TITUS
Mahabharata
Part No. 931
Chapter: 71
Adhyāya
71
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
vihr̥tya
ca
tato
rājan
sahitāḥ
kurupāṇḍavāḥ
vihr̥tya
ca
tato
rājan
sahitāḥ
kuru-pāṇḍavāḥ
/
Halfverse: c
vyatītāyāṃ
tu
śarvaryāṃ
punar
yuddʰāya
niryayuḥ
vyatītāyāṃ
tu
śarvaryāṃ
punar
yuddʰāya
niryayuḥ
/1/
Verse: 2
Halfverse: a
tatra
śabdo
mahān
āsīt
tava
teṣāṃ
ca
bʰārata
tatra
śabdo
mahān
āsīt
tava
teṣāṃ
ca
bʰārata
/
Halfverse: c
yujyatāṃ
ratʰamukʰyānāṃ
kalpyatāṃ
caiva
dantinām
yujyatāṃ
ratʰa-mukʰyānāṃ
kalpyatāṃ
caiva
dantinām
/2/
Verse: 3
Halfverse: a
saṃnahyatāṃ
padātīnāṃ
hayānāṃ
caiva
bʰārata
saṃnahyatāṃ
padātīnāṃ
hayānāṃ
caiva
bʰārata
/
Halfverse: c
śaṅkʰadundubʰi
nādaś
ca
tumulaḥ
sarvato
'bʰavat
śaṅkʰa-dundubʰi
nādaś
ca
tumulaḥ
sarvato
_abʰavat
/3/
Verse: 4
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
dʰr̥ṣṭadyumnam
abʰāṣata
tato
yudʰiṣṭʰiro
rājā
dʰr̥ṣṭadyumnam
abʰāṣata
/
Halfverse: c
vyūhaṃ
vyūha
mahābāho
makaraṃ
śatrutāpanam
vyūhaṃ
vyūha
mahā-bāho
makaraṃ
śatru-tāpanam
/4/
Verse: 5
Halfverse: a
evam
uktas
tu
pārtʰena
dʰr̥ṣṭadyumno
mahāratʰaḥ
evam
uktas
tu
pārtʰena
dʰr̥ṣṭadyumno
mahā-ratʰaḥ
/
Halfverse: c
vyādideśa
mahārāja
ratʰino
ratʰināṃ
varaḥ
vyādideśa
mahā-rāja
ratʰino
ratʰināṃ
varaḥ
/5/
Verse: 6
Halfverse: a
śiro
'bʰūd
drupadas
tasya
pāṇḍavaś
ca
dʰanaṃjayaḥ
śiro
_abʰūd
drupadas
tasya
pāṇḍavaś
ca
dʰanaṃjayaḥ
/
ՙ
Halfverse: c
cakṣuṣī
sahadevaś
ca
nakulaś
ca
mahāratʰaḥ
cakṣuṣī
sahadevaś
ca
nakulaś
ca
mahā-ratʰaḥ
/
Halfverse: e
tuṇḍam
āsīn
mahārāja
bʰīmaseno
mahābalaḥ
tuṇḍam
āsīn
mahā-rāja
bʰīmaseno
mahā-balaḥ
/6/
Verse: 7
Halfverse: a
saubʰadro
draupadeyāś
ca
rākṣasaś
ca
gʰaṭotkacaḥ
saubʰadro
draupadeyāś
ca
rākṣasaś
ca
gʰaṭa
_utkacaḥ
/
Halfverse: c
sātyakir
dʰarmarājaś
ca
vyūha
grīvāṃ
samāstʰitāḥ
sātyakir
dʰarma-rājaś
ca
vyūha
grīvāṃ
samāstʰitāḥ
/7/
Verse: 8
Halfverse: a
pr̥ṣṭʰam
āsīn
mahārāja
virāṭo
vāhinīpatiḥ
pr̥ṣṭʰam
āsīn
mahā-rāja
virāṭo
vāhinī-patiḥ
/
Halfverse: c
dʰr̥ṣṭadyumnena
sahito
