TITUS
Mahabharata
Part No. 921
Previous part

Chapter: 61 
Adhyāya 61


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
bʰayaṃ me sumahaj jātaṃ   vismayaś caiva saṃjaya
   
bʰayaṃ me sumahaj jātaṃ   vismayaś caiva saṃjaya /
Halfverse: c    
śrutvā pāṇḍukumārāṇāṃ   karma devaiḥ suduṣkaram
   
śrutvā pāṇḍu-kumārāṇāṃ   karma devaiḥ suduṣkaram /1/

Verse: 2 
Halfverse: a    
putrāṇāṃ ca parābʰavaṃ   śrutvā saṃjaya sarvaśaḥ
   
putrāṇāṃ ca parābʰavaṃ   śrutvā saṃjaya sarvaśaḥ /
Halfverse: c    
cintā me mahatī sūta   bʰaviṣyati katʰaṃ tv iti
   
cintā me mahatī sūta   bʰaviṣyati katʰaṃ tv iti /2/

Verse: 3 
Halfverse: a    
dʰruvaṃ vidura vākyāni   dʰakṣyanti hr̥dayaṃ mama
   
dʰruvaṃ vidura vākyāni   dʰakṣyanti hr̥dayaṃ mama /
Halfverse: c    
yatʰā hi dr̥śyate sarvaṃ   daivayogena saṃjaya
   
yatʰā hi dr̥śyate sarvaṃ   daiva-yogena saṃjaya /3/ ՙ

Verse: 4 
Halfverse: a    
yatra bʰīṣma mukʰāñ śūrān   astrajñān yodʰasattamān
   
yatra bʰīṣma mukʰān śūrān   astrajñān yodʰa-sattamān /
Halfverse: c    
pāṇḍavānām anīkāni   yodʰayanti prahāriṇaḥ
   
pāṇḍavānām anīkāni   yodʰayanti prahāriṇaḥ /4/

Verse: 5 
Halfverse: a    
kenāvadʰyā mahātmānaḥ   pāṇḍuputrā mahābalāḥ
   
kena_avadʰyā mahātmānaḥ   pāṇḍu-putrā mahā-balāḥ /
Halfverse: c    
kena dattavarās tāta   kiṃ jñānaṃ vidanti te
   
kena datta-varās tāta   kiṃ jñānaṃ vidanti te /
Halfverse: e    
yena kṣayaṃ na gaccʰanti   divi tārāgaṇā iva
   
yena kṣayaṃ na gaccʰanti   divi tārā-gaṇā\ iva /5/ ՙ

Verse: 6 
Halfverse: a    
punaḥ punar na mr̥ṣyāmi   hataṃ sainyaṃ sma pāṇḍavaiḥ
   
punaḥ punar na mr̥ṣyāmi   hataṃ sainyaṃ sma pāṇḍavaiḥ /
Halfverse: c    
mayy eva daṇḍaḥ patati   daivāt paramadāruṇaḥ
   
mayy eva daṇḍaḥ patati   daivāt parama-dāruṇaḥ /6/

Verse: 7 
Halfverse: a    
yatʰāvadʰyāḥ pāṇḍusutā   yatʰā vadʰyāś ca me sutāḥ
   
yatʰā_avadʰyāḥ pāṇḍu-sutā   yatʰā vadʰyāś ca me sutāḥ /
Halfverse: c    
etan me sarvam ācakṣva   yatʰātattvena saṃjaya
   
etan me sarvam ācakṣva   yatʰā-tattvena saṃjaya /7/

Verse: 8 
Halfverse: a    
na hi pāraṃ prapaśyāmi   duḥkʰasyāsya katʰaṃ cana
   
na hi pāraṃ prapaśyāmi   duḥkʰasya_asya katʰaṃcana /
Halfverse: c    
samudrasyeva mahato   bʰujābʰyāṃ prataran naraḥ
   
samudrasya_iva mahato   bʰujābʰyāṃ prataran naraḥ /8/

Verse: 9 
Halfverse: a    
putrāṇāṃ vyasanaṃ manye   dʰruvaṃ prāptaṃ sudāruṇam
   
putrāṇāṃ vyasanaṃ manye   dʰruvaṃ prāptaṃ sudāruṇam /
Halfverse: c    
gʰātayiṣyati me putrān   sarvān bʰīmo na saṃśayaḥ
   
