TITUS
Mahabharata
Part No. 926
Previous part

Chapter: 66 
Adhyāya 66


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
akarot tumulaṃ yuddʰaṃ   bʰīṣmaḥ śāṃtanavas tadā
   
akarot tumulaṃ yuddʰaṃ   bʰīṣmaḥ śāṃtanavas tadā /
Halfverse: c    
bʰīmasena bʰayād iccʰan   putrāṃs tārayituṃ tava
   
bʰīmasena bʰayād iccʰan   putrāṃs tārayituṃ tava /1/

Verse: 2 
Halfverse: a    
pūrvāhṇe tan mahāraudraṃ   rājñāṃ yuddʰam avartata
   
pūrva_ahṇe tan mahā-raudraṃ   rājñāṃ yuddʰam avartata /
Halfverse: c    
kurūṇāṃ pāṇḍavānāṃ ca   mukʰyaśūra vināśanam
   
kurūṇāṃ pāṇḍavānāṃ ca   mukʰya-śūra vināśanam /2/

Verse: 3 
Halfverse: a    
tasminn ākulasaṃgrāme   vartamāne mahābʰaye
   
tasminn ākula-saṃgrāme   vartamāne mahā-bʰaye /
Halfverse: c    
abʰavat tumulaḥ śabdaḥ   saṃspr̥śan gaganaṃ mahat
   
abʰavat tumulaḥ śabdaḥ   saṃspr̥śan gaganaṃ mahat /3/

Verse: 4 
Halfverse: a    
nadadbʰiś ca mahānāgair   heṣamāṇaiś ca vājibʰiḥ
   
nadadbʰiś ca mahā-nāgair   heṣamāṇaiś ca vājibʰiḥ /
Halfverse: c    
bʰerīśaṅkʰaninādaiś ca   tumulaḥ samapadyata
   
bʰerī-śaṅkʰa-ninādaiś ca   tumulaḥ samapadyata /4/

Verse: 5 
Halfverse: a    
yuyutsavas te vikrāntā   vijayāya mahābalāḥ
   
yuyutsavas te vikrāntā   vijayāya mahā-balāḥ /
Halfverse: c    
anyonyam abʰigarjanto   goṣṭʰeṣv iva maharṣabʰāḥ
   
anyonyam abʰigarjanto   goṣṭʰeṣv iva mahā-r̥ṣabʰāḥ /5/

Verse: 6 
Halfverse: a    
śirasāṃ pātyamānānāṃ   samare niśitaiḥ śaraiḥ
   
śirasāṃ pātyamānānāṃ   samare niśitaiḥ śaraiḥ /
Halfverse: c    
aśmavr̥ṣṭir ivākāśe   babʰūva bʰaratarṣabʰa
   
aśma-vr̥ṣṭir iva_ākāśe   babʰūva bʰarata-r̥ṣabʰa /6/

Verse: 7 
Halfverse: a    
kuṇḍaloṣṇīṣa dʰārīṇi   jātarūpojjvalāni ca
   
kuṇḍala_uṣṇīṣa dʰārīṇi   jāta-rūpa_ujjvalāni ca /
Halfverse: c    
patitāni sma dr̥śyante   śirāṃsi bʰaratarṣabʰa
   
patitāni sma dr̥śyante   śirāṃsi bʰarata-r̥ṣabʰa /7/

Verse: 8 
Halfverse: a    
viśikʰonmatʰitair gātrair   bāhubʰiś ca sa kārmukaiḥ
   
viśikʰa_unmatʰitair gātrair   bāhubʰiś ca sa kārmukaiḥ /
Halfverse: c    
sa hastābʰaraṇaiś cānyair   abʰavac cʰāditā mahī
   
sa hasta_ābʰaraṇaiś ca_anyair   abʰavac cʰāditā mahī /8/

Verse: 9 
Halfverse: a    
kavacopahitair gātrair   hastaiś ca samalaṃkr̥taiḥ
   
kavaca_upahitair gātrair   hastaiś ca samalaṃkr̥taiḥ /
Halfverse: c    
mukʰaiś ca candrasaṃkāśai   raktāntanayanaiḥ śubʰaiḥ
   
mukʰaiś ca candra-saṃkāśai   rakta_anta-nayanaiḥ śubʰaiḥ /9/

Verse: 10 
Halfverse: a    
gajavāji manuṣyāṇāṃ   sarvagātraiś ca bʰūpate
   
gaja-vāji manuṣyāṇāṃ   sarva-gātraiś ca bʰū-pate /
Halfverse: c    
āsīt sarvā samākīrṇā   muhūrtena vasuṃdʰarā
   
āsīt sarvā samākīrṇā   muhūrtena vasuṃ-dʰarā /10/ 10

Verse: 11 
Halfverse: a    
rajo megʰaiś ca tumulaiḥ   śastravidyut prakāśitaiḥ
   
rajo megʰaiś ca tumulaiḥ   śastra-vidyut prakāśitaiḥ /
Halfverse: c    
āyudʰānāṃ ca nirgʰoṣaḥ   stanayitnu samo 'bʰavat
   
