TITUS
Mahabharata
Part No. 928
Chapter: 68
Adhyāya
68
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
śikʰaṇḍī
saha
matsyena
virāṭena
viśāṃ
pate
śikʰaṇḍī
saha
matsyena
virāṭena
viśāṃ
pate
/
Halfverse: c
bʰīṣmam
āśu
maheṣvāsam
āsasāda
sudurjayam
bʰīṣmam
āśu
mahā
_iṣvāsam
āsasāda
sudurjayam
/1/
Verse: 2
Halfverse: a
droṇaṃ
kr̥paṃ
vikarṇaṃ
ca
maheṣvāsān
mahābalān
droṇaṃ
kr̥paṃ
vikarṇaṃ
ca
mahā
_iṣvāsān
mahā-balān
/
Halfverse: c
rājñaś
cānyān
raṇe
śūrān
bahūn
ārcʰad
dʰanaṃjayaḥ
rājñaś
ca
_anyān
raṇe
śūrān
bahūn
ārcʰad
dʰanaṃjayaḥ
/2/
Verse: 3
Halfverse: a
saindʰavaṃ
ca
maheṣvāsaṃ
sāmātyaṃ
saha
bandʰubʰiḥ
saindʰavaṃ
ca
mahā
_iṣvāsaṃ
sa
_amātyaṃ
saha
bandʰubʰiḥ
/
Halfverse: c
prācyāṃś
ca
dākṣiṇātyāṃś
ca
bʰūmipān
bʰūmiparṣabʰa
prācyāṃś
ca
dākṣiṇātyāṃś
ca
bʰūmipān
bʰūmipa-r̥ṣabʰa
/3/
Verse: 4
Halfverse: a
putraṃ
ca
te
maheṣvāsaṃ
duryodʰanam
amarṣaṇam
putraṃ
ca
te
mahā
_iṣvāsaṃ
duryodʰanam
amarṣaṇam
/
Halfverse: c
duḥsahaṃ
caiva
samare
bʰīmaseno
'bʰyavartata
duḥsahaṃ
caiva
samare
bʰīmaseno
_abʰyavartata
/4/
Verse: 5
Halfverse: a
sahadevas
tu
śakunim
ulūkaṃ
ca
mahāratʰam
sahadevas
tu
śakunim
ulūkaṃ
ca
mahā-ratʰam
/
Halfverse: c
pitā
putrau
maheṣvāsāv
abʰyavartata
durjayau
pitā
putrau
mahā
_iṣvāsāv
abʰyavartata
durjayau
/5/
Verse: 6
Halfverse: a
yudʰiṣṭʰiro
mahārāja
gajānīkaṃ
mahāratʰaḥ
yudʰiṣṭʰiro
mahā-rāja
gaja
_anīkaṃ
mahā-ratʰaḥ
/
Halfverse: c
samavartata
saṃgrāme
putreṇa
nikr̥tas
tava
samavartata
saṃgrāme
putreṇa
nikr̥tas
tava
/6/
Verse: 7
Halfverse: a
mādrīputras
tu
nakulaḥ
śūraḥ
saṃkrandano
yudʰi
mādrī-putras
tu
nakulaḥ
śūraḥ
saṃkrandano
yudʰi
/
Halfverse: c
trigartānāṃ
ratʰodāraiḥ
samasajjata
pāṇḍavaḥ
trigartānāṃ
ratʰa
_udāraiḥ
samasajjata
pāṇḍavaḥ
/7/
Verse: 8
Halfverse: a
abʰyavartanta
durdʰarṣāḥ
samare
śālva
kekayān
abʰyavartanta
durdʰarṣāḥ
samare
śālva
kekayān
/
Halfverse: c
sātyakiś
cekitānaś
ca
saubʰadraś
ca
mahāratʰaḥ
sātyakiś
cekitānaś
ca
saubʰadraś
ca
mahā-ratʰaḥ
/8/
Verse: 9
Halfverse: a
dʰr̥ṣṭaketuś
