TITUS
Mahabharata
Part No. 927
Previous part

Chapter: 67 
Adhyāya 67


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
dr̥ṣṭvā bʰīṣmeṇa saṃsaktān   bʰrātr̥̄n anyāṃś ca pārtʰivān
   
dr̥ṣṭvā bʰīṣmeṇa saṃsaktān   bʰrātr̥̄n anyāṃś ca pārtʰivān /
Halfverse: c    
tam abʰyadʰāvad gāṅgeyam   udyatāstro dʰanaṃjayaḥ
   
tam abʰyadʰāvad gāṅgeyam   udyata_astro dʰanaṃjayaḥ /1/

Verse: 2 
Halfverse: a    
pāñcajanyasya nirgʰoṣaṃ   dʰanuṣo gāṇḍivasya ca
   
pāñcajanyasya nirgʰoṣaṃ   dʰanuṣo gāṇḍivasya ca /
Halfverse: c    
dʰvajaṃ ca dr̥ṣṭvā pārtʰasya   sarvān no bʰayam āviśat
   
dʰvajaṃ ca dr̥ṣṭvā pārtʰasya   sarvān no bʰayam āviśat /2/

Verse: 3 
Halfverse: a    
asajjamānaṃ vr̥kṣeṣu   dʰūmaketum ivottʰitam
   
asajjamānaṃ vr̥kṣeṣu   dʰūma-ketum iva_uttʰitam /
Halfverse: c    
bahuvarṇaṃ ca citraṃ ca   divyaṃ vānaralakṣaṇam
   
bahu-varṇaṃ ca citraṃ ca   divyaṃ vānara-lakṣaṇam /
Halfverse: e    
apaśyāma mahārāja   dʰvajaṃ gāṇḍiva dʰanvanaḥ
   
apaśyāma mahā-rāja   dʰvajaṃ gāṇḍiva dʰanvanaḥ /3/

Verse: 4 
Halfverse: a    
vidyutaṃ megʰamadʰyastʰāṃ   bʰrājamānām ivāmbare
   
vidyutaṃ megʰa-madʰyastʰāṃ   bʰrājamānām iva_ambare /
Halfverse: c    
dadr̥śur gāṇḍivaṃ yodʰā   rukmapr̥ṣṭʰaṃ mahāratʰe
   
dadr̥śur gāṇḍivaṃ yodʰā   rukma-pr̥ṣṭʰaṃ mahā-ratʰe /4/

Verse: 5 
Halfverse: a    
aśuśruma bʰr̥śaṃ cāsya   śakrasyevābʰigarjataḥ
   
aśuśruma bʰr̥śaṃ ca_asya   śakrasya_iva_abʰigarjataḥ /
Halfverse: c    
sugʰoraṃ talayoḥ śabdaṃ   nigʰnatas tava vāhinīm
   
sugʰoraṃ talayoḥ śabdaṃ   nigʰnatas tava vāhinīm /5/

Verse: 6 
Halfverse: a    
caṇḍavāto yatʰā megʰaḥ   sa vidyut stanayitnumān
   
caṇḍa-vāto yatʰā megʰaḥ   sa vidyut stanayitnumān /
Halfverse: c    
diśaḥ saṃplāvayan sarvāḥ   śaravarṣaiḥ samantataḥ
   
diśaḥ saṃplāvayan sarvāḥ   śara-varṣaiḥ samantataḥ /6/

Verse: 7 
Halfverse: a    
abʰyadʰāvata gāṅgeyaṃ   bʰairavāstro dʰanaṃjayaḥ
   
abʰyadʰāvata gāṅgeyaṃ   bʰairava_astro dʰanaṃjayaḥ /
Halfverse: c    
diśaṃ prācīṃ pratīcīṃ ca   na jānīmo 'stramohitāḥ
   
