TITUS
Mahabharata
Part No. 929
Previous part

Chapter: 69 
Adhyāya 69


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
virāṭo 'tʰa tribʰir bāṇair   bʰīṣmam ārcʰan mahāratʰam
   
virāṭo_atʰa tribʰir bāṇair   bʰīṣmam ārcʰan mahā-ratʰam /
Halfverse: c    
vivyādʰa turagāṃś cāsya   tribʰir bāṇair mahāratʰaḥ
   
vivyādʰa turagāṃś ca_asya   tribʰir bāṇair mahā-ratʰaḥ /1/

Verse: 2 
Halfverse: a    
taṃ pratyavidʰyad daśabʰir   bʰīṣmaḥ śāṃtanavaḥ śaraiḥ
   
taṃ pratyavidʰyad daśabʰir   bʰīṣmaḥ śāṃtanavaḥ śaraiḥ /
Halfverse: c    
rukmapuṅkʰair maheṣvāsaḥ   kr̥tahasto mahābalaḥ
   
rukma-puṅkʰair mahā_iṣvāsaḥ   kr̥ta-hasto mahā-balaḥ /2/

Verse: 3 
Halfverse: a    
drauṇir gāṇḍīva dʰanvānaṃ   bʰīma dʰanvā mahāratʰaḥ
   
drauṇir gāṇḍīva dʰanvānaṃ   bʰīma dʰanvā mahā-ratʰaḥ /
Halfverse: c    
avidʰyad iṣubʰiḥ ṣaḍbʰir   dr̥ḍʰahastaḥ stanāntare
   
avidʰyad iṣubʰiḥ ṣaḍbʰir   dr̥ḍʰa-hastaḥ stana_antare /3/

Verse: 4 
Halfverse: a    
kārmukaṃ tasya ciccʰeda   pʰalgunaḥ paravīrahā
   
kārmukaṃ tasya ciccʰeda   pʰalgunaḥ para-vīrahā /
Halfverse: c    
avidʰyac ca bʰr̥śaṃ tīkṣṇair   patribʰiḥ śatrukarśanaḥ
   
avidʰyac ca bʰr̥śaṃ tīkṣṇair   patribʰiḥ śatru-karśanaḥ /4/

Verse: 5 
Halfverse: a    
so 'nyat kārmukam ādāya   vegavat krodʰamūrcʰitaḥ
   
so_anyat kārmukam ādāya   vegavat krodʰa-mūrcʰitaḥ /
Halfverse: c    
amr̥ṣyamāṇaḥ pārtʰena   kārmukac cʰedam āhave
   
amr̥ṣyamāṇaḥ pārtʰena   kārmukac cʰedam āhave /5/

Verse: 6 
Halfverse: a    
avidʰyat pʰalgunaṃ rājan   navatyā niśitaiḥ śaraiḥ
   
avidʰyat pʰalgunaṃ rājan   navatyā niśitaiḥ śaraiḥ /
Halfverse: c    
vāsudevaṃ ca saptatyā   vivyādʰa parameṣubʰiḥ
   
vāsudevaṃ ca saptatyā   vivyādʰa parama_iṣubʰiḥ /6/

Verse: 7 
Halfverse: a    
tataḥ krodʰābʰitāmrākṣaḥ   saha kr̥ṣṇena pʰalgunaḥ
   
tataḥ krodʰa_abʰitāmra_akṣaḥ   saha kr̥ṣṇena pʰalgunaḥ /
Halfverse: c    
dīrgʰam uṣṇaṃ ca niḥśvasya   cintayitvā muhur muhuḥ
   
dīrgʰam uṣṇaṃ ca niḥśvasya   cintayitvā muhur muhuḥ /7/

Verse: 8 
Halfverse: a    
dʰanuḥ prapīḍya vāmena   kareṇāmitra karśanaḥ
   
dʰanuḥ prapīḍya vāmena   kareṇa_amitra karśanaḥ /
Halfverse: c    
gāṇḍīva dʰanvā saṃkruddʰaḥ   śitān saṃnataparvaṇaḥ
   
