TITUS
Mahabharata
Part No. 922
Chapter: 62
Adhyāya
62
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tataḥ
sa
bʰagavān
devo
lokānāṃ
parameśvaraḥ
tataḥ
sa
bʰagavān
devo
lokānāṃ
parama
_īśvaraḥ
/
Halfverse: c
brahmāṇaṃ
pratyuvācedaṃ
snigdʰagambʰīrayā
girā
brahmāṇaṃ
pratyuvāca
_idaṃ
snigdʰa-gambʰīrayā
girā
/1/
Verse: 2
Halfverse: a
viditaṃ
tāta
yogān
me
sarvam
etat
tavepsitam
viditaṃ
tāta
yogān
me
sarvam
etat
tava
_īpsitam
/
Halfverse: c
tatʰā
tad
bʰavitety
uktvā
tatraivāntaradʰīyata
tatʰā
tad
bʰavitā
_ity
uktvā
tatra
_eva
_antar-adʰīyata
/2/
Verse: 3
Halfverse: a
tato
devarṣigandʰarvā
vismayaṃ
paramaṃ
gatāḥ
tato
deva-r̥ṣi-gandʰarvā
vismayaṃ
paramaṃ
gatāḥ
/
Halfverse: c
kautūhalaparāḥ
sarve
pitāmaham
atʰābruvan
kautūhala-parāḥ
sarve
pitāmaham
atʰa
_abruvan
/3/
Verse: 4
Halfverse: a
ko
nv
ayaṃ
yo
bʰagavatā
praṇamya
vinayād
vibʰo
ko
nv
ayaṃ
yo
bʰagavatā
praṇamya
vinayād
vibʰo
/
Halfverse: c
vāgbʰiḥ
stuto
variṣṭʰābʰiḥ
śrotum
iccʰāma
taṃ
vayam
vāgbʰiḥ
stuto
variṣṭʰābʰiḥ
śrotum
iccʰāma
taṃ
vayam
/4/
Verse: 5
Halfverse: a
evam
uktas
tu
bʰagavān
pratyuvāca
pitāmahaḥ
evam
uktas
tu
bʰagavān
pratyuvāca
pitāmahaḥ
/
Halfverse: c
devabrahmarṣigandʰarvān
sarvān
madʰurayā
girā
deva-brahma-r̥ṣi-gandʰarvān
sarvān
madʰurayā
girā
/5/
Verse: 6
Halfverse: a
yat
tatparaṃ
bʰaviṣyaṃ
ca
bʰavitavyaṃ
ca
yat
param
yat
tat-paraṃ
bʰaviṣyaṃ
ca
bʰavitavyaṃ
ca
yat
param
/
Halfverse: c
bʰūtātmā
yaḥ
prabʰuś
caiva
brahma
yac
ca
paraṃ
padam
bʰūta
_ātmā
yaḥ
prabʰuś
caiva
brahma
yac
ca
paraṃ
padam
/6/
Verse: 7
Halfverse: a
tenāsmi
kr̥tasaṃvādaḥ
prasannena
surarṣabʰāḥ
tena
_asmi
kr̥ta-saṃvādaḥ
prasannena
sura-r̥ṣabʰāḥ
/
Halfverse: c
jagato
'nugrahārtʰāya
yācito
me
jagatpatiḥ
jagato
_anugraha
_artʰāya
yācito
me
jagat-patiḥ
/7/
Verse: 8
Halfverse: a
mānuṣaṃ
lokam
ātiṣṭʰa
vāsudeva
iti
śrutaḥ
mānuṣaṃ
lokam
ātiṣṭʰa
vāsudeva\
iti
śrutaḥ
/
ՙ
Halfverse: c
asurāṇāṃ
vadʰārtʰāya
saṃbʰavasva
mahītale
asurāṇāṃ
vadʰa
_artʰāya
saṃbʰavasva