diśaṃ prācīṃ pratīcīṃ ca   na jānīmo_astra-mohitāḥ /7/

Verse: 8 
Halfverse: a    
kāṃdig bʰūtāḥ śrāntapatrā   hatāstrā hatacetasaḥ
   
kāṃdig bʰūtāḥ śrānta-patrā   hata_astrā hata-cetasaḥ /
Halfverse: c    
anyonyam abʰisaṃśliṣya   yodʰās te bʰaratarṣabʰa
   
anyonyam abʰisaṃśliṣya   yodʰās te bʰarata-r̥ṣabʰa /8/

Verse: 9 
Halfverse: a    
bʰīṣmam evābʰilīyanta   saha sarvais tavātmajaiḥ
   
bʰīṣmam eva_abʰilīyanta   saha sarvais tava_ātmajaiḥ /
Halfverse: c    
teṣām ārtāyanam abʰūd   bʰīṣmaḥ śaṃtanavo raṇe
   
teṣām ārtāyanam[?] abʰūd   bʰīṣmaḥ śaṃtanavo raṇe /9/

Verse: 10 
Halfverse: a    
samutpatanta vitrastā   ratʰebʰyo ratʰinas tadā
   
samutpatanta vitrastā   ratʰebʰyo ratʰinas tadā /
Halfverse: c    
sādinaś cāśvapr̥ṣṭʰebʰyo   bʰūmau cāpi padātayaḥ
   
sādinaś ca_aśva-pr̥ṣṭʰebʰyo   bʰūmau ca_api padātayaḥ /10/ 10

Verse: 11 
Halfverse: a    
śrutvā gāṇḍīva nirgʰoṣaṃ   vispʰūrjitam ivāśaneḥ
   
śrutvā gāṇḍīva nirgʰoṣaṃ   vispʰūrjitam iva_aśaneḥ /
Halfverse: c    
sarvasainyāni bʰītāni   vyavalīyanta bʰārata
   
sarva-sainyāni bʰītāni   vyavalīyanta bʰārata /11/

Verse: 12 
Halfverse: a    
atʰa kāmbojamukʰyais tu   br̥hadbʰiḥ śīgʰragāmibʰiḥ
   
atʰa kāmboja-mukʰyais tu   br̥hadbʰiḥ śīgʰra-gāmibʰiḥ /
Halfverse: c    
gopānāṃ bahusāhasrair   balair govāsano vr̥taḥ
   
gopānāṃ bahu-sāhasrair   balair go-vāsano vr̥taḥ /12/

Verse: 13 
Halfverse: a    
madrasauvīragāndʰārais   trigartaiś ca viśāṃ pate
   
madra-sauvīra-gāndʰārais   trigartaiś ca viśāṃ pate /
Halfverse: c    
sarvakāliṅgamukʰyaiś ca   kaliṅgādʰipatir vr̥taḥ
   
sarva-kāliṅga-mukʰyaiś ca   kaliṅga_adʰipatir vr̥taḥ /

Verse: 14 
Halfverse: a    
nāgā naragaṇaugʰāś ca   duḥśāsana puraḥsarāḥ
   
nāgā nara-gaṇa_ogʰāś ca   duḥśāsana puraḥsarāḥ /
Halfverse: c    
jayadratʰaś ca nr̥patiḥ   sahitaḥ sarvarājabʰiḥ
   
jayadratʰaś ca nr̥patiḥ   sahitaḥ sarva-rājabʰiḥ /14/

Verse: 15 
Halfverse: a    
hayāroha varāś caiva   tata putreṇa coditāḥ
   
haya_āroha varāś caiva   tata putreṇa coditāḥ /
Halfverse: c    
caturdaśasahasrāṇi   saubalaṃ paryavārayan
   
caturdaśa-sahasrāṇi   saubalaṃ paryavārayan /15/

Verse: 16 
Halfverse: a    
tatas te sahitāḥ sarve   vibʰaktaratʰavāhanāḥ
   
tatas te sahitāḥ sarve   vibʰakta-ratʰa-vāhanāḥ / ՙ
Halfverse: c    
pāṇḍavān samare jagmus   tāvakā bʰaratarṣabʰa
   