gʰātayiṣyati me putrān   sarvān bʰīmo na saṃśayaḥ /9/

Verse: 10 
Halfverse: a    
na hi paśyāmi taṃ vīraṃ   yo me rakṣet sutān raṇe
   
na hi paśyāmi taṃ vīraṃ   yo me rakṣet sutān raṇe /
Halfverse: c    
dʰruvaṃ vināśaḥ samare   putrāṇāṃ mama saṃjaya
   
dʰruvaṃ vināśaḥ samare   putrāṇāṃ mama saṃjaya /10/ 10

Verse: 11 
Halfverse: a    
tasmān me kāraṇaṃ sūta   yuktiṃ caiva viśeṣataḥ
   
tasmān me kāraṇaṃ sūta   yuktiṃ caiva viśeṣataḥ /
Halfverse: c    
pr̥ccʰato 'dya yatʰātattvaṃ   sarvam ākʰyātum arhasi
   
pr̥ccʰato_adya yatʰā-tattvaṃ   sarvam ākʰyātum arhasi /11/

Verse: 12 
Halfverse: a    
duryodʰano 'pi yac cakre   dr̥ṣṭvā svān vimukʰān raṇe
   
duryodʰano_api yac cakre   dr̥ṣṭvā svān vimukʰān raṇe /
Halfverse: c    
bʰīṣmadroṇau kr̥paś caiva   saubaleyo jayadratʰaḥ
   
bʰīṣma-droṇau kr̥paś caiva   saubaleyo jayadratʰaḥ /
Halfverse: e    
drauṇir vāpi maheṣvāso   vikarṇo mahābalaḥ
   
drauṇir _api mahā_iṣvāso   vikarṇo mahā-balaḥ /12/

Verse: 13 
Halfverse: a    
niścayo vāpi kas teṣāṃ   tadā hy āsīn mahātmanām
   
niścayo _api kas teṣāṃ   tadā hy āsīn mahātmanām /
Halfverse: c    
vimukʰeṣu mahāprājña   mama putreṣu saṃjaya
   
vimukʰeṣu mahā-prājña   mama putreṣu saṃjaya /13/

Verse: 14 
{Saṃjaya uvāca}
Halfverse: a    
śr̥ṇu rājann avahitaḥ   śrutvā caivāvadʰāraya
   
śr̥ṇu rājann avahitaḥ   śrutvā ca_eva_avadʰāraya /
Halfverse: c    
naiva mantrakr̥taṃ kiṃ cin   naiva māyāṃ tatʰāvidʰām
   
na_eva mantra-kr̥taṃ kiṃcin   na_eva māyāṃ tatʰā-vidʰām /
Halfverse: e    
na vai vibʰīṣikāṃ kāṃ cid   rājan kurvanti pāṇḍavāḥ
   
na vai vibʰīṣikāṃ kāṃcid   rājan kurvanti pāṇḍavāḥ /14/

Verse: 15 
Halfverse: a    
yudʰyanti te yatʰānyāyaṃ   śaktimantaś ca saṃyuge
   
yudʰyanti te yatʰā-nyāyaṃ   śaktimantaś ca saṃyuge /
Halfverse: c    
dʰarmeṇa sarvakāryāṇi   kīrtitānīti bʰārata
   
dʰarmeṇa sarva-kāryāṇi   kīrtitāni_iti bʰārata /
Halfverse: e    
ārabʰante sadā pārtʰāḥ   prārtʰayānā mahad yaśaḥ
   
ārabʰante sadā pārtʰāḥ   prārtʰayānā mahad yaśaḥ /15/

Verse: 16 
Halfverse: a    
na te yuddʰān nivartante   dʰarmopetā mahābalāḥ
   
na te yuddʰān nivartante   dʰarma_upetā mahā-balāḥ /
Halfverse: c    
śriyā paramayā yuktā   yato dʰarmas tato jayaḥ
   
