TITUS
Mahabharata
Part No. 926
Chapter: 66
Adhyāya
66
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
akarot
tumulaṃ
yuddʰaṃ
bʰīṣmaḥ
śāṃtanavas
tadā
akarot
tumulaṃ
yuddʰaṃ
bʰīṣmaḥ
śāṃtanavas
tadā
/
Halfverse: c
bʰīmasena
bʰayād
iccʰan
putrāṃs
tārayituṃ
tava
bʰīmasena
bʰayād
iccʰan
putrāṃs
tārayituṃ
tava
/1/
Verse: 2
Halfverse: a
pūrvāhṇe
tan
mahāraudraṃ
rājñāṃ
yuddʰam
avartata
pūrva
_ahṇe
tan
mahā-raudraṃ
rājñāṃ
yuddʰam
avartata
/
Halfverse: c
kurūṇāṃ
pāṇḍavānāṃ
ca
mukʰyaśūra
vināśanam
kurūṇāṃ
pāṇḍavānāṃ
ca
mukʰya-śūra
vināśanam
/2/
Verse: 3
Halfverse: a
tasminn
ākulasaṃgrāme
vartamāne
mahābʰaye
tasminn
ākula-saṃgrāme
vartamāne
mahā-bʰaye
/
Halfverse: c
abʰavat
tumulaḥ
śabdaḥ
saṃspr̥śan
gaganaṃ
mahat
abʰavat
tumulaḥ
śabdaḥ
saṃspr̥śan
gaganaṃ
mahat
/3/
Verse: 4
Halfverse: a
nadadbʰiś
ca
mahānāgair
heṣamāṇaiś
ca
vājibʰiḥ
nadadbʰiś
ca
mahā-nāgair
heṣamāṇaiś
ca
vājibʰiḥ
/
Halfverse: c
bʰerīśaṅkʰaninādaiś
ca
tumulaḥ
samapadyata
bʰerī-śaṅkʰa-ninādaiś
ca
tumulaḥ
samapadyata
/4/
Verse: 5
Halfverse: a
yuyutsavas
te
vikrāntā
vijayāya
mahābalāḥ
yuyutsavas
te
vikrāntā
vijayāya
mahā-balāḥ
/
Halfverse: c
anyonyam
abʰigarjanto
goṣṭʰeṣv
iva
maharṣabʰāḥ
anyonyam
abʰigarjanto
goṣṭʰeṣv
iva
mahā-r̥ṣabʰāḥ
/5/
Verse: 6
Halfverse: a
śirasāṃ
pātyamānānāṃ
samare
niśitaiḥ
śaraiḥ
śirasāṃ
pātyamānānāṃ
samare
niśitaiḥ
śaraiḥ
/
Halfverse: c
aśmavr̥ṣṭir
ivākāśe
babʰūva
bʰaratarṣabʰa
aśma-vr̥ṣṭir
iva
_ākāśe
babʰūva
bʰarata-r̥ṣabʰa
/6/
Verse: 7
Halfverse: a
kuṇḍaloṣṇīṣa
dʰārīṇi
jātarūpojjvalāni
ca
kuṇḍala
_uṣṇīṣa
dʰārīṇi
jāta-rūpa
_ujjvalāni
ca
/
Halfverse: c
patitāni
sma
dr̥śyante
śirāṃsi
bʰaratarṣabʰa
patitāni
sma
dr̥śyante
śirāṃsi
bʰarata-r̥ṣabʰa
/7/
Verse: 8
Halfverse: a
viśikʰonmatʰitair
gātrair
bāhubʰiś
ca
sa
kārmukaiḥ
viśikʰa
_unmatʰitair
gātrair
bāhubʰiś
ca
sa
kārmukaiḥ
/
Halfverse: c
sa
hastābʰaraṇaiś
cānyair
abʰavac
cʰāditā
mahī
sa
hasta
_ābʰaraṇaiś
ca
_anyair
abʰavac
cʰāditā
mahī
/8/
Verse: 9
Halfverse: a
kavacopahitair
gātrair
hastaiś
ca
samalaṃkr̥taiḥ
kavaca
_upahitair
gātrair
hastaiś
ca
samalaṃkr̥taiḥ
/
Halfverse: c
mukʰaiś
ca
candrasaṃkāśai
raktāntanayanaiḥ
śubʰaiḥ
mukʰaiś
ca
candra-saṃkāśai
rakta
_anta-nayanaiḥ
śubʰaiḥ
/9/
Verse: 10
Halfverse: a
gajavāji
manuṣyāṇāṃ
sarvagātraiś
ca
bʰūpate
gaja-vāji
manuṣyāṇāṃ
sarva-gātraiś
ca
bʰū-pate
/
Halfverse: c
āsīt
sarvā
samākīrṇā
muhūrtena
vasuṃdʰarā
āsīt
sarvā
samākīrṇā
muhūrtena
vasuṃ-dʰarā
/10/
10
Verse: 11
Halfverse: a
rajo
megʰaiś
ca
tumulaiḥ
śastravidyut
prakāśitaiḥ
rajo
megʰaiś
ca
tumulaiḥ
śastra-vidyut
prakāśitaiḥ
/
Halfverse: c
āyudʰānāṃ
ca
nirgʰoṣaḥ
stanayitnu
samo
'bʰavat
āyudʰānāṃ
ca
nirgʰoṣaḥ
stanayitnu
samo
_abʰavat
/11/
Verse: 12
Halfverse: a
