TITUS
Mahabharata
Part No. 930
Chapter: 70
Adhyāya
70
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
atʰa
rājan
mahābāhuḥ
sātyakir
yuddʰadurmadaḥ
atʰa
rājan
mahā-bāhuḥ
sātyakir
yuddʰa-durmadaḥ
/
Halfverse: c
vikr̥ṣya
cāpaṃ
samare
bʰārasādʰanam
uttamam
vikr̥ṣya
cāpaṃ
samare
bʰāra-sādʰanam
uttamam
/1/
Verse: 2
Halfverse: a
prāmuñcat
puṅkʰasaṃyuktāñ
śarān
āśīviṣopamān
prāmuñcat
puṅkʰa-saṃyuktān
śarān
āśīviṣa
_upamān
/
Halfverse: c
prakāśaṃ
lagʰucitraṃ
ca
darśayann
astralāgʰavam
prakāśaṃ
lagʰu-citraṃ
ca
darśayann
astra-lāgʰavam
/2/
Verse: 3
Halfverse: a
tasya
vikṣipataś
cāpaṃ
śarān
anyāṃś
ca
muñcataḥ
tasya
vikṣipataś
cāpaṃ
śarān
anyāṃś
ca
muñcataḥ
/
Halfverse: c
ādadānasya
bʰūyaś
ca
saṃdadʰānasya
cāparān
ādadānasya
bʰūyaś
ca
saṃdadʰānasya
ca
_aparān
/3/
Verse: 4
Halfverse: a
kṣipataś
ca
śarān
asya
raṇe
śatrūn
vinigʰnataḥ
kṣipataś
ca
śarān
asya
raṇe
śatrūn
vinigʰnataḥ
/
Halfverse: c
dadr̥śe
rūpam
atyartʰaṃ
megʰasyeva
pravarṣataḥ
dadr̥śe
rūpam
atyartʰaṃ
megʰasya
_iva
pravarṣataḥ
/4/
Verse: 5
Halfverse: a
tam
udīryantam
ālokya
rājā
duryodʰanas
tataḥ
tam
udīryantam
ālokya
rājā
duryodʰanas
tataḥ
/
Halfverse: c
ratʰānām
ayutaṃ
tasya
preṣayām
āsa
bʰārata
ratʰānām
ayutaṃ
tasya
preṣayām
āsa
bʰārata
/5/
Verse: 6
Halfverse: a
tāṃs
tu
sarvān
maheṣvāsān
sātyakiḥ
satyavikramaḥ
tāṃs
tu
sarvān
mahā
_iṣvāsān
sātyakiḥ
satya-vikramaḥ
/
Halfverse: c
jagʰāna
parameṣvāso
divyenāstreṇa
vīryavān
jagʰāna
parama
_iṣvāso
divyena
_astreṇa
vīryavān
/6/
Verse: 7
Halfverse: a
sa
kr̥tvā
dāruṇaṃ
karma
pragr̥hītaśarāsanaḥ
sa
kr̥tvā
dāruṇaṃ
karma
pragr̥hīta-śara
_āsanaḥ
/
Halfverse: c
āsasāda
tato
vīro
bʰūriśravasam
āhave
āsasāda
tato
vīro
bʰūri-śravasam
āhave
/7/
Verse: 8
Halfverse: a
sa
hi
saṃdr̥śya
senāṃ
tāṃ
yuyudʰānena
pātitam
sa
hi
saṃdr̥śya
senāṃ
tāṃ
yuyudʰānena
pātitam
/
Halfverse: c
abʰyadʰāvata
saṃkruddʰaḥ
kurūṇāṃ
kīrtivardʰanaḥ
abʰyadʰāvata
saṃkruddʰaḥ
kurūṇāṃ
kīrtivardʰanaḥ
/8/
Verse: 9
Halfverse: a
indrāyudʰasavarṇaṃ
tat
sa
vispʰārya
mahad
dʰanuḥ
indra
_āyudʰa-savarṇaṃ
tat
sa
vispʰārya
mahad
dʰanuḥ
/
Halfverse: c
vyasr̥jad
vajrasaṃkāśāñ
śarān
āśīviṣopamān
vyasr̥jad
vajra-saṃkāśān
śarān
āśīviṣa
_upamān
/
Halfverse: e
sahasraśo
mahārāja
darśayan
pāṇilāgʰavam
sahasraśo
mahā-rāja
darśayan
pāṇi-lāgʰavam
/9/
Verse: 10
Halfverse: a
śarāṃs