śriyā paramayā yuktā   yato dʰarmas tato jayaḥ /
Halfverse: e    
tenāvadʰyā raṇe pārtʰā   jaya yuktāś ca pārtʰiva
   
tena_avadʰyā raṇe pārtʰā   jaya yuktāś ca pārtʰiva /16/

Verse: 17 
Halfverse: a    
tava putrā durātmānaḥ   pāpeṣv abʰiratāḥ sadā
   
tava putrā durātmānaḥ   pāpeṣv abʰiratāḥ sadā /
Halfverse: c    
niṣṭʰurā hīnakarmāṇas   tena hīyanti saṃyuge
   
niṣṭʰurā hīna-karmāṇas   tena hīyanti saṃyuge /17/ ՙ

Verse: 18 
Halfverse: a    
subahūni nr̥śaṃsāni   putrais tava janeśvara
   
subahūni nr̥śaṃsāni   putrais tava jana_īśvara /
Halfverse: c    
nikr̥tānīha pāṇḍūnāṃ   nīcair iva yatʰā naraiḥ
   
nikr̥tāni_iha pāṇḍūnāṃ   nīcair iva yatʰā naraiḥ /18/

Verse: 19 
Halfverse: a    
sarvaṃ ca tad anādr̥tya   putrāṇāṃ tava kilbiṣam
   
sarvaṃ ca tad anādr̥tya   putrāṇāṃ tava kilbiṣam /
Halfverse: c    
sāpahnavāḥ sadaivāsan   pāṇḍavāḥ pāṇḍupūrvaja
   
sa_apahnavāḥ sadā_eva_āsan   pāṇḍavāḥ pāṇḍu-pūrvaja /
Halfverse: e    
na cainān bahu manyante   putrās tava viśāṃ pate
   
na ca_enān bahu manyante   putrās tava viśāṃ pate /19/

Verse: 20 
Halfverse: a    
tasya pāpasya satataṃ   kriyamāṇasya karmaṇaḥ
   
tasya pāpasya satataṃ   kriyamāṇasya karmaṇaḥ /
Halfverse: c    
saṃprāptaṃ sumahad gʰoraṃ   pʰalaṃ kiṃ pākasaṃnibʰam
   
saṃprāptaṃ sumahad gʰoraṃ   pʰalaṃ kiṃ pāka-saṃnibʰam /
Halfverse: e    
sa tad bʰuṅkṣva mahārāja   saputraḥ sa suhr̥jjanaḥ
   
sa tad bʰuṅkṣva mahā-rāja   sa-putraḥ sa suhr̥j-janaḥ /20/ 20

Verse: 21 
Halfverse: a    
nāvabudʰyasi yad rājan   vāryamāṇaḥ suhr̥jjanaiḥ
   
na_avabudʰyasi yad rājan   vāryamāṇaḥ suhr̥j-janaiḥ /
Halfverse: c    
vidureṇātʰa bʰiṣmeṇa   droṇena ca mahātmanā
   
vidureṇa_atʰa bʰiṣmeṇa   droṇena ca mahātmanā /21/

Verse: 22 
Halfverse: a    
tatʰā mayā cāpy asakr̥d   vāryamāṇo na gr̥hṇasi
   
tatʰā mayā ca_apy asakr̥d   vāryamāṇo na gr̥hṇasi /
Halfverse: c    
vākyaṃ hitaṃ ca patʰyaṃ ca   martyaḥ patʰyam ivauṣadʰam
   
vākyaṃ hitaṃ ca patʰyaṃ ca   martyaḥ patʰyam iva_auṣadʰam /
Halfverse: e    
putrāṇāṃ matam āstʰāya   jitān manyasi pāṇḍavān
   
putrāṇāṃ matam āstʰāya   jitān manyasi pāṇḍavān /22/

Verse: 23 
Halfverse: a    
śr̥ṇu bʰūyo yatʰātattvaṃ   yan māṃ tvaṃ paripr̥ccʰasi
   
śr̥ṇu bʰūyo yatʰā-tattvaṃ   yan māṃ tvaṃ paripr̥ccʰasi /
Halfverse: c    
kāraṇaṃ bʰarataśreṣṭʰa   pāṇḍavānāṃ jayaṃ prati
   
kāraṇaṃ bʰarata-śreṣṭʰa   pāṇḍavānāṃ jayaṃ prati /
Halfverse: e    
tat te 'haṃ katʰayiṣyāmi   yatʰā śrutam ariṃdama
   
tat te_ahaṃ katʰayiṣyāmi   yatʰā śrutam ariṃdama /23/

Verse: 24 
Halfverse: a    
duryodʰanena saṃpr̥ṣṭa   etam artʰaṃ pitāmahaḥ
   
duryodʰanena saṃpr̥ṣṭa etam artʰaṃ pitāmahaḥ / ՙ
Halfverse: c    
dr̥ṣṭvā bʰrātr̥̄n raṇe sarvān   nirjitān sumahāratʰān
   