gāṇḍīva dʰanvā saṃkruddʰaḥ   śitān saṃnata-parvaṇaḥ /
Halfverse: e    
jīvitāntakarān gʰorān   samādatta śilīmukʰān
   
jīvita_anta-karān gʰorān   samādatta śilī-mukʰān /8/

Verse: 9 
Halfverse: a    
tais tūrṇaṃ samare 'vidʰyad   drauṇiṃ balavatāṃ varam
   
tais tūrṇaṃ samare_avidʰyad   drauṇiṃ balavatāṃ varam /
Halfverse: c    
tasya te kavacaṃ bʰittvā   papuḥ śoṇitam āhave
   
tasya te kavacaṃ bʰittvā   papuḥ śoṇitam āhave /9/

Verse: 10 
Halfverse: a    
na vivyatʰe ca nirbʰinno   drauṇir gāṇḍīva dʰanvanā
   
na vivyatʰe ca nirbʰinno   drauṇir gāṇḍīva dʰanvanā /
Halfverse: c    
tatʰaiva śaravarṣāṇi   pratimuñcann avihvalaḥ
   
tatʰaiva śara-varṣāṇi   pratimuñcann avihvalaḥ /
Halfverse: e    
tastʰau sa samare rājaṃs   trātum iccʰan mahāvratam
   
tastʰau sa samare rājaṃs   trātum iccʰan mahā-vratam /10/ 10

Verse: 11 
Halfverse: a    
tasya tat sumahat karma   śaśaṃsuḥ puruṣarṣabʰāḥ
   
tasya tat sumahat karma   śaśaṃsuḥ puruṣa-r̥ṣabʰāḥ /
Halfverse: c    
yat kr̥ṣṇābʰyāṃ sametābʰyāṃ   nāpatrapata saṃyuge
   
yat kr̥ṣṇābʰyāṃ sametābʰyāṃ   na_apatrapata saṃyuge /11/

Verse: 12 
Halfverse: a    
sa hi nityam anīkeṣu   yudʰyate 'bʰayam āstʰitaḥ
   
sa hi nityam anīkeṣu   yudʰyate_abʰayam āstʰitaḥ /
Halfverse: c    
astragrāmaṃ sa saṃhāraṃ   droṇāt prāpya sudurlabʰam
   
astra-grāmaṃ sa saṃhāraṃ   droṇāt prāpya sudurlabʰam /12/

Verse: 13 
Halfverse: a    
mamāyam ācārya suto   droṇasyātipriyaḥ sutaḥ
   
mama_ayam ācārya suto   droṇasya_atipriyaḥ sutaḥ /
Halfverse: c    
brāhmaṇaś ca viśeṣeṇa   mānanīyo mameti ca
   
brāhmaṇaś ca viśeṣeṇa   mānanīyo mama_iti ca /13/

Verse: 14 
Halfverse: a    
samāstʰāya matiṃ vīro   bībʰatsuḥ śatrutāpanaḥ
   
samāstʰāya matiṃ vīro   bībʰatsuḥ śatru-tāpanaḥ /
Halfverse: c    
kr̥pāṃ cakre ratʰaśreṣṭʰo   bʰāradvāja sutaṃ prati
   
kr̥pāṃ cakre ratʰa-śreṣṭʰo   bʰāradvāja sutaṃ prati /14/

Verse: 15 
Halfverse: a    
drauṇiṃ tyaktvā tato yuddʰe   kaunteyaḥ śatrutāpanaḥ
   
drauṇiṃ tyaktvā tato yuddʰe   kaunteyaḥ śatru-tāpanaḥ /
Halfverse: c    
yuyudʰe tāvakān nigʰnaṃs   tvaramāṇaḥ parākramī
   
yuyudʰe tāvakān nigʰnaṃs   tvaramāṇaḥ parākramī /15/

Verse: 16 
Halfverse: a    
duryodʰanas tu daśabʰir   gārdʰra patraiḥ śilāśitaiḥ
   
duryodʰanas tu daśabʰir   gārdʰra patraiḥ śilā-śitaiḥ /
Halfverse: c    
bʰīmasenaṃ maheṣvāsaṃ   rukmapuṅkʰaiḥ samarpayat
   
