TITUS
Mahabharata
Part No. 932
Previous part

Chapter: 72 
Adhyāya 72


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
evaṃ bahuguṇaṃ sainyam   evaṃ bahuvidʰaṃ param
   
evaṃ bahu-guṇaṃ sainyam   evaṃ bahu-vidʰaṃ param /
Halfverse: c    
vyūḍʰam evaṃ yatʰāśāstram   amogʰaṃ caiva saṃjaya
   
vyūḍʰam evaṃ yatʰā-śāstram   amogʰaṃ caiva saṃjaya /1/

Verse: 2 
Halfverse: a    
puṣṭam asmākam atyantam   abʰikāmaṃ ca naḥ sadā
   
puṣṭam asmākam atyantam   abʰikāmaṃ ca naḥ sadā /
Halfverse: c    
prahvam avyasanopetaṃ   purastād dr̥ṣṭavikramam
   
prahvam avyasana_upetaṃ   purastād dr̥ṣṭa-vikramam /2/

Verse: 3 
Halfverse: a    
nātivr̥ddʰam abālaṃ ca   na kr̥śaṃ na ca pīvaram
   
na_ativr̥ddʰam abālaṃ ca   na kr̥śaṃ na ca pīvaram /
Halfverse: c    
lagʰu vr̥ttāyata prāyaṃ   sāragātram anāmayam
   
lagʰu vr̥tta_āyata prāyaṃ   sāra-gātram anāmayam /3/

Verse: 4 
Halfverse: a    
āttasaṃnāha śastraṃ ca   bahu śastraparigraham
   
ātta-saṃnāha śastraṃ ca   bahu śastra-parigraham /
Halfverse: c    
asi yuddʰe niyuddʰe ca   gadā yuddʰe ca kovidam
   
asi yuddʰe niyuddʰe ca   gadā yuddʰe ca kovidam /4/

Verse: 5 
Halfverse: a    
prāsarṣṭi tomareṣv ājau   parigʰeṣv āyaseṣu ca
   
prāsa-r̥ṣṭi tomareṣv ājau   parigʰeṣv āyaseṣu ca /
Halfverse: c    
bʰiṇḍipāleṣu śaktīṣu   musaleṣu ca sarvaśaḥ
   
bʰiṇḍi-pāleṣu śaktīṣu   musaleṣu ca sarvaśaḥ /5/

Verse: 6 
Halfverse: a    
kampaneṣu ca cāpeṣu   kaṇapeṣuca sarvaśaḥ
   
kampaneṣu ca cāpeṣu   kaṇapeṣuca sarvaśaḥ /
Halfverse: c    
kṣepaṇīṣu ca citrāsu   muṣṭiyuddʰeṣu kovidam
   
kṣepaṇīṣu ca citrāsu   muṣṭi-yuddʰeṣu kovidam /6/

Verse: 7 
Halfverse: a    
aparokṣaṃ ca vidyāsu   vyāyāmeṣu kr̥taśramam
   
aparokṣaṃ ca vidyāsu   vyāyāmeṣu kr̥ta-śramam /
Halfverse: c    
śastragrahaṇa vidyāsu   sarvāsu pariniṣṭʰitam
   
śastra-grahaṇa vidyāsu   sarvāsu pariniṣṭʰitam /7/

Verse: 8 
Halfverse: a    
ārohe paryavaskande   saraṇe sāntara plute
   
ārohe paryavaskande   saraṇe sa_antara plute /
Halfverse: c    
samyak praharaṇe yāne   vyapayāne ca kovidam
   
samyak praharaṇe yāne   vyapayāne ca kovidam /8/

Verse: 9 
Halfverse: a    
nāgāśvaratʰayāneṣu   bahuśaḥ suparīkṣitam
   
nāga_aśva-ratʰa-yāneṣu   bahuśaḥ suparīkṣitam /
Halfverse: c    
parīkṣya ca yatʰānyāyaṃ   vetanenopapāditam
   