dr̥ṣṭvā bʰrātr̥̄n raṇe sarvān   nirjitān sumahā-ratʰān /24/

Verse: 25 
Halfverse: a    
śokasaṃmūḍʰahr̥dayo   niśākāle sma kauravaḥ
   
śoka-saṃmūḍʰa-hr̥dayo   niśā-kāle sma kauravaḥ /
Halfverse: c    
pitāmahaṃ mahāprājñaṃ   vinayenopagamya ha
   
pitāmahaṃ mahā-prājñaṃ   vinayena_upagamya ha /
Halfverse: e    
yad abravīt sutas te 'sau   tan me śr̥ṇu janeśvara
   
yad abravīt sutas te_asau   tan me śr̥ṇu jana_īśvara /25/

Verse: 26 
{Duryodʰana uvāca}
Halfverse: a    
tvaṃ ca droṇaś ca śalyaś ca   kr̥po drauṇis tatʰaiva ca
   
tvaṃ ca droṇaś ca śalyaś ca   kr̥po drauṇis tatʰaiva ca /
Halfverse: c    
kr̥tavarmā ca hārdikyaḥ   kāmbojaś ca sudakṣiṇaḥ
   
kr̥ta-varmā ca hārdikyaḥ   kāmbojaś ca sudakṣiṇaḥ /26/

Verse: 27 
Halfverse: a    
bʰūriśravā vikarṇaś ca   bʰagadattaś ca vīryavān
   
bʰūri-śravā vikarṇaś ca   bʰagadattaś ca vīryavān /
Halfverse: c    
mahāratʰāḥ samākʰyātāḥ   kulaputrās tanu tyajaḥ
   
mahā-ratʰāḥ samākʰyātāḥ   kula-putrās tanu tyajaḥ /27/

Verse: 28 
Halfverse: a    
trayāṇām api lokānāṃ   paryāptā iti me matiḥ
   
trayāṇām api lokānāṃ   paryāptā\ iti me matiḥ / ՙ
Halfverse: c    
pāṇḍavānāṃ samastāś ca   na tiṣṭʰanti parākrame
   
pāṇḍavānāṃ samastāś ca   na tiṣṭʰanti parākrame /28/

Verse: 29 
Halfverse: a    
tatra me saṃśayo jātas   tan mamācakṣva pr̥ccʰataḥ
   
tatra me saṃśayo jātas   tan mama_ācakṣva pr̥ccʰataḥ /
Halfverse: c    
yaṃ samāśritya kaunteya   jayanty asmān pade pade
   
yaṃ samāśritya kaunteya   jayanty asmān pade pade /29/

Verse: 30 
{Bʰīṣma uvāca}
Halfverse: a    
śr̥ṇu rājan vaco mahyaṃ   yat tvāṃ vakṣyāmi kaurava
   
śr̥ṇu rājan vaco mahyaṃ   yat tvāṃ vakṣyāmi kaurava /
Halfverse: c    
bahuśaś ca mamokto 'si   na ca me tattvayā kr̥tam
   
bahuśaś ca mama_ukto_asi   na ca me tattvayā kr̥tam /30/ 30

Verse: 31 
Halfverse: a    
kriyatāṃ pāṇḍavaiḥ sārdʰaṃ   śamo bʰaratasattama
   
kriyatāṃ pāṇḍavaiḥ sārdʰaṃ   śamo bʰarata-sattama /
Halfverse: c    
etat kṣamam ahaṃ manye   pr̥tʰivyās tava cābʰibʰo
   
etat kṣamam ahaṃ manye   pr̥tʰivyās tava ca_abʰibʰo /31/

Verse: 32 
Halfverse: a    
bʰuñjemāṃ pr̥tʰivīṃ rājan   bʰrātr̥bʰiḥ sahitaḥ sukʰī
   
bʰuñja_imāṃ pr̥tʰivīṃ rājan   bʰrātr̥bʰiḥ sahitaḥ sukʰī /
Halfverse: c    
durhr̥das tāpayan sarvān   nandayaṃś cāpi bāndʰavān
   
