TITUS
Mahabharata
Part No. 931
Previous part

Chapter: 71 
Adhyāya 71


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
vihr̥tya ca tato rājan   sahitāḥ kurupāṇḍavāḥ
   
vihr̥tya ca tato rājan   sahitāḥ kuru-pāṇḍavāḥ /
Halfverse: c    
vyatītāyāṃ tu śarvaryāṃ   punar yuddʰāya niryayuḥ
   
vyatītāyāṃ tu śarvaryāṃ   punar yuddʰāya niryayuḥ /1/

Verse: 2 
Halfverse: a    
tatra śabdo mahān āsīt   tava teṣāṃ ca bʰārata
   
tatra śabdo mahān āsīt   tava teṣāṃ ca bʰārata /
Halfverse: c    
yujyatāṃ ratʰamukʰyānāṃ   kalpyatāṃ caiva dantinām
   
yujyatāṃ ratʰa-mukʰyānāṃ   kalpyatāṃ caiva dantinām /2/

Verse: 3 
Halfverse: a    
saṃnahyatāṃ padātīnāṃ   hayānāṃ caiva bʰārata
   
saṃnahyatāṃ padātīnāṃ   hayānāṃ caiva bʰārata /
Halfverse: c    
śaṅkʰadundubʰi nādaś ca   tumulaḥ sarvato 'bʰavat
   
śaṅkʰa-dundubʰi nādaś ca   tumulaḥ sarvato_abʰavat /3/

Verse: 4 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   dʰr̥ṣṭadyumnam abʰāṣata
   
tato yudʰiṣṭʰiro rājā   dʰr̥ṣṭadyumnam abʰāṣata /
Halfverse: c    
vyūhaṃ vyūha mahābāho   makaraṃ śatrutāpanam
   
vyūhaṃ vyūha mahā-bāho   makaraṃ śatru-tāpanam /4/

Verse: 5 
Halfverse: a    
evam uktas tu pārtʰena   dʰr̥ṣṭadyumno mahāratʰaḥ
   
evam uktas tu pārtʰena   dʰr̥ṣṭadyumno mahā-ratʰaḥ /
Halfverse: c    
vyādideśa mahārāja   ratʰino ratʰināṃ varaḥ
   
vyādideśa mahā-rāja   ratʰino ratʰināṃ varaḥ /5/

Verse: 6 
Halfverse: a    
śiro 'bʰūd drupadas tasya   pāṇḍavaś ca dʰanaṃjayaḥ
   
śiro_abʰūd drupadas tasya   pāṇḍavaś ca dʰanaṃjayaḥ / ՙ
Halfverse: c    
cakṣuṣī sahadevaś ca   nakulaś ca mahāratʰaḥ
   
cakṣuṣī sahadevaś ca   nakulaś ca mahā-ratʰaḥ /
Halfverse: e    
tuṇḍam āsīn mahārāja   bʰīmaseno mahābalaḥ
   
tuṇḍam āsīn mahā-rāja   bʰīmaseno mahā-balaḥ /6/

Verse: 7 
Halfverse: a    
saubʰadro draupadeyāś ca   rākṣasaś ca gʰaṭotkacaḥ
   
saubʰadro draupadeyāś ca   rākṣasaś ca gʰaṭa_utkacaḥ /
Halfverse: c    
sātyakir dʰarmarājaś ca   vyūha grīvāṃ samāstʰitāḥ
   
sātyakir dʰarma-rājaś ca   vyūha grīvāṃ samāstʰitāḥ /7/

Verse: 8 
Halfverse: a    
pr̥ṣṭʰam āsīn mahārāja   virāṭo vāhinīpatiḥ
   
pr̥ṣṭʰam āsīn mahā-rāja   virāṭo vāhinī-patiḥ /
Halfverse: c    
dʰr̥ṣṭadyumnena sahito   mahatyā senayā vr̥taḥ
   
dʰr̥ṣṭadyumnena sahito   mahatyā senayā vr̥taḥ /8/

Verse: 9 
Halfverse: a    
kekayā bʰrātaraḥ pañca   vāmaṃ pārśvaṃ samāśritāḥ
   
kekayā bʰrātaraḥ pañca   vāmaṃ pārśvaṃ samāśritāḥ /
Halfverse: c    
dʰr̥ṣṭaketur naravyāgʰraḥ   karakarṣaś ca vīryavān
   
