TITUS
Mahabharata
Part No. 923
Previous part

Chapter: 63 
Adhyāya 63


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
vāsudevo mahad bʰūtaṃ   sarvalokeṣu katʰyate
   
vāsudevo mahad bʰūtaṃ   sarva-lokeṣu katʰyate /
Halfverse: c    
tasyāgamaṃ pratiṣṭʰāṃ ca   jñātum iccʰe pitāmaha
   
tasya_āgamaṃ pratiṣṭʰāṃ ca   jñātum iccʰe pitāmaha /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
vāsudevo mahad bʰūtaṃ   saṃbʰūtaṃ saha daivataiḥ
   
vāsudevo mahad bʰūtaṃ   saṃbʰūtaṃ saha daivataiḥ /
Halfverse: c    
na paraṃ puṇḍarīkākṣād   dr̥śyate bʰaratarṣabʰa
   
na paraṃ puṇḍarīka_akṣād   dr̥śyate bʰarata-r̥ṣabʰa /
Halfverse: e    
mārkaṇḍeyaś ca govindaṃ   katʰayaty adbʰutaṃ mahat
   
mārkaṇḍeyaś ca govindaṃ   katʰayaty adbʰutaṃ mahat /2/

Verse: 3 
Halfverse: a    
sarvabʰūtāni bʰūtātmā   mahātmā puruṣottamaḥ
   
sarva-bʰūtāni bʰūta_ātmā   mahātmā puruṣa_uttamaḥ /
Halfverse: c    
āpo vāyuś ca tejaś ca   trayam etad akalpayat
   
āpo vāyuś ca tejaś ca   trayam etad akalpayat /3/

Verse: 4 
Halfverse: a    
sa sr̥ṣṭvā pr̥tʰivīṃ devaḥ   sarvalokeśvaraḥ prabʰuḥ
   
sa sr̥ṣṭvā pr̥tʰivīṃ devaḥ   sarva-loka_īśvaraḥ prabʰuḥ /
Halfverse: c    
apsu vai śayanaṃ cakre   mahātmā puruṣottamaḥ
   
apsu vai śayanaṃ cakre   mahātmā puruṣa_uttamaḥ /
Halfverse: e    
sarvatoyamayo devo   yogāt suṣvāpa tatra ha
   
sarva-toyamayo devo   yogāt suṣvāpa tatra ha /4/

Verse: 5 
Halfverse: a    
mukʰataḥ so 'gnim asr̥jat   prāṇād vāyum atʰāpi ca
   
mukʰataḥ so_agnim asr̥jat   prāṇād vāyum atʰa_api ca /
Halfverse: c    
sarasvatīṃ ca vedāṃś ca   manasaḥ sasr̥je 'cyutaḥ
   
sarasvatīṃ ca vedāṃś ca   manasaḥ sasr̥je_acyutaḥ /5/

Verse: 6 
Halfverse: a    
eṣa lokān sasarjādau   devāṃś carṣigaṇaiḥ saha
   
eṣa lokān sasarja_ādau   devāṃś ca-r̥ṣi-gaṇaiḥ saha /
Halfverse: c    
nidʰanaṃ caiva mr̥tyuṃ ca   prajānāṃ prabʰavo 'vyayaḥ
   
nidʰanaṃ caiva mr̥tyuṃ ca   prajānāṃ prabʰavo_avyayaḥ /6/

Verse: 7 
Halfverse: a    
eṣa dʰarmaś ca dʰarmajño   varadaḥ sarvakāmadaḥ
   
eṣa dʰarmaś ca dʰarmajño   varadaḥ sarva-kāmadaḥ /
Halfverse: c    
eṣa kartā ca kāryaṃ ca   pūrvadevaḥ svayaṃprabʰuḥ
   
eṣa kartā ca kāryaṃ ca   pūrva-devaḥ svayaṃ-prabʰuḥ /7/

Verse: 8 
Halfverse: a    
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   pūrvam etad akalpayat
   
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   pūrvam etad akalpayat /
Halfverse: c    
ubʰe saṃdʰye diśaḥ kʰaṃ ca   niyamaṃ ca janārdanaḥ
   
ubʰe saṃdʰye diśaḥ kʰaṃ ca   niyamaṃ ca janārdanaḥ /8/

Verse: 9 
Halfverse: a    
r̥ṣīṃś caiva hi govindas   tapaś caivānu kalpayat
   
r̥ṣīṃś caiva hi govindas   tapaś ca_eva_anu kalpayat /
Halfverse: c    
sraṣṭāraṃ jagataś cāpi   mahātmā prabʰur avyayaḥ
   
sraṣṭāraṃ jagataś ca_api   mahātmā prabʰur avyayaḥ /9/

Verse: 10 
Halfverse: a    
agrajaṃ sarvabʰūtānāṃ   saṃkarṣaṇam akalpayat
   
agrajaṃ sarva-bʰūtānāṃ   saṃkarṣaṇam akalpayat /
Halfverse: c    
śeṣaṃ cākalpayad devam   anantam iti yaṃ viduḥ
   