durhr̥das tāpayan sarvān   nandayaṃś ca_api bāndʰavān /32/

Verse: 33 
Halfverse: a    
na ca me krośatas tāta   śrutavān asi vai purā
   
na ca me krośatas tāta   śrutavān asi vai purā /
Halfverse: c    
tad idaṃ samanuprāptaṃ   yat pāṇḍūn avamanyase
   
tad idaṃ samanuprāptaṃ   yat pāṇḍūn avamanyase /33/

Verse: 34 
Halfverse: a    
yaś ca hetur avadʰyatve   teṣām akliṣṭakarmaṇām
   
yaś ca hetur avadʰyatve   teṣām akliṣṭa-karmaṇām /
Halfverse: c    
taṃ śr̥ṇuṣva mahārāja   mama kīrtayataḥ prabʰo
   
taṃ śr̥ṇuṣva mahā-rāja   mama kīrtayataḥ prabʰo /34/

Verse: 35 
Halfverse: a    
nāsti lokeṣu tad bʰūtaṃ   bʰavitā no bʰaviṣyati
   
na_asti lokeṣu tad bʰūtaṃ   bʰavitā no bʰaviṣyati /
Halfverse: c    
yo jayet pāṇḍavān saṃkʰye   pālitāñ śārṅgadʰanvanā
   
yo jayet pāṇḍavān saṃkʰye   pālitān śārṅga-dʰanvanā /35/ ՙ

Verse: 36 
Halfverse: a    
yat tu me katʰitaṃ tāta   munibʰir bʰāvitātmabʰiḥ
   
yat tu me katʰitaṃ tāta   munibʰir bʰāvita_ātmabʰiḥ /
Halfverse: c    
purāṇagītaṃ dʰarmajña   tac cʰr̥ṇuṣva yatʰātatʰam
   
purāṇa-gītaṃ dʰarmajña   tat śr̥ṇuṣva yatʰā-tatʰam /36/

Verse: 37 
Halfverse: a    
purā kila surāḥ sarve   r̥ṣayaś ca samāgatāḥ
   
purā kila surāḥ sarve r̥ṣayaś ca samāgatāḥ / ՙ
Halfverse: c    
pitāmaham upāseduḥ   parvate gandʰamādane
   
pitāmaham upāseduḥ   parvate gandʰa-mādane /37/

Verse: 38 
Halfverse: a    
madʰye teṣāṃ samāsīnaḥ   prajāpatir apaśyata
   
madʰye teṣāṃ samāsīnaḥ   prajāpatir apaśyata /
Halfverse: c    
vimānaṃ jājvalad bʰāsā   stʰitaṃ pravaram ambare
   
vimānaṃ jājvalad bʰāsā   stʰitaṃ pravaram ambare /38/

Verse: 39 
Halfverse: a    
dʰyānenāvedya taṃ brahmā   kr̥tvā ca niyato 'ñjalim
   
dʰyānena_āvedya taṃ brahmā   kr̥tvā ca niyato_añjalim /
Halfverse: c    
namaś cakāra hr̥ṣṭātmā   paramaṃ parameśvaram
   
namaś cakāra hr̥ṣṭa_ātmā   paramaṃ parama_īśvaram /39/

Verse: 40 
Halfverse: a    
r̥ṣayas tv atʰa devāś ca   dr̥ṣṭvā brahmāṇam uttʰitam
   
r̥ṣayas tv atʰa devāś ca   dr̥ṣṭvā brahmāṇam uttʰitam /
Halfverse: c    
stʰitāḥ prājñalayaḥ sarve   paśyanto mahad adbʰutam
   
stʰitāḥ prājñalayaḥ sarve   paśyanto mahad adbʰutam /40/ 40

Verse: 41 
Halfverse: a    
yatʰāvac ca tam abʰyarcya   brahmā brahmavidāṃ varaḥ
   
yatʰāvac ca tam abʰyarcya   brahmā brahmavidāṃ varaḥ /
Halfverse: c    
jagāda jagataḥ sraṣṭā   paraṃ param adʰarmavit
   
jagāda jagataḥ sraṣṭā   paraṃ param adʰarmavit /41/


Verse: 42 
Halfverse: a    
viśvāvasur viśvamūrtir viśveśo; viṣvakseno viśvakarmā vaśīca
   
viśvāvasur viśva-mūrtir viśva_īśo   viṣvak-seno viśva-karmā vaśī-ca / q
Halfverse: c    
viśveśvaro vāsudevo 'si tasmād; yogātmānaṃ daivataṃ tvām upaimi
   
