TITUS
Mahabharata
Part No. 922
Previous part

Chapter: 62 
Adhyāya 62


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tataḥ sa bʰagavān devo   lokānāṃ parameśvaraḥ
   
tataḥ sa bʰagavān devo   lokānāṃ parama_īśvaraḥ /
Halfverse: c    
brahmāṇaṃ pratyuvācedaṃ   snigdʰagambʰīrayā girā
   
brahmāṇaṃ pratyuvāca_idaṃ   snigdʰa-gambʰīrayā girā /1/

Verse: 2 
Halfverse: a    
viditaṃ tāta yogān me   sarvam etat tavepsitam
   
viditaṃ tāta yogān me   sarvam etat tava_īpsitam /
Halfverse: c    
tatʰā tad bʰavitety uktvā   tatraivāntaradʰīyata
   
tatʰā tad bʰavitā_ity uktvā   tatra_eva_antar-adʰīyata /2/

Verse: 3 
Halfverse: a    
tato devarṣigandʰarvā   vismayaṃ paramaṃ gatāḥ
   
tato deva-r̥ṣi-gandʰarvā   vismayaṃ paramaṃ gatāḥ /
Halfverse: c    
kautūhalaparāḥ sarve   pitāmaham atʰābruvan
   
kautūhala-parāḥ sarve   pitāmaham atʰa_abruvan /3/

Verse: 4 
Halfverse: a    
ko nv ayaṃ yo bʰagavatā   praṇamya vinayād vibʰo
   
ko nv ayaṃ yo bʰagavatā   praṇamya vinayād vibʰo /
Halfverse: c    
vāgbʰiḥ stuto variṣṭʰābʰiḥ   śrotum iccʰāma taṃ vayam
   
vāgbʰiḥ stuto variṣṭʰābʰiḥ   śrotum iccʰāma taṃ vayam /4/

Verse: 5 
Halfverse: a    
evam uktas tu bʰagavān   pratyuvāca pitāmahaḥ
   
evam uktas tu bʰagavān   pratyuvāca pitāmahaḥ /
Halfverse: c    
devabrahmarṣigandʰarvān   sarvān madʰurayā girā
   
deva-brahma-r̥ṣi-gandʰarvān   sarvān madʰurayā girā /5/

Verse: 6 
Halfverse: a    
yat tatparaṃ bʰaviṣyaṃ ca   bʰavitavyaṃ ca yat param
   
yat tat-paraṃ bʰaviṣyaṃ ca   bʰavitavyaṃ ca yat param /
Halfverse: c    
bʰūtātmā yaḥ prabʰuś caiva   brahma yac ca paraṃ padam
   
bʰūta_ātmā yaḥ prabʰuś caiva   brahma yac ca paraṃ padam /6/

Verse: 7 
Halfverse: a    
tenāsmi kr̥tasaṃvādaḥ   prasannena surarṣabʰāḥ
   
tena_asmi kr̥ta-saṃvādaḥ   prasannena sura-r̥ṣabʰāḥ /
Halfverse: c    
jagato 'nugrahārtʰāya   yācito me jagatpatiḥ
   
jagato_anugraha_artʰāya   yācito me jagat-patiḥ /7/

Verse: 8 
Halfverse: a    
mānuṣaṃ lokam ātiṣṭʰa   vāsudeva iti śrutaḥ
   
mānuṣaṃ lokam ātiṣṭʰa   vāsudeva\ iti śrutaḥ / ՙ
Halfverse: c    
asurāṇāṃ vadʰārtʰāya   saṃbʰavasva mahītale
   
asurāṇāṃ vadʰa_artʰāya   saṃbʰavasva mahī-tale /8/

Verse: 9 
Halfverse: a    
saṃgrāme nihatā ye te   daityadānavarākṣasāḥ
   
saṃgrāme nihatā ye te   daitya-dānava-rākṣasāḥ /
Halfverse: c    
ta ime nr̥ṣu saṃbʰūtā   gʰorarūpā mahābalāḥ
   
ta\ ime nr̥ṣu saṃbʰūtā   gʰora-rūpā mahā-balāḥ /9/ ՙ

Verse: 10 
Halfverse: a    
teṣāṃ vadʰārtʰaṃ bʰagavān   nareṇa sahito vaśī
   
teṣāṃ vadʰa_artʰaṃ bʰagavān   nareṇa sahito vaśī /
Halfverse: c    
mānuṣīṃ yonim āstʰāya   cariṣyati mahītale
   
