TITUS
Mahabharata
Part No. 921
Chapter: 61
Adhyāya
61
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
bʰayaṃ
me
sumahaj
jātaṃ
vismayaś
caiva
saṃjaya
bʰayaṃ
me
sumahaj
jātaṃ
vismayaś
caiva
saṃjaya
/
Halfverse: c
śrutvā
pāṇḍukumārāṇāṃ
karma
devaiḥ
suduṣkaram
śrutvā
pāṇḍu-kumārāṇāṃ
karma
devaiḥ
suduṣkaram
/1/
Verse: 2
Halfverse: a
putrāṇāṃ
ca
parābʰavaṃ
śrutvā
saṃjaya
sarvaśaḥ
putrāṇāṃ
ca
parābʰavaṃ
śrutvā
saṃjaya
sarvaśaḥ
/
Halfverse: c
cintā
me
mahatī
sūta
bʰaviṣyati
katʰaṃ
tv
iti
cintā
me
mahatī
sūta
bʰaviṣyati
katʰaṃ
tv
iti
/2/
Verse: 3
Halfverse: a
dʰruvaṃ
vidura
vākyāni
dʰakṣyanti
hr̥dayaṃ
mama
dʰruvaṃ
vidura
vākyāni
dʰakṣyanti
hr̥dayaṃ
mama
/
Halfverse: c
yatʰā
hi
dr̥śyate
sarvaṃ
daivayogena
saṃjaya
yatʰā
hi
dr̥śyate
sarvaṃ
daiva-yogena
saṃjaya
/3/
ՙ
Verse: 4
Halfverse: a
yatra
bʰīṣma
mukʰāñ
śūrān
astrajñān
yodʰasattamān
yatra
bʰīṣma
mukʰān
śūrān
astrajñān
yodʰa-sattamān
/
Halfverse: c
pāṇḍavānām
anīkāni
yodʰayanti
prahāriṇaḥ
pāṇḍavānām
anīkāni
yodʰayanti
prahāriṇaḥ
/4/
Verse: 5
Halfverse: a
kenāvadʰyā
mahātmānaḥ
pāṇḍuputrā
mahābalāḥ
kena
_avadʰyā
mahātmānaḥ
pāṇḍu-putrā
mahā-balāḥ
/
Halfverse: c
kena
dattavarās
tāta
kiṃ
vā
jñānaṃ
vidanti
te
kena
datta-varās
tāta
kiṃ
vā
jñānaṃ
vidanti
te
/
Halfverse: e
yena
kṣayaṃ
na
gaccʰanti
divi
tārāgaṇā
iva
yena
kṣayaṃ
na
gaccʰanti
divi
tārā-gaṇā\
iva
/5/
ՙ
Verse: 6
Halfverse: a
punaḥ
punar
na
mr̥ṣyāmi
hataṃ
sainyaṃ
sma
pāṇḍavaiḥ
punaḥ
punar
na
mr̥ṣyāmi
hataṃ
sainyaṃ
sma
pāṇḍavaiḥ
/
Halfverse: c
mayy
eva
daṇḍaḥ
patati
daivāt
paramadāruṇaḥ
mayy
eva
daṇḍaḥ
patati
daivāt
parama-dāruṇaḥ
/6/
Verse: 7
Halfverse: a
yatʰāvadʰyāḥ
pāṇḍusutā
yatʰā
vadʰyāś
ca
me
sutāḥ
yatʰā
_avadʰyāḥ
pāṇḍu-sutā
yatʰā
vadʰyāś
ca
me
sutāḥ
/
Halfverse: c
etan
me
sarvam
ācakṣva
yatʰātattvena
saṃjaya
etan
me
sarvam
ācakṣva
yatʰā-tattvena
saṃjaya
/7/
Verse: 8
Halfverse: a
na
hi
pāraṃ
prapaśyāmi
duḥkʰasyāsya
katʰaṃ
cana
na
hi
pāraṃ
prapaśyāmi
duḥkʰasya
_asya
katʰaṃcana
/
Halfverse: c
samudrasyeva
mahato
bʰujābʰyāṃ
prataran
naraḥ
samudrasya
_iva
mahato
bʰujābʰyāṃ
prataran
naraḥ
/8/
Verse: 9
Halfverse: a