dʰr̥ṣṭaketur nara-vyāgʰraḥ   kara-karṣaś ca vīryavān /
Halfverse: e    
dakṣiṇaṃ pakṣam āśritya   stʰitā vyūhasya rakṣaṇe
   
dakṣiṇaṃ pakṣam āśritya   stʰitā vyūhasya rakṣaṇe /9/

Verse: 10 
Halfverse: a    
pādayos tu mahārāja   stʰitaḥ śrīmān mahāratʰaḥ
   
pādayos tu mahā-rāja   stʰitaḥ śrīmān mahā-ratʰaḥ /
Halfverse: c    
kuntibʰojaḥ śatānīko   mahatyā senayā vr̥taḥ
   
kunti-bʰojaḥ śata_anīko   mahatyā senayā vr̥taḥ /10/ 10

Verse: 11 
Halfverse: a    
śikʰaṇḍī tu maheṣvāsaḥ   somakaiḥ saṃvr̥to balī
   
śikʰaṇḍī tu mahā_iṣvāsaḥ   somakaiḥ saṃvr̥to balī /
Halfverse: c    
irāvāṃś ca tataḥ puccʰe   makarasya vyavastʰitau
   
irāvāṃś ca tataḥ puccʰe   makarasya vyavastʰitau /11/

Verse: 12 
Halfverse: a    
evam etan mahāvyūhaṃ   vyūhya bʰārata pāṇḍavāḥ
   
evam etan mahā-vyūhaṃ   vyūhya bʰārata pāṇḍavāḥ /
Halfverse: c    
sūryodaye mahārāja   punar yuddʰāya daṃśitāḥ
   
sūrya_udaye mahā-rāja   punar yuddʰāya daṃśitāḥ /12/

Verse: 13 
Halfverse: a    
kauravān abʰyayus tūrṇaṃ   hastyaśvaratʰapattibʰiḥ
   
kauravān abʰyayus tūrṇaṃ   hasty-aśva-ratʰa-pattibʰiḥ /
Halfverse: c    
samuccʰritair dʰvajaiś citraiḥ   śastraiś ca vimalaiḥ śitaiḥ
   
samuccʰritair dʰvajaiś citraiḥ   śastraiś ca vimalaiḥ śitaiḥ /13/

Verse: 14 
Halfverse: a    
vyūhaṃ dr̥ṣṭvā tu tat sainyaṃ   pitā devavratas tava
   
vyūhaṃ dr̥ṣṭvā tu tat sainyaṃ   pitā deva-vratas tava /
Halfverse: c    
krauñcena mahatā rājan   pratyavyūhata vāhinīm
   
krauñcena mahatā rājan   pratyavyūhata vāhinīm /14/

Verse: 15 
Halfverse: a    
tasya tuṇḍe maheṣvāso   bʰāradvājo vyarocata
   
tasya tuṇḍe mahā_iṣvāso   bʰāradvājo vyarocata /
Halfverse: c    
aśvattʰāmā kr̥paś caiva   cakṣur āstāṃ nareśvara
   
aśvattʰāmā kr̥paś caiva   cakṣur āstāṃ nara_īśvara /15/

Verse: 16 
Halfverse: a    
kr̥tavarmā tu sahitaḥ   kāmbojāraṭṭa bāhlikaiḥ
   
kr̥ta-varmā tu sahitaḥ   kāmboja_araṭṭa[?] bāhlikaiḥ /
Halfverse: c    
śirasy āsīn naraśreṣṭʰaḥ   śreṣṭʰaḥ sarvadʰanuṣmatām
   