mahī-tale
/8/
Verse: 9
Halfverse: a
saṃgrāme
nihatā
ye
te
daityadānavarākṣasāḥ
saṃgrāme
nihatā
ye
te
daitya-dānava-rākṣasāḥ
/
Halfverse: c
ta
ime
nr̥ṣu
saṃbʰūtā
gʰorarūpā
mahābalāḥ
ta\
ime
nr̥ṣu
saṃbʰūtā
gʰora-rūpā
mahā-balāḥ
/9/
ՙ
Verse: 10
Halfverse: a
teṣāṃ
vadʰārtʰaṃ
bʰagavān
nareṇa
sahito
vaśī
teṣāṃ
vadʰa
_artʰaṃ
bʰagavān
nareṇa
sahito
vaśī
/
Halfverse: c
mānuṣīṃ
yonim
āstʰāya
cariṣyati
mahītale
mānuṣīṃ
yonim
āstʰāya
cariṣyati
mahī-tale
/10/
10
Verse: 11
Halfverse: a
naranārāyaṇau
yau
tau
purāṇāv
r̥ṣisattamau
nara-nārāyaṇau
yau
tau
purāṇāv
r̥ṣi-sattamau
/
Halfverse: c
sahitau
mānuṣe
loke
saṃbʰūtāv
amitadyutī
sahitau
mānuṣe
loke
saṃbʰūtāv
amita-dyutī
/11/
Verse: 12
Halfverse: a
ajeyau
samare
yattau
sahitāv
amarair
api
ajeyau
samare
yattau
sahitāv
amarair
api
/
Halfverse: c
mūḍʰās
tv
etau
na
jānanti
naranārāyaṇāv
r̥ṣī
mūḍʰās
tv
etau
na
jānanti
nara-nārāyaṇāv
r̥ṣī
/12/
Verse: 13
Halfverse: a
tasyāham
ātmajo
brahmā
sarvasya
jagataḥ
patiḥ
tasya
_aham
ātmajo
brahmā
sarvasya
jagataḥ
patiḥ
/
Halfverse: c
vāsudevo
'rcanīyo
vaḥ
sarvalokamaheśvaraḥ
vāsudevo
_arcanīyo
vaḥ
sarva-loka-mahā
_īśvaraḥ
/13/
Verse: 14
Halfverse: a
tatʰā
manuṣyo
'yam
iti
kadā
cit
surasattamāḥ
tatʰā
manuṣyo
_ayam
iti
kadācit
sura-sattamāḥ
/
Halfverse: c
nāvajñeyo
mahāvīryaḥ
śaṅkʰacakragadādʰaraḥ
na
_avajñeyo
mahā-vīryaḥ
śaṅkʰa-cakra-gadā-dʰaraḥ
/14/
Verse: 15
Halfverse: a
etat
paramakaṃ
guhyam
etat
paramakaṃ
yaśaḥ
etat
paramakaṃ
guhyam
etat
paramakaṃ
yaśaḥ
/15/
<Txt
et>
Halfverse: c
etat
paramakaṃ
brahma
etat
paramakaṃ
yaśaḥ
etat
paramakaṃ
brahma
etat
paramakaṃ
yaśaḥ
/15/
ՙ
Verse: 16
Halfverse: a
etad
akṣaram
avyaktam
etat
tac
cʰāśvataṃ
mahat
etad
akṣaram
avyaktam
etat
tat
śāśvataṃ
mahat
/
Halfverse: c
etat
puruṣasaṃjñaṃ
vai
gīyate
jñāyate
na
ca
etat
puruṣa-saṃjñaṃ
vai
gīyate
jñāyate
na
ca
/16/
Verse: 17
Halfverse: a
etat
paramakaṃ
teja
etat
paramakaṃ
sukʰam
etat
paramakaṃ
teja
etat
paramakaṃ
sukʰam
/
ՙ
Halfverse: c
etat
paramakaṃ