mānuṣīṃ yonim āstʰāya   cariṣyati mahī-tale /10/ 10

Verse: 11 
Halfverse: a    
naranārāyaṇau yau tau   purāṇāv r̥ṣisattamau
   
nara-nārāyaṇau yau tau   purāṇāv r̥ṣi-sattamau /
Halfverse: c    
sahitau mānuṣe loke   saṃbʰūtāv amitadyutī
   
sahitau mānuṣe loke   saṃbʰūtāv amita-dyutī /11/

Verse: 12 
Halfverse: a    
ajeyau samare yattau   sahitāv amarair api
   
ajeyau samare yattau   sahitāv amarair api /
Halfverse: c    
mūḍʰās tv etau na jānanti   naranārāyaṇāv r̥ṣī
   
mūḍʰās tv etau na jānanti   nara-nārāyaṇāv r̥ṣī /12/

Verse: 13 
Halfverse: a    
tasyāham ātmajo brahmā   sarvasya jagataḥ patiḥ
   
tasya_aham ātmajo brahmā   sarvasya jagataḥ patiḥ /
Halfverse: c    
vāsudevo 'rcanīyo vaḥ   sarvalokamaheśvaraḥ
   
vāsudevo_arcanīyo vaḥ   sarva-loka-mahā_īśvaraḥ /13/

Verse: 14 
Halfverse: a    
tatʰā manuṣyo 'yam iti   kadā cit surasattamāḥ
   
tatʰā manuṣyo_ayam iti   kadācit sura-sattamāḥ /
Halfverse: c    
nāvajñeyo mahāvīryaḥ   śaṅkʰacakragadādʰaraḥ
   
na_avajñeyo mahā-vīryaḥ   śaṅkʰa-cakra-gadā-dʰaraḥ /14/

Verse: 15 
Halfverse: a    
etat paramakaṃ guhyam   etat paramakaṃ yaśaḥ
   
etat paramakaṃ guhyam   etat paramakaṃ yaśaḥ /15/<Txt et>
Halfverse: c    
etat paramakaṃ brahma   etat paramakaṃ yaśaḥ
   
etat paramakaṃ brahma etat paramakaṃ yaśaḥ /15/ ՙ

Verse: 16 
Halfverse: a    
etad akṣaram avyaktam   etat tac cʰāśvataṃ mahat
   
etad akṣaram avyaktam   etat tat śāśvataṃ mahat /
Halfverse: c    
etat puruṣasaṃjñaṃ vai   gīyate jñāyate na ca
   
etat puruṣa-saṃjñaṃ vai   gīyate jñāyate na ca /16/

Verse: 17 
Halfverse: a    
etat paramakaṃ teja   etat paramakaṃ sukʰam
   
etat paramakaṃ teja etat paramakaṃ sukʰam / ՙ
Halfverse: c    
etat paramakaṃ satyaṃ   kīrtitaṃ viśvakarmaṇā
   
etat paramakaṃ satyaṃ   kīrtitaṃ viśva-karmaṇā /17/ ՙ

Verse: 18 
Halfverse: a    
tasmāt sarvaiḥ suraiḥ sendrair   lokaiś cāmitavikramaḥ
   
tasmāt sarvaiḥ suraiḥ sa_indrair   lokaiś ca_amita-vikramaḥ /
Halfverse: c    
nāvajñeyo vāsudevo   mānuṣo 'yam iti prabʰuḥ
   
na_avajñeyo vāsudevo   mānuṣo_ayam iti prabʰuḥ /18/

Verse: 19 
Halfverse: a    
yaś ca mānuṣamātro 'yam   iti brūyāt sumandadʰīḥ
   
yaś ca mānuṣa-mātro_ayam   iti brūyāt sumanda-dʰīḥ /
Halfverse: c    
hr̥ṣīkeśam avajñānāt   tam āhuḥ puruṣādʰamam
   
hr̥ṣīkeśam avajñānāt   tam āhuḥ puruṣa_adʰamam /19/

Verse: 20 
Halfverse: a    
yoginaṃ taṃ mahātmānaṃ   praviṣṭaṃ mānuṣīṃ tanum
   
yoginaṃ taṃ mahātmānaṃ   praviṣṭaṃ mānuṣīṃ tanum /
Halfverse: c    
avamanyed vāsudevaṃ   tam āhus tāmasaṃ janāḥ
   
avamanyed vāsudevaṃ   tam āhus tāmasaṃ janāḥ /20/ 20

Verse: 21 
Halfverse: a    
devaṃ carācarātmānaṃ   śrīvatsāṅkaṃ suvarcasam
   
devaṃ cara_acara_ātmānaṃ   śrīvatsa_aṅkaṃ suvarcasam /
Halfverse: c    
padmanābʰaṃ na jānāti   tam āhus tāmasaṃ janāḥ
   