pāṇḍavān samare jagmus   tāvakā bʰarata-r̥ṣabʰa /16/

Verse: 17 
Halfverse: a    
ratʰibʰir vāraṇair aśvaiḥ   padātaiś ca samīritam
   
ratʰibʰir vāraṇair aśvaiḥ   padātaiś ca samīritam /
Halfverse: c    
gʰoram āyodʰanaṃ jajñe   mahābʰrasadr̥śaṃ rajaḥ
   
gʰoram āyodʰanaṃ jajñe   mahā_abʰra-sadr̥śaṃ rajaḥ /17/

Verse: 18 
Halfverse: a    
tomaraprāsanārāca   gajāśvaratʰayodʰinām
   
tomara-prāsa-nārāca   gaja_aśva-ratʰa-yodʰinām /
Halfverse: c    
balena mahatā bʰīṣmaḥ   samasajjat kirīṭinā
   
balena mahatā bʰīṣmaḥ   samasajjat kirīṭinā /18/

Verse: 19 
Halfverse: a    
āvantyaḥ kāśirājena   bʰīmasenena saindʰavaḥ
   
āvantyaḥ kāśi-rājena   bʰīmasenena saindʰavaḥ /
Halfverse: c    
ajātaśatrur madrāṇām   r̥ṣabʰeṇa yaśasvinā
   
ajāta-śatrur madrāṇām   r̥ṣabʰeṇa yaśasvinā /
Halfverse: e    
saha putraḥ sahāmātyaḥ   śalyena samasajjata
   
saha putraḥ saha_amātyaḥ   śalyena samasajjata /19/

Verse: 20 
Halfverse: a    
vikarṇaḥ sahadevena   citrasenaḥ śikʰaṇḍinā
   
vikarṇaḥ sahadevena   citrasenaḥ śikʰaṇḍinā /
Halfverse: c    
matsyā duryodʰanaṃ jagmuḥ   śakuniṃ ca viśāṃ pate
   
matsyā duryodʰanaṃ jagmuḥ   śakuniṃ ca viśāṃ pate /20/ 20

Verse: 21 
Halfverse: a    
drupadaś cekitānaś ca   sātyakiś ca mahāratʰaḥ
   
drupadaś cekitānaś ca   sātyakiś ca mahā-ratʰaḥ /
Halfverse: c    
droṇena samasajjanta   saputreṇa mahātmanā
   
droṇena samasajjanta   sa-putreṇa mahātmanā /
Halfverse: e    
kr̥paś ca kr̥tavarmā ca   dʰr̥ṣṭaketum abʰidrutau
   
kr̥paś ca kr̥ta-varmā ca   dʰr̥ṣṭa-ketum abʰidrutau /21/

Verse: 22 
Halfverse: a    
evaṃ prajavitāśvāni   bʰrāntanāgaratʰāni ca
   
evaṃ prajavita_aśvāni   bʰrānta-nāga-ratʰāni ca /
Halfverse: c    
sainyāni samasajjanta   prayuddʰāni samantataḥ
   
sainyāni samasajjanta   prayuddʰāni samantataḥ /22/

Verse: 23 
Halfverse: a    
nirabʰre vidyutas tīvrā   diśaś ca rajasāvr̥tāḥ
   
nirabʰre vidyutas tīvrā   diśaś ca rajasā_āvr̥tāḥ /
Halfverse: c    
prādur āsan maholkāś ca   sa nirgʰātā viśāṃ pate
   
prādur āsan mahā_ulkāś ca   sa nirgʰātā viśāṃ pate /23/

Verse: 24 
Halfverse: a    
pravavau ca mahāvātaḥ   pāṃsuvarṣaṃ papāta ca
   
pravavau ca mahā-vātaḥ   pāṃsu-varṣaṃ papāta ca /
Halfverse: c    
nabʰasy antardadʰe sūryaḥ   sainyena rajasāvr̥taḥ
   