satyaṃ
kīrtitaṃ
viśvakarmaṇā
etat
paramakaṃ
satyaṃ
kīrtitaṃ
viśva-karmaṇā
/17/
ՙ
Verse: 18
Halfverse: a
tasmāt
sarvaiḥ
suraiḥ
sendrair
lokaiś
cāmitavikramaḥ
tasmāt
sarvaiḥ
suraiḥ
sa
_indrair
lokaiś
ca
_amita-vikramaḥ
/
Halfverse: c
nāvajñeyo
vāsudevo
mānuṣo
'yam
iti
prabʰuḥ
na
_avajñeyo
vāsudevo
mānuṣo
_ayam
iti
prabʰuḥ
/18/
Verse: 19
Halfverse: a
yaś
ca
mānuṣamātro
'yam
iti
brūyāt
sumandadʰīḥ
yaś
ca
mānuṣa-mātro
_ayam
iti
brūyāt
sumanda-dʰīḥ
/
Halfverse: c
hr̥ṣīkeśam
avajñānāt
tam
āhuḥ
puruṣādʰamam
hr̥ṣīkeśam
avajñānāt
tam
āhuḥ
puruṣa
_adʰamam
/19/
Verse: 20
Halfverse: a
yoginaṃ
taṃ
mahātmānaṃ
praviṣṭaṃ
mānuṣīṃ
tanum
yoginaṃ
taṃ
mahātmānaṃ
praviṣṭaṃ
mānuṣīṃ
tanum
/
Halfverse: c
avamanyed
vāsudevaṃ
tam
āhus
tāmasaṃ
janāḥ
avamanyed
vāsudevaṃ
tam
āhus
tāmasaṃ
janāḥ
/20/
20
Verse: 21
Halfverse: a
devaṃ
carācarātmānaṃ
śrīvatsāṅkaṃ
suvarcasam
devaṃ
cara
_acara
_ātmānaṃ
śrīvatsa
_aṅkaṃ
suvarcasam
/
Halfverse: c
padmanābʰaṃ
na
jānāti
tam
āhus
tāmasaṃ
janāḥ
padma-nābʰaṃ
na
jānāti
tam
āhus
tāmasaṃ
janāḥ
/21/
Verse: 22
Halfverse: a
kirīṭakaustubʰa
dʰaraṃ
mitrāṇām
abʰayaṃkaram
kirīṭa-kaustubʰa
dʰaraṃ
mitrāṇām
abʰayaṃ-karam
/
Halfverse: c
avajānan
mahātmānaṃ
gʰore
tamasi
majjati
avajānan
mahātmānaṃ
gʰore
tamasi
majjati
/22/
Verse: 23
Halfverse: a
evaṃ
viditvā
tattvārtʰaṃ
lokānām
īśvareśvaraḥ
evaṃ
viditvā
tattva
_artʰaṃ
lokānām
īśvara
_īśvaraḥ
/
Halfverse: c
vāsudevo
namaḥ
kāryaḥ
sarvalokaiḥ
surottamāḥ
vāsudevo
namaḥ
kāryaḥ
sarva-lokaiḥ
sura
_uttamāḥ
/23/
Verse: 24
Halfverse: a
evam
uktvā
sa
bʰagavān
sarvān
devagaṇān
purā
evam
uktvā
sa
bʰagavān
sarvān
deva-gaṇān
purā
/
Halfverse: c
visr̥jya
sarvalokātmā
jagāma
bʰavanaṃ
svakam
visr̥jya
sarva-loka
_ātmā
jagāma
bʰavanaṃ
svakam
/24/
Verse: 25
Halfverse: a
tato
devāḥ
sa
gandʰarvā
munayo
'psaraso
'pi
ca
tato
devāḥ
sa
gandʰarvā
munayo
_apsaraso
_api
ca
/
Halfverse: c
katʰāṃ
tāṃ
brahmaṇā
gītāṃ
śrutvā
prītā
divaṃ
yayuḥ
katʰāṃ
tāṃ
brahmaṇā
gītāṃ
śrutvā
prītā
divaṃ