ca
samare
rākṣasaś
ca
gʰaṭotkacaḥ
dʰr̥ṣṭaketuś
ca
samare
rākṣasaś
ca
gʰaṭa
_utkacaḥ
/
Halfverse: c
putrāṇāṃ
te
ratʰānīkaṃ
pratyudyātāḥ
sudurjayāḥ
putrāṇāṃ
te
ratʰa
_anīkaṃ
pratyudyātāḥ
sudurjayāḥ
/9/
Verse: 10
Halfverse: a
senāpatir
ameyātmā
dʰr̥ṣṭadyumno
mahābalaḥ
senāpatir
ameya
_ātmā
dʰr̥ṣṭadyumno
mahā-balaḥ
/
Halfverse: c
droṇena
samare
rājan
samiyāyendra
karmaṇā
droṇena
samare
rājan
samiyāya
_indra
karmaṇā
/10/
10
Verse: 11
Halfverse: a
evam
ete
maheṣvāsās
tāvakāḥ
pāṇḍavaiḥ
saha
evam
ete
mahā
_iṣvāsās
tāvakāḥ
pāṇḍavaiḥ
saha
/
Halfverse: c
sametya
samare
śūrāḥ
saṃprahāraṃ
pracakrire
sametya
samare
śūrāḥ
saṃprahāraṃ
pracakrire
/11/
Verse: 12
Halfverse: a
madʰyaṃdina
gate
sūrye
nabʰasy
ākulatāṃ
gate
madʰyaṃdina
gate
sūrye
nabʰasy
ākulatāṃ
gate
/
Halfverse: c
kuravaḥ
pāṇḍaveyāś
ca
nijagʰnur
itaretaram
kuravaḥ
pāṇḍaveyāś
ca
nijagʰnur
itaretaram
/12/
Verse: 13
Halfverse: a
dʰvajino
hemacitrāṅgā
vicaranto
raṇājire
dʰvajino
hema-citra
_aṅgā
vicaranto
raṇa
_ājire
/
Halfverse: c
sa
patākā
ratʰā
rejur
vaiyāgʰraparivāraṇāḥ
sa
patākā
ratʰā
rejur
vaiyāgʰra-parivāraṇāḥ
/13/
Verse: 14
Halfverse: a
sametānāṃ
ca
samare
jigīṣūṇāṃ
parasparam
sametānāṃ
ca
samare
jigīṣūṇāṃ
parasparam
/
Halfverse: c
babʰūva
tumulaḥ
śabdaḥ
siṃhānām
iva
nardatām
babʰūva
tumulaḥ
śabdaḥ
siṃhānām
iva
nardatām
/14/
Verse: 15
Halfverse: a
tatrādbʰutam
apaśyāma
saṃprahāraṃ
sudāruṇam
tatra
_adbʰutam
apaśyāma
saṃprahāraṃ
sudāruṇam
/
Halfverse: c
yam
akurvan
raṇe
vīrāḥ
sr̥ñjayāḥ
kurubʰiḥ
saha
yam
akurvan
raṇe
vīrāḥ
sr̥ñjayāḥ
kurubʰiḥ
saha
/15/
Verse: 16
Halfverse: a
naiva
kʰaṃ
na
diśo
rājan
na
sūryaṃ
śatrutāpana
na
_eva
kʰaṃ
na
diśo
rājan
na
sūryaṃ
śatru-tāpana
/
Halfverse: c
vidiśo
vāpy
apaśyāma
śarair
muktaiḥ
samantataḥ
vidiśo
vā
_apy
apaśyāma
śarair
muktaiḥ
samantataḥ
/16/
Verse: 17
Halfverse: a
śaktīnāṃ
vimalāgrāṇāṃ
tomarāṇāṃ
tatʰāyatām
śaktīnāṃ
vimala
_agrāṇāṃ
tomarāṇāṃ
tatʰā
_ayatām
/
Halfverse: c
nistriṃśānāṃ
ca
pītānāṃ
nīlotpalanibʰāḥ
