ
suparīkṣitam
nāga
_aśva-ratʰa-yāneṣu
bahuśaḥ
suparīkṣitam
/
Halfverse: c
parīkṣya
ca
yatʰānyāyaṃ
vetanenopapāditam
parīkṣya
ca
yatʰā-nyāyaṃ
vetanena
_upapāditam
/9/
9
Verse: 10
Halfverse: a
na
goṣṭʰyā
nopacāreṇa
na
ca
bandʰunimittataḥ
na
goṣṭʰyā
na
_upacāreṇa
na
ca
bandʰu-nimittataḥ
/
Halfverse: c
na
sauhr̥dabalaiś
cāpi
nākulīna
parigrahaiḥ
na
sauhr̥da-balaiś
ca
_api
na
_akulīna
parigrahaiḥ
/10/
10
Verse: 11
Halfverse: a
samr̥ddʰajanam
āryaṃ
ca
tuṣṭasatkr̥ta
bāndʰavam
samr̥ddʰa-janam
āryaṃ
ca
tuṣṭa-satkr̥ta
bāndʰavam
/
Halfverse: c
kr̥topakāra
bʰūyiṣṭʰaṃ
yaśasvi
na
manasvi
ca
kr̥ta
_upakāra
bʰūyiṣṭʰaṃ
yaśasvi
na
manasvi
ca
/11/
ՙ
Verse: 12
Halfverse: a
sa
jayairś
ca
narair
mukʰyair
bahuśo
mukʰyakarmabʰiḥ
sa
jayairś
ca
narair
mukʰyair
bahuśo
mukʰya-karmabʰiḥ
/
Halfverse: c
lokapālopamais
tāta
pālitaṃ
lokaviśrutaiḥ
loka-pāla
_upamais
tāta
pālitaṃ
loka-viśrutaiḥ
/12/
Verse: 13
Halfverse: a
bahubʰiḥ
kṣatriyair
guptaṃ
pr̥tʰivyāṃ
lokasaṃmataiḥ
bahubʰiḥ
kṣatriyair
guptaṃ
pr̥tʰivyāṃ
loka-saṃmataiḥ
/
Halfverse: c
asmān
abʰigataiḥ
kāmāt
sa
balaiḥ
sa
padānugaiḥ
asmān
abʰigataiḥ
kāmāt
sa
balaiḥ
sa
pada
_anugaiḥ
/13/
Verse: 14
Halfverse: a
mahodadʰim
ivāpūrṇam
āpagābʰiḥ
samantataḥ
mahā
_udadʰim
iva
_āpūrṇam
āpagābʰiḥ
samantataḥ
/
Halfverse: c
apakṣaiḥ
pakṣasaṃkāśai
ratʰair
nāgaiś
ca
saṃvr̥tam
apakṣaiḥ
pakṣa-saṃkāśai
ratʰair
nāgaiś
ca
saṃvr̥tam
/14/
Verse: 15
Halfverse: a
nānā
yodʰajalaṃ
bʰīmaṃ
vāhanormi
taraṅgiṇam
nānā
yodʰa-jalaṃ
bʰīmaṃ
vāhana
_ūrmi
taraṅgiṇam
/
Halfverse: c
kṣepaṇy
asi
gadā
śaktiśaraprāsa
samākulam
kṣepaṇy
asi
gadā
śakti-śara-prāsa
samākulam
/15/
Verse: 16
Halfverse: a
dʰvajabʰūṣaṇa
saṃbādʰaṃ
ratnapaṭṭena
saṃcitam
dʰvaja-bʰūṣaṇa
saṃbādʰaṃ
ratna-paṭṭena
saṃcitam
/
Halfverse: c
vāhanaiḥ
parisarpadbʰir
vāyuvegavikampitam
vāhanaiḥ
parisarpadbʰir
vāyu-vega-vikampitam
/16/
Verse: 17
Halfverse: a
apāram
iva
garjantaṃ
sāgarapratimaṃ
mahat
apāram
iva
garjantaṃ
sāgara-pratimaṃ
mahat
/
Halfverse: c
droṇa
bʰīṣmābʰisaṃguptaṃ
guptaṃ
ca
kr̥tavarmaṇā
droṇa
bʰīṣma
_abʰisaṃguptaṃ
guptaṃ
ca
kr̥ta-varmaṇā
/17/
Verse: 18
Halfverse: a
kr̥pa
duḥśāsanābʰyāṃ
ca
jayadratʰamukʰais