yayuḥ
/25/
Verse: 26
Halfverse: a
etac
cʰrutaṃ
mayā
tāta
r̥ṣīṇāṃ
bʰāvitātmanā
etat
śrutaṃ
mayā
tāta
r̥ṣīṇāṃ
bʰāvita
_ātmanā
/
ՙ
Halfverse: c
vāsudevaṃ
katʰayatāṃ
samavāye
purātanam
vāsudevaṃ
katʰayatāṃ
samavāye
purātanam
/26/
Verse: 27
Halfverse: a
jāmadagnyasya
rāmasya
mārkaṇḍeyasya
dʰīmataḥ
jāmadagnyasya
rāmasya
mārkaṇḍeyasya
dʰīmataḥ
/
Halfverse: c
vyāsa
nāradayoś
cāpi
śrutaṃ
śrutaviśārada
vyāsa
nāradayoś
ca
_api
śrutaṃ
śruta-viśārada
/27/
Verse: 28
Halfverse: a
etam
artʰaṃ
ca
vijñāya
śrutvā
ca
prabʰum
avyayam
etam
artʰaṃ
ca
vijñāya
śrutvā
ca
prabʰum
avyayam
/
Halfverse: c
vāsudevaṃ
mahātmānaṃ
lokānām
īśvareśvaram
vāsudevaṃ
mahātmānaṃ
lokānām
īśvara
_īśvaram
/28/
Verse: 29
Halfverse: a
yasyāsāv
ātmajo
brahmā
sarvasya
jagataḥ
pitā
yasya
_asāv
ātmajo
brahmā
sarvasya
jagataḥ
pitā
/
Halfverse: c
katʰaṃ
na
vāsudevo
'yam
arcyaś
cejyaś
ca
mānavaiḥ
katʰaṃ
na
vāsudevo
_ayam
arcyaś
ca
_ijyaś
ca
mānavaiḥ
/29/
Verse: 30
Halfverse: a
vārito
'si
purā
tāta
munibʰir
vedapāragaiḥ
vārito
_asi
purā
tāta
munibʰir
veda-pāragaiḥ
/
Halfverse: c
mā
gaccʰa
saṃyugaṃ
tena
vāsudevena
dʰīmatā
mā
gaccʰa
saṃyugaṃ
tena
vāsudevena
dʰīmatā
/
Halfverse: e
mā
pāṇḍavaiḥ
sārtʰam
iti
tac
ca
mohān
na
budʰyase
mā
pāṇḍavaiḥ
sārtʰam
iti
tac
ca
mohān
na
budʰyase
/30/
30
Verse: 31
Halfverse: a
manye
tvāṃ
rākṣasaṃ
krūraṃ
tatʰā
cāsi
tamovr̥taḥ
manye
tvāṃ
rākṣasaṃ
krūraṃ
tatʰā
ca
_asi
tamo-vr̥taḥ
/
Halfverse: c
yasmād
dviṣasi
govindaṃ
pāṇḍavaṃ
ca
dʰanaṃjayam
yasmād
dviṣasi
govindaṃ
pāṇḍavaṃ
ca
dʰanaṃjayam
/
Halfverse: e
naranārāyaṇau
devau
nānyo
dviṣyād
dʰi
mānavaḥ
nara-nārāyaṇau
devau
na
_anyo
dviṣyādd^hi
mānavaḥ
/31/
Verse: 32
Halfverse: a
tasmād
bravīmi
te
rājann
eṣa
vai
śāśvato
'vyayaḥ
tasmād
bravīmi
te
rājann
eṣa
vai
śāśvato
_avyayaḥ
/
Halfverse: c
sarvalokamayo
nityaḥ
śāstā
dʰātā
dʰaro
dʰruvaḥ
sarva-lokamayo
nityaḥ
śāstā
dʰātā
dʰaro
dʰruvaḥ
/32/
Verse: 33
Halfverse: a
lokān
dʰārayate
yas
trīṃś
carācaraguruḥ
prabʰuḥ
lokān
dʰārayate