tān
mr̥tyusaṃsparśān
sātyakes
tu
padānugāḥ
śarāṃs
tān
mr̥tyu-saṃsparśān
sātyakes
tu
pada
_anugāḥ
/
Halfverse: c
na
viṣehus
tadā
rājan
dudruvus
te
samantataḥ
na
viṣehus
tadā
rājan
dudruvus
te
samantataḥ
/
Halfverse: e
vihāya
samare
rājan
sātyakiṃ
yuddʰadurmadam
vihāya
samare
rājan
sātyakiṃ
yuddʰa-durmadam
/10/
10
Verse: 11
Halfverse: a
taṃ
dr̥ṣṭvā
yuyudʰānasya
sutā
daśa
mahābalāḥ
taṃ
dr̥ṣṭvā
yuyudʰānasya
sutā
daśa
mahā-balāḥ
/
Halfverse: c
mahāratʰāḥ
samākʰyātāś
citravarmāyudʰa
dʰvajāḥ
mahā-ratʰāḥ
samākʰyātāś
citra-varma
_āyudʰa
dʰvajāḥ
/11/
Verse: 12
Halfverse: a
samāsādya
maheṣvāsaṃ
bʰūriśravasam
āhave
samāsādya
mahā
_iṣvāsaṃ
bʰūri-śravasam
āhave
/
Halfverse: c
ūcur
sarve
susaṃrabdʰā
yūpaketuṃ
mahāraṇe
ūcur
sarve
susaṃrabdʰā
yūpa-ketuṃ
mahā-raṇe
/12/
Verse: 13
Halfverse: a
bʰo
bʰo
kaurava
dāyāda
sahāsmābʰir
mahābala
bʰo
bʰo
kaurava
dāyāda
saha
_asmābʰir
mahā-bala
/
Halfverse: c
ehi
yudʰyasva
saṃgrāme
samastaiḥ
pr̥tʰag
eva
vā
ehi
yudʰyasva
saṃgrāme
samastaiḥ
pr̥tʰag
eva
vā
/13/
Verse: 14
Halfverse: a
asmān
vā
tvaṃ
parājitya
yaśaḥ
prāpnuhi
saṃyuge
asmān
vā
tvaṃ
parājitya
yaśaḥ
prāpnuhi
saṃyuge
/
Halfverse: c
vayaṃ
vā
tvāṃ
parājitya
prītiṃ
dāsyāmahe
pituḥ
vayaṃ
vā
tvāṃ
parājitya
prītiṃ
dāsyāmahe
pituḥ
/14/
Verse: 15
Halfverse: a
evam
uktas
tadā
śūrais
tān
uvāca
mahābalaḥ
evam
uktas
tadā
śūrais
tān
uvāca
mahā-balaḥ
/
Halfverse: c
vīryaślāgʰī
naraśreṣṭʰas
tān
dr̥ṣṭvā
samupastʰitān
vīrya-ślāgʰī
nara-śreṣṭʰas
tān
dr̥ṣṭvā
samupastʰitān
/15/
Verse: 16
Halfverse: a
sādʰv
idaṃ
katʰyate
vīrā
yad
evaṃ
matir
adya
vaḥ
sādʰv
idaṃ
katʰyate
vīrā
yad
evaṃ
matir
adya
vaḥ
/
Halfverse: c
yudʰyadʰvaṃ
sahitā
yattā
nihaniṣyāmi
vo
raṇe
yudʰyadʰvaṃ
sahitā
yattā
nihaniṣyāmi
vo
raṇe
/16/
Verse: 17
Halfverse: a
evam
uktā
maheṣvāsās
te
vīrāḥ
kṣiprakāriṇaḥ
evam
uktā
mahā
_iṣvāsās
te
vīrāḥ
kṣipra-kāriṇaḥ
/
Halfverse: c
mahatā
śaravarṣeṇa
abʰyavarṣann
ariṃdamam
mahatā
śara-varṣeṇa
abʰyavarṣann
ariṃdamam
/17/
ՙ
Verse: 18
Halfverse: a
aparāhṇe
mahārāja
saṃgrāmas
tumulo
'bʰavat
apara
_ahṇe
mahā-rāja
saṃgrāmas
tumulo
_abʰavat
/
Halfverse: c
ekasya
ca
bahūnāṃ
ca
sametānāṃ
raṇājire
ekasya
ca
bahūnāṃ
ca
sametānāṃ
raṇa
_ājire
/18/
Verse: 19
Halfverse: a
tam
ekaṃ
ratʰināṃ
śreṣṭʰa
śaravarṣair
avākiran
tam
ekaṃ
ratʰināṃ
śreṣṭʰa
śara-varṣair
avākiran
/