bʰīmasenaṃ mahā_iṣvāsaṃ   rukma-puṅkʰaiḥ samarpayat /16/

Verse: 17 
Halfverse: a    
bʰīmasenas tu saṃkruddʰaḥ   parāsu karaṇaṃ dr̥ḍʰam
   
bʰīmasenas tu saṃkruddʰaḥ   para_asu karaṇaṃ dr̥ḍʰam /
Halfverse: c    
citraṃ kārmukam ādatta   śarāṃś ca niśitān daśa
   
citraṃ kārmukam ādatta   śarāṃś ca niśitān daśa /17/

Verse: 18 
Halfverse: a    
ākarṇaprahitais tīkṣṇair   vegitais tigmatejanaiḥ
   
ākarṇa-prahitais tīkṣṇair   vegitais tigma-tejanaiḥ /
Halfverse: c    
avidʰyat tūrṇam avyagraḥ   kururājaṃ mahorasi
   
avidʰyat tūrṇam avyagraḥ   kuru-rājaṃ mahā_urasi /18/

Verse: 19 
Halfverse: a    
tasya kāñcanasūtras tu   śaraiḥ parivr̥to maṇiḥ
   
tasya kāñcana-sūtras tu   śaraiḥ parivr̥to maṇiḥ /
Halfverse: c    
rarājorasi vai sūryo   grahair iva samāvr̥taḥ
   
rarāja_urasi vai sūryo   grahair iva samāvr̥taḥ /19/

Verse: 20 
Halfverse: a    
putras tu tava tejasvī   bʰīmasenena tāḍitaḥ
   
putras tu tava tejasvī   bʰīmasenena tāḍitaḥ /
Halfverse: c    
nāmr̥ṣyata yatʰā nāgas   talaśabdaṃ samīritam
   
na_amr̥ṣyata yatʰā nāgas   tala-śabdaṃ samīritam /20/

Verse: 21 
Halfverse: a    
tataḥ śarair mahārāja   rukmapuṅkʰaiḥ śilāśitaiḥ
   
tataḥ śarair mahā-rāja   rukma-puṅkʰaiḥ śilā-śitaiḥ /
Halfverse: c    
bʰīmaṃ vivyādʰa saṃkruddʰas   trāsayāno varūtʰinīm
   
bʰīmaṃ vivyādʰa saṃkruddʰas   trāsayāno varūtʰinīm /21/

Verse: 22 
Halfverse: a    
tau yudʰyamānau samare   bʰr̥śam anyonyavikṣatau
   
tau yudʰyamānau samare   bʰr̥śam anyonya-vikṣatau /
Halfverse: c    
putrau te devasaṃkāśau   vyarocetāṃ mahābalau
   
putrau te deva-saṃkāśau   vyarocetāṃ mahā-balau /22/

Verse: 23 
Halfverse: a    
citrasenaṃ naravyāgʰraṃ   saubʰadraḥ paravīrahā
   
citrasenaṃ nara-vyāgʰraṃ   saubʰadraḥ para-vīrahā /
Halfverse: c    
avidʰyad daśabʰir bāṇaiḥ   puru mitraṃ ca saptabʰiḥ
   
avidʰyad daśabʰir bāṇaiḥ   puru mitraṃ ca saptabʰiḥ /23/

Verse: 24 
Halfverse: a    
satyavrataṃ ca saptatyā   viddʰvā śakrasamo yudʰi
   
satya-vrataṃ ca saptatyā   viddʰvā śakra-samo yudʰi /
Halfverse: c    
nr̥tyann iva raṇe vīra   ārtiṃ naḥ samajījanat
   
nr̥tyann iva raṇe vīra ārtiṃ naḥ samajījanat /24/ 24ՙ

Verse: 25 
Halfverse: a    
taṃ pratyavidyad daśabʰiś   citrasenaḥ śilīmukʰaiḥ
   
taṃ pratyavidyad daśabʰiś   citrasenaḥ śilī-mukʰaiḥ /
Halfverse: c    
satyavrataś ca navabʰiḥ   puru pitraś ca saptabʰiḥ
   
