TITUS
Mahabharata
Part No. 927
Chapter: 67
Adhyāya
67
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
dr̥ṣṭvā
bʰīṣmeṇa
saṃsaktān
bʰrātr̥̄n
anyāṃś
ca
pārtʰivān
dr̥ṣṭvā
bʰīṣmeṇa
saṃsaktān
bʰrātr̥̄n
anyāṃś
ca
pārtʰivān
/
Halfverse: c
tam
abʰyadʰāvad
gāṅgeyam
udyatāstro
dʰanaṃjayaḥ
tam
abʰyadʰāvad
gāṅgeyam
udyata
_astro
dʰanaṃjayaḥ
/1/
Verse: 2
Halfverse: a
pāñcajanyasya
nirgʰoṣaṃ
dʰanuṣo
gāṇḍivasya
ca
pāñcajanyasya
nirgʰoṣaṃ
dʰanuṣo
gāṇḍivasya
ca
/
Halfverse: c
dʰvajaṃ
ca
dr̥ṣṭvā
pārtʰasya
sarvān
no
bʰayam
āviśat
dʰvajaṃ
ca
dr̥ṣṭvā
pārtʰasya
sarvān
no
bʰayam
āviśat
/2/
Verse: 3
Halfverse: a
asajjamānaṃ
vr̥kṣeṣu
dʰūmaketum
ivottʰitam
asajjamānaṃ
vr̥kṣeṣu
dʰūma-ketum
iva
_uttʰitam
/
Halfverse: c
bahuvarṇaṃ
ca
citraṃ
ca
divyaṃ
vānaralakṣaṇam
bahu-varṇaṃ
ca
citraṃ
ca
divyaṃ
vānara-lakṣaṇam
/
Halfverse: e
apaśyāma
mahārāja
dʰvajaṃ
gāṇḍiva
dʰanvanaḥ
apaśyāma
mahā-rāja
dʰvajaṃ
gāṇḍiva
dʰanvanaḥ
/3/
Verse: 4
Halfverse: a
vidyutaṃ
megʰamadʰyastʰāṃ
bʰrājamānām
ivāmbare
vidyutaṃ
megʰa-madʰyastʰāṃ
bʰrājamānām
iva
_ambare
/
Halfverse: c
dadr̥śur
gāṇḍivaṃ
yodʰā
rukmapr̥ṣṭʰaṃ
mahāratʰe
dadr̥śur
gāṇḍivaṃ
yodʰā
rukma-pr̥ṣṭʰaṃ
mahā-ratʰe
/4/
Verse: 5
Halfverse: a
aśuśruma
bʰr̥śaṃ
cāsya
śakrasyevābʰigarjataḥ
aśuśruma
bʰr̥śaṃ
ca
_asya
śakrasya
_iva
_abʰigarjataḥ
/
Halfverse: c
sugʰoraṃ
talayoḥ
śabdaṃ
nigʰnatas
tava
vāhinīm
sugʰoraṃ
talayoḥ
śabdaṃ
nigʰnatas
tava
vāhinīm
/5/
Verse: 6
Halfverse: a
caṇḍavāto
yatʰā
megʰaḥ
sa
vidyut
stanayitnumān
caṇḍa-vāto
yatʰā
megʰaḥ
sa
vidyut
stanayitnumān
/
Halfverse: c
diśaḥ
saṃplāvayan
sarvāḥ
śaravarṣaiḥ
samantataḥ
diśaḥ
saṃplāvayan
sarvāḥ
śara-varṣaiḥ
samantataḥ
/6/
Verse: 7
Halfverse: a
abʰyadʰāvata
gāṅgeyaṃ
bʰairavāstro
dʰanaṃjayaḥ
abʰyadʰāvata
gāṅgeyaṃ
bʰairava
_astro
dʰanaṃjayaḥ
/
Halfverse: c
diśaṃ
prācīṃ
pratīcīṃ
ca
na
jānīmo
'stramohitāḥ
diśaṃ
prācīṃ
pratīcīṃ
ca
na
jānīmo
_astra-mohitāḥ
/7/
Verse: 8
Halfverse: a
kāṃdig
bʰūtāḥ
śrāntapatrā
hatāstrā
hatacetasaḥ
kāṃdig
bʰūtāḥ
śrānta-patrā
hata
_astrā
hata-cetasaḥ
/
Halfverse: c
anyonyam
abʰisaṃśliṣya
yodʰās
te
bʰaratarṣabʰa
anyonyam
abʰisaṃśliṣya
yodʰās
te
bʰarata-r̥ṣabʰa
/8/
Verse: 9
Halfverse: a
bʰīṣmam
evābʰilīyanta
saha
sarvais
tavātmajaiḥ
bʰīṣmam
eva
_abʰilīyanta
saha
sarvais
tava
_ātmajaiḥ
/
Halfverse: c
teṣām
ārtāyanam
abʰūd
bʰīṣmaḥ
śaṃtanavo
raṇe
teṣām
ārtāyanam[
?]
