TITUS
Mahabharata
Part No. 930
Previous part

Chapter: 70 
Adhyāya 70


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
atʰa rājan mahābāhuḥ   sātyakir yuddʰadurmadaḥ
   
atʰa rājan mahā-bāhuḥ   sātyakir yuddʰa-durmadaḥ /
Halfverse: c    
vikr̥ṣya cāpaṃ samare   bʰārasādʰanam uttamam
   
vikr̥ṣya cāpaṃ samare   bʰāra-sādʰanam uttamam /1/

Verse: 2 
Halfverse: a    
prāmuñcat puṅkʰasaṃyuktāñ   śarān āśīviṣopamān
   
prāmuñcat puṅkʰa-saṃyuktān   śarān āśīviṣa_upamān /
Halfverse: c    
prakāśaṃ lagʰucitraṃ ca   darśayann astralāgʰavam
   
prakāśaṃ lagʰu-citraṃ ca   darśayann astra-lāgʰavam /2/

Verse: 3 
Halfverse: a    
tasya vikṣipataś cāpaṃ   śarān anyāṃś ca muñcataḥ
   
tasya vikṣipataś cāpaṃ   śarān anyāṃś ca muñcataḥ /
Halfverse: c    
ādadānasya bʰūyaś ca   saṃdadʰānasya cāparān
   
ādadānasya bʰūyaś ca   saṃdadʰānasya ca_aparān /3/

Verse: 4 
Halfverse: a    
kṣipataś ca śarān asya   raṇe śatrūn vinigʰnataḥ
   
kṣipataś ca śarān asya   raṇe śatrūn vinigʰnataḥ /
Halfverse: c    
dadr̥śe rūpam atyartʰaṃ   megʰasyeva pravarṣataḥ
   
dadr̥śe rūpam atyartʰaṃ   megʰasya_iva pravarṣataḥ /4/

Verse: 5 
Halfverse: a    
tam udīryantam ālokya   rājā duryodʰanas tataḥ
   
tam udīryantam ālokya   rājā duryodʰanas tataḥ /
Halfverse: c    
ratʰānām ayutaṃ tasya   preṣayām āsa bʰārata
   
ratʰānām ayutaṃ tasya   preṣayām āsa bʰārata /5/

Verse: 6 
Halfverse: a    
tāṃs tu sarvān maheṣvāsān   sātyakiḥ satyavikramaḥ
   
tāṃs tu sarvān mahā_iṣvāsān   sātyakiḥ satya-vikramaḥ /
Halfverse: c    
jagʰāna parameṣvāso   divyenāstreṇa vīryavān
   
jagʰāna parama_iṣvāso   divyena_astreṇa vīryavān /6/

Verse: 7 
Halfverse: a    
sa kr̥tvā dāruṇaṃ karma   pragr̥hītaśarāsanaḥ
   
sa kr̥tvā dāruṇaṃ karma   pragr̥hīta-śara_āsanaḥ /
Halfverse: c    
āsasāda tato vīro   bʰūriśravasam āhave
   
āsasāda tato vīro   bʰūri-śravasam āhave /7/

Verse: 8 
Halfverse: a    
sa hi saṃdr̥śya senāṃ tāṃ   yuyudʰānena pātitam
   
sa hi saṃdr̥śya senāṃ tāṃ   yuyudʰānena pātitam /
Halfverse: c    
abʰyadʰāvata saṃkruddʰaḥ   kurūṇāṃ kīrtivardʰanaḥ
   
abʰyadʰāvata saṃkruddʰaḥ   kurūṇāṃ kīrtivardʰanaḥ /8/

Verse: 9 
Halfverse: a    
indrāyudʰasavarṇaṃ tat   sa vispʰārya mahad dʰanuḥ
   
indra_āyudʰa-savarṇaṃ tat   sa vispʰārya mahad dʰanuḥ /
Halfverse: c    
vyasr̥jad vajrasaṃkāśāñ   śarān āśīviṣopamān
   
vyasr̥jad vajra-saṃkāśān   śarān āśīviṣa_upamān /
Halfverse: e    
sahasraśo mahārāja   darśayan pāṇilāgʰavam
   