parīkṣya ca yatʰā-nyāyaṃ   vetanena_upapāditam /9/ 9

Verse: 10 
Halfverse: a    
na goṣṭʰyā nopacāreṇa   na ca bandʰunimittataḥ
   
na goṣṭʰyā na_upacāreṇa   na ca bandʰu-nimittataḥ /
Halfverse: c    
na sauhr̥dabalaiś cāpi   nākulīna parigrahaiḥ
   
na sauhr̥da-balaiś ca_api   na_akulīna parigrahaiḥ /10/ 10

Verse: 11 
Halfverse: a    
samr̥ddʰajanam āryaṃ ca   tuṣṭasatkr̥ta bāndʰavam
   
samr̥ddʰa-janam āryaṃ ca   tuṣṭa-satkr̥ta bāndʰavam /
Halfverse: c    
kr̥topakāra bʰūyiṣṭʰaṃ   yaśasvi na manasvi ca
   
kr̥ta_upakāra bʰūyiṣṭʰaṃ   yaśasvi na manasvi ca /11/ ՙ

Verse: 12 
Halfverse: a    
sa jayairś ca narair mukʰyair   bahuśo mukʰyakarmabʰiḥ
   
sa jayairś ca narair mukʰyair   bahuśo mukʰya-karmabʰiḥ /
Halfverse: c    
lokapālopamais tāta   pālitaṃ lokaviśrutaiḥ
   
loka-pāla_upamais tāta   pālitaṃ loka-viśrutaiḥ /12/

Verse: 13 
Halfverse: a    
bahubʰiḥ kṣatriyair guptaṃ   pr̥tʰivyāṃ lokasaṃmataiḥ
   
bahubʰiḥ kṣatriyair guptaṃ   pr̥tʰivyāṃ loka-saṃmataiḥ /
Halfverse: c    
asmān abʰigataiḥ kāmāt   sa balaiḥ sa padānugaiḥ
   
asmān abʰigataiḥ kāmāt   sa balaiḥ sa pada_anugaiḥ /13/

Verse: 14 
Halfverse: a    
mahodadʰim ivāpūrṇam   āpagābʰiḥ samantataḥ
   
mahā_udadʰim iva_āpūrṇam   āpagābʰiḥ samantataḥ /
Halfverse: c    
apakṣaiḥ pakṣasaṃkāśai   ratʰair nāgaiś ca saṃvr̥tam
   
apakṣaiḥ pakṣa-saṃkāśai   ratʰair nāgaiś ca saṃvr̥tam /14/

Verse: 15 
Halfverse: a    
nānā yodʰajalaṃ bʰīmaṃ   vāhanormi taraṅgiṇam
   
nānā yodʰa-jalaṃ bʰīmaṃ   vāhana_ūrmi taraṅgiṇam /
Halfverse: c    
kṣepaṇy asi gadā śaktiśaraprāsa   samākulam
   
kṣepaṇy asi gadā śakti-śara-prāsa   samākulam /15/

Verse: 16 
Halfverse: a    
dʰvajabʰūṣaṇa saṃbādʰaṃ   ratnapaṭṭena saṃcitam
   
dʰvaja-bʰūṣaṇa saṃbādʰaṃ   ratna-paṭṭena saṃcitam /
Halfverse: c    
vāhanaiḥ parisarpadbʰir   vāyuvegavikampitam
   
vāhanaiḥ parisarpadbʰir   vāyu-vega-vikampitam /16/

Verse: 17 
Halfverse: a    
apāram iva garjantaṃ   sāgarapratimaṃ mahat
   
apāram iva garjantaṃ   sāgara-pratimaṃ mahat /
Halfverse: c    
droṇa bʰīṣmābʰisaṃguptaṃ   guptaṃ ca kr̥tavarmaṇā
   
droṇa bʰīṣma_abʰisaṃguptaṃ   guptaṃ ca kr̥ta-varmaṇā /17/

Verse: 18 
Halfverse: a    
kr̥pa duḥśāsanābʰyāṃ ca   jayadratʰamukʰais tatʰā
   
kr̥pa duḥśāsanābʰyāṃ ca   jayad-ratʰa-mukʰais tatʰā /
Halfverse: c    
bʰaga dattavikarṇābʰyāṃ   drauṇi saubala bāhlikaiḥ
   