putrāṇāṃ
vyasanaṃ
manye
dʰruvaṃ
prāptaṃ
sudāruṇam
putrāṇāṃ
vyasanaṃ
manye
dʰruvaṃ
prāptaṃ
sudāruṇam
/
Halfverse: c
gʰātayiṣyati
me
putrān
sarvān
bʰīmo
na
saṃśayaḥ
gʰātayiṣyati
me
putrān
sarvān
bʰīmo
na
saṃśayaḥ
/9/
Verse: 10
Halfverse: a
na
hi
paśyāmi
taṃ
vīraṃ
yo
me
rakṣet
sutān
raṇe
na
hi
paśyāmi
taṃ
vīraṃ
yo
me
rakṣet
sutān
raṇe
/
Halfverse: c
dʰruvaṃ
vināśaḥ
samare
putrāṇāṃ
mama
saṃjaya
dʰruvaṃ
vināśaḥ
samare
putrāṇāṃ
mama
saṃjaya
/10/
10
Verse: 11
Halfverse: a
tasmān
me
kāraṇaṃ
sūta
yuktiṃ
caiva
viśeṣataḥ
tasmān
me
kāraṇaṃ
sūta
yuktiṃ
caiva
viśeṣataḥ
/
Halfverse: c
pr̥ccʰato
'dya
yatʰātattvaṃ
sarvam
ākʰyātum
arhasi
pr̥ccʰato
_adya
yatʰā-tattvaṃ
sarvam
ākʰyātum
arhasi
/11/
Verse: 12
Halfverse: a
duryodʰano
'pi
yac
cakre
dr̥ṣṭvā
svān
vimukʰān
raṇe
duryodʰano
_api
yac
cakre
dr̥ṣṭvā
svān
vimukʰān
raṇe
/
Halfverse: c
bʰīṣmadroṇau
kr̥paś
caiva
saubaleyo
jayadratʰaḥ
bʰīṣma-droṇau
kr̥paś
caiva
saubaleyo
jayadratʰaḥ
/
Halfverse: e
drauṇir
vāpi
maheṣvāso
vikarṇo
vā
mahābalaḥ
drauṇir
vā
_api
mahā
_iṣvāso
vikarṇo
vā
mahā-balaḥ
/12/
Verse: 13
Halfverse: a
niścayo
vāpi
kas
teṣāṃ
tadā
hy
āsīn
mahātmanām
niścayo
vā
_api
kas
teṣāṃ
tadā
hy
āsīn
mahātmanām
/
Halfverse: c
vimukʰeṣu
mahāprājña
mama
putreṣu
saṃjaya
vimukʰeṣu
mahā-prājña
mama
putreṣu
saṃjaya
/13/
Verse: 14
{Saṃjaya
uvāca}
Halfverse: a
śr̥ṇu
rājann
avahitaḥ
śrutvā
caivāvadʰāraya
śr̥ṇu
rājann
avahitaḥ
śrutvā
ca
_eva
_avadʰāraya
/
Halfverse: c
naiva
mantrakr̥taṃ
kiṃ
cin
naiva
māyāṃ
tatʰāvidʰām
na
_eva
mantra-kr̥taṃ
kiṃcin
na
_eva
māyāṃ
tatʰā-vidʰām
/
Halfverse: e
na
vai
vibʰīṣikāṃ
kāṃ
cid
rājan
kurvanti
pāṇḍavāḥ
na
vai
vibʰīṣikāṃ
kāṃcid
rājan
kurvanti
pāṇḍavāḥ
/14/
Verse: 15
Halfverse: a
yudʰyanti
te
yatʰānyāyaṃ
śaktimantaś
ca
saṃyuge
yudʰyanti
te
yatʰā-nyāyaṃ
śaktimantaś
ca
saṃyuge
/
Halfverse: c
dʰarmeṇa
sarvakāryāṇi
kīrtitānīti
bʰārata
dʰarmeṇa
sarva-kāryāṇi
kīrtitāni
_iti
bʰārata
/
Halfverse: e
ārabʰante
sadā
pārtʰāḥ
prārtʰayānā
mahad
yaśaḥ
ārabʰante
sadā
pārtʰāḥ
prārtʰayānā
mahad
yaśaḥ
/15/
Verse: 16
Halfverse: a
na
te
yuddʰān
nivartante
dʰarmopetā
mahābalāḥ
na
te
yuddʰān