satya-vrataś ca navabʰiḥ   puru pitraś ca saptabʰiḥ /25/

Verse: 26 
Halfverse: a    
sa viddʰo vikṣaran raktaṃ   śatrusaṃvāraṇaṃ mahat
   
sa viddʰo vikṣaran raktaṃ   śatru-saṃvāraṇaṃ mahat /
Halfverse: c    
ciccʰeda citrasenasya   citraṃ kārmukam ārjuniḥ
   
ciccʰeda citra-senasya   citraṃ kārmukam ārjuniḥ /
Halfverse: e    
bʰittvā cāsya tanutrāṇaṃ   śareṇorasy atāḍayat
   
bʰittvā ca_asya tanutrāṇaṃ   śareṇa_urasy atāḍayat /26/

Verse: 27 
Halfverse: a    
tatas te tāvakā vīrā   rājaputrā mahāratʰāḥ
   
tatas te tāvakā vīrā   rāja-putrā mahā-ratʰāḥ /
Halfverse: c    
sametya yudʰi saṃrabdʰā   vivyadʰur niśitaiḥ śaraiḥ
   
sametya yudʰi saṃrabdʰā   vivyadʰur niśitaiḥ śaraiḥ /
Halfverse: e    
tāṃś ca sarvāñ śarais tīkṣṇair   jagʰāna paramāstravit
   
tāṃś ca sarvān śarais tīkṣṇair   jagʰāna parama_astravit /27/

Verse: 28 
Halfverse: a    
tasya dr̥ṣṭvā tu tat karma   parivavruḥ sutās tava
   
tasya dr̥ṣṭvā tu tat karma   parivavruḥ sutās tava /
Halfverse: c    
dahantaṃ samare sainyaṃ   tava kakṣaṃ yatʰolbaṇam
   
dahantaṃ samare sainyaṃ   tava kakṣaṃ yatʰā_ulbaṇam /28/

Verse: 29 
Halfverse: a    
apetaśiśire kāle   samiddʰam iva pāvakaḥ
   
apeta-śiśire kāle   samiddʰam iva pāvakaḥ /
Halfverse: c    
atyarocata saubʰadras   tava sainyāni śātayan
   
atyarocata saubʰadras   tava sainyāni śātayan /29/

Verse: 30 
Halfverse: a    
tat tasya caritaṃ dr̥ṣṭvā   pautras tava viśāṃ pate
   
tat tasya caritaṃ dr̥ṣṭvā   pautras tava viśāṃ pate /
Halfverse: c    
lakṣmaṇo 'bʰyapatat tūrṇaṃ   sātvatī putram āhave
   
lakṣmaṇo_abʰyapatat tūrṇaṃ   sātvatī putram āhave /30/ 30

Verse: 31 
Halfverse: a    
abʰimanyus tu saṃkruddʰo   lakṣmaṇaṃ śubʰalakṣaṇam
   
abʰimanyus tu saṃkruddʰo   lakṣmaṇaṃ śubʰa-lakṣaṇam /
Halfverse: c    
vivyādʰa viśikʰaiḥ ṣaḍbʰiḥ   sāratʰiṃ ca tribʰiḥ śaraiḥ
   
vivyādʰa viśikʰaiḥ ṣaḍbʰiḥ   sāratʰiṃ ca tribʰiḥ śaraiḥ /31/

Verse: 32 
Halfverse: a    
tatʰaiva lakṣmaṇo rājan   saubʰadraṃ niśitaiḥ śaraiḥ
   
tatʰaiva lakṣmaṇo rājan   saubʰadraṃ niśitaiḥ śaraiḥ /
Halfverse: c    
avidʰyata mahārāja   tad adbʰutam ivābʰavat
   