tatʰā
kr̥pa
duḥśāsanābʰyāṃ
ca
jayad-ratʰa-mukʰais
tatʰā
/
Halfverse: c
bʰaga
dattavikarṇābʰyāṃ
drauṇi
saubala
bāhlikaiḥ
bʰaga
datta-vikarṇābʰyāṃ
drauṇi
saubala
bāhlikaiḥ
/18/
Verse: 19
Halfverse: a
guptaṃ
pravīrair
lokasya
sāravadbʰir
mahātmabʰiḥ
guptaṃ
pravīrair
lokasya
sāravadbʰir
mahātmabʰiḥ
/
Halfverse: c
yad
ahan
yatasaṃgrāme
diṣṭam
etat
purātanam
yad
ahan
yata-saṃgrāme
diṣṭam
etat
purātanam
/19/
Verse: 20
Halfverse: a
naitādr̥śaṃ
samudyogaṃ
dr̥ṣṭavanto
'tʰa
mānuṣāḥ
na
_etādr̥śaṃ
samudyogaṃ
dr̥ṣṭavanto
_atʰa
mānuṣāḥ
/
Halfverse: c
r̥ṣayo
vā
mahābʰāgāḥ
purāṇā
bʰuvi
saṃjaya
r̥ṣayo
vā
mahā-bʰāgāḥ
purāṇā
bʰuvi
saṃjaya
/20/
20
Verse: 21
Halfverse: a
īdr̥śo
hi
balaugʰas
tu
yuktaḥ
śastrāstrasaṃpadā
īdr̥śo
hi
bala
_ogʰas
tu
yuktaḥ
śastra
_astra-saṃpadā
/
Halfverse: c
vadʰyate
yatra
saṃgrāme
kim
anyad
bʰāgadʰeyataḥ
vadʰyate
yatra
saṃgrāme
kim
anyad
bʰāgadʰeyataḥ
/
Verse: 22
Halfverse: a
viparītam
idaṃ
sarvaṃ
pratibʰāti
sma
saṃjaya
viparītam
idaṃ
sarvaṃ
pratibʰāti
sma
saṃjaya
/
Halfverse: c
yatredr̥śaṃ
balaṃ
gʰoraṃ
nātarad
yudʰi
pāṇḍavān
yatra
_īdr̥śaṃ
balaṃ
gʰoraṃ
na
_atarad
yudʰi
pāṇḍavān
/22/
ՙ
Verse: 23
Halfverse: a
atʰa
vā
pāṇḍavārtʰāya
devās
tatra
samāgatāḥ
atʰa
vā
pāṇḍava
_artʰāya
devās
tatra
samāgatāḥ
/
ՙ
Halfverse: c
yudʰyante
māmakaṃ
sainyaṃ
yad
avadʰyanta
saṃjaya
yudʰyante
māmakaṃ
sainyaṃ
yad
avadʰyanta
saṃjaya
/
Verse: 24
Halfverse: a
ukto
hi
vidureṇeha
hitaṃ
patʰyaṃ
ca
saṃjaya
ukto
hi
vidureṇa
_iha
hitaṃ
patʰyaṃ
ca
saṃjaya
/
Halfverse: c
na
ca
gr̥hṇāti
tan
mandaḥ
putro
duryodʰano
mama
na
ca
gr̥hṇāti
tan
mandaḥ
putro
duryodʰano
mama
/24/
Verse: 25
Halfverse: a
tasya
manye
matiḥ
pūrvaṃ
sarvajñasya
mahātmanaḥ
tasya
manye
matiḥ
pūrvaṃ
sarvajñasya
mahātmanaḥ
/
Halfverse: c
āsīd
yatʰāgataṃ
tāta
yena
dr̥ṣṭam
idaṃ
purā
āsīd
yatʰā-gataṃ
tāta
yena
dr̥ṣṭam
idaṃ
purā
/25/
Verse: 26
Halfverse: a
atʰa
vā
bʰāvyam
evaṃ
hi
saṃjayaitena
sarvatʰā
atʰa
vā
bʰāvyam
evaṃ
hi
saṃjaya
_etena
sarvatʰā
/
Halfverse: c
purā
dʰātrā
yatʰā
sr̥ṣṭaṃ
tat
tatʰā
na
tad
anyatʰā
purā
dʰātrā
yatʰā
sr̥ṣṭaṃ
tat
tatʰā
na
tad
anyatʰā
/26/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.