śirasy āsīn nara-śreṣṭʰaḥ   śreṣṭʰaḥ sarva-dʰanuṣmatām /16/

Verse: 17 
Halfverse: a    
grīvāyāṃ śūrasenas tu   tava putraś ca māriṣa
   
grīvāyāṃ śūra-senas tu   tava putraś ca māriṣa /
Halfverse: c    
duryodʰano mahārāja   rājabʰir bahubʰir vr̥taḥ
   
duryodʰano mahā-rāja   rājabʰir bahubʰir vr̥taḥ /17/

Verse: 18 
Halfverse: a    
prāg jyotiṣas tu sahito   madrasauvīrakekayaiḥ
   
prāg jyotiṣas tu sahito   madra-sauvīra-kekayaiḥ /
Halfverse: c    
urasy abʰūn naraśreṣṭʰa   mahatyā senayā vr̥taḥ
   
urasy abʰūn nara-śreṣṭʰa   mahatyā senayā vr̥taḥ /18/

Verse: 19 
Halfverse: a    
svasenayā ca sahitaḥ   suśarmā prastʰalādʰipaḥ
   
sva-senayā ca sahitaḥ   suśarmā prastʰala_adʰipaḥ /
Halfverse: c    
vāmaṃ pakṣaṃ samāśritya   daṃśitaḥ samavastʰitaḥ
   
vāmaṃ pakṣaṃ samāśritya   daṃśitaḥ samavastʰitaḥ /19/

Verse: 20 
Halfverse: a    
tuṣārā yavanāś caiva   śakāś ca saha cūcupaiḥ
   
tuṣārā yavanāś caiva   śakāś ca saha cūcupaiḥ /
Halfverse: c    
dakṣiṇaṃ pakṣam āśritya   stʰitā vyūhasya bʰārata
   
dakṣiṇaṃ pakṣam āśritya   stʰitā vyūhasya bʰārata /20/ 20

Verse: 21 
Halfverse: a    
śrutāyuś ca śatāyuś ca   saumadattiś ca māriṣa
   
śruta_āyuś ca śata_āyuś ca   saumadattiś ca māriṣa /
Halfverse: c    
vyūhasya jagʰane tastʰū   rakṣamāṇāḥ parasparam
   
vyūhasya jagʰane tastʰū   rakṣamāṇāḥ parasparam /21/

Verse: 22 
Halfverse: a    
tato yuddʰāya saṃjagmuḥ   pāṇḍavāḥ kauravaiḥ saha
   
tato yuddʰāya saṃjagmuḥ   pāṇḍavāḥ kauravaiḥ saha /
Halfverse: c    
sūryodaye mahārāja   tato yuddʰam abʰūn mahat
   
sūrya_udaye mahā-rāja   tato yuddʰam abʰūn mahat /22/

Verse: 23 
Halfverse: a    
pratīyū ratʰino nāgān   nāgāś ca ratʰino yayuḥ
   
pratīyū ratʰino nāgān   nāgāś ca ratʰino yayuḥ /
Halfverse: c    
hayārohā hayārohān   ratʰinaś cāpi sādinaḥ
   
haya_ārohā haya_ārohān   ratʰinaś ca_api sādinaḥ /23/

Verse: 24 
Halfverse: a    
sāratʰiṃ ca ratʰī rājan   kuñjarāṃś ca mahāraṇe
   
sāratʰiṃ ca ratʰī rājan   kuñjarāṃś ca mahā-raṇe /
Halfverse: c    
hastyārohā ratʰārohān   ratʰinaś cāpi sādinaḥ
   
hasty-ārohā ratʰa_ārohān   ratʰinaś ca_api sādinaḥ /24/

Verse: 25 
Halfverse: a    
ratʰinaḥ pattibʰiḥ sārdʰaṃ   sādinaś cāpi pattibʰiḥ
   
ratʰinaḥ pattibʰiḥ sārdʰaṃ   sādinaś ca_api pattibʰiḥ /
Halfverse: c    
anyonyaṃ samare rājan   pratyadʰāvann amarṣitāḥ
   
anyonyaṃ samare rājan   pratyadʰāvann amarṣitāḥ /25/

Verse: 26 
Halfverse: a    
bʰīmasenārjuna yamair   guptā cānyair mahāratʰaiḥ
   
bʰīmasena_arjuna yamair   guptā ca_anyair mahā-ratʰaiḥ /
Halfverse: c    
śuśubʰe pāṇḍavī senā   nakṣatrair iva śarvarī
   