mahatyā
senayā
vr̥taḥ
dʰr̥ṣṭadyumnena
sahito
mahatyā
senayā
vr̥taḥ
/8/
Verse: 9
Halfverse: a
kekayā
bʰrātaraḥ
pañca
vāmaṃ
pārśvaṃ
samāśritāḥ
kekayā
bʰrātaraḥ
pañca
vāmaṃ
pārśvaṃ
samāśritāḥ
/
Halfverse: c
dʰr̥ṣṭaketur
naravyāgʰraḥ
karakarṣaś
ca
vīryavān
dʰr̥ṣṭaketur
nara-vyāgʰraḥ
kara-karṣaś
ca
vīryavān
/
Halfverse: e
dakṣiṇaṃ
pakṣam
āśritya
stʰitā
vyūhasya
rakṣaṇe
dakṣiṇaṃ
pakṣam
āśritya
stʰitā
vyūhasya
rakṣaṇe
/9/
Verse: 10
Halfverse: a
pādayos
tu
mahārāja
stʰitaḥ
śrīmān
mahāratʰaḥ
pādayos
tu
mahā-rāja
stʰitaḥ
śrīmān
mahā-ratʰaḥ
/
Halfverse: c
kuntibʰojaḥ
śatānīko
mahatyā
senayā
vr̥taḥ
kunti-bʰojaḥ
śata
_anīko
mahatyā
senayā
vr̥taḥ
/10/
10
Verse: 11
Halfverse: a
śikʰaṇḍī
tu
maheṣvāsaḥ
somakaiḥ
saṃvr̥to
balī
śikʰaṇḍī
tu
mahā
_iṣvāsaḥ
somakaiḥ
saṃvr̥to
balī
/
Halfverse: c
irāvāṃś
ca
tataḥ
puccʰe
makarasya
vyavastʰitau
irāvāṃś
ca
tataḥ
puccʰe
makarasya
vyavastʰitau
/11/
Verse: 12
Halfverse: a
evam
etan
mahāvyūhaṃ
vyūhya
bʰārata
pāṇḍavāḥ
evam
etan
mahā-vyūhaṃ
vyūhya
bʰārata
pāṇḍavāḥ
/
Halfverse: c
sūryodaye
mahārāja
punar
yuddʰāya
daṃśitāḥ
sūrya
_udaye
mahā-rāja
punar
yuddʰāya
daṃśitāḥ
/12/
Verse: 13
Halfverse: a
kauravān
abʰyayus
tūrṇaṃ
hastyaśvaratʰapattibʰiḥ
kauravān
abʰyayus
tūrṇaṃ
hasty-aśva-ratʰa-pattibʰiḥ
/
Halfverse: c
samuccʰritair
dʰvajaiś
citraiḥ
śastraiś
ca
vimalaiḥ
śitaiḥ
samuccʰritair
dʰvajaiś
citraiḥ
śastraiś
ca
vimalaiḥ
śitaiḥ
/13/
Verse: 14
Halfverse: a
vyūhaṃ
dr̥ṣṭvā
tu
tat
sainyaṃ
pitā
devavratas
tava
vyūhaṃ
dr̥ṣṭvā
tu
tat
sainyaṃ
pitā
deva-vratas
tava
/
Halfverse: c
krauñcena
mahatā
rājan
pratyavyūhata
vāhinīm
krauñcena
mahatā
rājan
pratyavyūhata
vāhinīm
/14/
Verse: 15
Halfverse: a
tasya
tuṇḍe
maheṣvāso
bʰāradvājo
vyarocata
tasya
tuṇḍe
mahā
_iṣvāso
bʰāradvājo
vyarocata
/
Halfverse: c
aśvattʰāmā
kr̥paś
caiva
cakṣur
āstāṃ
nareśvara
aśvattʰāmā
kr̥paś
caiva
cakṣur
āstāṃ
nara
_īśvara
/15/
Verse: 16
Halfverse: a
kr̥tavarmā
tu
sahitaḥ
kāmbojāraṭṭa
bāhlikaiḥ
kr̥ta-varmā
tu
sahitaḥ
kāmboja
_araṭṭa[
?]
