TITUS
Mahabharata
Part No. 929
Chapter: 69
Adhyāya
69
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
virāṭo
'tʰa
tribʰir
bāṇair
bʰīṣmam
ārcʰan
mahāratʰam
virāṭo
_atʰa
tribʰir
bāṇair
bʰīṣmam
ārcʰan
mahā-ratʰam
/
Halfverse: c
vivyādʰa
turagāṃś
cāsya
tribʰir
bāṇair
mahāratʰaḥ
vivyādʰa
turagāṃś
ca
_asya
tribʰir
bāṇair
mahā-ratʰaḥ
/1/
Verse: 2
Halfverse: a
taṃ
pratyavidʰyad
daśabʰir
bʰīṣmaḥ
śāṃtanavaḥ
śaraiḥ
taṃ
pratyavidʰyad
daśabʰir
bʰīṣmaḥ
śāṃtanavaḥ
śaraiḥ
/
Halfverse: c
rukmapuṅkʰair
maheṣvāsaḥ
kr̥tahasto
mahābalaḥ
rukma-puṅkʰair
mahā
_iṣvāsaḥ
kr̥ta-hasto
mahā-balaḥ
/2/
Verse: 3
Halfverse: a
drauṇir
gāṇḍīva
dʰanvānaṃ
bʰīma
dʰanvā
mahāratʰaḥ
drauṇir
gāṇḍīva
dʰanvānaṃ
bʰīma
dʰanvā
mahā-ratʰaḥ
/
Halfverse: c
avidʰyad
iṣubʰiḥ
ṣaḍbʰir
dr̥ḍʰahastaḥ
stanāntare
avidʰyad
iṣubʰiḥ
ṣaḍbʰir
dr̥ḍʰa-hastaḥ
stana
_antare
/3/
Verse: 4
Halfverse: a
kārmukaṃ
tasya
ciccʰeda
pʰalgunaḥ
paravīrahā
kārmukaṃ
tasya
ciccʰeda
pʰalgunaḥ
para-vīrahā
/
Halfverse: c
avidʰyac
ca
bʰr̥śaṃ
tīkṣṇair
patribʰiḥ
śatrukarśanaḥ
avidʰyac
ca
bʰr̥śaṃ
tīkṣṇair
patribʰiḥ
śatru-karśanaḥ
/4/
Verse: 5
Halfverse: a
so
'nyat
kārmukam
ādāya
vegavat
krodʰamūrcʰitaḥ
so
_anyat
kārmukam
ādāya
vegavat
krodʰa-mūrcʰitaḥ
/
Halfverse: c
amr̥ṣyamāṇaḥ
pārtʰena
kārmukac
cʰedam
āhave
amr̥ṣyamāṇaḥ
pārtʰena
kārmukac
cʰedam
āhave
/5/
Verse: 6
Halfverse: a
avidʰyat
pʰalgunaṃ
rājan
navatyā
niśitaiḥ
śaraiḥ
avidʰyat
pʰalgunaṃ
rājan
navatyā
niśitaiḥ
śaraiḥ
/
Halfverse: c
vāsudevaṃ
ca
saptatyā
vivyādʰa
parameṣubʰiḥ
vāsudevaṃ
ca
saptatyā
vivyādʰa
parama
_iṣubʰiḥ
/6/
Verse: 7
Halfverse: a
tataḥ
krodʰābʰitāmrākṣaḥ
saha
kr̥ṣṇena
pʰalgunaḥ
tataḥ
krodʰa
_abʰitāmra
_akṣaḥ
saha
kr̥ṣṇena
pʰalgunaḥ
/
Halfverse: c
dīrgʰam
uṣṇaṃ
ca
niḥśvasya
cintayitvā
muhur
muhuḥ
dīrgʰam
uṣṇaṃ
ca
niḥśvasya
cintayitvā
muhur
muhuḥ
/7/
Verse: 8
Halfverse: a
dʰanuḥ
prapīḍya
vāmena
kareṇāmitra
karśanaḥ
dʰanuḥ
prapīḍya
vāmena
kareṇa
_amitra
karśanaḥ
/
Halfverse: c
gāṇḍīva
dʰanvā
saṃkruddʰaḥ
śitān
saṃnataparvaṇaḥ
gāṇḍīva
dʰanvā
saṃkruddʰaḥ
śitān
saṃnata-parvaṇaḥ
/
Halfverse: e
jīvitāntakarān
gʰorān
samādatta