prabʰāḥ
nistriṃśānāṃ
ca
pītānāṃ
nīla
_utpala-nibʰāḥ
prabʰāḥ
/17/
Verse: 18
Halfverse: a
kavacānāṃ
vicitrāṇāṃ
bʰūṣaṇānāṃ
prabʰās
tatʰā
kavacānāṃ
vicitrāṇāṃ
bʰūṣaṇānāṃ
prabʰās
tatʰā
/
Halfverse: c
kʰaṃ
diśaḥ
pradiśaś
caiva
bʰāsayām
āsur
ojasā
kʰaṃ
diśaḥ
pradiśaś
caiva
bʰāsayām
āsur
ojasā
/
Halfverse: e
virarāja
tadā
rājaṃs
tatra
tatra
raṇāṅgaṇam
virarāja
tadā
rājaṃs
tatra
tatra
raṇa
_aṅgaṇam
/18/
Verse: 19
Halfverse: a
ratʰasiṃhāsana
vyāgʰrāḥ
samāyāntaś
ca
saṃyuge
ratʰa-siṃha
_āsana
vyāgʰrāḥ
samāyāntaś
ca
saṃyuge
/
Halfverse: c
virejuḥ
samare
rājan
grahā
iva
nabʰastale
virejuḥ
samare
rājan
grahā\
iva
nabʰas-tale
/19/
ՙ
Verse: 20
Halfverse: a
bʰīṣmas
tu
ratʰināṃ
śreṣṭʰo
bʰīmasenaṃ
mahābalam
bʰīṣmas
tu
ratʰināṃ
śreṣṭʰo
bʰīmasenaṃ
mahā-balam
/
Halfverse: c
avārayata
saṃkruddʰaḥ
sarvasainyasya
paśyataḥ
avārayata
saṃkruddʰaḥ
sarva-sainyasya
paśyataḥ
/20/
20
Verse: 21
Halfverse: a
tato
bʰīṣma
vinirmuktā
rukmapuṅkʰāḥ
śilāśitāḥ
tato
bʰīṣma
vinirmuktā
rukma-puṅkʰāḥ
śilā-śitāḥ
/
Halfverse: c
abʰyagʰnan
samare
bʰīmaṃ
tailadʰautāḥ
sutejanāḥ
abʰyagʰnan
samare
bʰīmaṃ
taila-dʰautāḥ
sutejanāḥ
/21/
Verse: 22
Halfverse: a
tasya
śaktiṃ
mahāvegāṃ
bʰīmaseno
mahābalaḥ
tasya
śaktiṃ
mahā-vegāṃ
bʰīmaseno
mahā-balaḥ
/
Halfverse: c
kruddʰāśī
viṣasaṃkāśāṃ
preṣayām
āsa
bʰārata
kruddʰa
_āśī
viṣa-saṃkāśāṃ
preṣayām
āsa
bʰārata
/22/
Verse: 23
Halfverse: a
tām
āpatantīṃ
sahasā
rukmadaṇḍāṃ
durāsadām
tām
āpatantīṃ
sahasā
rukma-daṇḍāṃ
durāsadām
/
Halfverse: c
ciccʰeda
samare
bʰīṣmaḥ
śaraiḥ
saṃnataparvabʰiḥ
ciccʰeda
samare
bʰīṣmaḥ
śaraiḥ
saṃnata-parvabʰiḥ
/23/
Verse: 24
Halfverse: a
tato
'pareṇa
bʰallena
pītena
niśitena
ca
tato
_apareṇa
bʰallena
pītena
niśitena
ca
/
Halfverse: c
kārmukaṃ
bʰīmasenasya
dvidʰā
ciccʰeda
bʰārata
kārmukaṃ
bʰīmasenasya
dvidʰā
ciccʰeda
bʰārata
/24/
Verse: 25
Halfverse: a
sātyakis
tu
tatas
tūrṇaṃ
bʰīṣmam
āsādya
saṃyuge
sātyakis
tu
tatas
tūrṇaṃ
bʰīṣmam
āsādya
saṃyuge
/
Halfverse: c
śarair
bahubʰir
ānarcʰat
pitaraṃ
te
janeśvara
