TITUS
Mahabharata
Part No. 928
Previous part

Chapter: 68 
Adhyāya 68


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
śikʰaṇḍī saha matsyena   virāṭena viśāṃ pate
   
śikʰaṇḍī saha matsyena   virāṭena viśāṃ pate /
Halfverse: c    
bʰīṣmam āśu maheṣvāsam   āsasāda sudurjayam
   
bʰīṣmam āśu mahā_iṣvāsam   āsasāda sudurjayam /1/

Verse: 2 
Halfverse: a    
droṇaṃ kr̥paṃ vikarṇaṃ ca   maheṣvāsān mahābalān
   
droṇaṃ kr̥paṃ vikarṇaṃ ca   mahā_iṣvāsān mahā-balān /
Halfverse: c    
rājñaś cānyān raṇe śūrān   bahūn ārcʰad dʰanaṃjayaḥ
   
rājñaś ca_anyān raṇe śūrān   bahūn ārcʰad dʰanaṃjayaḥ /2/

Verse: 3 
Halfverse: a    
saindʰavaṃ ca maheṣvāsaṃ   sāmātyaṃ saha bandʰubʰiḥ
   
saindʰavaṃ ca mahā_iṣvāsaṃ   sa_amātyaṃ saha bandʰubʰiḥ /
Halfverse: c    
prācyāṃś ca dākṣiṇātyāṃś ca   bʰūmipān bʰūmiparṣabʰa
   
prācyāṃś ca dākṣiṇātyāṃś ca   bʰūmipān bʰūmipa-r̥ṣabʰa /3/

Verse: 4 
Halfverse: a    
putraṃ ca te maheṣvāsaṃ   duryodʰanam amarṣaṇam
   
putraṃ ca te mahā_iṣvāsaṃ   duryodʰanam amarṣaṇam /
Halfverse: c    
duḥsahaṃ caiva samare   bʰīmaseno 'bʰyavartata
   
duḥsahaṃ caiva samare   bʰīmaseno_abʰyavartata /4/

Verse: 5 
Halfverse: a    
sahadevas tu śakunim   ulūkaṃ ca mahāratʰam
   
sahadevas tu śakunim   ulūkaṃ ca mahā-ratʰam /
Halfverse: c    
pitā putrau maheṣvāsāv   abʰyavartata durjayau
   
pitā putrau mahā_iṣvāsāv   abʰyavartata durjayau /5/

Verse: 6 
Halfverse: a    
yudʰiṣṭʰiro mahārāja   gajānīkaṃ mahāratʰaḥ
   
yudʰiṣṭʰiro mahā-rāja   gaja_anīkaṃ mahā-ratʰaḥ /
Halfverse: c    
samavartata saṃgrāme   putreṇa nikr̥tas tava
   
samavartata saṃgrāme   putreṇa nikr̥tas tava /6/

Verse: 7 
Halfverse: a    
mādrīputras tu nakulaḥ   śūraḥ saṃkrandano yudʰi
   
mādrī-putras tu nakulaḥ   śūraḥ saṃkrandano yudʰi /
Halfverse: c    
trigartānāṃ ratʰodāraiḥ   samasajjata pāṇḍavaḥ
   
trigartānāṃ ratʰa_udāraiḥ   samasajjata pāṇḍavaḥ /7/

Verse: 8 
Halfverse: a    
abʰyavartanta durdʰarṣāḥ   samare śālva kekayān
   
abʰyavartanta durdʰarṣāḥ   samare śālva kekayān /
Halfverse: c    
sātyakiś cekitānaś ca   saubʰadraś ca mahāratʰaḥ
   
sātyakiś cekitānaś ca   saubʰadraś ca mahā-ratʰaḥ /8/

Verse: 9 
Halfverse: a    
dʰr̥ṣṭaketuś ca samare   rākṣasaś ca gʰaṭotkacaḥ
   
dʰr̥ṣṭaketuś ca samare   rākṣasaś ca gʰaṭa_utkacaḥ /
Halfverse: c    
putrāṇāṃ te ratʰānīkaṃ   pratyudyātāḥ sudurjayāḥ
   
putrāṇāṃ te ratʰa_anīkaṃ   pratyudyātāḥ sudurjayāḥ /9/

Verse: 10 
Halfverse: a    
senāpatir ameyātmā   dʰr̥ṣṭadyumno mahābalaḥ
   
senāpatir ameya_ātmā   dʰr̥ṣṭadyumno mahā-balaḥ /
Halfverse: c    
droṇena samare rājan   samiyāyendra karmaṇā
   
droṇena samare rājan   samiyāya_indra karmaṇā /10/ 10

Verse: 11 
Halfverse: a    
evam ete maheṣvāsās   tāvakāḥ pāṇḍavaiḥ saha
   
evam ete mahā_iṣvāsās   tāvakāḥ pāṇḍavaiḥ saha /
Halfverse: c    
sametya samare śūrāḥ   saṃprahāraṃ pracakrire
   