śilīmukʰān
jīvita
_anta-karān
gʰorān
samādatta
śilī-mukʰān
/8/
Verse: 9
Halfverse: a
tais
tūrṇaṃ
samare
'vidʰyad
drauṇiṃ
balavatāṃ
varam
tais
tūrṇaṃ
samare
_avidʰyad
drauṇiṃ
balavatāṃ
varam
/
Halfverse: c
tasya
te
kavacaṃ
bʰittvā
papuḥ
śoṇitam
āhave
tasya
te
kavacaṃ
bʰittvā
papuḥ
śoṇitam
āhave
/9/
Verse: 10
Halfverse: a
na
vivyatʰe
ca
nirbʰinno
drauṇir
gāṇḍīva
dʰanvanā
na
vivyatʰe
ca
nirbʰinno
drauṇir
gāṇḍīva
dʰanvanā
/
Halfverse: c
tatʰaiva
śaravarṣāṇi
pratimuñcann
avihvalaḥ
tatʰaiva
śara-varṣāṇi
pratimuñcann
avihvalaḥ
/
Halfverse: e
tastʰau
sa
samare
rājaṃs
trātum
iccʰan
mahāvratam
tastʰau
sa
samare
rājaṃs
trātum
iccʰan
mahā-vratam
/10/
10
Verse: 11
Halfverse: a
tasya
tat
sumahat
karma
śaśaṃsuḥ
puruṣarṣabʰāḥ
tasya
tat
sumahat
karma
śaśaṃsuḥ
puruṣa-r̥ṣabʰāḥ
/
Halfverse: c
yat
kr̥ṣṇābʰyāṃ
sametābʰyāṃ
nāpatrapata
saṃyuge
yat
kr̥ṣṇābʰyāṃ
sametābʰyāṃ
na
_apatrapata
saṃyuge
/11/
Verse: 12
Halfverse: a
sa
hi
nityam
anīkeṣu
yudʰyate
'bʰayam
āstʰitaḥ
sa
hi
nityam
anīkeṣu
yudʰyate
_abʰayam
āstʰitaḥ
/
Halfverse: c
astragrāmaṃ
sa
saṃhāraṃ
droṇāt
prāpya
sudurlabʰam
astra-grāmaṃ
sa
saṃhāraṃ
droṇāt
prāpya
sudurlabʰam
/12/
Verse: 13
Halfverse: a
mamāyam
ācārya
suto
droṇasyātipriyaḥ
sutaḥ
mama
_ayam
ācārya
suto
droṇasya
_atipriyaḥ
sutaḥ
/
Halfverse: c
brāhmaṇaś
ca
viśeṣeṇa
mānanīyo
mameti
ca
brāhmaṇaś
ca
viśeṣeṇa
mānanīyo
mama
_iti
ca
/13/
Verse: 14
Halfverse: a
samāstʰāya
matiṃ
vīro
bībʰatsuḥ
śatrutāpanaḥ
samāstʰāya
matiṃ
vīro
bībʰatsuḥ
śatru-tāpanaḥ
/
Halfverse: c
kr̥pāṃ
cakre
ratʰaśreṣṭʰo
bʰāradvāja
sutaṃ
prati
kr̥pāṃ
cakre
ratʰa-śreṣṭʰo
bʰāradvāja
sutaṃ
prati
/14/
Verse: 15
Halfverse: a
drauṇiṃ
tyaktvā
tato
yuddʰe
kaunteyaḥ
śatrutāpanaḥ
drauṇiṃ
tyaktvā
tato
yuddʰe
kaunteyaḥ
śatru-tāpanaḥ
/
Halfverse: c
yuyudʰe
tāvakān
nigʰnaṃs
tvaramāṇaḥ
parākramī
yuyudʰe
tāvakān
nigʰnaṃs
tvaramāṇaḥ
parākramī
/15/
Verse: 16
Halfverse: a
duryodʰanas
tu
daśabʰir
gārdʰra
patraiḥ
śilāśitaiḥ
duryodʰanas
tu
daśabʰir
gārdʰra
patraiḥ
śilā-śitaiḥ
/
Halfverse: c
bʰīmasenaṃ
maheṣvāsaṃ
rukmapuṅkʰaiḥ
samarpayat
bʰīmasenaṃ
mahā
_iṣvāsaṃ
rukma-puṅkʰaiḥ