śuśubʰe pāṇḍavī senā   nakṣatrair iva śarvarī /26/

Verse: 27 
Halfverse: a    
tatʰā bʰīṣma kr̥pa droṇa   śalya duryodʰanādibʰiḥ
   
tatʰā bʰīṣma kr̥pa droṇa   śalya duryodʰana_ādibʰiḥ /
Halfverse: c    
tavāpi vibabʰau senā   grahair dyaur iva saṃvr̥tā
   
tava_api vibabʰau senā   grahair dyaur iva saṃvr̥tā /27/

Verse: 28 
Halfverse: a    
bʰīmasenas tu kaunteyo   droṇaṃ dr̥ṣṭvā parākramī
   
bʰīmasenas tu kaunteyo   droṇaṃ dr̥ṣṭvā parākramī /
Halfverse: c    
abʰyayāj javanair aśvair   bʰāradvājasya vāhinīm
   
abʰyayāj javanair aśvair   bʰāradvājasya vāhinīm /28/

Verse: 29 
Halfverse: a    
droṇas tu samare kruddʰo   bʰīmaṃ navabʰir āyasaiḥ
   
droṇas tu samare kruddʰo   bʰīmaṃ navabʰir āyasaiḥ /
Halfverse: c    
vivyādʰa samare rājan   marmāṇy uddiśya vīryavān
   
vivyādʰa samare rājan   marmāṇy uddiśya vīryavān /29/

Verse: 30 
Halfverse: a    
dr̥ḍʰāhatas tato bʰīmo   bʰāradvājasya saṃyuge
   
dr̥ḍʰa_āhatas tato bʰīmo   bʰāradvājasya saṃyuge /
Halfverse: c    
sāratʰiṃ preṣayām āsa   yamasya sadanaṃ prati
   
sāratʰiṃ preṣayām āsa   yamasya sadanaṃ prati /30/ 30

Verse: 31 
Halfverse: a    
sa saṃgr̥hya svayaṃ vāhān   bʰāradvājaḥ pratāpavān
   
sa saṃgr̥hya svayaṃ vāhān   bʰāradvājaḥ pratāpavān /
Halfverse: c    
vyadʰamat pāṇḍavīṃ senāṃ   tūlarāśim ivānalaḥ
   
vyadʰamat pāṇḍavīṃ senāṃ   tūla-rāśim iva_analaḥ /31/

Verse: 32 
Halfverse: a    
te vadʰyamānā droṇena   bʰīṣmeṇa ca narottama
   
te vadʰyamānā droṇena   bʰīṣmeṇa ca nara_uttama /
Halfverse: c    
sr̥ñjayāḥ kekayaiḥ sārdʰaṃ   palāyana parābʰavan
   
sr̥ñjayāḥ kekayaiḥ sārdʰaṃ   palāyana parā_abʰavan /32/ [saṃdʰi]

Verse: 33 
Halfverse: a    
tatʰaiva tāvakaṃ sainyaṃ   bʰīmārjunaparikṣatam
   
tatʰaiva tāvakaṃ sainyaṃ   bʰīma_arjuna-parikṣatam /
Halfverse: c    
muhyate tatra tatraiva   samadeva varāṅganā
   
muhyate tatra tatra_eva   samadeva vara_aṅganā /33/

Verse: 34 
Halfverse: a    
abʰidyetāṃ tato vyūhau   tasmin vīra varakṣaye
   
abʰidyetāṃ tato vyūhau   tasmin vīra vara-kṣaye /
Halfverse: c    
āsīd vyatikaro gʰoras   tava teṣāṃ ca bʰārata
   
āsīd vyatikaro gʰoras   tava teṣāṃ ca bʰārata /34/

Verse: 35 
Halfverse: a    
tad adbʰutam apaśyāma   tāvakānāṃ paraiḥ saha
   
tad adbʰutam apaśyāma   tāvakānāṃ paraiḥ saha /
Halfverse: c    
ekāyanagatāḥ sarve   yad ayudʰyanta bʰārata
   
ekāyana-gatāḥ sarve   yad ayudʰyanta bʰārata /35/

Verse: 36 
Halfverse: a    
pratisaṃvārya cāstrāṇi   te 'nyonyasya viśāṃ pate
   
pratisaṃvārya ca_astrāṇi   te_anyonyasya viśāṃ pate /
Halfverse: c    
yuyudʰuḥ pāṇḍavāś caiva   kauravāś ca mahāratʰāḥ
   
yuyudʰuḥ pāṇḍavāś caiva   kauravāś ca mahā-ratʰāḥ /36/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.