sa
saṃprahāras
tumulaḥ
kaṭukaḥ
śoṇitodakaḥ
sa
saṃprahāras
tumulaḥ
kaṭukaḥ
śoṇita
_udakaḥ
/
Halfverse: c
prāvartata
kurūṇāṃ
ca
pāṇḍavānāṃ
ca
bʰārata
prāvartata
kurūṇāṃ
ca
pāṇḍavānāṃ
ca
bʰārata
/12/
Verse: 13
Halfverse: a
tasmin
mahābʰaye
gʰore
tumule
lomaharṣaṇe
tasmin
mahā-bʰaye
gʰore
tumule
loma-harṣaṇe
/
Halfverse: c
vavarṣuḥ
śaravarṣāṇi
kṣatriyā
yuddʰadurmadāḥ
vavarṣuḥ
śara-varṣāṇi
kṣatriyā
yuddʰa-durmadāḥ
/13/
Verse: 14
Halfverse: a
krośanti
kuñjarās
tatra
śaravarṣa
pratāpitāḥ
krośanti
kuñjarās
tatra
śara-varṣa
pratāpitāḥ
/
Halfverse: c
tāvakānāṃ
pareṣāṃ
ca
saṃyuge
bʰaratottama
tāvakānāṃ
pareṣāṃ
ca
saṃyuge
bʰarata
_uttama
/
Halfverse: e
aśvāś
ca
paryadʰāvanta
hatārohā
diśo
daśa
aśvāś
ca
paryadʰāvanta
hata
_ārohā
diśo
daśa
/14/
Verse: 15
Halfverse: a
utpatya
nipatanty
anye
śaragʰāta
prapīḍitāḥ
utpatya
nipatanty
anye
śara-gʰāta
prapīḍitāḥ
/
Halfverse: c
tāvakānāṃ
pareṣāṃ
ca
yodʰānāṃ
bʰaratarṣabʰa
tāvakānāṃ
pareṣāṃ
ca
yodʰānāṃ
bʰarata-r̥ṣabʰa
/15/
Verse: 16
Halfverse: a
aśvānāṃ
kuñjarāṇāṃ
ca
ratʰānāṃ
cātivartatām
aśvānāṃ
kuñjarāṇāṃ
ca
ratʰānāṃ
ca
_ativartatām
/
Halfverse: c
saṃgʰātāḥ
sma
pradr̥śyante
tatra
tatra
viśāṃ
pate
saṃgʰātāḥ
sma
pradr̥śyante
tatra
tatra
viśāṃ
pate
/16/
Verse: 17
Halfverse: a
gadābʰir
asibʰiḥ
prāsair
bāṇaiś
ca
nataparvabʰiḥ
gadābʰir
asibʰiḥ
prāsair
bāṇaiś
ca
nata-parvabʰiḥ
/
Halfverse: c
jagʰnuḥ
parasparaṃ
tatra
kṣatriyāḥ
kālacoditāḥ
jagʰnuḥ
parasparaṃ
tatra
kṣatriyāḥ
kāla-coditāḥ
/17/
Verse: 18
Halfverse: a
apare
bāhubʰir
vīrā
niyuddʰa
kuśalā
yudʰi
apare
bāhubʰir
vīrā
niyuddʰa
kuśalā
yudʰi
/
ՙ
Halfverse: c
bahudʰā
samasajjanta
āyasaiḥ
parigʰair
iva
bahudʰā
samasajjanta
āyasaiḥ
parigʰair
iva
/18/
ՙ
Verse: 19
Halfverse: a
muṣṭibʰir
jānubʰiś
caiva
talaiś
caiva
viśāṃ
pate
muṣṭibʰir
jānubʰiś
caiva
talaiś
caiva
viśāṃ
pate
/
Halfverse: c
anyonyaṃ
jagʰnire
vīrās
tāvakāḥ
pāṇḍavaiḥ
saha
anyonyaṃ
jagʰnire
vīrās
tāvakāḥ
pāṇḍavaiḥ
saha
/19/
Verse: 20
Halfverse: a
viratʰā
ratʰinaś
cātra
nistriṃśavaradʰāriṇaḥ
viratʰā
ratʰinaś
ca
_atra
nistriṃśa-vara-dʰāriṇaḥ
/
Halfverse: c
anyonyam
abʰidʰāvanta
parasparavadʰaiṣiṇaḥ
anyonyam
abʰidʰāvanta
paraspara-vadʰa
_eṣiṇaḥ
/20/
20
Verse: 21
Halfverse: a
tato
duryodʰano
rājā
kaliṅgair
bahubʰir
vr̥taḥ
tato
duryodʰano
rājā
kaliṅgair
bahubʰir
vr̥taḥ
/
Halfverse: c
puraskr̥tya
raṇe
bʰīṣmaṃ
pāṇḍavān
abʰyavartata
puraskr̥tya
raṇe
bʰīṣmaṃ
pāṇḍavān
abʰyavartata
/21/
Verse: 22
Halfverse: a
tatʰaiva
pāṇḍavāḥ
sarve
parivārya
vr̥kodaram
tatʰaiva
pāṇḍavāḥ
sarve
parivārya
vr̥kodaram
/
Halfverse: c
bʰīṣmam
abʰyadravan
kruddʰā
raṇe
rabʰasa
vāhanāḥ
bʰīṣmam
abʰyadravan
kruddʰā
raṇe
rabʰasa
vāhanāḥ
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.