bāhlikaiḥ
/
Halfverse: c
śirasy
āsīn
naraśreṣṭʰaḥ
śreṣṭʰaḥ
sarvadʰanuṣmatām
śirasy
āsīn
nara-śreṣṭʰaḥ
śreṣṭʰaḥ
sarva-dʰanuṣmatām
/16/
Verse: 17
Halfverse: a
grīvāyāṃ
śūrasenas
tu
tava
putraś
ca
māriṣa
grīvāyāṃ
śūra-senas
tu
tava
putraś
ca
māriṣa
/
Halfverse: c
duryodʰano
mahārāja
rājabʰir
bahubʰir
vr̥taḥ
duryodʰano
mahā-rāja
rājabʰir
bahubʰir
vr̥taḥ
/17/
Verse: 18
Halfverse: a
prāg
jyotiṣas
tu
sahito
madrasauvīrakekayaiḥ
prāg
jyotiṣas
tu
sahito
madra-sauvīra-kekayaiḥ
/
Halfverse: c
urasy
abʰūn
naraśreṣṭʰa
mahatyā
senayā
vr̥taḥ
urasy
abʰūn
nara-śreṣṭʰa
mahatyā
senayā
vr̥taḥ
/18/
Verse: 19
Halfverse: a
svasenayā
ca
sahitaḥ
suśarmā
prastʰalādʰipaḥ
sva-senayā
ca
sahitaḥ
suśarmā
prastʰala
_adʰipaḥ
/
Halfverse: c
vāmaṃ
pakṣaṃ
samāśritya
daṃśitaḥ
samavastʰitaḥ
vāmaṃ
pakṣaṃ
samāśritya
daṃśitaḥ
samavastʰitaḥ
/19/
Verse: 20
Halfverse: a
tuṣārā
yavanāś
caiva
śakāś
ca
saha
cūcupaiḥ
tuṣārā
yavanāś
caiva
śakāś
ca
saha
cūcupaiḥ
/
Halfverse: c
dakṣiṇaṃ
pakṣam
āśritya
stʰitā
vyūhasya
bʰārata
dakṣiṇaṃ
pakṣam
āśritya
stʰitā
vyūhasya
bʰārata
/20/
20
Verse: 21
Halfverse: a
śrutāyuś
ca
śatāyuś
ca
saumadattiś
ca
māriṣa
śruta
_āyuś
ca
śata
_āyuś
ca
saumadattiś
ca
māriṣa
/
Halfverse: c
vyūhasya
jagʰane
tastʰū
rakṣamāṇāḥ
parasparam
vyūhasya
jagʰane
tastʰū
rakṣamāṇāḥ
parasparam
/21/
Verse: 22
Halfverse: a
tato
yuddʰāya
saṃjagmuḥ
pāṇḍavāḥ
kauravaiḥ
saha
tato
yuddʰāya
saṃjagmuḥ
pāṇḍavāḥ
kauravaiḥ
saha
/
Halfverse: c
sūryodaye
mahārāja
tato
yuddʰam
abʰūn
mahat
sūrya
_udaye
mahā-rāja
tato
yuddʰam
abʰūn
mahat
/22/
Verse: 23
Halfverse: a
pratīyū
ratʰino
nāgān
nāgāś
ca
ratʰino
yayuḥ
pratīyū
ratʰino
nāgān
nāgāś
ca
ratʰino
yayuḥ
/
Halfverse: c
hayārohā
hayārohān
ratʰinaś
cāpi
sādinaḥ
haya
_ārohā
haya
_ārohān
ratʰinaś
ca
_api
sādinaḥ
/23/
Verse: 24
Halfverse: a
sāratʰiṃ
ca
ratʰī
rājan
kuñjarāṃś
ca
mahāraṇe
sāratʰiṃ
ca
ratʰī
rājan
kuñjarāṃś
ca
mahā-raṇe
/
Halfverse: c
hastyārohā
ratʰārohān
ratʰinaś
cāpi
sādinaḥ
hasty-ārohā
ratʰa
_ārohān
ratʰinaś
ca
_api
sādinaḥ
/24/
Verse: 25
Halfverse: a
ratʰinaḥ
pattibʰiḥ
sārdʰaṃ
sādinaś
cāpi
pattibʰiḥ
ratʰinaḥ
pattibʰiḥ
sārdʰaṃ
sādinaś
ca
_api
pattibʰiḥ
/
Halfverse: c
anyonyaṃ
samare
rājan
pratyadʰāvann
amarṣitāḥ
anyonyaṃ
samare
rājan
pratyadʰāvann
amarṣitāḥ
/25/
Verse: 26
Halfverse: a
bʰīmasenārjuna
yamair
guptā
cānyair
mahāratʰaiḥ
bʰīmasena
_arjuna
yamair
guptā
ca
_anyair
mahā-ratʰaiḥ
/
Halfverse: c
śuśubʰe
pāṇḍavī
senā
nakṣatrair
iva
śarvarī
śuśubʰe
pāṇḍavī