śarair
bahubʰir
ānarcʰat
pitaraṃ
te
jana
_īśvara
/25/
Verse: 26
Halfverse: a
tataḥ
saṃdʰāya
vai
tīkṣṇaṃ
śaraṃ
paramadāruṇam
tataḥ
saṃdʰāya
vai
tīkṣṇaṃ
śaraṃ
parama-dāruṇam
/
Halfverse: c
vārṣṇeyasya
ratʰād
bʰīṣmaḥ
pātayām
āsa
sāratʰim
vārṣṇeyasya
ratʰād
bʰīṣmaḥ
pātayām
āsa
sāratʰim
/26/
Verse: 27
Halfverse: a
tasyāśvāḥ
pradrutā
rājan
nihate
ratʰasāratʰau
tasya
_aśvāḥ
pradrutā
rājan
nihate
ratʰa-sāratʰau
/
Halfverse: c
tena
tenaiva
dʰāvanti
manomārutaraṃhasaḥ
tena
tena
_eva
dʰāvanti
mano-māruta-raṃhasaḥ
/27/
Verse: 28
Halfverse: a
tataḥ
sarvasya
sainyasya
nisvanas
tumulo
'bʰavat
tataḥ
sarvasya
sainyasya
nisvanas
tumulo
_abʰavat
/
Halfverse: c
hāhākāraś
ca
saṃjajñe
pāṇḍavānāṃ
mahātmanām
hāhā-kāraś
ca
saṃjajñe
pāṇḍavānāṃ
mahātmanām
/28/
Verse: 29
Halfverse: a
abʰidravata
gr̥hṇīta
hayān
yaccʰata
dʰāvata
abʰidravata
gr̥hṇīta
hayān
yaccʰata
dʰāvata
/
Halfverse: c
ity
āsīt
tumulaḥ
śabdo
yuyudʰāna
ratʰaṃ
prati
ity
āsīt
tumulaḥ
śabdo
yuyudʰāna
ratʰaṃ
prati
/29/
Verse: 30
Halfverse: a
etasminn
eva
kāle
tu
bʰīṣmaḥ
śāṃtanavaḥ
punaḥ
etasminn
eva
kāle
tu
bʰīṣmaḥ
śāṃtanavaḥ
punaḥ
/
Halfverse: c
vyahanat
pāṇḍavīṃ
senām
āsurīm
iva
vr̥trahā
vyahanat
pāṇḍavīṃ
senām
āsurīm
iva
vr̥trahā
/30/
30
Verse: 31
Halfverse: a
te
vadʰyamānā
bʰīṣmeṇa
pāñcālāḥ
somakaiḥ
saha
te
vadʰyamānā
bʰīṣmeṇa
pāñcālāḥ
somakaiḥ
saha
/
Halfverse: c
āryāṃ
yuddʰe
matiṃ
kr̥tvā
bʰīṣmam
evābʰidudruvuḥ
āryāṃ
yuddʰe
matiṃ
kr̥tvā
bʰīṣmam
eva
_abʰidudruvuḥ
/31/
Verse: 32
Halfverse: a
dʰr̥ṣṭadyumnamukʰāś
cāpi
pārtʰāḥ
śāṃtanavaṃ
raṇe
dʰr̥ṣṭadyumna-mukʰāś
ca
_api
pārtʰāḥ
śāṃtanavaṃ
raṇe
/
Halfverse: c
abʰyadʰāvañ
jigīṣantas
tava
putrasya
vāhinīm
abʰyadʰāvan
jigīṣantas
tava
putrasya
vāhinīm
/32/
Verse: 33
Halfverse: a
tatʰaiva
tāvakā
rājan
bʰīṣmadroṇamukʰāḥ
parān
tatʰaiva
tāvakā
rājan
bʰīṣma-droṇa-mukʰāḥ
parān
/
Halfverse: c
abʰyadʰāvanta
vegena
tato
yuddʰam
avartata
abʰyadʰāvanta
vegena
tato
yuddʰam
avartata
/33/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.