padma-nābʰaṃ na jānāti   tam āhus tāmasaṃ janāḥ /21/

Verse: 22 
Halfverse: a    
kirīṭakaustubʰa dʰaraṃ   mitrāṇām abʰayaṃkaram
   
kirīṭa-kaustubʰa dʰaraṃ   mitrāṇām abʰayaṃ-karam /
Halfverse: c    
avajānan mahātmānaṃ   gʰore tamasi majjati
   
avajānan mahātmānaṃ   gʰore tamasi majjati /22/

Verse: 23 
Halfverse: a    
evaṃ viditvā tattvārtʰaṃ   lokānām īśvareśvaraḥ
   
evaṃ viditvā tattva_artʰaṃ   lokānām īśvara_īśvaraḥ /
Halfverse: c    
vāsudevo namaḥ kāryaḥ   sarvalokaiḥ surottamāḥ
   
vāsudevo namaḥ kāryaḥ   sarva-lokaiḥ sura_uttamāḥ /23/

Verse: 24 
Halfverse: a    
evam uktvā sa bʰagavān   sarvān devagaṇān purā
   
evam uktvā sa bʰagavān   sarvān deva-gaṇān purā /
Halfverse: c    
visr̥jya sarvalokātmā   jagāma bʰavanaṃ svakam
   
visr̥jya sarva-loka_ātmā   jagāma bʰavanaṃ svakam /24/

Verse: 25 
Halfverse: a    
tato devāḥ sa gandʰarvā   munayo 'psaraso 'pi ca
   
tato devāḥ sa gandʰarvā   munayo_apsaraso_api ca /
Halfverse: c    
katʰāṃ tāṃ brahmaṇā gītāṃ   śrutvā prītā divaṃ yayuḥ
   
katʰāṃ tāṃ brahmaṇā gītāṃ   śrutvā prītā divaṃ yayuḥ /25/

Verse: 26 
Halfverse: a    
etac cʰrutaṃ mayā tāta   r̥ṣīṇāṃ bʰāvitātmanā
   
etat śrutaṃ mayā tāta r̥ṣīṇāṃ bʰāvita_ātmanā / ՙ
Halfverse: c    
vāsudevaṃ katʰayatāṃ   samavāye purātanam
   
vāsudevaṃ katʰayatāṃ   samavāye purātanam /26/

Verse: 27 
Halfverse: a    
jāmadagnyasya rāmasya   mārkaṇḍeyasya dʰīmataḥ
   
jāmadagnyasya rāmasya   mārkaṇḍeyasya dʰīmataḥ /
Halfverse: c    
vyāsa nāradayoś cāpi   śrutaṃ śrutaviśārada
   
vyāsa nāradayoś ca_api   śrutaṃ śruta-viśārada /27/

Verse: 28 
Halfverse: a    
etam artʰaṃ ca vijñāya   śrutvā ca prabʰum avyayam
   
etam artʰaṃ ca vijñāya   śrutvā ca prabʰum avyayam /
Halfverse: c    
vāsudevaṃ mahātmānaṃ   lokānām īśvareśvaram
   
vāsudevaṃ mahātmānaṃ   lokānām īśvara_īśvaram /28/

Verse: 29 
Halfverse: a    
yasyāsāv ātmajo brahmā   sarvasya jagataḥ pitā
   
yasya_asāv ātmajo brahmā   sarvasya jagataḥ pitā /
Halfverse: c    
katʰaṃ na vāsudevo 'yam   arcyaś cejyaś ca mānavaiḥ
   
katʰaṃ na vāsudevo_ayam   arcyaś ca_ijyaś ca mānavaiḥ /29/

Verse: 30 
Halfverse: a    
vārito 'si purā tāta   munibʰir vedapāragaiḥ
   
vārito_asi purā tāta   munibʰir veda-pāragaiḥ /
Halfverse: c    
gaccʰa saṃyugaṃ tena   vāsudevena dʰīmatā
   
gaccʰa saṃyugaṃ tena   vāsudevena dʰīmatā /
Halfverse: e    
pāṇḍavaiḥ sārtʰam iti   tac ca mohān na budʰyase
   
pāṇḍavaiḥ sārtʰam iti   tac ca mohān na budʰyase /30/ 30

Verse: 31 
Halfverse: a    
manye tvāṃ rākṣasaṃ krūraṃ   tatʰā cāsi tamovr̥taḥ
   
manye tvāṃ rākṣasaṃ krūraṃ   tatʰā ca_asi tamo-vr̥taḥ /
Halfverse: c    
yasmād dviṣasi govindaṃ   pāṇḍavaṃ ca dʰanaṃjayam
   