samarpayat
/16/
Verse: 17
Halfverse: a
bʰīmasenas
tu
saṃkruddʰaḥ
parāsu
karaṇaṃ
dr̥ḍʰam
bʰīmasenas
tu
saṃkruddʰaḥ
para
_asu
karaṇaṃ
dr̥ḍʰam
/
Halfverse: c
citraṃ
kārmukam
ādatta
śarāṃś
ca
niśitān
daśa
citraṃ
kārmukam
ādatta
śarāṃś
ca
niśitān
daśa
/17/
Verse: 18
Halfverse: a
ākarṇaprahitais
tīkṣṇair
vegitais
tigmatejanaiḥ
ākarṇa-prahitais
tīkṣṇair
vegitais
tigma-tejanaiḥ
/
Halfverse: c
avidʰyat
tūrṇam
avyagraḥ
kururājaṃ
mahorasi
avidʰyat
tūrṇam
avyagraḥ
kuru-rājaṃ
mahā
_urasi
/18/
Verse: 19
Halfverse: a
tasya
kāñcanasūtras
tu
śaraiḥ
parivr̥to
maṇiḥ
tasya
kāñcana-sūtras
tu
śaraiḥ
parivr̥to
maṇiḥ
/
Halfverse: c
rarājorasi
vai
sūryo
grahair
iva
samāvr̥taḥ
rarāja
_urasi
vai
sūryo
grahair
iva
samāvr̥taḥ
/19/
Verse: 20
Halfverse: a
putras
tu
tava
tejasvī
bʰīmasenena
tāḍitaḥ
putras
tu
tava
tejasvī
bʰīmasenena
tāḍitaḥ
/
Halfverse: c
nāmr̥ṣyata
yatʰā
nāgas
talaśabdaṃ
samīritam
na
_amr̥ṣyata
yatʰā
nāgas
tala-śabdaṃ
samīritam
/20/
Verse: 21
Halfverse: a
tataḥ
śarair
mahārāja
rukmapuṅkʰaiḥ
śilāśitaiḥ
tataḥ
śarair
mahā-rāja
rukma-puṅkʰaiḥ
śilā-śitaiḥ
/
Halfverse: c
bʰīmaṃ
vivyādʰa
saṃkruddʰas
trāsayāno
varūtʰinīm
bʰīmaṃ
vivyādʰa
saṃkruddʰas
trāsayāno
varūtʰinīm
/21/
Verse: 22
Halfverse: a
tau
yudʰyamānau
samare
bʰr̥śam
anyonyavikṣatau
tau
yudʰyamānau
samare
bʰr̥śam
anyonya-vikṣatau
/
Halfverse: c
putrau
te
devasaṃkāśau
vyarocetāṃ
mahābalau
putrau
te
deva-saṃkāśau
vyarocetāṃ
mahā-balau
/22/
Verse: 23
Halfverse: a
citrasenaṃ
naravyāgʰraṃ
saubʰadraḥ
paravīrahā
citrasenaṃ
nara-vyāgʰraṃ
saubʰadraḥ
para-vīrahā
/
Halfverse: c
avidʰyad
daśabʰir
bāṇaiḥ
puru
mitraṃ
ca
saptabʰiḥ
avidʰyad
daśabʰir
bāṇaiḥ
puru
mitraṃ
ca
saptabʰiḥ
/23/
Verse: 24
Halfverse: a
satyavrataṃ
ca
saptatyā
viddʰvā
śakrasamo
yudʰi
satya-vrataṃ
ca
saptatyā
viddʰvā
śakra-samo
yudʰi
/
Halfverse: c
nr̥tyann
iva
raṇe
vīra
ārtiṃ
naḥ
samajījanat
nr̥tyann
iva
raṇe
vīra
ārtiṃ
naḥ
samajījanat
/24/
24ՙ
Verse: 25
Halfverse: a
taṃ
pratyavidyad
daśabʰiś
citrasenaḥ
śilīmukʰaiḥ
taṃ
pratyavidyad
daśabʰiś
citrasenaḥ
śilī-mukʰaiḥ
/
Halfverse: c
satyavrataś
ca
navabʰiḥ
puru
pitraś
