TITUS
Mahabharata
Part No. 925
Previous part

Chapter: 65 
Adhyāya 65


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
vyuṣitāyāṃ ca śarvaryām   udite ca divākare
   
vyuṣitāyāṃ ca śarvaryām   udite ca divākare /
Halfverse: c    
ubʰe sene mahārāja   yuddʰāyaiva samīyatuḥ
   
ubʰe sene mahā-rāja   yuddʰāya_eva samīyatuḥ /1/

Verse: 2 
Halfverse: a    
abʰyadʰāvaṃś ca saṃkruddʰāḥ   parasparajigīṣavaḥ
   
abʰyadʰāvaṃś ca saṃkruddʰāḥ   paraspara-jigīṣavaḥ /
Halfverse: c    
te sarve sahitā yuddʰe   samālokya parasparam
   
te sarve sahitā yuddʰe   samālokya parasparam /2/

Verse: 3 
Halfverse: a    
pāṇḍavā dʰārtarāṣṭrāś ca   rājan durmantrite tava
   
pāṇḍavā dʰārtarāṣṭrāś ca   rājan durmantrite tava /
Halfverse: c    
vyūhau ca vyūhya saṃrabdʰāḥ   saṃprayuddʰāḥ prahāriṇaḥ
   
vyūhau ca vyūhya saṃrabdʰāḥ   saṃprayuddʰāḥ prahāriṇaḥ /3/

Verse: 4 
Halfverse: a    
arakṣan makaravyūhaṃ   bʰīṣmo rājan samantataḥ
   
arakṣan makara-vyūhaṃ   bʰīṣmo rājan samantataḥ /
Halfverse: c    
tatʰaiva pāṇḍavā rājann   arakṣan vyūham ātmanaḥ
   
tatʰaiva pāṇḍavā rājann   arakṣan vyūham ātmanaḥ /4/

Verse: 5 
Halfverse: a    
sa niryayau ratʰānīkaṃ   pitā devavratas tava
   
sa niryayau ratʰa_anīkaṃ   pitā deva-vratas tava /
Halfverse: c    
mahatā ratʰavaṃśena   saṃvr̥to ratʰināṃ varaḥ
   
mahatā ratʰa-vaṃśena   saṃvr̥to ratʰināṃ varaḥ /5/

Verse: 6 
Halfverse: a    
itaretaram anvīyur   yatʰābʰāgam avastʰitāḥ
   
itaretaram anvīyur   yatʰā-bʰāgam avastʰitāḥ /
Halfverse: c    
ratʰinaḥ pattayaś caiva   dantinaḥ sādinas tatʰā
   
ratʰinaḥ pattayaś caiva   dantinaḥ sādinas tatʰā /6/

Verse: 7 
Halfverse: a    
tān dr̥ṣṭvā prodyatān saṃkʰye   pāṇḍavāś ca yaśasvinaḥ
   
tān dr̥ṣṭvā prodyatān saṃkʰye   pāṇḍavāś ca yaśasvinaḥ /
Halfverse: c    
śyenena vyūha rājena   tenājayyena saṃyuge
   
śyenena vyūha rājena   tena_ajayyena saṃyuge /7/

Verse: 8 
Halfverse: a    
aśobʰata mukʰe tasya   bʰīmaseno mahābalaḥ
   
aśobʰata mukʰe tasya   bʰīma-seno mahā-balaḥ /
Halfverse: c    
netre śikʰaṇḍī durdʰarṣe   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
netre śikʰaṇḍī durdʰarṣe   dʰr̥ṣṭa-dyumnaś ca pārṣataḥ /8/

Verse: 9 
Halfverse: a    
śīrṣaṃ tasyābʰavad vīraḥ   sātyakiḥ satyavikramaḥ
   
śīrṣaṃ tasya_abʰavad vīraḥ   sātyakiḥ satya-vikramaḥ /
Halfverse: c    
vidʰunvan gāṇḍivaṃ pārtʰo   grīvāyām abʰavat tadā
   
vidʰunvan gāṇḍivaṃ pārtʰo   grīvāyām abʰavat tadā /9/

Verse: 10 
Halfverse: a    
akṣauhiṇyā samagrā    vāmapakṣo 'bʰavat tadā
   
akṣauhiṇyā samagrā    vāma-pakṣo_abʰavat tadā /
Halfverse: c    
mahātmā drupadaḥ śrīmān   saha putreṇa saṃyuge
   
mahātmā drupadaḥ śrīmān   saha putreṇa saṃyuge /10/ 10

Verse: 11 
Halfverse: a    
dakṣiṇaś cābʰavat pakṣaḥ   kaikeyo 'kṣauhiṇīpatiḥ
   
dakṣiṇaś ca_abʰavat pakṣaḥ   kaikeyo_akṣauhiṇī-patiḥ /
Halfverse: c    
pr̥ṣṭʰato draupadeyāś ca   saubʰadraś cāpi vīryavān
   
pr̥ṣṭʰato draupadeyāś ca   saubʰadraś ca_api vīryavān /11/

Verse: 12 
Halfverse: a    
pr̥ṣṭʰe samabʰavac cʰrīmān   svayaṃ rājā yudʰiṣṭʰiraḥ
   
