TITUS
Mahabharata
Part No. 923
Chapter: 63
Adhyāya
63
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
vāsudevo
mahad
bʰūtaṃ
sarvalokeṣu
katʰyate
vāsudevo
mahad
bʰūtaṃ
sarva-lokeṣu
katʰyate
/
Halfverse: c
tasyāgamaṃ
pratiṣṭʰāṃ
ca
jñātum
iccʰe
pitāmaha
tasya
_āgamaṃ
pratiṣṭʰāṃ
ca
jñātum
iccʰe
pitāmaha
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
vāsudevo
mahad
bʰūtaṃ
saṃbʰūtaṃ
saha
daivataiḥ
vāsudevo
mahad
bʰūtaṃ
saṃbʰūtaṃ
saha
daivataiḥ
/
Halfverse: c
na
paraṃ
puṇḍarīkākṣād
dr̥śyate
bʰaratarṣabʰa
na
paraṃ
puṇḍarīka
_akṣād
dr̥śyate
bʰarata-r̥ṣabʰa
/
Halfverse: e
mārkaṇḍeyaś
ca
govindaṃ
katʰayaty
adbʰutaṃ
mahat
mārkaṇḍeyaś
ca
govindaṃ
katʰayaty
adbʰutaṃ
mahat
/2/
Verse: 3
Halfverse: a
sarvabʰūtāni
bʰūtātmā
mahātmā
puruṣottamaḥ
sarva-bʰūtāni
bʰūta
_ātmā
mahātmā
puruṣa
_uttamaḥ
/
Halfverse: c
āpo
vāyuś
ca
tejaś
ca
trayam
etad
akalpayat
āpo
vāyuś
ca
tejaś
ca
trayam
etad
akalpayat
/3/
Verse: 4
Halfverse: a
sa
sr̥ṣṭvā
pr̥tʰivīṃ
devaḥ
sarvalokeśvaraḥ
prabʰuḥ
sa
sr̥ṣṭvā
pr̥tʰivīṃ
devaḥ
sarva-loka
_īśvaraḥ
prabʰuḥ
/
Halfverse: c
apsu
vai
śayanaṃ
cakre
mahātmā
puruṣottamaḥ
apsu
vai
śayanaṃ
cakre
mahātmā
puruṣa
_uttamaḥ
/
Halfverse: e
sarvatoyamayo
devo
yogāt
suṣvāpa
tatra
ha
sarva-toyamayo
devo
yogāt
suṣvāpa
tatra
ha
/4/
Verse: 5
Halfverse: a
mukʰataḥ
so
'gnim
asr̥jat
prāṇād
vāyum
atʰāpi
ca
mukʰataḥ
so
_agnim
asr̥jat
prāṇād
vāyum
atʰa
_api
ca
/
Halfverse: c
sarasvatīṃ
ca
vedāṃś
ca
manasaḥ
sasr̥je
'cyutaḥ
sarasvatīṃ
ca
vedāṃś
ca
manasaḥ
sasr̥je
_acyutaḥ
/5/
Verse: 6
Halfverse: a
eṣa
lokān
sasarjādau
devāṃś
carṣigaṇaiḥ
saha
eṣa
lokān
sasarja
_ādau
devāṃś
ca-r̥ṣi-gaṇaiḥ
saha
/
Halfverse: c
nidʰanaṃ
caiva
mr̥tyuṃ
ca
prajānāṃ
prabʰavo
'vyayaḥ
nidʰanaṃ
caiva
mr̥tyuṃ
ca
prajānāṃ
prabʰavo
_avyayaḥ
/6/
Verse: 7
Halfverse: a
eṣa
dʰarmaś
ca
dʰarmajño
varadaḥ
sarvakāmadaḥ
eṣa
dʰarmaś
ca
dʰarmajño
varadaḥ
sarva-kāmadaḥ
/
Halfverse: c
eṣa
kartā
ca
kāryaṃ
ca
pūrvadevaḥ
svayaṃprabʰuḥ
eṣa
kartā
ca