ca
saptabʰiḥ
satya-vrataś
ca
navabʰiḥ
puru
pitraś
ca
saptabʰiḥ
/25/
Verse: 26
Halfverse: a
sa
viddʰo
vikṣaran
raktaṃ
śatrusaṃvāraṇaṃ
mahat
sa
viddʰo
vikṣaran
raktaṃ
śatru-saṃvāraṇaṃ
mahat
/
Halfverse: c
ciccʰeda
citrasenasya
citraṃ
kārmukam
ārjuniḥ
ciccʰeda
citra-senasya
citraṃ
kārmukam
ārjuniḥ
/
Halfverse: e
bʰittvā
cāsya
tanutrāṇaṃ
śareṇorasy
atāḍayat
bʰittvā
ca
_asya
tanutrāṇaṃ
śareṇa
_urasy
atāḍayat
/26/
Verse: 27
Halfverse: a
tatas
te
tāvakā
vīrā
rājaputrā
mahāratʰāḥ
tatas
te
tāvakā
vīrā
rāja-putrā
mahā-ratʰāḥ
/
Halfverse: c
sametya
yudʰi
saṃrabdʰā
vivyadʰur
niśitaiḥ
śaraiḥ
sametya
yudʰi
saṃrabdʰā
vivyadʰur
niśitaiḥ
śaraiḥ
/
Halfverse: e
tāṃś
ca
sarvāñ
śarais
tīkṣṇair
jagʰāna
paramāstravit
tāṃś
ca
sarvān
śarais
tīkṣṇair
jagʰāna
parama
_astravit
/27/
Verse: 28
Halfverse: a
tasya
dr̥ṣṭvā
tu
tat
karma
parivavruḥ
sutās
tava
tasya
dr̥ṣṭvā
tu
tat
karma
parivavruḥ
sutās
tava
/
Halfverse: c
dahantaṃ
samare
sainyaṃ
tava
kakṣaṃ
yatʰolbaṇam
dahantaṃ
samare
sainyaṃ
tava
kakṣaṃ
yatʰā
_ulbaṇam
/28/
Verse: 29
Halfverse: a
apetaśiśire
kāle
samiddʰam
iva
pāvakaḥ
apeta-śiśire
kāle
samiddʰam
iva
pāvakaḥ
/
Halfverse: c
atyarocata
saubʰadras
tava
sainyāni
śātayan
atyarocata
saubʰadras
tava
sainyāni
śātayan
/29/
Verse: 30
Halfverse: a
tat
tasya
caritaṃ
dr̥ṣṭvā
pautras
tava
viśāṃ
pate
tat
tasya
caritaṃ
dr̥ṣṭvā
pautras
tava
viśāṃ
pate
/
Halfverse: c
lakṣmaṇo
'bʰyapatat
tūrṇaṃ
sātvatī
putram
āhave
lakṣmaṇo
_abʰyapatat
tūrṇaṃ
sātvatī
putram
āhave
/30/
30
Verse: 31
Halfverse: a
abʰimanyus
tu
saṃkruddʰo
lakṣmaṇaṃ
śubʰalakṣaṇam
abʰimanyus
tu
saṃkruddʰo
lakṣmaṇaṃ
śubʰa-lakṣaṇam
/
Halfverse: c
vivyādʰa
viśikʰaiḥ
ṣaḍbʰiḥ
sāratʰiṃ
ca
tribʰiḥ
śaraiḥ
vivyādʰa
viśikʰaiḥ
ṣaḍbʰiḥ
sāratʰiṃ
ca
tribʰiḥ
śaraiḥ
/31/
Verse: 32
Halfverse: a
tatʰaiva
lakṣmaṇo
rājan
saubʰadraṃ
niśitaiḥ
śaraiḥ
tatʰaiva
lakṣmaṇo
rājan
saubʰadraṃ
niśitaiḥ
śaraiḥ
/
Halfverse: c
avidʰyata
mahārāja
tad
adbʰutam
ivābʰavat
avidʰyata
mahā-rāja
tad
adbʰutam
iva
_abʰavat
/32/
Verse: 33
Halfverse: a
tasyāśvāṃś
caturo
hatvā
sāratʰiṃ
ca
mahābalaḥ
tasya
_aśvāṃś
caturo
hatvā