abʰūd
bʰīṣmaḥ
śaṃtanavo
raṇe
/9/
Verse: 10
Halfverse: a
samutpatanta
vitrastā
ratʰebʰyo
ratʰinas
tadā
samutpatanta
vitrastā
ratʰebʰyo
ratʰinas
tadā
/
Halfverse: c
sādinaś
cāśvapr̥ṣṭʰebʰyo
bʰūmau
cāpi
padātayaḥ
sādinaś
ca
_aśva-pr̥ṣṭʰebʰyo
bʰūmau
ca
_api
padātayaḥ
/10/
10
Verse: 11
Halfverse: a
śrutvā
gāṇḍīva
nirgʰoṣaṃ
vispʰūrjitam
ivāśaneḥ
śrutvā
gāṇḍīva
nirgʰoṣaṃ
vispʰūrjitam
iva
_aśaneḥ
/
Halfverse: c
sarvasainyāni
bʰītāni
vyavalīyanta
bʰārata
sarva-sainyāni
bʰītāni
vyavalīyanta
bʰārata
/11/
Verse: 12
Halfverse: a
atʰa
kāmbojamukʰyais
tu
br̥hadbʰiḥ
śīgʰragāmibʰiḥ
atʰa
kāmboja-mukʰyais
tu
br̥hadbʰiḥ
śīgʰra-gāmibʰiḥ
/
Halfverse: c
gopānāṃ
bahusāhasrair
balair
govāsano
vr̥taḥ
gopānāṃ
bahu-sāhasrair
balair
go-vāsano
vr̥taḥ
/12/
Verse: 13
Halfverse: a
madrasauvīragāndʰārais
trigartaiś
ca
viśāṃ
pate
madra-sauvīra-gāndʰārais
trigartaiś
ca
viśāṃ
pate
/
Halfverse: c
sarvakāliṅgamukʰyaiś
ca
kaliṅgādʰipatir
vr̥taḥ
sarva-kāliṅga-mukʰyaiś
ca
kaliṅga
_adʰipatir
vr̥taḥ
/
Verse: 14
Halfverse: a
nāgā
naragaṇaugʰāś
ca
duḥśāsana
puraḥsarāḥ
nāgā
nara-gaṇa
_ogʰāś
ca
duḥśāsana
puraḥsarāḥ
/
Halfverse: c
jayadratʰaś
ca
nr̥patiḥ
sahitaḥ
sarvarājabʰiḥ
jayadratʰaś
ca
nr̥patiḥ
sahitaḥ
sarva-rājabʰiḥ
/14/
Verse: 15
Halfverse: a
hayāroha
varāś
caiva
tata
putreṇa
coditāḥ
haya
_āroha
varāś
caiva
tata
putreṇa
coditāḥ
/
Halfverse: c
caturdaśasahasrāṇi
saubalaṃ
paryavārayan
caturdaśa-sahasrāṇi
saubalaṃ
paryavārayan
/15/
Verse: 16
Halfverse: a
tatas
te
sahitāḥ
sarve
vibʰaktaratʰavāhanāḥ
tatas
te
sahitāḥ
sarve
vibʰakta-ratʰa-vāhanāḥ
/
ՙ
Halfverse: c
pāṇḍavān
samare
jagmus
tāvakā
bʰaratarṣabʰa
pāṇḍavān
samare
jagmus
tāvakā
bʰarata-r̥ṣabʰa
/16/
Verse: 17
Halfverse: a
ratʰibʰir
vāraṇair
aśvaiḥ
padātaiś
ca
samīritam
ratʰibʰir
vāraṇair
aśvaiḥ
padātaiś
ca
samīritam
/
Halfverse: c
gʰoram
āyodʰanaṃ
jajñe
mahābʰrasadr̥śaṃ
rajaḥ
gʰoram
āyodʰanaṃ
jajñe
mahā
_abʰra-sadr̥śaṃ
rajaḥ
/17/
Verse: 18
Halfverse: a