sametya samare śūrāḥ   saṃprahāraṃ pracakrire /11/

Verse: 12 
Halfverse: a    
madʰyaṃdina gate sūrye   nabʰasy ākulatāṃ gate
   
madʰyaṃdina gate sūrye   nabʰasy ākulatāṃ gate /
Halfverse: c    
kuravaḥ pāṇḍaveyāś ca   nijagʰnur itaretaram
   
kuravaḥ pāṇḍaveyāś ca   nijagʰnur itaretaram /12/

Verse: 13 
Halfverse: a    
dʰvajino hemacitrāṅgā   vicaranto raṇājire
   
dʰvajino hema-citra_aṅgā   vicaranto raṇa_ājire /
Halfverse: c    
sa patākā ratʰā rejur   vaiyāgʰraparivāraṇāḥ
   
sa patākā ratʰā rejur   vaiyāgʰra-parivāraṇāḥ /13/

Verse: 14 
Halfverse: a    
sametānāṃ ca samare   jigīṣūṇāṃ parasparam
   
sametānāṃ ca samare   jigīṣūṇāṃ parasparam /
Halfverse: c    
babʰūva tumulaḥ śabdaḥ   siṃhānām iva nardatām
   
babʰūva tumulaḥ śabdaḥ   siṃhānām iva nardatām /14/

Verse: 15 
Halfverse: a    
tatrādbʰutam apaśyāma   saṃprahāraṃ sudāruṇam
   
tatra_adbʰutam apaśyāma   saṃprahāraṃ sudāruṇam /
Halfverse: c    
yam akurvan raṇe vīrāḥ   sr̥ñjayāḥ kurubʰiḥ saha
   
yam akurvan raṇe vīrāḥ   sr̥ñjayāḥ kurubʰiḥ saha /15/

Verse: 16 
Halfverse: a    
naiva kʰaṃ na diśo rājan   na sūryaṃ śatrutāpana
   
na_eva kʰaṃ na diśo rājan   na sūryaṃ śatru-tāpana /
Halfverse: c    
vidiśo vāpy apaśyāma   śarair muktaiḥ samantataḥ
   
vidiśo _apy apaśyāma   śarair muktaiḥ samantataḥ /16/

Verse: 17 
Halfverse: a    
śaktīnāṃ vimalāgrāṇāṃ   tomarāṇāṃ tatʰāyatām
   
śaktīnāṃ vimala_agrāṇāṃ   tomarāṇāṃ tatʰā_ayatām /
Halfverse: c    
nistriṃśānāṃ ca pītānāṃ   nīlotpalanibʰāḥ prabʰāḥ
   
nistriṃśānāṃ ca pītānāṃ   nīla_utpala-nibʰāḥ prabʰāḥ /17/

Verse: 18 
Halfverse: a    
kavacānāṃ vicitrāṇāṃ   bʰūṣaṇānāṃ prabʰās tatʰā
   
kavacānāṃ vicitrāṇāṃ   bʰūṣaṇānāṃ prabʰās tatʰā /
Halfverse: c    
kʰaṃ diśaḥ pradiśaś caiva   bʰāsayām āsur ojasā
   
kʰaṃ diśaḥ pradiśaś caiva   bʰāsayām āsur ojasā /
Halfverse: e    
virarāja tadā rājaṃs   tatra tatra raṇāṅgaṇam
   
virarāja tadā rājaṃs   tatra tatra raṇa_aṅgaṇam /18/

Verse: 19 
Halfverse: a    
ratʰasiṃhāsana vyāgʰrāḥ   samāyāntaś ca saṃyuge
   
ratʰa-siṃha_āsana vyāgʰrāḥ   samāyāntaś ca saṃyuge /
Halfverse: c    
virejuḥ samare rājan   grahā iva nabʰastale
   
virejuḥ samare rājan   grahā\ iva nabʰas-tale /19/ ՙ

Verse: 20 
Halfverse: a    
bʰīṣmas tu ratʰināṃ śreṣṭʰo   bʰīmasenaṃ mahābalam
   
bʰīṣmas tu ratʰināṃ śreṣṭʰo   bʰīmasenaṃ mahā-balam /
Halfverse: c    
avārayata saṃkruddʰaḥ   sarvasainyasya paśyataḥ
   
avārayata saṃkruddʰaḥ   sarva-sainyasya paśyataḥ /20/ 20

Verse: 21 
Halfverse: a    
tato bʰīṣma vinirmuktā   rukmapuṅkʰāḥ śilāśitāḥ
   
tato bʰīṣma vinirmuktā   rukma-puṅkʰāḥ śilā-śitāḥ /
Halfverse: c    
abʰyagʰnan samare bʰīmaṃ   tailadʰautāḥ sutejanāḥ
   
abʰyagʰnan samare bʰīmaṃ   taila-dʰautāḥ sutejanāḥ /21/

Verse: 22 
Halfverse: a    
tasya śaktiṃ mahāvegāṃ   bʰīmaseno mahābalaḥ
   
tasya śaktiṃ mahā-vegāṃ   bʰīmaseno mahā-balaḥ /
Halfverse: c    
kruddʰāśī viṣasaṃkāśāṃ   preṣayām āsa bʰārata
   