yasmād dviṣasi govindaṃ   pāṇḍavaṃ ca dʰanaṃjayam /
Halfverse: e    
naranārāyaṇau devau   nānyo dviṣyād dʰi mānavaḥ
   
nara-nārāyaṇau devau   na_anyo dviṣyādd^hi mānavaḥ /31/

Verse: 32 
Halfverse: a    
tasmād bravīmi te rājann   eṣa vai śāśvato 'vyayaḥ
   
tasmād bravīmi te rājann   eṣa vai śāśvato_avyayaḥ /
Halfverse: c    
sarvalokamayo nityaḥ   śāstā dʰātā dʰaro dʰruvaḥ
   
sarva-lokamayo nityaḥ   śāstā dʰātā dʰaro dʰruvaḥ /32/

Verse: 33 
Halfverse: a    
lokān dʰārayate yas trīṃś   carācaraguruḥ prabʰuḥ
   
lokān dʰārayate yas trīṃś   cara_acara-guruḥ prabʰuḥ /
Halfverse: c    
yoddʰā jayaś ca jetā ca   sarvaprakr̥tir īśvaraḥ
   
yoddʰā jayaś ca jetā ca   sarva-prakr̥tir īśvaraḥ /33/

Verse: 34 
Halfverse: a    
rājan sattvamayo hy eṣa   tamo rāgavivarjitaḥ
   
rājan sattvamayo hy eṣa   tamo rāga-vivarjitaḥ /
Halfverse: c    
yataḥ kr̥ṣṇas tato dʰarmo   yato dʰarmas tato jayaḥ
   
yataḥ kr̥ṣṇas tato dʰarmo   yato dʰarmas tato jayaḥ /34/

Verse: 35 
Halfverse: a    
tasya māhātmya yogena   yogenātmana eva ca
   
tasya māhātmya yogena   yogena_ātmana\ eva ca / ՙ
Halfverse: c    
dʰr̥tāḥ pāṇḍusutā rājañ   jayaś caiṣāṃ bʰaviṣyati
   
dʰr̥tāḥ pāṇḍu-sutā rājan   jayaś ca_eṣāṃ bʰaviṣyati /35/

Verse: 36 
Halfverse: a    
śreyo yuktāṃ sadā buddʰiṃ   pāṇḍavānāṃ dadʰāti yaḥ
   
śreyo yuktāṃ sadā buddʰiṃ   pāṇḍavānāṃ dadʰāti yaḥ /
Halfverse: c    
balaṃ caiva raṇe nityaṃ   bʰayebʰyaś caiva rakṣati
   
balaṃ caiva raṇe nityaṃ   bʰayebʰyaś caiva rakṣati /36/

Verse: 37 
Halfverse: a    
sa eṣa śāśvato devaḥ   sarvaguhyamayaḥ śivaḥ
   
sa\ eṣa śāśvato devaḥ   sarva-guhyamayaḥ śivaḥ / ՙ
Halfverse: c    
vāsudeva iti jñeyo   yan māṃ pr̥ccʰasi bʰārata
   
vāsudeva\ iti jñeyo   yan māṃ pr̥ccʰasi bʰārata /37/ ՙ

Verse: 38 
Halfverse: a    
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ   śūdraiś ca kr̥talakṣaṇaiḥ
   
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ   śūdraiś ca kr̥ta-lakṣaṇaiḥ /
Halfverse: c    
sevyate 'bʰyarcyate caiva   nityayuktaiḥ svakarmabʰiḥ
   
sevyate_abʰyarcyate caiva   nitya-yuktaiḥ sva-karmabʰiḥ /38/

Verse: 39 
Halfverse: a    
dvāparasya yugasyānte   ādau kaliyugasya ca
   
dvāparasya yugasya_ante ādau kali-yugasya ca / ՙ
Halfverse: c    
sātvataṃ vidʰim āstʰāya   gītaḥ saṃkarṣaṇena yaḥ
   
sātvataṃ vidʰim āstʰāya   gītaḥ saṃkarṣaṇena yaḥ /


Verse: 40 
Halfverse: a    
sa eṣa sarvāsuramartyalokaṃ; samudrakakṣyāntaritāḥ purīś ca
   
sa\ eṣa sarva_asura-martya-lokaṃ   samudra-kakṣya_antaritāḥ purīś ca / ՙ
Halfverse: c    
yuge yuge mānuṣaṃ caiva vāsaṃ; punaḥ punaḥ sr̥jate vāsudevaḥ
   
yuge yuge mānuṣaṃ caiva vāsaṃ   punaḥ punaḥ sr̥jate vāsudevaḥ /40/ (E)40



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.