sahasraśo mahā-rāja   darśayan pāṇi-lāgʰavam /9/

Verse: 10 
Halfverse: a    
śarāṃs tān mr̥tyusaṃsparśān   sātyakes tu padānugāḥ
   
śarāṃs tān mr̥tyu-saṃsparśān   sātyakes tu pada_anugāḥ /
Halfverse: c    
na viṣehus tadā rājan   dudruvus te samantataḥ
   
na viṣehus tadā rājan   dudruvus te samantataḥ /
Halfverse: e    
vihāya samare rājan   sātyakiṃ yuddʰadurmadam
   
vihāya samare rājan   sātyakiṃ yuddʰa-durmadam /10/ 10

Verse: 11 
Halfverse: a    
taṃ dr̥ṣṭvā yuyudʰānasya   sutā daśa mahābalāḥ
   
taṃ dr̥ṣṭvā yuyudʰānasya   sutā daśa mahā-balāḥ /
Halfverse: c    
mahāratʰāḥ samākʰyātāś   citravarmāyudʰa dʰvajāḥ
   
mahā-ratʰāḥ samākʰyātāś   citra-varma_āyudʰa dʰvajāḥ /11/

Verse: 12 
Halfverse: a    
samāsādya maheṣvāsaṃ   bʰūriśravasam āhave
   
samāsādya mahā_iṣvāsaṃ   bʰūri-śravasam āhave /
Halfverse: c    
ūcur sarve susaṃrabdʰā   yūpaketuṃ mahāraṇe
   
ūcur sarve susaṃrabdʰā   yūpa-ketuṃ mahā-raṇe /12/

Verse: 13 
Halfverse: a    
bʰo bʰo kaurava dāyāda   sahāsmābʰir mahābala
   
bʰo bʰo kaurava dāyāda   saha_asmābʰir mahā-bala /
Halfverse: c    
ehi yudʰyasva saṃgrāme   samastaiḥ pr̥tʰag eva
   
ehi yudʰyasva saṃgrāme   samastaiḥ pr̥tʰag eva /13/

Verse: 14 
Halfverse: a    
asmān tvaṃ parājitya   yaśaḥ prāpnuhi saṃyuge
   
asmān tvaṃ parājitya   yaśaḥ prāpnuhi saṃyuge /
Halfverse: c    
vayaṃ tvāṃ parājitya   prītiṃ dāsyāmahe pituḥ
   
vayaṃ tvāṃ parājitya   prītiṃ dāsyāmahe pituḥ /14/

Verse: 15 
Halfverse: a    
evam uktas tadā śūrais   tān uvāca mahābalaḥ
   
evam uktas tadā śūrais   tān uvāca mahā-balaḥ /
Halfverse: c    
vīryaślāgʰī naraśreṣṭʰas   tān dr̥ṣṭvā samupastʰitān
   
vīrya-ślāgʰī nara-śreṣṭʰas   tān dr̥ṣṭvā samupastʰitān /15/

Verse: 16 
Halfverse: a    
sādʰv idaṃ katʰyate vīrā   yad evaṃ matir adya vaḥ
   
sādʰv idaṃ katʰyate vīrā   yad evaṃ matir adya vaḥ /
Halfverse: c    
yudʰyadʰvaṃ sahitā yattā   nihaniṣyāmi vo raṇe
   
yudʰyadʰvaṃ sahitā yattā   nihaniṣyāmi vo raṇe /16/

Verse: 17 
Halfverse: a    
evam uktā maheṣvāsās   te vīrāḥ kṣiprakāriṇaḥ
   
evam uktā mahā_iṣvāsās   te vīrāḥ kṣipra-kāriṇaḥ /
Halfverse: c    
mahatā śaravarṣeṇa   abʰyavarṣann ariṃdamam
   
mahatā śara-varṣeṇa abʰyavarṣann ariṃdamam /17/ ՙ

Verse: 18 
Halfverse: a    
aparāhṇe mahārāja   saṃgrāmas tumulo 'bʰavat
   
apara_ahṇe mahā-rāja   saṃgrāmas tumulo_abʰavat /
Halfverse: c    
ekasya ca bahūnāṃ ca   sametānāṃ raṇājire
   
ekasya ca bahūnāṃ ca   sametānāṃ raṇa_ājire /18/

Verse: 19 
Halfverse: a    
tam ekaṃ ratʰināṃ śreṣṭʰa   śaravarṣair avākiran
   
tam ekaṃ ratʰināṃ śreṣṭʰa   śara-varṣair avākiran /
Halfverse: c    
prāvr̥ṣīva mahāśailaṃ   siṣicur jaladā nr̥pa
   