tomaraprāsanārāca
gajāśvaratʰayodʰinām
tomara-prāsa-nārāca
gaja
_aśva-ratʰa-yodʰinām
/
Halfverse: c
balena
mahatā
bʰīṣmaḥ
samasajjat
kirīṭinā
balena
mahatā
bʰīṣmaḥ
samasajjat
kirīṭinā
/18/
Verse: 19
Halfverse: a
āvantyaḥ
kāśirājena
bʰīmasenena
saindʰavaḥ
āvantyaḥ
kāśi-rājena
bʰīmasenena
saindʰavaḥ
/
Halfverse: c
ajātaśatrur
madrāṇām
r̥ṣabʰeṇa
yaśasvinā
ajāta-śatrur
madrāṇām
r̥ṣabʰeṇa
yaśasvinā
/
Halfverse: e
saha
putraḥ
sahāmātyaḥ
śalyena
samasajjata
saha
putraḥ
saha
_amātyaḥ
śalyena
samasajjata
/19/
Verse: 20
Halfverse: a
vikarṇaḥ
sahadevena
citrasenaḥ
śikʰaṇḍinā
vikarṇaḥ
sahadevena
citrasenaḥ
śikʰaṇḍinā
/
Halfverse: c
matsyā
duryodʰanaṃ
jagmuḥ
śakuniṃ
ca
viśāṃ
pate
matsyā
duryodʰanaṃ
jagmuḥ
śakuniṃ
ca
viśāṃ
pate
/20/
20
Verse: 21
Halfverse: a
drupadaś
cekitānaś
ca
sātyakiś
ca
mahāratʰaḥ
drupadaś
cekitānaś
ca
sātyakiś
ca
mahā-ratʰaḥ
/
Halfverse: c
droṇena
samasajjanta
saputreṇa
mahātmanā
droṇena
samasajjanta
sa-putreṇa
mahātmanā
/
Halfverse: e
kr̥paś
ca
kr̥tavarmā
ca
dʰr̥ṣṭaketum
abʰidrutau
kr̥paś
ca
kr̥ta-varmā
ca
dʰr̥ṣṭa-ketum
abʰidrutau
/21/
Verse: 22
Halfverse: a
evaṃ
prajavitāśvāni
bʰrāntanāgaratʰāni
ca
evaṃ
prajavita
_aśvāni
bʰrānta-nāga-ratʰāni
ca
/
Halfverse: c
sainyāni
samasajjanta
prayuddʰāni
samantataḥ
sainyāni
samasajjanta
prayuddʰāni
samantataḥ
/22/
Verse: 23
Halfverse: a
nirabʰre
vidyutas
tīvrā
diśaś
ca
rajasāvr̥tāḥ
nirabʰre
vidyutas
tīvrā
diśaś
ca
rajasā
_āvr̥tāḥ
/
Halfverse: c
prādur
āsan
maholkāś
ca
sa
nirgʰātā
viśāṃ
pate
prādur
āsan
mahā
_ulkāś
ca
sa
nirgʰātā
viśāṃ
pate
/23/
Verse: 24
Halfverse: a
pravavau
ca
mahāvātaḥ
pāṃsuvarṣaṃ
papāta
ca
pravavau
ca
mahā-vātaḥ
pāṃsu-varṣaṃ
papāta
ca
/
Halfverse: c
nabʰasy
antardadʰe
sūryaḥ
sainyena
rajasāvr̥taḥ
nabʰasy
antar-dadʰe
sūryaḥ
sainyena
rajasā
_āvr̥taḥ
/24/
Verse: 25
Halfverse: a
pramohaḥ
sarvasattvānām
atīva
samapadyata
pramohaḥ
sarva-sattvānām
atīva
samapadyata
/
Halfverse: c
rajasā
cābʰibʰūtānām