viśva_īśvaro vāsudevo_asi tasmād   yoga_ātmānaṃ daivataṃ tvām upaimi /42/


Verse: 43 
Halfverse: a    
jaya viśvamahādeva   jaya lokahite rata
   
jaya viśva-mahā-deva   jaya loka-hite rata /
Halfverse: c    
jaya yogīśvara vibʰo   jaya yogaparāvara
   
jaya yogi_īśvara vibʰo   jaya yoga-para_avara /43/

Verse: 44 
Halfverse: a    
padmagarbʰaviśālākṣa   jaya lokeśvareśvara
   
padma-garbʰa-viśāla_akṣa   jaya loka_īśvara_īśvara /
Halfverse: c    
bʰūtabʰavya bʰavan nātʰa   jaya saumyātmajātmaja
   
bʰūta-bʰavya bʰavan nātʰa   jaya saumya_ātmaja_ātmaja /44/ <?>

Verse: 45 
Halfverse: a    
asaṃkʰyeyaguṇājeya   jaya sarvaparāyaṇa
   
asaṃkʰyeya-guṇa_ajeya   jaya sarva-parāyaṇa /
Halfverse: c    
nārāyaṇa suduṣpāra   jaya śārṅgadʰanurdʰara
   
nārāyaṇa suduṣpāra   jaya śārṅga-dʰanur-dʰara /45/

Verse: 46 
Halfverse: a    
sarvaguhya guṇopeta   viśvamūrte nirāmaya
   
sarva-guhya guṇa_upeta   viśva-mūrte nirāmaya /
Halfverse: c    
viśveśvara mahābāho   jaya lokārtʰa tatpara
   
viśva_īśvara mahā-bāho   jaya loka_artʰa tatpara /46/

Verse: 47 
Halfverse: a    
mahoragavarāhādya   hari keśavibʰo jaya
   
mahā_uraga-varāha_ādya   hari keśa-vibʰo jaya / <?>
Halfverse: c    
hari vāsaviśāmīśa   viśvāvāsāmitāvyaya
   
hari vāsa-viśāmi_īśa   viśva_āvāsa_amita_avyaya /47/

Verse: 48 
Halfverse: a    
vyaktāvyaktāmita stʰānaniyatendriya   sendriya
   
vyakta_avyakta_amita stʰāna-niyata_indriya   sa_indriya /
Halfverse: c    
asaṃkʰyeyātma bʰāvajña   jaya gambʰīrakāmada
   
asaṃkʰyeya_ātma bʰāvajña   jaya gambʰīra-kāmada /48/

Verse: 49 
Halfverse: a    
ananta viditaprajña   nityaṃ bʰūtavibʰāvana
   
ananta vidita-prajña   nityaṃ bʰūta-vibʰāvana /
Halfverse: c    
kr̥takāryakr̥taprajña   dʰarmajña vijayājaya
   
kr̥ta-kārya-kr̥ta-prajña   dʰarmajña vijayājaya /49/ <?>

Verse: 50 
Halfverse: a    
guhyātman sarvabʰūtātman   spʰuṭasaṃbʰūta saṃbʰava
   
guhya_ātman sarva-bʰūta_ātman   spʰuṭa-saṃbʰūta saṃbʰava /
Halfverse: c    
bʰūtārtʰa tattvalokeśa   jaya bʰūtavibʰāvana
   
bʰūta_artʰa tattva-loka_īśa   jaya bʰūta-vibʰāvana /50/ 50

Verse: 51 
Halfverse: a    
ātmayone mahābʰāga   kalpasaṃkṣepa tatpara
   
ātma-yone mahā-bʰāga   kalpa-saṃkṣepa tatpara /
Halfverse: c    
udbʰāvana manodbʰāva   jaya brahma janapriya
   
udbʰāvana manodbʰāva   jaya brahma jana-priya /51/ <?>

Verse: 52 
Halfverse: a    
nisarga sargābʰirata   kāmeśa parameśvara
   
nisarga sarga_abʰirata   kāma_īśa parama_īśvara /
Halfverse: c    
amr̥todbʰava sadbʰāva   yugāgre vijayaprada
   
amr̥ta_udbʰava sadbʰāva   yuga_agre vijaya-prada /52/

Verse: 53 
Halfverse: a    
prajāpatipate deva   padmanābʰa mahābala
   
prajāpati-pate deva   padma-nābʰa mahā-bala /
Halfverse: c    
ātmabʰūtamahābʰūtakarmātmañ   jaya karmada
   