prāvr̥ṣi_iva mahā-śailaṃ   siṣicur jaladā nr̥pa /19/

Verse: 20 
Halfverse: a    
tais tu muktāñ śaraugʰāṃs tān   yamadaṇḍāśani prabʰān
   
tais tu muktān śara_ogʰāṃs tān   yama-daṇḍa_aśani prabʰān /
Halfverse: c    
asaṃprāptān asaṃ prāptāṃś   ciccʰedāśu mahāratʰaḥ
   
asaṃprāptān asaṃ prāptāṃś   ciccʰeda_āśu mahā-ratʰaḥ /20/ 20

Verse: 21 
Halfverse: a    
tatrādbʰutam apaśyāma   saumadatteḥ parākramam
   
tatra_adbʰutam apaśyāma   saumadatteḥ parākramam /
Halfverse: c    
yad eko bahubʰir yuddʰe   samasajjad abʰītavat
   
yad eko bahubʰir yuddʰe   samasajjad abʰītavat /21/

Verse: 22 
Halfverse: a    
visr̥jya śaravr̥ṣṭiṃ tāṃ   daśa rājan mahāratʰāḥ
   
visr̥jya śara-vr̥ṣṭiṃ tāṃ   daśa rājan mahā-ratʰāḥ /
Halfverse: c    
parivārya mahābāhuṃ   nihantum upacakramuḥ
   
parivārya mahā-bāhuṃ   nihantum upacakramuḥ /22/

Verse: 23 
Halfverse: a    
saumadattis tataḥ kruddʰas   teṣāṃ cāpāni bʰārata
   
saumadattis tataḥ kruddʰas   teṣāṃ cāpāni bʰārata /
Halfverse: c    
ciccʰeda daśabʰir bāṇair   nimeṣeṇa mahāratʰaḥ
   
ciccʰeda daśabʰir bāṇair   nimeṣeṇa mahā-ratʰaḥ /23/

Verse: 24 
Halfverse: a    
atʰaiṣāṃ cʰinnadʰanuṣāṃ   bʰallaiḥ saṃnataparvabʰiḥ
   
atʰa_eṣāṃ cʰinna-dʰanuṣāṃ   bʰallaiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
ciccʰeda samare rājañ   śirāṃsi niśitaiḥ śaraiḥ
   
ciccʰeda samare rājan   śirāṃsi niśitaiḥ śaraiḥ /
Halfverse: e    
te hatā nyapatan bʰūmau   vajrabʰagnā iva drumāḥ
   
te hatā nyapatan bʰūmau   vajra-bʰagnā\ iva drumāḥ /24/ ՙ

Verse: 25 
Halfverse: a    
tān dr̥ṣṭvā nihatān vīrān   raṇe putrān mahābalān
   
tān dr̥ṣṭvā nihatān vīrān   raṇe putrān mahā-balān /
Halfverse: c    
vārṣṇeyo vinadan rājan   bʰūriśravasam abʰyayāt
   
vārṣṇeyo vinadan rājan   bʰūri-śravasam abʰyayāt /25/

Verse: 26 
Halfverse: a    
ratʰaṃ ratʰena samare   pīḍayitvā mahābalau
   
ratʰaṃ ratʰena samare   pīḍayitvā mahā-balau /
Halfverse: c    
tāv anyonyasya samare   nihatya ratʰavājinaḥ
   
tāv anyonyasya samare   nihatya ratʰa-vājinaḥ /
Halfverse: e    
viratʰāv abʰivalgantau   sameyātāṃ mahāratʰau
   
viratʰāv abʰivalgantau   sameyātāṃ mahā-ratʰau /26/

Verse: 27 
Halfverse: a    
pragr̥hītamahākʰaḍgau   tau carma varadʰāriṇau
   
pragr̥hīta-mahā-kʰaḍgau   tau carma vara-dʰāriṇau /
Halfverse: c    
śuśubʰāte naravyāgʰrau   yuddʰāya samavastʰitau
   