astrajālaiś
ca
tudyatām
rajasā
ca
_abʰibʰūtānām
astra-jālaiś
ca
tudyatām
/25/
Verse: 26
Halfverse: a
vīrabāhuviṣr̥ṣṭānāṃ
sarvāvaraṇa
bʰedinām
vīra-bāhu-viṣr̥ṣṭānāṃ
sarva
_āvaraṇa
bʰedinām
/
Halfverse: c
saṃgʰātaḥ
śarajālānāṃ
tumulaḥ
samapadyata
saṃgʰātaḥ
śara-jālānāṃ
tumulaḥ
samapadyata
/26/
Verse: 27
Halfverse: a
prakāśaṃ
cakrur
ākāśaṃ
yudyatāni
bʰujottamaiḥ
prakāśaṃ
cakrur
ākāśaṃ
yudyatāni
bʰuja
_uttamaiḥ
/
Halfverse: c
nakṣatravimalābʰāni
śastrāṇi
bʰaratarṣabʰa
nakṣatra-vimala
_ābʰāni
śastrāṇi
bʰarata-r̥ṣabʰa
/27/
Verse: 28
Halfverse: a
ārṣabʰāṇi
vicitrāṇi
rukmajālāvr̥tāni
ca
ārṣabʰāṇi
vicitrāṇi
rukma-jālā
_āvr̥tāni
ca
/
Halfverse: c
saṃpetur
dikṣu
sarvāsu
carmāṇi
bʰaratarṣabʰa
saṃpetur
dikṣu
sarvāsu
carmāṇi
bʰarata-r̥ṣabʰa
/28/
Verse: 29
Halfverse: a
sūryavarṇaiś
ca
nistriṃśaiḥ
pātyamānāni
sarvaśaḥ
sūrya-varṇaiś
ca
nistriṃśaiḥ
pātyamānāni
sarvaśaḥ
/
Halfverse: c
dikṣu
sarvāsv
adr̥śyanta
śarīrāṇi
śirāṃsi
ca
dikṣu
sarvāsv
adr̥śyanta
śarīrāṇi
śirāṃsi
ca
/29/
Verse: 30
Halfverse: a
bʰagnacakrākṣa
nīḍāś
ca
nipātitamahādʰvajāḥ
bʰagna-cakra
_akṣa
nīḍāś
ca
nipātita-mahā-dʰvajāḥ
/
Halfverse: c
hatāśvāḥ
pr̥tʰivīṃ
jagmus
tatra
tatra
mahāratʰāḥ
hata
_aśvāḥ
pr̥tʰivīṃ
jagmus
tatra
tatra
mahā-ratʰāḥ
/30/
30
Verse: 31
Halfverse: a
paripetur
hayāś
cātra
ke
cic
cʰatrakr̥tavraṇāḥ
paripetur
hayāś
ca
_atra
kecic
cʰatra-kr̥ta-vraṇāḥ
/
Halfverse: c
ratʰān
viparikarṣanto
hateṣu
ratʰayodʰiṣu
ratʰān
viparikarṣanto
hateṣu
ratʰa-yodʰiṣu
/31/
Verse: 32
Halfverse: a
śarāhatā
bʰinnadehā
baddʰayoktrā
hayottamāḥ
śara
_āhatā
bʰinna-dehā
baddʰa-yoktrā
haya
_uttamāḥ
/
Halfverse: c
yugāni
paryakarṣanta
tatra
tatra
sma
bʰārata
yugāni
paryakarṣanta
tatra
tatra
sma
bʰārata
/32/
Verse: 33
Halfverse: a
adr̥śyanta
sa
sūtāś
ca
sāśvāḥ
sa
ratʰayodʰinaḥ
adr̥śyanta
sa
sūtāś
ca
sa
_aśvāḥ
sa
ratʰa-yodʰinaḥ
/
Halfverse: c
ekena
balinā
rājan
vāraṇena
hatā
ratʰāḥ
ekena
balinā
rājan
vāraṇena
hatā
ratʰāḥ
/33/
Verse: 34