kruddʰa_āśī viṣa-saṃkāśāṃ   preṣayām āsa bʰārata /22/

Verse: 23 
Halfverse: a    
tām āpatantīṃ sahasā   rukmadaṇḍāṃ durāsadām
   
tām āpatantīṃ sahasā   rukma-daṇḍāṃ durāsadām /
Halfverse: c    
ciccʰeda samare bʰīṣmaḥ   śaraiḥ saṃnataparvabʰiḥ
   
ciccʰeda samare bʰīṣmaḥ   śaraiḥ saṃnata-parvabʰiḥ /23/

Verse: 24 
Halfverse: a    
tato 'pareṇa bʰallena   pītena niśitena ca
   
tato_apareṇa bʰallena   pītena niśitena ca /
Halfverse: c    
kārmukaṃ bʰīmasenasya   dvidʰā ciccʰeda bʰārata
   
kārmukaṃ bʰīmasenasya   dvidʰā ciccʰeda bʰārata /24/

Verse: 25 
Halfverse: a    
sātyakis tu tatas tūrṇaṃ   bʰīṣmam āsādya saṃyuge
   
sātyakis tu tatas tūrṇaṃ   bʰīṣmam āsādya saṃyuge /
Halfverse: c    
śarair bahubʰir ānarcʰat   pitaraṃ te janeśvara
   
śarair bahubʰir ānarcʰat   pitaraṃ te jana_īśvara /25/

Verse: 26 
Halfverse: a    
tataḥ saṃdʰāya vai tīkṣṇaṃ   śaraṃ paramadāruṇam
   
tataḥ saṃdʰāya vai tīkṣṇaṃ   śaraṃ parama-dāruṇam /
Halfverse: c    
vārṣṇeyasya ratʰād bʰīṣmaḥ   pātayām āsa sāratʰim
   
vārṣṇeyasya ratʰād bʰīṣmaḥ   pātayām āsa sāratʰim /26/

Verse: 27 
Halfverse: a    
tasyāśvāḥ pradrutā rājan   nihate ratʰasāratʰau
   
tasya_aśvāḥ pradrutā rājan   nihate ratʰa-sāratʰau /
Halfverse: c    
tena tenaiva dʰāvanti   manomārutaraṃhasaḥ
   
tena tena_eva dʰāvanti   mano-māruta-raṃhasaḥ /27/

Verse: 28 
Halfverse: a    
tataḥ sarvasya sainyasya   nisvanas tumulo 'bʰavat
   
tataḥ sarvasya sainyasya   nisvanas tumulo_abʰavat /
Halfverse: c    
hāhākāraś ca saṃjajñe   pāṇḍavānāṃ mahātmanām
   
hāhā-kāraś ca saṃjajñe   pāṇḍavānāṃ mahātmanām /28/

Verse: 29 
Halfverse: a    
abʰidravata gr̥hṇīta   hayān yaccʰata dʰāvata
   
abʰidravata gr̥hṇīta   hayān yaccʰata dʰāvata /
Halfverse: c    
ity āsīt tumulaḥ śabdo   yuyudʰāna ratʰaṃ prati
   
ity āsīt tumulaḥ śabdo   yuyudʰāna ratʰaṃ prati /29/

Verse: 30 
Halfverse: a    
etasminn eva kāle tu   bʰīṣmaḥ śāṃtanavaḥ punaḥ
   
etasminn eva kāle tu   bʰīṣmaḥ śāṃtanavaḥ punaḥ /
Halfverse: c    
vyahanat pāṇḍavīṃ senām   āsurīm iva vr̥trahā
   
vyahanat pāṇḍavīṃ senām   āsurīm iva vr̥trahā /30/ 30

Verse: 31 
Halfverse: a    
te vadʰyamānā bʰīṣmeṇa   pāñcālāḥ somakaiḥ saha
   
te vadʰyamānā bʰīṣmeṇa   pāñcālāḥ somakaiḥ saha /
Halfverse: c    
āryāṃ yuddʰe matiṃ kr̥tvā   bʰīṣmam evābʰidudruvuḥ
   
āryāṃ yuddʰe matiṃ kr̥tvā   bʰīṣmam eva_abʰidudruvuḥ /31/

Verse: 32 
Halfverse: a    
dʰr̥ṣṭadyumnamukʰāś cāpi   pārtʰāḥ śāṃtanavaṃ raṇe
   
dʰr̥ṣṭadyumna-mukʰāś ca_api   pārtʰāḥ śāṃtanavaṃ raṇe /
Halfverse: c    
abʰyadʰāvañ jigīṣantas   tava putrasya vāhinīm
   
abʰyadʰāvan jigīṣantas   tava putrasya vāhinīm /32/

Verse: 33 
Halfverse: a    
tatʰaiva tāvakā rājan   bʰīṣmadroṇamukʰāḥ parān
   
tatʰaiva tāvakā rājan   bʰīṣma-droṇa-mukʰāḥ parān /
Halfverse: c    
abʰyadʰāvanta vegena   tato yuddʰam avartata
   
abʰyadʰāvanta vegena   tato yuddʰam avartata /33/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.