pr̥ṣṭʰe samabʰavat śrīmān   svayaṃ rājā yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰrātr̥bʰyāṃ sahito dʰīmān   yamābʰyāṃ cāru vikramaḥ
   
bʰrātr̥bʰyāṃ sahito dʰīmān   yamābʰyāṃ cāru vikramaḥ /12/

Verse: 13 
Halfverse: a    
praviśya tu raṇe bʰīmo   makaraṃ mukʰatas tadā
   
praviśya tu raṇe bʰīmo   makaraṃ mukʰatas tadā /
Halfverse: c    
bʰīṣmam āsādya saṃgrāme   cʰādayām āsa sāyakaiḥ
   
bʰīṣmam āsādya saṃgrāme   cʰādayām āsa sāyakaiḥ /13/

Verse: 14 
Halfverse: a    
tato bʰīṣmo mahāstrāṇi   pātayām āsa bʰārata
   
tato bʰīṣmo mahā_astrāṇi   pātayām āsa bʰārata /
Halfverse: c    
mohayan pāṇḍuputrāṇāṃ   vyūḍʰaṃ sainyaṃ mahāhave
   
mohayan pāṇḍu-putrāṇāṃ   vyūḍʰaṃ sainyaṃ mahā_āhave /14/

Verse: 15 
Halfverse: a    
saṃmuhyati tadā sainye   tvaramāṇo dʰanaṃjayaḥ
   
saṃmuhyati tadā sainye   tvaramāṇo dʰanaṃjayaḥ /
Halfverse: c    
bʰīṣmaṃ śarasahasreṇa   vivyādʰa raṇamūrdʰani
   
bʰīṣmaṃ śara-sahasreṇa   vivyādʰa raṇa-mūrdʰani /15/

Verse: 16 
Halfverse: a    
parisaṃvārya cāstrāṇi   bʰīṣma muktāni saṃyuge
   
parisaṃvārya ca_astrāṇi   bʰīṣma muktāni saṃyuge /
Halfverse: c    
svenānīkena hr̥ṣṭena   yuddʰāya samavastʰitaḥ
   
svena_anīkena hr̥ṣṭena   yuddʰāya samavastʰitaḥ /16/

Verse: 17 
Halfverse: a    
tato duryodʰano rājā   bʰāradvājam abʰāṣata
   
tato duryodʰano rājā   bʰāradvājam abʰāṣata /
Halfverse: c    
pūrvaṃ dr̥ṣṭvā vadʰaṃ gʰoraṃ   balasya balināṃ varaḥ
   
pūrvaṃ dr̥ṣṭvā vadʰaṃ gʰoraṃ   balasya balināṃ varaḥ /
Halfverse: e    
bʰrātr̥̄ṇāṃ ca vadʰaṃ yuddʰe   smaramāṇo mahāratʰaḥ
   
bʰrātr̥̄ṇāṃ ca vadʰaṃ yuddʰe   smaramāṇo mahā-ratʰaḥ /17/

Verse: 18 
Halfverse: a    
ācārya satataṃ tvaṃ hi   hitakāmo mamānagʰa
   
ācārya satataṃ tvaṃ hi   hita-kāmo mama_anagʰa /
Halfverse: c    
vayaṃ hi tvāṃ samāśritya   bʰīṣmaṃ caiva pitāmaham
   
vayaṃ hi tvāṃ samāśritya   bʰīṣmaṃ caiva pitāmaham /18/

Verse: 19 
Halfverse: a    
devān api raṇe jetuṃ   prārtʰayāmo na saṃśayaḥ
   
devān api raṇe jetuṃ   prārtʰayāmo na saṃśayaḥ /
Halfverse: c    
kim u pāṇḍusutān yuddʰe   hīnavīryaparākramān
   
kim u pāṇḍu-sutān yuddʰe   hīna-vīrya-parākramān /19/

Verse: 20 
Halfverse: a    
evam uktas tato droṇas   tava putreṇa māriṣa
   
evam uktas tato droṇas   tava putreṇa māriṣa /
Halfverse: c    
abʰinat pāṇḍavānīkaṃ   prekṣamāṇasya sātyakeḥ
   
abʰinat pāṇḍava_anīkaṃ   prekṣamāṇasya sātyakeḥ /20/ 20

Verse: 21 
Halfverse: a    
sātyakis tu tadā droṇaṃ   vārayām āsa bʰārata
   
sātyakis tu tadā droṇaṃ   vārayām āsa bʰārata /
Halfverse: c    
tataḥ pravavr̥te yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
tataḥ pravavr̥te yuddʰaṃ   tumulaṃ loma-harṣaṇam /21/