Halfverse: a
gandʰahastimadasrāvam
āgʰrāya
bahavo
raṇe
gandʰa-hasti-mada-srāvam
āgʰrāya
bahavo
raṇe
/
Halfverse: c
saṃnipāte
balaugʰānāṃ
vītam
ādadire
gajāḥ
saṃnipāte
bala
_ogʰānāṃ
vītam
ādadire
gajāḥ
/34/
Verse: 35
Halfverse: a
sa
tomaramahāmātrair
nipatadbʰir
gatāsubʰiḥ
sa
tomara-mahā-mātrair
nipatadbʰir
gata
_asubʰiḥ
/
Halfverse: c
babʰūvāyodʰanaṃ
cʰannaṃ
nārācābʰihatair
gajaiḥ
babʰūva
_āyodʰanaṃ
cʰannaṃ
nārāca
_abʰihatair
gajaiḥ
/35/
Verse: 36
Halfverse: a
saṃnipāte
balaugʰānāṃ
preṣitair
varavāraṇaiḥ
saṃnipāte
bala
_ogʰānāṃ
preṣitair
vara-vāraṇaiḥ
/
Halfverse: c
nipetur
yudʰi
saṃbʰagnāḥ
sa
yodʰāḥ
sa
dʰvajā
ratʰāḥ
nipetur
yudʰi
saṃbʰagnāḥ
sa
yodʰāḥ
sa
dʰvajā
ratʰāḥ
/36/
Verse: 37
Halfverse: a
nāgarājopamair
hastair
nāgair
ākṣipya
saṃyuge
nāga-rāja
_upamair
hastair
nāgair
ākṣipya
saṃyuge
/
Halfverse: c
vyadr̥śyanta
mahārāja
saṃbʰagnā
ratʰakūbarāḥ
vyadr̥śyanta
mahā-rāja
saṃbʰagnā
ratʰa-kūbarāḥ
/37/
Verse: 38
Halfverse: a
viśīrṇaratʰajālāś
ca
keśeṣv
ākṣipya
dantibʰiḥ
viśīrṇa-ratʰa-jālāś
ca
keśeṣv
ākṣipya
dantibʰiḥ
/
Halfverse: c
drumaśākʰā
ivāvidʰya
niṣpiṣṭā
ratʰino
raṇe
druma-śākʰā\
iva
_āvidʰya
niṣpiṣṭā
ratʰino
raṇe
/38/
ՙ
Verse: 39
Halfverse: a
ratʰeṣu
ca
ratʰān
yuddʰe
saṃsaktān
varavāraṇāḥ
ratʰeṣu
ca
ratʰān
yuddʰe
saṃsaktān
vara-vāraṇāḥ
/
Halfverse: c
vikarṣanto
diśaḥ
sarvāḥ
saṃpetuḥ
sarvaśabdagāḥ
vikarṣanto
diśaḥ
sarvāḥ
saṃpetuḥ
sarva-śabdagāḥ
/39/
Verse: 40
Halfverse: a
teṣāṃ
tatʰā
karṣatāṃ
ca
gajānāṃ
rūpam
ābabʰau
teṣāṃ
tatʰā
karṣatāṃ
ca
gajānāṃ
rūpam
ābabʰau
/
Halfverse: c
saraḥsu
nalinī
jālaṃ
viṣaktam
iva
karṣatām
saraḥsu
nalinī
jālaṃ
viṣaktam
iva
karṣatām
/40/
40
Verse: 41
Halfverse: a
evaṃ
saṃcʰāditaṃ
tatra
babʰūvāyodʰanaṃ
mahat
evaṃ
saṃcʰāditaṃ
tatra
babʰūva
_āyodʰanaṃ
mahat
/
Halfverse: c
sādibʰiś
ca
padātaiś
ca
sa
dʰvajaiś
ca
mahāratʰaiḥ
sādibʰiś
ca
padātaiś
ca
sa
dʰvajaiś
ca
mahā-ratʰaiḥ
/41/
(E)ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.