TITUS
Mahabharata
Part No. 924
Chapter: 64
Adhyāya
64
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
śr̥ṇu
cedaṃ
mahārāja
brahmabʰūtastavaṃ
mama
śr̥ṇu
ca
_idaṃ
mahā-rāja
brahma-bʰūta-stavaṃ
mama
/
Halfverse: c
brahmarṣibʰiś
ca
devaiś
ca
yaḥ
purā
katʰito
bʰuvi
brahma-r̥ṣibʰiś
ca
devaiś
ca
yaḥ
purā
katʰito
bʰuvi
/1/
Verse: 2
Halfverse: a
sādʰyānām
api
devānāṃ
devadeveśvaraḥ
prabʰuḥ
sādʰyānām
api
devānāṃ
deva-deva
_īśvaraḥ
prabʰuḥ
/
Halfverse: c
lokabʰāvana
bʰāvajña
iti
tvāṃ
nārado
'bravīt
loka-bʰāvana
bʰāvajña
iti
tvāṃ
nārado
_abravīt
/
ՙ
Halfverse: e
bʰūtaṃ
bʰavyaṃ
bʰaviṣyaṃ
ca
mārkaṇḍeyo
'bʰyuvāca
ha
bʰūtaṃ
bʰavyaṃ
bʰaviṣyaṃ
ca
mārkaṇḍeyo
_abʰyuvāca
ha
/2/
Verse: 3
Halfverse: a
yajñānāṃ
caiva
yajñaṃ
tvāṃ
tapaś
ca
tapasām
api
yajñānāṃ
caiva
yajñaṃ
tvāṃ
tapaś
ca
tapasām
api
/
Halfverse: c
devānām
api
devaṃ
ca
tvām
āha
bʰagavān
bʰr̥guḥ
devānām
api
devaṃ
ca
tvām
āha
bʰagavān
bʰr̥guḥ
/
Halfverse: e
purāṇe
bʰairavaṃ
rūpaṃ
viṣṇo
bʰūtapate
ti
vai
{!}
purāṇe
bʰairavaṃ
rūpaṃ
viṣṇo
bʰūta-pate
ti
vai
/3/
{!}
Verse: 4
Halfverse: a
vāsudevo
vasūnāṃ
tvaṃ
śakraṃ
stʰāpayitā
tatʰā
vāsudevo
vasūnāṃ
tvaṃ
śakraṃ
stʰāpayitā
tatʰā
/
Halfverse: c
devadevo
'si
devānām
iti
dvaipāyano
'bravīt
deva-devo
_asi
devānām
iti
dvaipāyano
_abravīt
/4/
Verse: 5
Halfverse: a
pūrve
prajā
nisargeṣu
dakṣam
āhuḥ
prajāpatim
pūrve
prajā
nisargeṣu
dakṣam
āhuḥ
prajāpatim
/
Halfverse: c
sraṣṭāraṃ
sarvabʰūtānām
aṅgirās
tvāṃ
tato
'bravīt
sraṣṭāraṃ
sarva-bʰūtānām
aṅgirās
tvāṃ
tato
_abravīt
/5/
Verse: 6
Halfverse: a
avyaktaṃ
te
śarīrottʰaṃ
vyaktaṃ
te
manasi
stʰitam
avyaktaṃ
te
śarīra
_uttʰaṃ
vyaktaṃ
te
manasi
stʰitam
/
Halfverse: c
devā
vāk
saṃbʰavāś
ceti
devalas
tv
asito
'bravīt
devā
vāk
saṃbʰavāś
ca
_iti
devalas
tv
asito
_abravīt
/6/
Verse: 7
Halfverse: a
śirasā
te
divaṃ
vyāptaṃ
bāhubʰyāṃ
pr̥tʰivī
dʰr̥tā
śirasā
te
divaṃ
vyāptaṃ
bāhubʰyāṃ
pr̥tʰivī
dʰr̥tā
/
Halfverse: c
jaṭʰaraṃ
te
trayo
lokāḥ
puruṣo
'si
sanātanaḥ
jaṭʰaraṃ
te
trayo
lokāḥ
puruṣo
_asi
sanātanaḥ
/7/
Verse: 8
Halfverse: a
evaṃ
tvām
abʰijānanti
tapasā
bʰavitā
narāḥ
evaṃ
tvām
abʰijānanti
tapasā
bʰavitā
narāḥ
/
Halfverse: c
ātmadarśanatr̥ptānām
r̥ṣīṇāṃ
cāpi
sattamaḥ
ātma-darśana-tr̥ptānām
r̥ṣīṇāṃ
ca
_api
sattamaḥ
/8/
Verse: 9
Halfverse: a
rājarṣīṇām
udārāṇām
āhaveṣv
anivartinām
rāja-r̥ṣīṇām
udārāṇām
āhaveṣv
anivartinām
/
Halfverse: c
