TITUS
Mahabharata
Part No. 924
Previous part

Chapter: 64 
Adhyāya 64


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
śr̥ṇu cedaṃ mahārāja   brahmabʰūtastavaṃ mama
   
śr̥ṇu ca_idaṃ mahā-rāja   brahma-bʰūta-stavaṃ mama /
Halfverse: c    
brahmarṣibʰiś ca devaiś ca   yaḥ purā katʰito bʰuvi
   
brahma-r̥ṣibʰiś ca devaiś ca   yaḥ purā katʰito bʰuvi /1/

Verse: 2 
Halfverse: a    
sādʰyānām api devānāṃ   devadeveśvaraḥ prabʰuḥ
   
sādʰyānām api devānāṃ   deva-deva_īśvaraḥ prabʰuḥ /
Halfverse: c    
lokabʰāvana bʰāvajña   iti tvāṃ nārado 'bravīt
   
loka-bʰāvana bʰāvajña iti tvāṃ nārado_abravīt / ՙ
Halfverse: e    
bʰūtaṃ bʰavyaṃ bʰaviṣyaṃ ca   mārkaṇḍeyo 'bʰyuvāca ha
   
bʰūtaṃ bʰavyaṃ bʰaviṣyaṃ ca   mārkaṇḍeyo_abʰyuvāca ha /2/

Verse: 3 
Halfverse: a    
yajñānāṃ caiva yajñaṃ tvāṃ   tapaś ca tapasām api
   
yajñānāṃ caiva yajñaṃ tvāṃ   tapaś ca tapasām api /
Halfverse: c    
devānām api devaṃ ca   tvām āha bʰagavān bʰr̥guḥ
   
devānām api devaṃ ca   tvām āha bʰagavān bʰr̥guḥ /
Halfverse: e    
purāṇe bʰairavaṃ rūpaṃ   viṣṇo bʰūtapate ti vai {!}
   
purāṇe bʰairavaṃ rūpaṃ   viṣṇo bʰūta-pate ti vai /3/ {!}

Verse: 4 
Halfverse: a    
vāsudevo vasūnāṃ tvaṃ   śakraṃ stʰāpayitā tatʰā
   
vāsudevo vasūnāṃ tvaṃ   śakraṃ stʰāpayitā tatʰā /
Halfverse: c    
devadevo 'si devānām   iti dvaipāyano 'bravīt
   
deva-devo_asi devānām   iti dvaipāyano_abravīt /4/

Verse: 5 
Halfverse: a    
pūrve prajā nisargeṣu   dakṣam āhuḥ prajāpatim
   
pūrve prajā nisargeṣu   dakṣam āhuḥ prajāpatim /
Halfverse: c    
sraṣṭāraṃ sarvabʰūtānām   aṅgirās tvāṃ tato 'bravīt
   
sraṣṭāraṃ sarva-bʰūtānām   aṅgirās tvāṃ tato_abravīt /5/

Verse: 6 
Halfverse: a    
avyaktaṃ te śarīrottʰaṃ   vyaktaṃ te manasi stʰitam
   
avyaktaṃ te śarīra_uttʰaṃ   vyaktaṃ te manasi stʰitam /
Halfverse: c    
devā vāk saṃbʰavāś ceti   devalas tv asito 'bravīt
   
devā vāk saṃbʰavāś ca_iti   devalas tv asito_abravīt /6/

Verse: 7 
Halfverse: a    
śirasā te divaṃ vyāptaṃ   bāhubʰyāṃ pr̥tʰivī dʰr̥tā
   
śirasā te divaṃ vyāptaṃ   bāhubʰyāṃ pr̥tʰivī dʰr̥tā /
Halfverse: c    
jaṭʰaraṃ te trayo lokāḥ   puruṣo 'si sanātanaḥ
   
jaṭʰaraṃ te trayo lokāḥ   puruṣo_asi sanātanaḥ /7/

Verse: 8 
Halfverse: a    
evaṃ tvām abʰijānanti   tapasā bʰavitā narāḥ
   
evaṃ tvām abʰijānanti   tapasā bʰavitā narāḥ /
Halfverse: c    
ātmadarśanatr̥ptānām   r̥ṣīṇāṃ cāpi sattamaḥ
   