senā
nakṣatrair
iva
śarvarī
/26/
Verse: 27
Halfverse: a
tatʰā
bʰīṣma
kr̥pa
droṇa
śalya
duryodʰanādibʰiḥ
tatʰā
bʰīṣma
kr̥pa
droṇa
śalya
duryodʰana
_ādibʰiḥ
/
Halfverse: c
tavāpi
vibabʰau
senā
grahair
dyaur
iva
saṃvr̥tā
tava
_api
vibabʰau
senā
grahair
dyaur
iva
saṃvr̥tā
/27/
Verse: 28
Halfverse: a
bʰīmasenas
tu
kaunteyo
droṇaṃ
dr̥ṣṭvā
parākramī
bʰīmasenas
tu
kaunteyo
droṇaṃ
dr̥ṣṭvā
parākramī
/
Halfverse: c
abʰyayāj
javanair
aśvair
bʰāradvājasya
vāhinīm
abʰyayāj
javanair
aśvair
bʰāradvājasya
vāhinīm
/28/
Verse: 29
Halfverse: a
droṇas
tu
samare
kruddʰo
bʰīmaṃ
navabʰir
āyasaiḥ
droṇas
tu
samare
kruddʰo
bʰīmaṃ
navabʰir
āyasaiḥ
/
Halfverse: c
vivyādʰa
samare
rājan
marmāṇy
uddiśya
vīryavān
vivyādʰa
samare
rājan
marmāṇy
uddiśya
vīryavān
/29/
Verse: 30
Halfverse: a
dr̥ḍʰāhatas
tato
bʰīmo
bʰāradvājasya
saṃyuge
dr̥ḍʰa
_āhatas
tato
bʰīmo
bʰāradvājasya
saṃyuge
/
Halfverse: c
sāratʰiṃ
preṣayām
āsa
yamasya
sadanaṃ
prati
sāratʰiṃ
preṣayām
āsa
yamasya
sadanaṃ
prati
/30/
30
Verse: 31
Halfverse: a
sa
saṃgr̥hya
svayaṃ
vāhān
bʰāradvājaḥ
pratāpavān
sa
saṃgr̥hya
svayaṃ
vāhān
bʰāradvājaḥ
pratāpavān
/
Halfverse: c
vyadʰamat
pāṇḍavīṃ
senāṃ
tūlarāśim
ivānalaḥ
vyadʰamat
pāṇḍavīṃ
senāṃ
tūla-rāśim
iva
_analaḥ
/31/
Verse: 32
Halfverse: a
te
vadʰyamānā
droṇena
bʰīṣmeṇa
ca
narottama
te
vadʰyamānā
droṇena
bʰīṣmeṇa
ca
nara
_uttama
/
Halfverse: c
sr̥ñjayāḥ
kekayaiḥ
sārdʰaṃ
palāyana
parābʰavan
sr̥ñjayāḥ
kekayaiḥ
sārdʰaṃ
palāyana
parā
_abʰavan
/32/
[saṃdʰi]
Verse: 33
Halfverse: a
tatʰaiva
tāvakaṃ
sainyaṃ
bʰīmārjunaparikṣatam
tatʰaiva
tāvakaṃ
sainyaṃ
bʰīma
_arjuna-parikṣatam
/
Halfverse: c
muhyate
tatra
tatraiva
samadeva
varāṅganā
muhyate
tatra
tatra
_eva
samadeva
vara
_aṅganā
/33/
Verse: 34
Halfverse: a
abʰidyetāṃ
tato
vyūhau
tasmin
vīra
varakṣaye
abʰidyetāṃ
tato
vyūhau
tasmin
vīra
vara-kṣaye
/
Halfverse: c
āsīd
vyatikaro
gʰoras
tava
teṣāṃ
ca
bʰārata
āsīd
vyatikaro
gʰoras
tava
teṣāṃ
ca
bʰārata
/34/
Verse: 35
Halfverse: a
tad
adbʰutam
apaśyāma
tāvakānāṃ
paraiḥ
saha
tad
adbʰutam
apaśyāma
tāvakānāṃ
paraiḥ
saha
/
Halfverse: c
ekāyanagatāḥ
sarve
yad
ayudʰyanta
bʰārata
ekāyana-gatāḥ
sarve
yad
ayudʰyanta
bʰārata
/35/
Verse: 36
Halfverse: a
pratisaṃvārya
cāstrāṇi
te
'nyonyasya
viśāṃ
pate
pratisaṃvārya
ca
_astrāṇi
te
_anyonyasya
viśāṃ
pate
/
Halfverse: c
yuyudʰuḥ
pāṇḍavāś
caiva
kauravāś
ca
mahāratʰāḥ
yuyudʰuḥ
pāṇḍavāś
caiva
kauravāś
ca
mahā-ratʰāḥ
/36/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.