ātma-bʰūta-mahā-bʰūta-karma_ātman   jaya karmada /53/

Verse: 54 
Halfverse: a    
pādau tava dʰarā devī   diśo bāhur divaṃ śiraḥ
   
pādau tava dʰarā devī   diśo bāhur divaṃ śiraḥ /
Halfverse: c    
mūrtis te 'haṃ surāḥ kāyaś   candrādityau ca cakṣuṣī
   
mūrtis te_ahaṃ surāḥ kāyaś   candra_ādityau ca cakṣuṣī /54/

Verse: 55 
Halfverse: a    
balaṃ tapaś ca satyaṃ ca   dʰarmaḥ kāmātmajaḥ prabʰo
   
balaṃ tapaś ca satyaṃ ca   dʰarmaḥ kāma_ātmajaḥ prabʰo /
Halfverse: c    
tejo 'gniḥ pavanaḥ śvāsa   āpas te svedasaṃbʰavāḥ
   
tejo_agniḥ pavanaḥ śvāsa āpas te sveda-saṃbʰavāḥ /55/ ՙ

Verse: 56 
Halfverse: a    
aśvinau śravaṇī nityaṃ   devī jihvā sarasvatī
   
aśvinau śravaṇī nityaṃ   devī jihvā sarasvatī /
Halfverse: c    
vedāḥ saṃskāraniṣṭʰā hi   tvayīdaṃ jagad āśritam
   
vedāḥ saṃskāra-niṣṭʰā hi   tvayi_idaṃ jagad āśritam /56/

Verse: 57 
Halfverse: a    
na saṃkʰyāṃ na parīmāṇaṃ   na tejo na parākramam
   
na saṃkʰyāṃ na parīmāṇaṃ   na tejo na parākramam /
Halfverse: c    
na balaṃ yogayogīśa   jānīmas te na saṃbʰavam
   
na balaṃ yoga-yogi_īśa   jānīmas te na saṃbʰavam /57/

Verse: 58 
Halfverse: a    
tvad bʰaktiniratā deva   niyamais tvā samāhitāḥ
   
tvad bʰakti-niratā deva   niyamais tvā samāhitāḥ /
Halfverse: c    
arcayāmaḥ sadā viṣṇo   parameśaṃ maheśvaram
   
arcayāmaḥ sadā viṣṇo   parama_īśaṃ mahā_īśvaram /58/

Verse: 59 
Halfverse: a    
r̥ṣayo devagandʰarvā   yakṣarākṣasa pannagāḥ
   
r̥ṣayo deva-gandʰarvā   yakṣa-rākṣasa pannagāḥ /
Halfverse: c    
piśācā mānuṣāś caiva   mr̥gapakṣisarīsr̥pāḥ
   
piśācā mānuṣāś caiva   mr̥ga-pakṣi-sarī-sr̥pāḥ /59/

Verse: 60 
Halfverse: a    
evamādi mayā sr̥ṣṭaṃ   pr̥tʰivyāṃ tvatprasādajam
   
evam-ādi mayā sr̥ṣṭaṃ   pr̥tʰivyāṃ tvat-prasādajam /
Halfverse: c    
padmanābʰa viśālākṣa   kr̥ṣṇa duḥsvapnanāśana
   
padma-nābʰa viśāla_akṣa   kr̥ṣṇa duḥsvapna-nāśana /60/ 60

Verse: 61 
Halfverse: a    
tvaṃ gatiḥ sarvabʰūtānāṃ   tvaṃ netā tvaṃ jagan mukʰam
   
tvaṃ gatiḥ sarva-bʰūtānāṃ   tvaṃ netā tvaṃ jagan mukʰam /
Halfverse: c    
tvatprasādena deveśa   sukʰino vibudʰāḥ sadā
   
tvat-prasādena deva_īśa   sukʰino vibudʰāḥ sadā /61/

Verse: 62 
Halfverse: a    
pr̥tʰivī nirbʰayā deva   tvatprasādāt sadābʰavat
   
pr̥tʰivī nirbʰayā deva   tvat-prasādāt sadā_abʰavat /
Halfverse: c    
tasmād deva viśālākṣa   yaduvaṃśavivardʰanaḥ
   