kāryaṃ
ca
pūrva-devaḥ
svayaṃ-prabʰuḥ
/7/
Verse: 8
Halfverse: a
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
pūrvam
etad
akalpayat
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
pūrvam
etad
akalpayat
/
Halfverse: c
ubʰe
saṃdʰye
diśaḥ
kʰaṃ
ca
niyamaṃ
ca
janārdanaḥ
ubʰe
saṃdʰye
diśaḥ
kʰaṃ
ca
niyamaṃ
ca
janārdanaḥ
/8/
Verse: 9
Halfverse: a
r̥ṣīṃś
caiva
hi
govindas
tapaś
caivānu
kalpayat
r̥ṣīṃś
caiva
hi
govindas
tapaś
ca
_eva
_anu
kalpayat
/
Halfverse: c
sraṣṭāraṃ
jagataś
cāpi
mahātmā
prabʰur
avyayaḥ
sraṣṭāraṃ
jagataś
ca
_api
mahātmā
prabʰur
avyayaḥ
/9/
Verse: 10
Halfverse: a
agrajaṃ
sarvabʰūtānāṃ
saṃkarṣaṇam
akalpayat
agrajaṃ
sarva-bʰūtānāṃ
saṃkarṣaṇam
akalpayat
/
Halfverse: c
śeṣaṃ
cākalpayad
devam
anantam
iti
yaṃ
viduḥ
śeṣaṃ
ca
_akalpayad
devam
anantam
iti
yaṃ
viduḥ
/10/
10
Verse: 11
Halfverse: a
yo
dʰārayati
bʰūtāni
dʰarāṃ
cemāṃ
sa
parvatām
yo
dʰārayati
bʰūtāni
dʰarāṃ
ca
_imāṃ
sa
parvatām
/
Halfverse: c
dʰyānayogena
viprāś
ca
taṃ
vadanti
mahaujasam
dʰyāna-yogena
viprāś
ca
taṃ
vadanti
mahā
_ojasam
/11/
Verse: 12
Halfverse: a
karṇa
srota
udbʰavaṃ
cāpi
madʰuṃ
nāma
mahāsuram
karṇa
srota
_udbʰavaṃ
ca
_api
madʰuṃ
nāma
mahā
_asuram
/
Halfverse: c
tam
ugram
ugrakarmāṇam
ugrāṃ
buddʰiṃ
samāstʰitam
tam
ugram
ugra-karmāṇam
ugrāṃ
buddʰiṃ
samāstʰitam
/
Halfverse: e
brahmaṇo
'pacitiṃ
kurvañ
jagʰāna
puruṣottamaḥ
brahmaṇo
_apacitiṃ
kurvan
jagʰāna
puruṣa
_uttamaḥ
/12/
Verse: 13
Halfverse: a
tasya
tāta
vadʰād
eva
devadānava
mānavāḥ
tasya
tāta
vadʰād
eva
deva-dānava
mānavāḥ
/
Halfverse: c
madʰusūdanam
ity
āhur
r̥ṣayaś
ca
janārdanam
madʰu-sūdanam
ity
āhur
r̥ṣayaś
ca
janārdanam
/
Halfverse: e
varāhaś
caiva
siṃhaś
ca
trivikrama
gatiḥ
prabʰuḥ
varāhaś
caiva
siṃhaś
ca
tri-vikrama
gatiḥ
prabʰuḥ
/13/
Verse: 14
Halfverse: a
eṣa
mātā
pitā
caiva
sarveṣāṃ
prāṇināṃ
hariḥ
eṣa
mātā
pitā
caiva
sarveṣāṃ
prāṇināṃ
hariḥ
/
Halfverse: c
paraṃ
hi
puṇḍarīkākṣān
na
bʰūtaṃ
na
bʰaviṣyati
paraṃ
hi
puṇḍarīka
_akṣān
na
