TITUS
Mahabharata
Part No. 925
Chapter: 65
Adhyāya
65
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
vyuṣitāyāṃ
ca
śarvaryām
udite
ca
divākare
vyuṣitāyāṃ
ca
śarvaryām
udite
ca
divākare
/
Halfverse: c
ubʰe
sene
mahārāja
yuddʰāyaiva
samīyatuḥ
ubʰe
sene
mahā-rāja
yuddʰāya
_eva
samīyatuḥ
/1/
Verse: 2
Halfverse: a
abʰyadʰāvaṃś
ca
saṃkruddʰāḥ
parasparajigīṣavaḥ
abʰyadʰāvaṃś
ca
saṃkruddʰāḥ
paraspara-jigīṣavaḥ
/
Halfverse: c
te
sarve
sahitā
yuddʰe
samālokya
parasparam
te
sarve
sahitā
yuddʰe
samālokya
parasparam
/2/
Verse: 3
Halfverse: a
pāṇḍavā
dʰārtarāṣṭrāś
ca
rājan
durmantrite
tava
pāṇḍavā
dʰārtarāṣṭrāś
ca
rājan
durmantrite
tava
/
Halfverse: c
vyūhau
ca
vyūhya
saṃrabdʰāḥ
saṃprayuddʰāḥ
prahāriṇaḥ
vyūhau
ca
vyūhya
saṃrabdʰāḥ
saṃprayuddʰāḥ
prahāriṇaḥ
/3/
Verse: 4
Halfverse: a
arakṣan
makaravyūhaṃ
bʰīṣmo
rājan
samantataḥ
arakṣan
makara-vyūhaṃ
bʰīṣmo
rājan
samantataḥ
/
Halfverse: c
tatʰaiva
pāṇḍavā
rājann
arakṣan
vyūham
ātmanaḥ
tatʰaiva
pāṇḍavā
rājann
arakṣan
vyūham
ātmanaḥ
/4/
Verse: 5
Halfverse: a
sa
niryayau
ratʰānīkaṃ
pitā
devavratas
tava
sa
niryayau
ratʰa
_anīkaṃ
pitā
deva-vratas
tava
/
Halfverse: c
mahatā
ratʰavaṃśena
saṃvr̥to
ratʰināṃ
varaḥ
mahatā
ratʰa-vaṃśena
saṃvr̥to
ratʰināṃ
varaḥ
/5/
Verse: 6
Halfverse: a
itaretaram
anvīyur
yatʰābʰāgam
avastʰitāḥ
itaretaram
anvīyur
yatʰā-bʰāgam
avastʰitāḥ
/
Halfverse: c
ratʰinaḥ
pattayaś
caiva
dantinaḥ
sādinas
tatʰā
ratʰinaḥ
pattayaś
caiva
dantinaḥ
sādinas
tatʰā
/6/
Verse: 7
Halfverse: a
tān
dr̥ṣṭvā
prodyatān
saṃkʰye
pāṇḍavāś
ca
yaśasvinaḥ
tān
dr̥ṣṭvā
prodyatān
saṃkʰye
pāṇḍavāś
ca
yaśasvinaḥ
/
Halfverse: c
śyenena
vyūha
rājena
tenājayyena
saṃyuge
śyenena
vyūha
rājena
tena
_ajayyena
saṃyuge
/7/
Verse: 8
Halfverse: a
aśobʰata
mukʰe
tasya
bʰīmaseno
mahābalaḥ
aśobʰata
mukʰe
tasya
bʰīma-seno
mahā-balaḥ
/
Halfverse: c
netre
śikʰaṇḍī
durdʰarṣe
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
netre
śikʰaṇḍī
durdʰarṣe
dʰr̥ṣṭa-dyumnaś
ca
pārṣataḥ
/8/
Verse: 9
Halfverse: a
śīrṣaṃ
tasyābʰavad
vīraḥ
sātyakiḥ
satyavikramaḥ