sarvadʰarmapradʰānānāṃ
tvaṃ
gatir
madʰusūdana
sarva-dʰarma-pradʰānānāṃ
tvaṃ
gatir
madʰu-sūdana
/9/
Verse: 10
Halfverse: a
eṣa
te
vistaras
tāta
saṃkṣepaś
ca
prakīrtitaḥ
eṣa
te
vistaras
tāta
saṃkṣepaś
ca
prakīrtitaḥ
/
Halfverse: c
keśavasya
yatʰātattvaṃ
suprīto
bʰava
keśave
keśavasya
yatʰā-tattvaṃ
suprīto
bʰava
keśave
/10/
10
Verse: 11
{Saṃjaya
uvāca}
Halfverse: a
puṇyaṃ
śrutvaitad
ākʰyānaṃ
mahārāja
sutas
tava
puṇyaṃ
śrutvā
_etad
ākʰyānaṃ
mahā-rāja
sutas
tava
/
Halfverse: c
keśavaṃ
bahu
mene
sa
pāṇḍavāṃś
ca
mahāratʰān
keśavaṃ
bahu
mene
sa
pāṇḍavāṃś
ca
mahā-ratʰān
/11/
Verse: 12
Halfverse: a
tam
abravīn
mahārāja
bʰīṣmaḥ
śāṃtanavaḥ
punaḥ
tam
abravīn
mahā-rāja
bʰīṣmaḥ
śāṃtanavaḥ
punaḥ
/
Halfverse: c
māhātmyaṃ
te
śrutaṃ
rājan
keśavasya
mahātmanaḥ
māhātmyaṃ
te
śrutaṃ
rājan
keśavasya
mahātmanaḥ
/12/
Verse: 13
Halfverse: a
narasya
ca
yatʰātattvaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
narasya
ca
yatʰā-tattvaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
/
Halfverse: c
yadartʰaṃ
nr̥ṣu
saṃbʰūtau
naranārāyaṇāv
ubʰau
yad-artʰaṃ
nr̥ṣu
saṃbʰūtau
nara-nārāyaṇāv
ubʰau
/13/
Verse: 14
Halfverse: a
avadʰyau
ca
yatʰā
vīrau
saṃyugeṣv
aparājitau
avadʰyau
ca
yatʰā
vīrau
saṃyugeṣv
aparājitau
/
Halfverse: c
yatʰā
ca
pāṇḍavā
rājann
agamyā
yudʰi
kasya
cit
yatʰā
ca
pāṇḍavā
rājann
agamyā
yudʰi
kasyacit
/14/
Verse: 15
Halfverse: a
prītimān
hi
dr̥ḍʰaṃ
kr̥ṣṇaḥ
pāṇḍaveṣu
yaśasviṣu
prītimān
hi
dr̥ḍʰaṃ
kr̥ṣṇaḥ
pāṇḍaveṣu
yaśasviṣu
/
Halfverse: c
tasmād
bravīmi
rājendra
śamo
bʰavatu
pāṇḍavaiḥ
tasmād
bravīmi
rāja
_indra
śamo
bʰavatu
pāṇḍavaiḥ
/15/
Verse: 16
Halfverse: a
pr̥tʰivīṃ
bʰuṅkṣva
sahito
bʰrātr̥bʰir
balibʰir
vaśī
pr̥tʰivīṃ
bʰuṅkṣva
sahito
bʰrātr̥bʰir
balibʰir
vaśī
/
Halfverse: c
naranārāyaṇau
devāv
avajñāya
naśiṣyasi
nara-nārāyaṇau
devāv
avajñāya
naśiṣyasi
/16/
Verse: 17
Halfverse: a
evam
uktvā
tava
pitā
tūṣṇīm
āsīd
viśāṃ
pate
evam
uktvā
tava
pitā
tūṣṇīm
āsīd
viśāṃ
pate
/
Halfverse: c
vyasarjayac
ca
rājānaṃ
śayanaṃ
ca
viveśa
ha
vyasarjayac
ca
rājānaṃ
śayanaṃ
ca
viveśa
ha
/17/
Verse: 18
Halfverse: a
rājāpi
śibiraṃ
prāyāt
praṇipatya
mahātmane
rājā
_api
śibiraṃ
prāyāt
praṇipatya
mahātmane
/
Halfverse: c
śiśye
ca
śayane
śubʰre
tāṃ
rātriṃ
bʰaratarṣabʰa
śiśye
ca
śayane
śubʰre
tāṃ
rātriṃ
bʰarata-r̥ṣabʰa
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.