bʰaga datta-vikarṇābʰyāṃ   drauṇi saubala bāhlikaiḥ /18/

Verse: 19 
Halfverse: a    
guptaṃ pravīrair lokasya   sāravadbʰir mahātmabʰiḥ
   
guptaṃ pravīrair lokasya   sāravadbʰir mahātmabʰiḥ /
Halfverse: c    
yad ahan yatasaṃgrāme   diṣṭam etat purātanam
   
yad ahan yata-saṃgrāme   diṣṭam etat purātanam /19/

Verse: 20 
Halfverse: a    
naitādr̥śaṃ samudyogaṃ   dr̥ṣṭavanto 'tʰa mānuṣāḥ
   
na_etādr̥śaṃ samudyogaṃ   dr̥ṣṭavanto_atʰa mānuṣāḥ /
Halfverse: c    
r̥ṣayo mahābʰāgāḥ   purāṇā bʰuvi saṃjaya
   
r̥ṣayo mahā-bʰāgāḥ   purāṇā bʰuvi saṃjaya /20/ 20

Verse: 21 
Halfverse: a    
īdr̥śo hi balaugʰas tu   yuktaḥ śastrāstrasaṃpadā
   
īdr̥śo hi bala_ogʰas tu   yuktaḥ śastra_astra-saṃpadā /
Halfverse: c    
vadʰyate yatra saṃgrāme   kim anyad bʰāgadʰeyataḥ
   
vadʰyate yatra saṃgrāme   kim anyad bʰāgadʰeyataḥ /

Verse: 22 
Halfverse: a    
viparītam idaṃ sarvaṃ   pratibʰāti sma saṃjaya
   
viparītam idaṃ sarvaṃ   pratibʰāti sma saṃjaya /
Halfverse: c    
yatredr̥śaṃ balaṃ gʰoraṃ   nātarad yudʰi pāṇḍavān
   
yatra_īdr̥śaṃ balaṃ gʰoraṃ   na_atarad yudʰi pāṇḍavān /22/ ՙ

Verse: 23 
Halfverse: a    
atʰa pāṇḍavārtʰāya   devās tatra samāgatāḥ
   
atʰa pāṇḍava_artʰāya   devās tatra samāgatāḥ / ՙ
Halfverse: c    
yudʰyante māmakaṃ sainyaṃ   yad avadʰyanta saṃjaya
   
yudʰyante māmakaṃ sainyaṃ   yad avadʰyanta saṃjaya /

Verse: 24 
Halfverse: a    
ukto hi vidureṇeha   hitaṃ patʰyaṃ ca saṃjaya
   
ukto hi vidureṇa_iha   hitaṃ patʰyaṃ ca saṃjaya /
Halfverse: c    
na ca gr̥hṇāti tan mandaḥ   putro duryodʰano mama
   
na ca gr̥hṇāti tan mandaḥ   putro duryodʰano mama /24/

Verse: 25 
Halfverse: a    
tasya manye matiḥ pūrvaṃ   sarvajñasya mahātmanaḥ
   
tasya manye matiḥ pūrvaṃ   sarvajñasya mahātmanaḥ /
Halfverse: c    
āsīd yatʰāgataṃ tāta   yena dr̥ṣṭam idaṃ purā
   
āsīd yatʰā-gataṃ tāta   yena dr̥ṣṭam idaṃ purā /25/

Verse: 26 
Halfverse: a    
atʰa bʰāvyam evaṃ hi   saṃjayaitena sarvatʰā
   
atʰa bʰāvyam evaṃ hi   saṃjaya_etena sarvatʰā /
Halfverse: c    
purā dʰātrā yatʰā sr̥ṣṭaṃ   tat tatʰā na tad anyatʰā
   
purā dʰātrā yatʰā sr̥ṣṭaṃ   tat tatʰā na tad anyatʰā /26/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.