śīrṣaṃ
tasya
_abʰavad
vīraḥ
sātyakiḥ
satya-vikramaḥ
/
Halfverse: c
vidʰunvan
gāṇḍivaṃ
pārtʰo
grīvāyām
abʰavat
tadā
vidʰunvan
gāṇḍivaṃ
pārtʰo
grīvāyām
abʰavat
tadā
/9/
Verse: 10
Halfverse: a
akṣauhiṇyā
samagrā
yā
vāmapakṣo
'bʰavat
tadā
akṣauhiṇyā
samagrā
yā
vāma-pakṣo
_abʰavat
tadā
/
Halfverse: c
mahātmā
drupadaḥ
śrīmān
saha
putreṇa
saṃyuge
mahātmā
drupadaḥ
śrīmān
saha
putreṇa
saṃyuge
/10/
10
Verse: 11
Halfverse: a
dakṣiṇaś
cābʰavat
pakṣaḥ
kaikeyo
'kṣauhiṇīpatiḥ
dakṣiṇaś
ca
_abʰavat
pakṣaḥ
kaikeyo
_akṣauhiṇī-patiḥ
/
Halfverse: c
pr̥ṣṭʰato
draupadeyāś
ca
saubʰadraś
cāpi
vīryavān
pr̥ṣṭʰato
draupadeyāś
ca
saubʰadraś
ca
_api
vīryavān
/11/
Verse: 12
Halfverse: a
pr̥ṣṭʰe
samabʰavac
cʰrīmān
svayaṃ
rājā
yudʰiṣṭʰiraḥ
pr̥ṣṭʰe
samabʰavat
śrīmān
svayaṃ
rājā
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰrātr̥bʰyāṃ
sahito
dʰīmān
yamābʰyāṃ
cāru
vikramaḥ
bʰrātr̥bʰyāṃ
sahito
dʰīmān
yamābʰyāṃ
cāru
vikramaḥ
/12/
Verse: 13
Halfverse: a
praviśya
tu
raṇe
bʰīmo
makaraṃ
mukʰatas
tadā
praviśya
tu
raṇe
bʰīmo
makaraṃ
mukʰatas
tadā
/
Halfverse: c
bʰīṣmam
āsādya
saṃgrāme
cʰādayām
āsa
sāyakaiḥ
bʰīṣmam
āsādya
saṃgrāme
cʰādayām
āsa
sāyakaiḥ
/13/
Verse: 14
Halfverse: a
tato
bʰīṣmo
mahāstrāṇi
pātayām
āsa
bʰārata
tato
bʰīṣmo
mahā
_astrāṇi
pātayām
āsa
bʰārata
/
Halfverse: c
mohayan
pāṇḍuputrāṇāṃ
vyūḍʰaṃ
sainyaṃ
mahāhave
mohayan
pāṇḍu-putrāṇāṃ
vyūḍʰaṃ
sainyaṃ
mahā
_āhave
/14/
Verse: 15
Halfverse: a
saṃmuhyati
tadā
sainye
tvaramāṇo
dʰanaṃjayaḥ
saṃmuhyati
tadā
sainye
tvaramāṇo
dʰanaṃjayaḥ
/
Halfverse: c
bʰīṣmaṃ
śarasahasreṇa
vivyādʰa
raṇamūrdʰani
bʰīṣmaṃ
śara-sahasreṇa
vivyādʰa
raṇa-mūrdʰani
/15/
Verse: 16
Halfverse: a
parisaṃvārya
cāstrāṇi
bʰīṣma
muktāni
saṃyuge
parisaṃvārya
ca
_astrāṇi
bʰīṣma
muktāni
saṃyuge
/
Halfverse: c
svenānīkena
hr̥ṣṭena
yuddʰāya
samavastʰitaḥ
svena
_anīkena
hr̥ṣṭena
yuddʰāya
samavastʰitaḥ
/16/
Verse: 17
Halfverse: a
tato
duryodʰano
rājā
bʰāradvājam
abʰāṣata
tato
duryodʰano
rājā
bʰāradvājam
abʰāṣata
/
Halfverse: c
pūrvaṃ
dr̥ṣṭvā
vadʰaṃ
gʰoraṃ
balasya
balināṃ
varaḥ