yas
trīṃś
cara
_acara-guruḥ
prabʰuḥ
/
Halfverse: c
yoddʰā
jayaś
ca
jetā
ca
sarvaprakr̥tir
īśvaraḥ
yoddʰā
jayaś
ca
jetā
ca
sarva-prakr̥tir
īśvaraḥ
/33/
Verse: 34
Halfverse: a
rājan
sattvamayo
hy
eṣa
tamo
rāgavivarjitaḥ
rājan
sattvamayo
hy
eṣa
tamo
rāga-vivarjitaḥ
/
Halfverse: c
yataḥ
kr̥ṣṇas
tato
dʰarmo
yato
dʰarmas
tato
jayaḥ
yataḥ
kr̥ṣṇas
tato
dʰarmo
yato
dʰarmas
tato
jayaḥ
/34/
Verse: 35
Halfverse: a
tasya
māhātmya
yogena
yogenātmana
eva
ca
tasya
māhātmya
yogena
yogena
_ātmana\
eva
ca
/
ՙ
Halfverse: c
dʰr̥tāḥ
pāṇḍusutā
rājañ
jayaś
caiṣāṃ
bʰaviṣyati
dʰr̥tāḥ
pāṇḍu-sutā
rājan
jayaś
ca
_eṣāṃ
bʰaviṣyati
/35/
Verse: 36
Halfverse: a
śreyo
yuktāṃ
sadā
buddʰiṃ
pāṇḍavānāṃ
dadʰāti
yaḥ
śreyo
yuktāṃ
sadā
buddʰiṃ
pāṇḍavānāṃ
dadʰāti
yaḥ
/
Halfverse: c
balaṃ
caiva
raṇe
nityaṃ
bʰayebʰyaś
caiva
rakṣati
balaṃ
caiva
raṇe
nityaṃ
bʰayebʰyaś
caiva
rakṣati
/36/
Verse: 37
Halfverse: a
sa
eṣa
śāśvato
devaḥ
sarvaguhyamayaḥ
śivaḥ
sa\
eṣa
śāśvato
devaḥ
sarva-guhyamayaḥ
śivaḥ
/
ՙ
Halfverse: c
vāsudeva
iti
jñeyo
yan
māṃ
pr̥ccʰasi
bʰārata
vāsudeva\
iti
jñeyo
yan
māṃ
pr̥ccʰasi
bʰārata
/37/
ՙ
Verse: 38
Halfverse: a
brāhmaṇaiḥ
kṣatriyair
vaiśyaiḥ
śūdraiś
ca
kr̥talakṣaṇaiḥ
brāhmaṇaiḥ
kṣatriyair
vaiśyaiḥ
śūdraiś
ca
kr̥ta-lakṣaṇaiḥ
/
Halfverse: c
sevyate
'bʰyarcyate
caiva
nityayuktaiḥ
svakarmabʰiḥ
sevyate
_abʰyarcyate
caiva
nitya-yuktaiḥ
sva-karmabʰiḥ
/38/
Verse: 39
Halfverse: a
dvāparasya
yugasyānte
ādau
kaliyugasya
ca
dvāparasya
yugasya
_ante
ādau
kali-yugasya
ca
/
ՙ
Halfverse: c
sātvataṃ
vidʰim
āstʰāya
gītaḥ
saṃkarṣaṇena
yaḥ
sātvataṃ
vidʰim
āstʰāya
gītaḥ
saṃkarṣaṇena
yaḥ
/
Verse: 40
Halfverse: a
sa
eṣa
sarvāsuramartyalokaṃ
;
samudrakakṣyāntaritāḥ
purīś
ca
sa\
eṣa
sarva
_asura-martya-lokaṃ
samudra-kakṣya
_antaritāḥ
purīś
ca
/
ՙ
Halfverse: c
yuge
yuge
mānuṣaṃ
caiva
vāsaṃ
;
punaḥ
punaḥ
sr̥jate
vāsudevaḥ
yuge
yuge
mānuṣaṃ
caiva
vāsaṃ
punaḥ
punaḥ
sr̥jate
vāsudevaḥ
/40/
(E)40
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.