Verse: 22 
Halfverse: a    
śaineyaṃ tu raṇe kruddʰo   bʰāradvājaḥ pratāpavān
   
śaineyaṃ tu raṇe kruddʰo   bʰāradvājaḥ pratāpavān /
Halfverse: c    
avidʰyan niśitair bāṇair   jatru deśe hasann iva
   
avidʰyan niśitair bāṇair   jatru deśe hasann iva /22/

Verse: 23 
Halfverse: a    
bʰīmasenas tataḥ kruddʰo   bʰāradvājam avidʰyata
   
bʰīmasenas tataḥ kruddʰo   bʰāradvājam avidʰyata /
Halfverse: c    
saṃrakṣan sātyakiṃ rājan   droṇāc cʰastrabʰr̥tāṃ varāt
   
saṃrakṣan sātyakiṃ rājan   droṇāt śastrabʰr̥tāṃ varāt /23/

Verse: 24 
Halfverse: a    
tato droṇaś ca bʰīṣmaś ca   tatʰā śalyaś ca māriṣa
   
tato droṇaś ca bʰīṣmaś ca   tatʰā śalyaś ca māriṣa /
Halfverse: c    
bʰīmasenaṃ raṇe kruddʰāś   cʰādayāṃ cakrire śaraiḥ
   
bʰīmasenaṃ raṇe kruddʰāś   cʰādayāṃ cakrire śaraiḥ /24/

Verse: 25 
Halfverse: a    
tatrābʰimanyuḥ saṃkruddʰo   draupadeyāś ca māriṣa
   
tatra_abʰimanyuḥ saṃkruddʰo   draupadeyāś ca māriṣa /
Halfverse: c    
vivyadʰur niśitair bāṇaiḥ   sarvāṃs tān udyatāyudʰān
   
vivyadʰur niśitair bāṇaiḥ   sarvāṃs tān udyata_āyudʰān /25/

Verse: 26 
Halfverse: a    
bʰīṣmadroṇau ca saṃkruddʰāv   āpatantau mahābalau
   
bʰīṣma-droṇau ca saṃkruddʰāv   āpatantau mahā-balau /
Halfverse: c    
pratyudyayau śikʰaṇḍī tu   maheṣvāso mahāhave
   
pratyudyayau śikʰaṇḍī tu   mahā_iṣvāso mahā_āhave /26/

Verse: 27 
Halfverse: a    
pragr̥hya balavad vīro   dʰanur jaladanisvanam
   
pragr̥hya balavad vīro   dʰanur jalada-nisvanam /
Halfverse: c    
abʰyavarṣac cʰarais tūrṇaṃ   cʰādayāno divākaram
   
abʰyavarṣat śarais tūrṇaṃ   cʰādayāno divā-karam /27/

Verse: 28 
Halfverse: a    
śikʰaṇḍinaṃ samāsādya   bʰaratānāṃ pitāmahaḥ
   
śikʰaṇḍinaṃ samāsādya   bʰaratānāṃ pitāmahaḥ /
Halfverse: c    
avarjayata saṃgrāme   strītvaṃ tasyānusaṃsmaran
   
avarjayata saṃgrāme   strītvaṃ tasya_anusaṃsmaran /28/

Verse: 29 
Halfverse: a    
tato droṇo mahārāja   abʰyadravata taṃ raṇe
   
tato droṇo mahā-rāja abʰyadravata taṃ raṇe / ՙ
Halfverse: c    
rakṣamāṇas tato bʰīṣmaṃ   tava putreṇa coditaḥ
   
rakṣamāṇas tato bʰīṣmaṃ   tava putreṇa coditaḥ /29/

Verse: 30 
Halfverse: a    
śikʰaṇḍī tu samāsādya   droṇaṃ śastrabʰr̥tāṃ varam
   
śikʰaṇḍī tu samāsādya   droṇaṃ śastrabʰr̥tāṃ varam /
Halfverse: c    
avarjayata saṃgrāme   yugāntāgnim ivolbaṇam
   
avarjayata saṃgrāme   yuga_anta_agnim iva_ulbaṇam /30/ 30

Verse: 31 
Halfverse: a    
tato balena mahatā   putras tava viśāṃ pate
   
tato balena mahatā   putras tava viśāṃ pate /
Halfverse: c    
jugopa bʰīṣmam āsādya   prārtʰayāno mahad yaśaḥ
   
jugopa bʰīṣmam āsādya   prārtʰayāno mahad yaśaḥ /31/

Verse: 32 
Halfverse: a    
tatʰaiva pāṇḍavā rājan   puraskr̥tya dʰanaṃjayam
   
tatʰaiva pāṇḍavā rājan   puras-kr̥tya dʰanaṃjayam /
Halfverse: c    
bʰīṣmam evābʰyavartanta   jaye kr̥tvā dr̥ḍʰāṃ matim
   
bʰīṣmam eva_abʰyavartanta   jaye kr̥tvā dr̥ḍʰāṃ matim /32/

Verse: 33 
Halfverse: a    
tad yuddʰam abʰavad gʰoraṃ   devānāṃ dānavair iva
   
tad yuddʰam abʰavad gʰoraṃ   devānāṃ dānavair iva /
Halfverse: c    
jayaṃ ca kāṅkṣatāṃ nityaṃ   yaśaś ca paramādbʰutam
   
jayaṃ ca kāṅkṣatāṃ nityaṃ   yaśaś ca parama_adbʰutam /33/ (E)33



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.