ātma-darśana-tr̥ptānām   r̥ṣīṇāṃ ca_api sattamaḥ /8/

Verse: 9 
Halfverse: a    
rājarṣīṇām udārāṇām   āhaveṣv anivartinām
   
rāja-r̥ṣīṇām udārāṇām   āhaveṣv anivartinām /
Halfverse: c    
sarvadʰarmapradʰānānāṃ   tvaṃ gatir madʰusūdana
   
sarva-dʰarma-pradʰānānāṃ   tvaṃ gatir madʰu-sūdana /9/

Verse: 10 
Halfverse: a    
eṣa te vistaras tāta   saṃkṣepaś ca prakīrtitaḥ
   
eṣa te vistaras tāta   saṃkṣepaś ca prakīrtitaḥ /
Halfverse: c    
keśavasya yatʰātattvaṃ   suprīto bʰava keśave
   
keśavasya yatʰā-tattvaṃ   suprīto bʰava keśave /10/ 10

Verse: 11 
{Saṃjaya uvāca}
Halfverse: a    
puṇyaṃ śrutvaitad ākʰyānaṃ   mahārāja sutas tava
   
puṇyaṃ śrutvā_etad ākʰyānaṃ   mahā-rāja sutas tava /
Halfverse: c    
keśavaṃ bahu mene sa   pāṇḍavāṃś ca mahāratʰān
   
keśavaṃ bahu mene sa   pāṇḍavāṃś ca mahā-ratʰān /11/

Verse: 12 
Halfverse: a    
tam abravīn mahārāja   bʰīṣmaḥ śāṃtanavaḥ punaḥ
   
tam abravīn mahā-rāja   bʰīṣmaḥ śāṃtanavaḥ punaḥ /
Halfverse: c    
māhātmyaṃ te śrutaṃ rājan   keśavasya mahātmanaḥ
   
māhātmyaṃ te śrutaṃ rājan   keśavasya mahātmanaḥ /12/

Verse: 13 
Halfverse: a    
narasya ca yatʰātattvaṃ   yan māṃ tvaṃ paripr̥ccʰasi
   
narasya ca yatʰā-tattvaṃ   yan māṃ tvaṃ paripr̥ccʰasi /
Halfverse: c    
yadartʰaṃ nr̥ṣu saṃbʰūtau   naranārāyaṇāv ubʰau
   
yad-artʰaṃ nr̥ṣu saṃbʰūtau   nara-nārāyaṇāv ubʰau /13/

Verse: 14 
Halfverse: a    
avadʰyau ca yatʰā vīrau   saṃyugeṣv aparājitau
   
avadʰyau ca yatʰā vīrau   saṃyugeṣv aparājitau /
Halfverse: c    
yatʰā ca pāṇḍavā rājann   agamyā yudʰi kasya cit
   
yatʰā ca pāṇḍavā rājann   agamyā yudʰi kasyacit /14/

Verse: 15 
Halfverse: a    
prītimān hi dr̥ḍʰaṃ kr̥ṣṇaḥ   pāṇḍaveṣu yaśasviṣu
   
prītimān hi dr̥ḍʰaṃ kr̥ṣṇaḥ   pāṇḍaveṣu yaśasviṣu /
Halfverse: c    
tasmād bravīmi rājendra   śamo bʰavatu pāṇḍavaiḥ
   
tasmād bravīmi rāja_indra   śamo bʰavatu pāṇḍavaiḥ /15/

Verse: 16 
Halfverse: a    
pr̥tʰivīṃ bʰuṅkṣva sahito   bʰrātr̥bʰir balibʰir vaśī
   
pr̥tʰivīṃ bʰuṅkṣva sahito   bʰrātr̥bʰir balibʰir vaśī /
Halfverse: c    
naranārāyaṇau devāv   avajñāya naśiṣyasi
   
nara-nārāyaṇau devāv   avajñāya naśiṣyasi /16/

Verse: 17 
Halfverse: a    
evam uktvā tava pitā   tūṣṇīm āsīd viśāṃ pate
   
evam uktvā tava pitā   tūṣṇīm āsīd viśāṃ pate /
Halfverse: c    
vyasarjayac ca rājānaṃ   śayanaṃ ca viveśa ha
   
vyasarjayac ca rājānaṃ   śayanaṃ ca viveśa ha /17/

Verse: 18 
Halfverse: a    
rājāpi śibiraṃ prāyāt   praṇipatya mahātmane
   
rājā_api śibiraṃ prāyāt   praṇipatya mahātmane /
Halfverse: c    
śiśye ca śayane śubʰre   tāṃ rātriṃ bʰaratarṣabʰa
   
śiśye ca śayane śubʰre   tāṃ rātriṃ bʰarata-r̥ṣabʰa /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.