nabʰasy antar-dadʰe sūryaḥ   sainyena rajasā_āvr̥taḥ /24/

Verse: 25 
Halfverse: a    
pramohaḥ sarvasattvānām   atīva samapadyata
   
pramohaḥ sarva-sattvānām   atīva samapadyata /
Halfverse: c    
rajasā cābʰibʰūtānām   astrajālaiś ca tudyatām
   
rajasā ca_abʰibʰūtānām   astra-jālaiś ca tudyatām /25/

Verse: 26 
Halfverse: a    
vīrabāhuviṣr̥ṣṭānāṃ   sarvāvaraṇa bʰedinām
   
vīra-bāhu-viṣr̥ṣṭānāṃ   sarva_āvaraṇa bʰedinām /
Halfverse: c    
saṃgʰātaḥ śarajālānāṃ   tumulaḥ samapadyata
   
saṃgʰātaḥ śara-jālānāṃ   tumulaḥ samapadyata /26/

Verse: 27 
Halfverse: a    
prakāśaṃ cakrur ākāśaṃ   yudyatāni bʰujottamaiḥ
   
prakāśaṃ cakrur ākāśaṃ   yudyatāni bʰuja_uttamaiḥ /
Halfverse: c    
nakṣatravimalābʰāni   śastrāṇi bʰaratarṣabʰa
   
nakṣatra-vimala_ābʰāni   śastrāṇi bʰarata-r̥ṣabʰa /27/

Verse: 28 
Halfverse: a    
ārṣabʰāṇi vicitrāṇi   rukmajālāvr̥tāni ca
   
ārṣabʰāṇi vicitrāṇi   rukma-jālā_āvr̥tāni ca /
Halfverse: c    
saṃpetur dikṣu sarvāsu   carmāṇi bʰaratarṣabʰa
   
saṃpetur dikṣu sarvāsu   carmāṇi bʰarata-r̥ṣabʰa /28/

Verse: 29 
Halfverse: a    
sūryavarṇaiś ca nistriṃśaiḥ   pātyamānāni sarvaśaḥ
   
sūrya-varṇaiś ca nistriṃśaiḥ   pātyamānāni sarvaśaḥ /
Halfverse: c    
dikṣu sarvāsv adr̥śyanta   śarīrāṇi śirāṃsi ca
   
dikṣu sarvāsv adr̥śyanta   śarīrāṇi śirāṃsi ca /29/

Verse: 30 
Halfverse: a    
bʰagnacakrākṣa nīḍāś ca   nipātitamahādʰvajāḥ
   
bʰagna-cakra_akṣa nīḍāś ca   nipātita-mahā-dʰvajāḥ /
Halfverse: c    
hatāśvāḥ pr̥tʰivīṃ jagmus   tatra tatra mahāratʰāḥ
   
hata_aśvāḥ pr̥tʰivīṃ jagmus   tatra tatra mahā-ratʰāḥ /30/ 30

Verse: 31 
Halfverse: a    
paripetur hayāś cātra   ke cic cʰatrakr̥tavraṇāḥ
   
paripetur hayāś ca_atra   kecic cʰatra-kr̥ta-vraṇāḥ /
Halfverse: c    
ratʰān viparikarṣanto   hateṣu ratʰayodʰiṣu
   
ratʰān viparikarṣanto   hateṣu ratʰa-yodʰiṣu /31/

Verse: 32 
Halfverse: a    
śarāhatā bʰinnadehā   baddʰayoktrā hayottamāḥ
   
śara_āhatā bʰinna-dehā   baddʰa-yoktrā haya_uttamāḥ /
Halfverse: c    
yugāni paryakarṣanta   tatra tatra sma bʰārata
   
yugāni paryakarṣanta   tatra tatra sma bʰārata /32/

Verse: 33 
Halfverse: a    
adr̥śyanta sa sūtāś ca   sāśvāḥ sa ratʰayodʰinaḥ
   
adr̥śyanta sa sūtāś ca   sa_aśvāḥ sa ratʰa-yodʰinaḥ /
Halfverse: c    
ekena balinā rājan   vāraṇena hatā ratʰāḥ
   