āyudʰānāṃ ca nirgʰoṣaḥ   stanayitnu samo_abʰavat /11/

Verse: 12 
Halfverse: a    
sa saṃprahāras tumulaḥ   kaṭukaḥ śoṇitodakaḥ
   
sa saṃprahāras tumulaḥ   kaṭukaḥ śoṇita_udakaḥ /
Halfverse: c    
prāvartata kurūṇāṃ ca   pāṇḍavānāṃ ca bʰārata
   
prāvartata kurūṇāṃ ca   pāṇḍavānāṃ ca bʰārata /12/

Verse: 13 
Halfverse: a    
tasmin mahābʰaye gʰore   tumule lomaharṣaṇe
   
tasmin mahā-bʰaye gʰore   tumule loma-harṣaṇe /
Halfverse: c    
vavarṣuḥ śaravarṣāṇi   kṣatriyā yuddʰadurmadāḥ
   
vavarṣuḥ śara-varṣāṇi   kṣatriyā yuddʰa-durmadāḥ /13/

Verse: 14 
Halfverse: a    
krośanti kuñjarās tatra   śaravarṣa pratāpitāḥ
   
krośanti kuñjarās tatra   śara-varṣa pratāpitāḥ /
Halfverse: c    
tāvakānāṃ pareṣāṃ ca   saṃyuge bʰaratottama
   
tāvakānāṃ pareṣāṃ ca   saṃyuge bʰarata_uttama /
Halfverse: e    
aśvāś ca paryadʰāvanta   hatārohā diśo daśa
   
aśvāś ca paryadʰāvanta   hata_ārohā diśo daśa /14/

Verse: 15 
Halfverse: a    
utpatya nipatanty anye   śaragʰāta prapīḍitāḥ
   
utpatya nipatanty anye   śara-gʰāta prapīḍitāḥ /
Halfverse: c    
tāvakānāṃ pareṣāṃ ca   yodʰānāṃ bʰaratarṣabʰa
   
tāvakānāṃ pareṣāṃ ca   yodʰānāṃ bʰarata-r̥ṣabʰa /15/

Verse: 16 
Halfverse: a    
aśvānāṃ kuñjarāṇāṃ ca   ratʰānāṃ cātivartatām
   
aśvānāṃ kuñjarāṇāṃ ca   ratʰānāṃ ca_ativartatām /
Halfverse: c    
saṃgʰātāḥ sma pradr̥śyante   tatra tatra viśāṃ pate
   
saṃgʰātāḥ sma pradr̥śyante   tatra tatra viśāṃ pate /16/

Verse: 17 
Halfverse: a    
gadābʰir asibʰiḥ prāsair   bāṇaiś ca nataparvabʰiḥ
   
gadābʰir asibʰiḥ prāsair   bāṇaiś ca nata-parvabʰiḥ /
Halfverse: c    
jagʰnuḥ parasparaṃ tatra   kṣatriyāḥ kālacoditāḥ
   
jagʰnuḥ parasparaṃ tatra   kṣatriyāḥ kāla-coditāḥ /17/

Verse: 18 
Halfverse: a    
apare bāhubʰir vīrā   niyuddʰa kuśalā yudʰi
   
apare bāhubʰir vīrā   niyuddʰa kuśalā yudʰi / ՙ
Halfverse: c    
bahudʰā samasajjanta   āyasaiḥ parigʰair iva
   
bahudʰā samasajjanta āyasaiḥ parigʰair iva /18/ ՙ

Verse: 19 
Halfverse: a    
muṣṭibʰir jānubʰiś caiva   talaiś caiva viśāṃ pate
   
muṣṭibʰir jānubʰiś caiva   talaiś caiva viśāṃ pate /
Halfverse: c    
anyonyaṃ jagʰnire vīrās   tāvakāḥ pāṇḍavaiḥ saha
   
anyonyaṃ jagʰnire vīrās   tāvakāḥ pāṇḍavaiḥ saha /19/

Verse: 20 
Halfverse: a    
viratʰā ratʰinaś cātra   nistriṃśavaradʰāriṇaḥ
   
viratʰā ratʰinaś ca_atra   nistriṃśa-vara-dʰāriṇaḥ /
Halfverse: c    
anyonyam abʰidʰāvanta   parasparavadʰaiṣiṇaḥ
   
anyonyam abʰidʰāvanta   paraspara-vadʰa_eṣiṇaḥ /20/ 20

Verse: 21 
Halfverse: a    
tato duryodʰano rājā   kaliṅgair bahubʰir vr̥taḥ
   
tato duryodʰano rājā   kaliṅgair bahubʰir vr̥taḥ /
Halfverse: c    
puraskr̥tya raṇe bʰīṣmaṃ   pāṇḍavān abʰyavartata
   
puraskr̥tya raṇe bʰīṣmaṃ   pāṇḍavān abʰyavartata /21/

Verse: 22 
Halfverse: a    
tatʰaiva pāṇḍavāḥ sarve   parivārya vr̥kodaram
   
tatʰaiva pāṇḍavāḥ sarve   parivārya vr̥kodaram /
Halfverse: c    
bʰīṣmam abʰyadravan kruddʰā   raṇe rabʰasa vāhanāḥ
   
bʰīṣmam abʰyadravan kruddʰā   raṇe rabʰasa vāhanāḥ /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.