Halfverse: c
prāvr̥ṣīva
mahāśailaṃ
siṣicur
jaladā
nr̥pa
prāvr̥ṣi
_iva
mahā-śailaṃ
siṣicur
jaladā
nr̥pa
/19/
Verse: 20
Halfverse: a
tais
tu
muktāñ
śaraugʰāṃs
tān
yamadaṇḍāśani
prabʰān
tais
tu
muktān
śara
_ogʰāṃs
tān
yama-daṇḍa
_aśani
prabʰān
/
Halfverse: c
asaṃprāptān
asaṃ
prāptāṃś
ciccʰedāśu
mahāratʰaḥ
asaṃprāptān
asaṃ
prāptāṃś
ciccʰeda
_āśu
mahā-ratʰaḥ
/20/
20
Verse: 21
Halfverse: a
tatrādbʰutam
apaśyāma
saumadatteḥ
parākramam
tatra
_adbʰutam
apaśyāma
saumadatteḥ
parākramam
/
Halfverse: c
yad
eko
bahubʰir
yuddʰe
samasajjad
abʰītavat
yad
eko
bahubʰir
yuddʰe
samasajjad
abʰītavat
/21/
Verse: 22
Halfverse: a
visr̥jya
śaravr̥ṣṭiṃ
tāṃ
daśa
rājan
mahāratʰāḥ
visr̥jya
śara-vr̥ṣṭiṃ
tāṃ
daśa
rājan
mahā-ratʰāḥ
/
Halfverse: c
parivārya
mahābāhuṃ
nihantum
upacakramuḥ
parivārya
mahā-bāhuṃ
nihantum
upacakramuḥ
/22/
Verse: 23
Halfverse: a
saumadattis
tataḥ
kruddʰas
teṣāṃ
cāpāni
bʰārata
saumadattis
tataḥ
kruddʰas
teṣāṃ
cāpāni
bʰārata
/
Halfverse: c
ciccʰeda
daśabʰir
bāṇair
nimeṣeṇa
mahāratʰaḥ
ciccʰeda
daśabʰir
bāṇair
nimeṣeṇa
mahā-ratʰaḥ
/23/
Verse: 24
Halfverse: a
atʰaiṣāṃ
cʰinnadʰanuṣāṃ
bʰallaiḥ
saṃnataparvabʰiḥ
atʰa
_eṣāṃ
cʰinna-dʰanuṣāṃ
bʰallaiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
ciccʰeda
samare
rājañ
śirāṃsi
niśitaiḥ
śaraiḥ
ciccʰeda
samare
rājan
śirāṃsi
niśitaiḥ
śaraiḥ
/
Halfverse: e
te
hatā
nyapatan
bʰūmau
vajrabʰagnā
iva
drumāḥ
te
hatā
nyapatan
bʰūmau
vajra-bʰagnā\
iva
drumāḥ
/24/
ՙ
Verse: 25
Halfverse: a
tān
dr̥ṣṭvā
nihatān
vīrān
raṇe
putrān
mahābalān
tān
dr̥ṣṭvā
nihatān
vīrān
raṇe
putrān
mahā-balān
/
Halfverse: c
vārṣṇeyo
vinadan
rājan
bʰūriśravasam
abʰyayāt
vārṣṇeyo
vinadan
rājan
bʰūri-śravasam
abʰyayāt
/25/
Verse: 26
Halfverse: a
ratʰaṃ
ratʰena
samare
pīḍayitvā
mahābalau
ratʰaṃ
ratʰena
samare
pīḍayitvā
mahā-balau
/
Halfverse: c
tāv
anyonyasya
samare
nihatya
ratʰavājinaḥ
tāv
anyonyasya
samare
nihatya
ratʰa-vājinaḥ
/
Halfverse: e
viratʰāv
abʰivalgantau
sameyātāṃ
mahāratʰau
viratʰāv
abʰivalgantau
sameyātāṃ
mahā-ratʰau
/26/
Verse: 27
Halfverse: a
pragr̥hītamahākʰaḍgau
tau
carma
varadʰāriṇau
pragr̥hīta-mahā-kʰaḍgau
tau
carma
vara-dʰāriṇau
/
Halfverse: c
śuśubʰāte
naravyāgʰrau
yuddʰāya
samavastʰitau
śuśubʰāte
nara-vyāgʰrau
yuddʰāya
samavastʰitau
/27/
Verse: 28
Halfverse: a
tataḥ
sātyakim
abʰyetya