bʰūtaṃ
na
bʰaviṣyati
/14/
Verse: 15
Halfverse: a
mukʰato
'sr̥jad
brāhmaṇān
bāhubʰyāṃ
kṣatriyāṃs
tatʰā
mukʰato
_asr̥jad
brāhmaṇān
bāhubʰyāṃ
kṣatriyāṃs
tatʰā
/
Halfverse: c
vaiśyāṃś
cāpy
uruto
rājañ
śūdrān
padbʰyāṃ
tatʰaiva
ca
vaiśyāṃś
ca
_apy
uruto
rājan
śūdrān
padbʰyāṃ
tatʰaiva
ca
/
Halfverse: e
tapasā
niyato
devo
nidʰānaṃ
sarvadehinām
tapasā
niyato
devo
nidʰānaṃ
sarva-dehinām
/15/
Verse: 16
Halfverse: a
brahmabʰūtam
amāvāsyāṃ
paurṇamāsyāṃ
tatʰaiva
ca
brahma-bʰūtam
amāvāsyāṃ
paurṇamāsyāṃ
tatʰaiva
ca
/
Halfverse: c
yogabʰūtaṃ
paricaran
keśavaṃ
mahad
āpnuyāt
yoga-bʰūtaṃ
paricaran
keśavaṃ
mahad
āpnuyāt
/16/
Verse: 17
Halfverse: a
keśavaḥ
paramaṃ
tejaḥ
sarvalokapitāmahaḥ
keśavaḥ
paramaṃ
tejaḥ
sarva-loka-pitāmahaḥ
/
Halfverse: c
evam
āhur
hr̥ṣīkeśaṃ
munayo
vai
narādʰipa
evam
āhur
hr̥ṣīkeśaṃ
munayo
vai
nara
_adʰipa
/17/
Verse: 18
Halfverse: a
evam
enaṃ
vijānīhi
ācāryaṃ
pitaraṃ
gurum
evam
enaṃ
vijānīhi
ācāryaṃ
pitaraṃ
gurum
/
ՙ
Halfverse: c
kr̥ṣṇo
yasya
prasīdeta
lokās
tenākṣayā
jitāḥ
kr̥ṣṇo
yasya
prasīdeta
lokās
tena
_akṣayā
jitāḥ
/18/
Verse: 19
Halfverse: a
yaś
caivainaṃ
bʰayastʰāne
keśavaṃ
śaraṇaṃ
vrajet
yaś
ca
_eva
_enaṃ
bʰaya-stʰāne
keśavaṃ
śaraṇaṃ
vrajet
/
Halfverse: c
sadā
naraḥ
paṭʰaṃś
cedaṃ
svastimān
sa
sukʰī
bʰavet
sadā
naraḥ
paṭʰaṃś
ca
_idaṃ
svastimān
sa
sukʰī
bʰavet
/19/
Verse: 20
Halfverse: a
ye
ca
kr̥ṣṇaṃ
prapadyante
te
na
muhyanti
mānavāḥ
ye
ca
kr̥ṣṇaṃ
prapadyante
te
na
muhyanti
mānavāḥ
/
Halfverse: c
bʰaye
mahati
ye
magnāḥ
pāti
nityaṃ
janārdanaḥ
bʰaye
mahati
ye
magnāḥ
pāti
nityaṃ
janārdanaḥ
/20/
20
Verse: 21
Halfverse: a
etad
yudʰiṣṭʰiro
jñātvā
yātʰātatʰyena
bʰārata
etad
yudʰiṣṭʰiro
jñātvā
yātʰātatʰyena
bʰārata
/
Halfverse: c
sarvātmanā
mahātmānaṃ
keśavaṃ
jagad
īśvaram
sarva
_ātmanā
mahātmānaṃ
keśavaṃ
jagad
īśvaram
/
Halfverse: e
prapannaḥ
śaraṇaṃ
rājan
yogānām
īśvaraṃ
prabʰum
prapannaḥ
śaraṇaṃ
rājan
yogānām
īśvaraṃ
prabʰum
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.