ekena balinā rājan   vāraṇena hatā ratʰāḥ /33/

Verse: 34 
Halfverse: a    
gandʰahastimadasrāvam   āgʰrāya bahavo raṇe
   
gandʰa-hasti-mada-srāvam   āgʰrāya bahavo raṇe /
Halfverse: c    
saṃnipāte balaugʰānāṃ   vītam ādadire gajāḥ
   
saṃnipāte bala_ogʰānāṃ   vītam ādadire gajāḥ /34/

Verse: 35 
Halfverse: a    
sa tomaramahāmātrair   nipatadbʰir gatāsubʰiḥ
   
sa tomara-mahā-mātrair   nipatadbʰir gata_asubʰiḥ /
Halfverse: c    
babʰūvāyodʰanaṃ cʰannaṃ   nārācābʰihatair gajaiḥ
   
babʰūva_āyodʰanaṃ cʰannaṃ   nārāca_abʰihatair gajaiḥ /35/

Verse: 36 
Halfverse: a    
saṃnipāte balaugʰānāṃ   preṣitair varavāraṇaiḥ
   
saṃnipāte bala_ogʰānāṃ   preṣitair vara-vāraṇaiḥ /
Halfverse: c    
nipetur yudʰi saṃbʰagnāḥ   sa yodʰāḥ sa dʰvajā ratʰāḥ
   
nipetur yudʰi saṃbʰagnāḥ   sa yodʰāḥ sa dʰvajā ratʰāḥ /36/

Verse: 37 
Halfverse: a    
nāgarājopamair hastair   nāgair ākṣipya saṃyuge
   
nāga-rāja_upamair hastair   nāgair ākṣipya saṃyuge /
Halfverse: c    
vyadr̥śyanta mahārāja   saṃbʰagnā ratʰakūbarāḥ
   
vyadr̥śyanta mahā-rāja   saṃbʰagnā ratʰa-kūbarāḥ /37/

Verse: 38 
Halfverse: a    
viśīrṇaratʰajālāś ca   keśeṣv ākṣipya dantibʰiḥ
   
viśīrṇa-ratʰa-jālāś ca   keśeṣv ākṣipya dantibʰiḥ /
Halfverse: c    
drumaśākʰā ivāvidʰya   niṣpiṣṭā ratʰino raṇe
   
druma-śākʰā\ iva_āvidʰya   niṣpiṣṭā ratʰino raṇe /38/ ՙ

Verse: 39 
Halfverse: a    
ratʰeṣu ca ratʰān yuddʰe   saṃsaktān varavāraṇāḥ
   
ratʰeṣu ca ratʰān yuddʰe   saṃsaktān vara-vāraṇāḥ /
Halfverse: c    
vikarṣanto diśaḥ sarvāḥ   saṃpetuḥ sarvaśabdagāḥ
   
vikarṣanto diśaḥ sarvāḥ   saṃpetuḥ sarva-śabdagāḥ /39/

Verse: 40 
Halfverse: a    
teṣāṃ tatʰā karṣatāṃ ca   gajānāṃ rūpam ābabʰau
   
teṣāṃ tatʰā karṣatāṃ ca   gajānāṃ rūpam ābabʰau /
Halfverse: c    
saraḥsu nalinī jālaṃ   viṣaktam iva karṣatām
   
saraḥsu nalinī jālaṃ   viṣaktam iva karṣatām /40/ 40

Verse: 41 
Halfverse: a    
evaṃ saṃcʰāditaṃ tatra   babʰūvāyodʰanaṃ mahat
   
evaṃ saṃcʰāditaṃ tatra   babʰūva_āyodʰanaṃ mahat /
Halfverse: c    
sādibʰiś ca padātaiś ca   sa dʰvajaiś ca mahāratʰaiḥ
   
sādibʰiś ca padātaiś ca   sa dʰvajaiś ca mahā-ratʰaiḥ /41/ (E)ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.