sāratʰiṃ
ca
mahā-balaḥ
/
Halfverse: c
abʰyadravata
saubʰadro
lakṣmaṇaṃ
niśitaiḥ
śaraiḥ
abʰyadravata
saubʰadro
lakṣmaṇaṃ
niśitaiḥ
śaraiḥ
/33/
Verse: 34
Halfverse: a
hatāśve
tu
ratʰe
tuṣṭʰam̐l
lakṣmaṇaḥ
paravīrahā
hata
_aśve
tu
ratʰe
tuṣṭʰam̐l
lakṣmaṇaḥ
para-vīrahā
/
Halfverse: c
śaktiṃ
cikṣepa
saṃkruddʰaḥ
saubʰadrasya
ratʰaṃ
prati
śaktiṃ
cikṣepa
saṃkruddʰaḥ
saubʰadrasya
ratʰaṃ
prati
/34/
Verse: 35
Halfverse: a
tām
āpatantīṃ
sahasā
gʰorarūpāṃ
durāsadām
tām
āpatantīṃ
sahasā
gʰora-rūpāṃ
durāsadām
/
Halfverse: c
abʰimanyuḥ
śarais
tīkṣṇaiś
ciccʰeda
bʰujagopamām
abʰimanyuḥ
śarais
tīkṣṇaiś
ciccʰeda
bʰujaga
_upamām
/35/
Verse: 36
Halfverse: a
tataḥ
svaratʰam
āropya
lakṣmaṇaṃ
gautamas
tadā
tataḥ
sva-ratʰam
āropya
lakṣmaṇaṃ
gautamas
tadā
/
Halfverse: c
apovāha
ratʰenājau
sarvasainyasya
paśyataḥ
apovāha
ratʰena
_ājau
sarva-sainyasya
paśyataḥ
/36/
Verse: 37
Halfverse: a
tataḥ
samākule
tasmin
vartamāne
mahābʰaye
tataḥ
samākule
tasmin
vartamāne
mahā-bʰaye
/
Halfverse: c
abʰyadravañ
jigʰāṃsantaḥ
parasparavadʰaiṣiṇaḥ
abʰyadravan
jigʰāṃsantaḥ
paraspara-vadʰa
_eṣiṇaḥ
/37/
Verse: 38
Halfverse: a
tāvakāś
ca
maheṣvāsāḥ
pāṇḍavāś
ca
mahāratʰāḥ
tāvakāś
ca
mahā
_iṣvāsāḥ
pāṇḍavāś
ca
mahāratʰāḥ
/
Halfverse: c
juhvantaḥ
samare
prāṇān
nijagʰnur
itaretaram
juhvantaḥ
samare
prāṇān
nijagʰnur
itaretaram
/38/
Verse: 39
Halfverse: a
muktakeśā
vikavacā
viratʰāś
cʰinnakārmukāḥ
mukta-keśā
vikavacā
viratʰāś
cʰinna-kārmukāḥ
/
Halfverse: c
bāhubʰiḥ
samayudʰyanta
sr̥ñjayāḥ
kurubʰiḥ
saha
bāhubʰiḥ
samayudʰyanta
sr̥ñjayāḥ
kurubʰiḥ
saha
/39/
Verse: 40
Halfverse: a
tato
bʰīṣmo
mahābāhuḥ
pāṇḍavānāṃ
mahātmanām
tato
bʰīṣmo
mahā-bāhuḥ
pāṇḍavānāṃ
mahātmanām
/
Halfverse: c
senāṃ
jagʰāna
saṃkruddʰo
divyair
astrair
mahābalaḥ
senāṃ
jagʰāna
saṃkruddʰo
divyair
astrair
mahā-balaḥ
/40/
Verse: 41
Halfverse: a
hateśvarair
gajair
tatra
narair
aśvaiś
ca
pātitaiḥ
hata
_īśvarair
gajair
tatra
narair
aśvaiś
ca
pātitaiḥ
/
Halfverse: c
ratʰibʰiḥ
sādibʰiś
caiva
samāstīryata
medinī
ratʰibʰiḥ
sādibʰiś
caiva
samāstīryata
medinī
/41/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.