avidʰyata mahā-rāja   tad adbʰutam iva_abʰavat /32/

Verse: 33 
Halfverse: a    
tasyāśvāṃś caturo hatvā   sāratʰiṃ ca mahābalaḥ
   
tasya_aśvāṃś caturo hatvā   sāratʰiṃ ca mahā-balaḥ /
Halfverse: c    
abʰyadravata saubʰadro   lakṣmaṇaṃ niśitaiḥ śaraiḥ
   
abʰyadravata saubʰadro   lakṣmaṇaṃ niśitaiḥ śaraiḥ /33/

Verse: 34 
Halfverse: a    
hatāśve tu ratʰe tuṣṭʰam̐l   lakṣmaṇaḥ paravīrahā
   
hata_aśve tu ratʰe tuṣṭʰam̐l   lakṣmaṇaḥ para-vīrahā /
Halfverse: c    
śaktiṃ cikṣepa saṃkruddʰaḥ   saubʰadrasya ratʰaṃ prati
   
śaktiṃ cikṣepa saṃkruddʰaḥ   saubʰadrasya ratʰaṃ prati /34/

Verse: 35 
Halfverse: a    
tām āpatantīṃ sahasā   gʰorarūpāṃ durāsadām
   
tām āpatantīṃ sahasā   gʰora-rūpāṃ durāsadām /
Halfverse: c    
abʰimanyuḥ śarais tīkṣṇaiś   ciccʰeda bʰujagopamām
   
abʰimanyuḥ śarais tīkṣṇaiś   ciccʰeda bʰujaga_upamām /35/

Verse: 36 
Halfverse: a    
tataḥ svaratʰam āropya   lakṣmaṇaṃ gautamas tadā
   
tataḥ sva-ratʰam āropya   lakṣmaṇaṃ gautamas tadā /
Halfverse: c    
apovāha ratʰenājau   sarvasainyasya paśyataḥ
   
apovāha ratʰena_ājau   sarva-sainyasya paśyataḥ /36/

Verse: 37 
Halfverse: a    
tataḥ samākule tasmin   vartamāne mahābʰaye
   
tataḥ samākule tasmin   vartamāne mahā-bʰaye /
Halfverse: c    
abʰyadravañ jigʰāṃsantaḥ   parasparavadʰaiṣiṇaḥ
   
abʰyadravan jigʰāṃsantaḥ   paraspara-vadʰa_eṣiṇaḥ /37/

Verse: 38 
Halfverse: a    
tāvakāś ca maheṣvāsāḥ   pāṇḍavāś ca mahāratʰāḥ
   
tāvakāś ca mahā_iṣvāsāḥ   pāṇḍavāś ca mahāratʰāḥ /
Halfverse: c    
juhvantaḥ samare prāṇān   nijagʰnur itaretaram
   
juhvantaḥ samare prāṇān   nijagʰnur itaretaram /38/

Verse: 39 
Halfverse: a    
muktakeśā vikavacā   viratʰāś cʰinnakārmukāḥ
   
mukta-keśā vikavacā   viratʰāś cʰinna-kārmukāḥ /
Halfverse: c    
bāhubʰiḥ samayudʰyanta   sr̥ñjayāḥ kurubʰiḥ saha
   
bāhubʰiḥ samayudʰyanta   sr̥ñjayāḥ kurubʰiḥ saha /39/

Verse: 40 
Halfverse: a    
tato bʰīṣmo mahābāhuḥ   pāṇḍavānāṃ mahātmanām
   
tato bʰīṣmo mahā-bāhuḥ   pāṇḍavānāṃ mahātmanām /
Halfverse: c    
senāṃ jagʰāna saṃkruddʰo   divyair astrair mahābalaḥ
   
senāṃ jagʰāna saṃkruddʰo   divyair astrair mahā-balaḥ /40/

Verse: 41 
Halfverse: a    
hateśvarair gajair tatra   narair aśvaiś ca pātitaiḥ
   
hata_īśvarair gajair tatra   narair aśvaiś ca pātitaiḥ /
Halfverse: c    
ratʰibʰiḥ sādibʰiś caiva   samāstīryata medinī
   
ratʰibʰiḥ sādibʰiś caiva   samāstīryata medinī /41/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.