tasmād deva viśāla_akṣa   yadu-vaṃśa-vivardʰanaḥ /62/

Verse: 63 
Halfverse: a    
dʰarmasaṃstʰāpanārtʰāya   daiteyānāṃ vadʰāya ca
   
dʰarma-saṃstʰāpana_artʰāya   daiteyānāṃ vadʰāya ca /
Halfverse: c    
jagato dʰāraṇārtʰāya   vijñāpyaṃ kuru me prabʰo
   
jagato dʰāraṇa_artʰāya   vijñāpyaṃ kuru me prabʰo /63/

Verse: 64 
Halfverse: a    
yad etat paramaṃ guhyaṃ   tvatprasādamayaṃ vibʰo
   
yad etat paramaṃ guhyaṃ   tvat-prasādamayaṃ vibʰo /
Halfverse: c    
vāsudevaṃ tad etat te   mayodgītaṃ yatʰātatʰam
   
vāsudevaṃ tad etat te   mayā_udgītaṃ yatʰā-tatʰam /64/

Verse: 65 
Halfverse: a    
sr̥ṣṭvā saṃkarṣaṇaṃ devaṃ   svayam ātmānam ātmanā
   
sr̥ṣṭvā saṃkarṣaṇaṃ devaṃ   svayam ātmānam ātmanā /
Halfverse: c    
kr̥ṣṇa tvam ātmanāsrākṣīḥ   pradyumnaṃ cātmasaṃbʰavam
   
kr̥ṣṇa tvam ātmanā_asrākṣīḥ   pradyumnaṃ ca_ātma-saṃbʰavam /65/

Verse: 66 
Halfverse: a    
pradyumnāc cāniruddʰaṃ tvaṃ   yaṃ vidur viṣṇum avyayam
   
pradyumnāc ca_aniruddʰaṃ tvaṃ   yaṃ vidur viṣṇum avyayam /
Halfverse: c    
aniruddʰo 'sr̥jan māṃ vai   brahmāṇaṃ lokadʰāriṇam
   
aniruddʰo_asr̥jan māṃ vai   brahmāṇaṃ loka-dʰāriṇam /66/

Verse: 67 
Halfverse: a    
vāsudevamayaḥ so 'haṃ   tvayaivāsmi vinirmitaḥ
   
vāsudevamayaḥ so_ahaṃ   tvayā_eva_asmi vinirmitaḥ /
Halfverse: c    
vibʰajya bʰāgaśo ''tmānaṃ   vraja mānuṣatāṃ vibʰo {!}
   
vibʰajya bʰāgaśo_ātmānaṃ    raja mānuṣatāṃ vibʰo /67/ {!}

Verse: 68 
Halfverse: a    
tatrāsuravadʰaṃ kr̥tvā   sarvalokasukʰāya vai
   
tatra_asura-vadʰaṃ kr̥tvā   sarva-loka-sukʰāya vai /
Halfverse: c    
dʰarmaṃ stʰāpya yaśaḥ prāpya   yogaṃ prāpsyasi tattvataḥ
   
dʰarmaṃ stʰāpya yaśaḥ prāpya   yogaṃ prāpsyasi tattvataḥ /68/

Verse: 69 
Halfverse: a    
tvāṃ hi brahmarṣayo loke   devāś cāmitravikrama
   
tvāṃ hi brahma-r̥ṣayo loke   devāś ca_amitra-vikrama /
Halfverse: c    
tais taiś ca nāmabʰir bʰaktā   gāyanti paramātmakam
   
tais taiś ca nāmabʰir bʰaktā   gāyanti parama_ātmakam /69/


Verse: 70 
Halfverse: a    
stʰitāś ca sarve tvayi bʰūtasaṃgʰāḥ; kr̥tvāśrayaṃ tvāṃ varadaṃ subāho
   
stʰitāś ca sarve tvayi bʰūta-saṃgʰāḥ   kr̥tvā_āśrayaṃ tvāṃ varadaṃ subāho /
Halfverse: c    
anādimadʰyāntam apārayogaṃ; lokasya setuṃ pravadanti viprāḥ
   
anādi-madʰya_antam apāra-yogaṃ   lokasya setuṃ pravadanti viprāḥ /70/ {(E)70=End of 6a m=}



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.