pūrvaṃ
dr̥ṣṭvā
vadʰaṃ
gʰoraṃ
balasya
balināṃ
varaḥ
/
Halfverse: e
bʰrātr̥̄ṇāṃ
ca
vadʰaṃ
yuddʰe
smaramāṇo
mahāratʰaḥ
bʰrātr̥̄ṇāṃ
ca
vadʰaṃ
yuddʰe
smaramāṇo
mahā-ratʰaḥ
/17/
Verse: 18
Halfverse: a
ācārya
satataṃ
tvaṃ
hi
hitakāmo
mamānagʰa
ācārya
satataṃ
tvaṃ
hi
hita-kāmo
mama
_anagʰa
/
Halfverse: c
vayaṃ
hi
tvāṃ
samāśritya
bʰīṣmaṃ
caiva
pitāmaham
vayaṃ
hi
tvāṃ
samāśritya
bʰīṣmaṃ
caiva
pitāmaham
/18/
Verse: 19
Halfverse: a
devān
api
raṇe
jetuṃ
prārtʰayāmo
na
saṃśayaḥ
devān
api
raṇe
jetuṃ
prārtʰayāmo
na
saṃśayaḥ
/
Halfverse: c
kim
u
pāṇḍusutān
yuddʰe
hīnavīryaparākramān
kim
u
pāṇḍu-sutān
yuddʰe
hīna-vīrya-parākramān
/19/
Verse: 20
Halfverse: a
evam
uktas
tato
droṇas
tava
putreṇa
māriṣa
evam
uktas
tato
droṇas
tava
putreṇa
māriṣa
/
Halfverse: c
abʰinat
pāṇḍavānīkaṃ
prekṣamāṇasya
sātyakeḥ
abʰinat
pāṇḍava
_anīkaṃ
prekṣamāṇasya
sātyakeḥ
/20/
20
Verse: 21
Halfverse: a
sātyakis
tu
tadā
droṇaṃ
vārayām
āsa
bʰārata
sātyakis
tu
tadā
droṇaṃ
vārayām
āsa
bʰārata
/
Halfverse: c
tataḥ
pravavr̥te
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
tataḥ
pravavr̥te
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/21/
Verse: 22
Halfverse: a
śaineyaṃ
tu
raṇe
kruddʰo
bʰāradvājaḥ
pratāpavān
śaineyaṃ
tu
raṇe
kruddʰo
bʰāradvājaḥ
pratāpavān
/
Halfverse: c
avidʰyan
niśitair
bāṇair
jatru
deśe
hasann
iva
avidʰyan
niśitair
bāṇair
jatru
deśe
hasann
iva
/22/
Verse: 23
Halfverse: a
bʰīmasenas
tataḥ
kruddʰo
bʰāradvājam
avidʰyata
bʰīmasenas
tataḥ
kruddʰo
bʰāradvājam
avidʰyata
/
Halfverse: c
saṃrakṣan
sātyakiṃ
rājan
droṇāc
cʰastrabʰr̥tāṃ
varāt
saṃrakṣan
sātyakiṃ
rājan
droṇāt
śastrabʰr̥tāṃ
varāt
/23/
Verse: 24
Halfverse: a
tato
droṇaś
ca
bʰīṣmaś
ca
tatʰā
śalyaś
ca
māriṣa
tato
droṇaś
ca
bʰīṣmaś
ca
tatʰā
śalyaś
ca
māriṣa
/
Halfverse: c
bʰīmasenaṃ
raṇe
kruddʰāś
cʰādayāṃ
cakrire
śaraiḥ
bʰīmasenaṃ
raṇe
kruddʰāś
cʰādayāṃ
cakrire
śaraiḥ
/24/
Verse: 25
Halfverse: a
tatrābʰimanyuḥ
saṃkruddʰo
draupadeyāś
ca
māriṣa
tatra
_abʰimanyuḥ
saṃkruddʰo
draupadeyāś
ca
māriṣa
/
Halfverse: c
vivyadʰur
niśitair