nistriṃśavaradʰāriṇam
tataḥ
sātyakim
abʰyetya
nistriṃśa-vara-dʰāriṇam
/
Halfverse: c
bʰīmasenas
tvaran
rājan
ratʰam
āropayat
tadā
bʰīmasenas
tvaran
rājan
ratʰam
āropayat
tadā
/28/
Verse: 29
Halfverse: a
tavāpi
tanayo
rājan
bʰūriśravasam
āhave
tava
_api
tanayo
rājan
bʰūri-śravasam
āhave
/
Halfverse: c
āropayad
ratʰaṃ
tūrṇaṃ
paśyatāṃ
sarvadʰanvinām
āropayad
ratʰaṃ
tūrṇaṃ
paśyatāṃ
sarva-dʰanvinām
/29/
Verse: 30
Halfverse: a
tasmiṃs
tatʰā
vartamāne
raṇe
bʰīṣmaṃ
mahāratʰam
tasmiṃs
tatʰā
vartamāne
raṇe
bʰīṣmaṃ
mahā-ratʰam
/
Halfverse: c
ayodʰayanta
saṃrabdʰāḥ
pāṇḍavā
bʰaratarṣabʰa
ayodʰayanta
saṃrabdʰāḥ
pāṇḍavā
bʰarata-r̥ṣabʰa
/30/
30
Verse: 31
Halfverse: a
lohitāyati
cāditye
tvaramāṇo
dʰanaṃjayaḥ
lohitāyati
ca
_āditye
tvaramāṇo
dʰanaṃjayaḥ
/
Halfverse: c
pañcaviṃśatisāhasrān
nijagʰāna
mahāratʰān
pañca-viṃśati-sāhasrān
nijagʰāna
mahā-ratʰān
/31/
Verse: 32
Halfverse: a
te
hi
duryodʰanādiṣṭās
tadā
pārtʰa
nibarhaṇe
te
hi
duryodʰana
_ādiṣṭās
tadā
pārtʰa
nibarhaṇe
/
Halfverse: c
saṃprāpyaiva
gatā
nāśaṃ
śalabʰā
iva
pāvakam
saṃprāpya
_eva
gatā
nāśaṃ
śalabʰā\
iva
pāvakam
/32/
ՙ
Verse: 33
Halfverse: a
tato
matsyāḥ
kekayāś
ca
dʰanurveda
viśāradāḥ
tato
matsyāḥ
kekayāś
ca
dʰanur-veda
viśāradāḥ
/
Halfverse: c
parivavrus
tadā
pārtʰaṃ
saha
putraṃ
mahāratʰam
parivavrus
tadā
pārtʰaṃ
saha
putraṃ
mahā-ratʰam
/33/
Verse: 34
Halfverse: a
etasminn
eva
kāle
tu
sūrye
'stam
upagaccʰati
etasminn
eva
kāle
tu
sūrye
_astam
upagaccʰati
/
Halfverse: c
sarveṣām
eva
sainyānāṃ
pramohaḥ
samajāyata
sarveṣām
eva
sainyānāṃ
pramohaḥ
samajāyata
/34/
Verse: 35
Halfverse: a
avahāraṃ
tataś
cakre
pitā
devavratas
tava
avahāraṃ
tataś
cakre
pitā
deva-vratas
tava
/
Halfverse: c
saṃdʰyākāle
mahārāja
sainyānāṃ
śrāntavāhanaḥ
saṃdʰyā-kāle
mahā-rāja
sainyānāṃ
śrānta-vāhanaḥ
/35/
Verse: 36
Halfverse: a
pāṇḍavānāṃ
kurūṇāṃ
ca
parasparasamāgame
pāṇḍavānāṃ
kurūṇāṃ
ca
paraspara-samāgame
/
Halfverse: c
te
sene
bʰr̥śasaṃvigne
yayatuḥ
svaṃ
niveśanam
te
sene
bʰr̥śa-saṃvigne
yayatuḥ
svaṃ
niveśanam
/36/
Verse: 37
Halfverse: a
tataḥ
svaśibiraṃ
gatvā
nyaviśaṃs
tatra
bʰārata
tataḥ
sva-śibiraṃ
gatvā
nyaviśaṃs
tatra
bʰārata
/
Halfverse: c
pāṇḍavāḥ
sr̥ñjayaiḥ
sārdʰaṃ
kuravaś
ca
yatʰāvidʰi
pāṇḍavāḥ
sr̥ñjayaiḥ
sārdʰaṃ
kuravaś
ca
yatʰā-vidʰi
/37/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.