śeṣaṃ ca_akalpayad devam   anantam iti yaṃ viduḥ /10/ 10

Verse: 11 
Halfverse: a    
yo dʰārayati bʰūtāni   dʰarāṃ cemāṃ sa parvatām
   
yo dʰārayati bʰūtāni   dʰarāṃ ca_imāṃ sa parvatām /
Halfverse: c    
dʰyānayogena viprāś ca   taṃ vadanti mahaujasam
   
dʰyāna-yogena viprāś ca   taṃ vadanti mahā_ojasam /11/

Verse: 12 
Halfverse: a    
karṇa srota udbʰavaṃ cāpi   madʰuṃ nāma mahāsuram
   
karṇa srota_udbʰavaṃ ca_api   madʰuṃ nāma mahā_asuram /
Halfverse: c    
tam ugram ugrakarmāṇam   ugrāṃ buddʰiṃ samāstʰitam
   
tam ugram ugra-karmāṇam   ugrāṃ buddʰiṃ samāstʰitam /
Halfverse: e    
brahmaṇo 'pacitiṃ kurvañ   jagʰāna puruṣottamaḥ
   
brahmaṇo_apacitiṃ kurvan   jagʰāna puruṣa_uttamaḥ /12/

Verse: 13 
Halfverse: a    
tasya tāta vadʰād eva   devadānava mānavāḥ
   
tasya tāta vadʰād eva   deva-dānava mānavāḥ /
Halfverse: c    
madʰusūdanam ity āhur   r̥ṣayaś ca janārdanam
   
madʰu-sūdanam ity āhur   r̥ṣayaś ca janārdanam /
Halfverse: e    
varāhaś caiva siṃhaś ca   trivikrama gatiḥ prabʰuḥ
   
varāhaś caiva siṃhaś ca   tri-vikrama gatiḥ prabʰuḥ /13/

Verse: 14 
Halfverse: a    
eṣa mātā pitā caiva   sarveṣāṃ prāṇināṃ hariḥ
   
eṣa mātā pitā caiva   sarveṣāṃ prāṇināṃ hariḥ /
Halfverse: c    
paraṃ hi puṇḍarīkākṣān   na bʰūtaṃ na bʰaviṣyati
   
paraṃ hi puṇḍarīka_akṣān   na bʰūtaṃ na bʰaviṣyati /14/

Verse: 15 
Halfverse: a    
mukʰato 'sr̥jad brāhmaṇān   bāhubʰyāṃ kṣatriyāṃs tatʰā
   
mukʰato_asr̥jad brāhmaṇān   bāhubʰyāṃ kṣatriyāṃs tatʰā /
Halfverse: c    
vaiśyāṃś cāpy uruto rājañ   śūdrān padbʰyāṃ tatʰaiva ca
   
vaiśyāṃś ca_apy uruto rājan   śūdrān padbʰyāṃ tatʰaiva ca /
Halfverse: e    
tapasā niyato devo   nidʰānaṃ sarvadehinām
   
tapasā niyato devo   nidʰānaṃ sarva-dehinām /15/

Verse: 16 
Halfverse: a    
brahmabʰūtam amāvāsyāṃ   paurṇamāsyāṃ tatʰaiva ca
   
brahma-bʰūtam amāvāsyāṃ   paurṇamāsyāṃ tatʰaiva ca /
Halfverse: c    
yogabʰūtaṃ paricaran   keśavaṃ mahad āpnuyāt
   
yoga-bʰūtaṃ paricaran   keśavaṃ mahad āpnuyāt /16/

Verse: 17 
Halfverse: a    
keśavaḥ paramaṃ tejaḥ   sarvalokapitāmahaḥ
   
keśavaḥ paramaṃ tejaḥ   sarva-loka-pitāmahaḥ /
Halfverse: c    
evam āhur hr̥ṣīkeśaṃ   munayo vai narādʰipa
   
evam āhur hr̥ṣīkeśaṃ   munayo vai nara_adʰipa /17/

Verse: 18 
Halfverse: a    
evam enaṃ vijānīhi   ācāryaṃ pitaraṃ gurum
   
evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum / ՙ
Halfverse: c    
kr̥ṣṇo yasya prasīdeta   lokās tenākṣayā jitāḥ
   
kr̥ṣṇo yasya prasīdeta   lokās tena_akṣayā jitāḥ /18/

Verse: 19 
Halfverse: a    
yaś caivainaṃ bʰayastʰāne   keśavaṃ śaraṇaṃ vrajet
   
yaś ca_eva_enaṃ bʰaya-stʰāne   keśavaṃ śaraṇaṃ vrajet /
Halfverse: c    
sadā naraḥ paṭʰaṃś cedaṃ   svastimān sa sukʰī bʰavet
   
sadā naraḥ paṭʰaṃś ca_idaṃ   svastimān sa sukʰī bʰavet /19/

Verse: 20 
Halfverse: a    
ye ca kr̥ṣṇaṃ prapadyante   te na muhyanti mānavāḥ
   
ye ca kr̥ṣṇaṃ prapadyante   te na muhyanti mānavāḥ /
Halfverse: c    
bʰaye mahati ye magnāḥ   pāti nityaṃ janārdanaḥ
   
bʰaye mahati ye magnāḥ   pāti nityaṃ janārdanaḥ /20/ 20

Verse: 21 
Halfverse: a    
etad yudʰiṣṭʰiro jñātvā   yātʰātatʰyena bʰārata
   
etad yudʰiṣṭʰiro jñātvā   yātʰātatʰyena bʰārata /
Halfverse: c    
sarvātmanā mahātmānaṃ   keśavaṃ jagad īśvaram
   
sarva_ātmanā mahātmānaṃ   keśavaṃ jagad īśvaram /
Halfverse: e    
prapannaḥ śaraṇaṃ rājan   yogānām īśvaraṃ prabʰum
   
prapannaḥ śaraṇaṃ rājan   yogānām īśvaraṃ prabʰum /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.