bāṇaiḥ
sarvāṃs
tān
udyatāyudʰān
vivyadʰur
niśitair
bāṇaiḥ
sarvāṃs
tān
udyata
_āyudʰān
/25/
Verse: 26
Halfverse: a
bʰīṣmadroṇau
ca
saṃkruddʰāv
āpatantau
mahābalau
bʰīṣma-droṇau
ca
saṃkruddʰāv
āpatantau
mahā-balau
/
Halfverse: c
pratyudyayau
śikʰaṇḍī
tu
maheṣvāso
mahāhave
pratyudyayau
śikʰaṇḍī
tu
mahā
_iṣvāso
mahā
_āhave
/26/
Verse: 27
Halfverse: a
pragr̥hya
balavad
vīro
dʰanur
jaladanisvanam
pragr̥hya
balavad
vīro
dʰanur
jalada-nisvanam
/
Halfverse: c
abʰyavarṣac
cʰarais
tūrṇaṃ
cʰādayāno
divākaram
abʰyavarṣat
śarais
tūrṇaṃ
cʰādayāno
divā-karam
/27/
Verse: 28
Halfverse: a
śikʰaṇḍinaṃ
samāsādya
bʰaratānāṃ
pitāmahaḥ
śikʰaṇḍinaṃ
samāsādya
bʰaratānāṃ
pitāmahaḥ
/
Halfverse: c
avarjayata
saṃgrāme
strītvaṃ
tasyānusaṃsmaran
avarjayata
saṃgrāme
strītvaṃ
tasya
_anusaṃsmaran
/28/
Verse: 29
Halfverse: a
tato
droṇo
mahārāja
abʰyadravata
taṃ
raṇe
tato
droṇo
mahā-rāja
abʰyadravata
taṃ
raṇe
/
ՙ
Halfverse: c
rakṣamāṇas
tato
bʰīṣmaṃ
tava
putreṇa
coditaḥ
rakṣamāṇas
tato
bʰīṣmaṃ
tava
putreṇa
coditaḥ
/29/
Verse: 30
Halfverse: a
śikʰaṇḍī
tu
samāsādya
droṇaṃ
śastrabʰr̥tāṃ
varam
śikʰaṇḍī
tu
samāsādya
droṇaṃ
śastrabʰr̥tāṃ
varam
/
Halfverse: c
avarjayata
saṃgrāme
yugāntāgnim
ivolbaṇam
avarjayata
saṃgrāme
yuga
_anta
_agnim
iva
_ulbaṇam
/30/
30
Verse: 31
Halfverse: a
tato
balena
mahatā
putras
tava
viśāṃ
pate
tato
balena
mahatā
putras
tava
viśāṃ
pate
/
Halfverse: c
jugopa
bʰīṣmam
āsādya
prārtʰayāno
mahad
yaśaḥ
jugopa
bʰīṣmam
āsādya
prārtʰayāno
mahad
yaśaḥ
/31/
Verse: 32
Halfverse: a
tatʰaiva
pāṇḍavā
rājan
puraskr̥tya
dʰanaṃjayam
tatʰaiva
pāṇḍavā
rājan
puras-kr̥tya
dʰanaṃjayam
/
Halfverse: c
bʰīṣmam
evābʰyavartanta
jaye
kr̥tvā
dr̥ḍʰāṃ
matim
bʰīṣmam
eva
_abʰyavartanta
jaye
kr̥tvā
dr̥ḍʰāṃ
matim
/32/
Verse: 33
Halfverse: a
tad
yuddʰam
abʰavad
gʰoraṃ
devānāṃ
dānavair
iva
tad
yuddʰam
abʰavad
gʰoraṃ
devānāṃ
dānavair
iva
/
Halfverse: c
jayaṃ
ca
kāṅkṣatāṃ
nityaṃ
yaśaś
ca
paramādbʰutam
jayaṃ
ca
kāṅkṣatāṃ
nityaṃ
yaśaś
ca
parama
_adbʰutam
/33/
(E)33
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.