śuśubʰāte nara-vyāgʰrau   yuddʰāya samavastʰitau /27/

Verse: 28 
Halfverse: a    
tataḥ sātyakim abʰyetya   nistriṃśavaradʰāriṇam
   
tataḥ sātyakim abʰyetya   nistriṃśa-vara-dʰāriṇam /
Halfverse: c    
bʰīmasenas tvaran rājan   ratʰam āropayat tadā
   
bʰīmasenas tvaran rājan   ratʰam āropayat tadā /28/

Verse: 29 
Halfverse: a    
tavāpi tanayo rājan   bʰūriśravasam āhave
   
tava_api tanayo rājan   bʰūri-śravasam āhave /
Halfverse: c    
āropayad ratʰaṃ tūrṇaṃ   paśyatāṃ sarvadʰanvinām
   
āropayad ratʰaṃ tūrṇaṃ   paśyatāṃ sarva-dʰanvinām /29/

Verse: 30 
Halfverse: a    
tasmiṃs tatʰā vartamāne   raṇe bʰīṣmaṃ mahāratʰam
   
tasmiṃs tatʰā vartamāne   raṇe bʰīṣmaṃ mahā-ratʰam /
Halfverse: c    
ayodʰayanta saṃrabdʰāḥ   pāṇḍavā bʰaratarṣabʰa
   
ayodʰayanta saṃrabdʰāḥ   pāṇḍavā bʰarata-r̥ṣabʰa /30/ 30

Verse: 31 
Halfverse: a    
lohitāyati cāditye   tvaramāṇo dʰanaṃjayaḥ
   
lohitāyati ca_āditye   tvaramāṇo dʰanaṃjayaḥ /
Halfverse: c    
pañcaviṃśatisāhasrān   nijagʰāna mahāratʰān
   
pañca-viṃśati-sāhasrān   nijagʰāna mahā-ratʰān /31/

Verse: 32 
Halfverse: a    
te hi duryodʰanādiṣṭās   tadā pārtʰa nibarhaṇe
   
te hi duryodʰana_ādiṣṭās   tadā pārtʰa nibarhaṇe /
Halfverse: c    
saṃprāpyaiva gatā nāśaṃ   śalabʰā iva pāvakam
   
saṃprāpya_eva gatā nāśaṃ   śalabʰā\ iva pāvakam /32/ ՙ

Verse: 33 
Halfverse: a    
tato matsyāḥ kekayāś ca   dʰanurveda viśāradāḥ
   
tato matsyāḥ kekayāś ca   dʰanur-veda viśāradāḥ /
Halfverse: c    
parivavrus tadā pārtʰaṃ   saha putraṃ mahāratʰam
   
parivavrus tadā pārtʰaṃ   saha putraṃ mahā-ratʰam /33/

Verse: 34 
Halfverse: a    
etasminn eva kāle tu   sūrye 'stam upagaccʰati
   
etasminn eva kāle tu   sūrye_astam upagaccʰati /
Halfverse: c    
sarveṣām eva sainyānāṃ   pramohaḥ samajāyata
   
sarveṣām eva sainyānāṃ   pramohaḥ samajāyata /34/

Verse: 35 
Halfverse: a    
avahāraṃ tataś cakre   pitā devavratas tava
   
avahāraṃ tataś cakre   pitā deva-vratas tava /
Halfverse: c    
saṃdʰyākāle mahārāja   sainyānāṃ śrāntavāhanaḥ
   
saṃdʰyā-kāle mahā-rāja   sainyānāṃ śrānta-vāhanaḥ /35/

Verse: 36 
Halfverse: a    
pāṇḍavānāṃ kurūṇāṃ ca   parasparasamāgame
   
pāṇḍavānāṃ kurūṇāṃ ca   paraspara-samāgame /
Halfverse: c    
te sene bʰr̥śasaṃvigne   yayatuḥ svaṃ niveśanam
   
te sene bʰr̥śa-saṃvigne   yayatuḥ svaṃ niveśanam /36/

Verse: 37 
Halfverse: a    
tataḥ svaśibiraṃ gatvā   nyaviśaṃs tatra bʰārata
   
tataḥ sva-śibiraṃ gatvā   nyaviśaṃs tatra bʰārata /
Halfverse: c    
pāṇḍavāḥ sr̥ñjayaiḥ sārdʰaṃ   kuravaś ca yatʰāvidʰi
   
pāṇḍavāḥ sr̥ñjayaiḥ sārdʰaṃ   kuravaś ca yatʰā-vidʰi /37/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.