nivartante
dʰarma
_upetā
mahā-balāḥ
/
Halfverse: c
śriyā
paramayā
yuktā
yato
dʰarmas
tato
jayaḥ
śriyā
paramayā
yuktā
yato
dʰarmas
tato
jayaḥ
/
Halfverse: e
tenāvadʰyā
raṇe
pārtʰā
jaya
yuktāś
ca
pārtʰiva
tena
_avadʰyā
raṇe
pārtʰā
jaya
yuktāś
ca
pārtʰiva
/16/
Verse: 17
Halfverse: a
tava
putrā
durātmānaḥ
pāpeṣv
abʰiratāḥ
sadā
tava
putrā
durātmānaḥ
pāpeṣv
abʰiratāḥ
sadā
/
Halfverse: c
niṣṭʰurā
hīnakarmāṇas
tena
hīyanti
saṃyuge
niṣṭʰurā
hīna-karmāṇas
tena
hīyanti
saṃyuge
/17/
ՙ
Verse: 18
Halfverse: a
subahūni
nr̥śaṃsāni
putrais
tava
janeśvara
subahūni
nr̥śaṃsāni
putrais
tava
jana
_īśvara
/
Halfverse: c
nikr̥tānīha
pāṇḍūnāṃ
nīcair
iva
yatʰā
naraiḥ
nikr̥tāni
_iha
pāṇḍūnāṃ
nīcair
iva
yatʰā
naraiḥ
/18/
Verse: 19
Halfverse: a
sarvaṃ
ca
tad
anādr̥tya
putrāṇāṃ
tava
kilbiṣam
sarvaṃ
ca
tad
anādr̥tya
putrāṇāṃ
tava
kilbiṣam
/
Halfverse: c
sāpahnavāḥ
sadaivāsan
pāṇḍavāḥ
pāṇḍupūrvaja
sa
_apahnavāḥ
sadā
_eva
_āsan
pāṇḍavāḥ
pāṇḍu-pūrvaja
/
Halfverse: e
na
cainān
bahu
manyante
putrās
tava
viśāṃ
pate
na
ca
_enān
bahu
manyante
putrās
tava
viśāṃ
pate
/19/
Verse: 20
Halfverse: a
tasya
pāpasya
satataṃ
kriyamāṇasya
karmaṇaḥ
tasya
pāpasya
satataṃ
kriyamāṇasya
karmaṇaḥ
/
Halfverse: c
saṃprāptaṃ
sumahad
gʰoraṃ
pʰalaṃ
kiṃ
pākasaṃnibʰam
saṃprāptaṃ
sumahad
gʰoraṃ
pʰalaṃ
kiṃ
pāka-saṃnibʰam
/
Halfverse: e
sa
tad
bʰuṅkṣva
mahārāja
saputraḥ
sa
suhr̥jjanaḥ
sa
tad
bʰuṅkṣva
mahā-rāja
sa-putraḥ
sa
suhr̥j-janaḥ
/20/
20
Verse: 21
Halfverse: a
nāvabudʰyasi
yad
rājan
vāryamāṇaḥ
suhr̥jjanaiḥ
na
_avabudʰyasi
yad
rājan
vāryamāṇaḥ
suhr̥j-janaiḥ
/
Halfverse: c
vidureṇātʰa
bʰiṣmeṇa
droṇena
ca
mahātmanā
vidureṇa
_atʰa
bʰiṣmeṇa
droṇena
ca
mahātmanā
/21/
Verse: 22
Halfverse: a
tatʰā
mayā
cāpy
asakr̥d
vāryamāṇo
na
gr̥hṇasi
tatʰā
mayā
ca
_apy
asakr̥d
vāryamāṇo
na
gr̥hṇasi
/
Halfverse: c
vākyaṃ
hitaṃ
ca
patʰyaṃ
ca
martyaḥ
patʰyam
ivauṣadʰam
vākyaṃ
hitaṃ
ca
patʰyaṃ
ca
martyaḥ
patʰyam
iva
_auṣadʰam
/
Halfverse: e
putrāṇāṃ
matam
āstʰāya
jitān
manyasi
pāṇḍavān
putrāṇāṃ
matam
āstʰāya
jitān
manyasi
pāṇḍavān
/22/
Verse: 23
Halfverse: a
śr̥ṇu
bʰūyo
yatʰātattvaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
śr̥ṇu
bʰūyo
yatʰā-tattvaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
/
Halfverse: c
kāraṇaṃ
bʰarataśreṣṭʰa
pāṇḍavānāṃ
jayaṃ
prati
kāraṇaṃ
bʰarata-śreṣṭʰa
pāṇḍavānāṃ
jayaṃ
prati
/
Halfverse: e
tat
te
'haṃ
katʰayiṣyāmi
yatʰā
śrutam
ariṃdama
tat
te
_ahaṃ
katʰayiṣyāmi
yatʰā
śrutam
ariṃdama
/23/
Verse: 24
Halfverse: a
duryodʰanena
saṃpr̥ṣṭa
etam
artʰaṃ
pitāmahaḥ
duryodʰanena
saṃpr̥ṣṭa
etam
artʰaṃ
pitāmahaḥ
/
ՙ
Halfverse: c
dr̥ṣṭvā
bʰrātr̥̄n
raṇe
sarvān
nirjitān
sumahāratʰān
dr̥ṣṭvā
bʰrātr̥̄n
raṇe
sarvān
nirjitān
sumahā-ratʰān
/24/
Verse: 25
Halfverse: a
śokasaṃmūḍʰahr̥dayo
niśākāle
sma
kauravaḥ
śoka-saṃmūḍʰa-hr̥dayo
niśā-kāle
sma
kauravaḥ
/
Halfverse: c
pitāmahaṃ
mahāprājñaṃ
vinayenopagamya
ha
pitāmahaṃ
mahā-prājñaṃ
vinayena
_upagamya
ha
/
Halfverse: e
yad
abravīt
sutas
te
'sau
tan
me
śr̥ṇu
janeśvara
yad
abravīt
sutas
te
_asau
tan
me
śr̥ṇu
jana
_īśvara
/25/
Verse: 26
{Duryodʰana
uvāca}
Halfverse: a
tvaṃ
ca
droṇaś
ca
śalyaś
ca
kr̥po
drauṇis
tatʰaiva
ca
tvaṃ
ca
droṇaś
ca
śalyaś
ca
kr̥po
drauṇis
tatʰaiva
ca
/
Halfverse: c
kr̥tavarmā
ca
hārdikyaḥ
kāmbojaś
ca
sudakṣiṇaḥ
kr̥ta-varmā
ca
hārdikyaḥ
kāmbojaś
ca
sudakṣiṇaḥ
/26/
Verse: 27
Halfverse: a
bʰūriśravā
vikarṇaś
ca
bʰagadattaś
ca
vīryavān
bʰūri-śravā
vikarṇaś
ca
bʰagadattaś
ca
vīryavān
/
Halfverse: c
mahāratʰāḥ
samākʰyātāḥ
kulaputrās
tanu
tyajaḥ
mahā-ratʰāḥ
samākʰyātāḥ
kula-putrās
tanu
tyajaḥ
/27/
Verse: 28
Halfverse: a
trayāṇām
api
lokānāṃ
paryāptā
iti
me
matiḥ
trayāṇām
api
lokānāṃ
paryāptā\
iti
me
matiḥ
/
ՙ
Halfverse: c
pāṇḍavānāṃ
samastāś
ca
na
tiṣṭʰanti
parākrame
pāṇḍavānāṃ
samastāś
ca
na
tiṣṭʰanti
parākrame
/28/
Verse: 29
Halfverse: a
tatra
me
saṃśayo
jātas
tan
mamācakṣva
pr̥ccʰataḥ
tatra
me
saṃśayo
jātas
tan
mama
_ācakṣva
pr̥ccʰataḥ
/
Halfverse: c
yaṃ
samāśritya
kaunteya
jayanty
asmān
pade
pade
yaṃ
samāśritya
kaunteya
jayanty
asmān
pade
pade
/29/
Verse: 30
{Bʰīṣma
uvāca}
Halfverse: a
śr̥ṇu
rājan
vaco
mahyaṃ
yat
tvāṃ
vakṣyāmi
kaurava
śr̥ṇu
rājan
vaco
mahyaṃ
yat
tvāṃ
vakṣyāmi
kaurava
/
Halfverse: c
bahuśaś
ca
mamokto
'si
na
ca
me
tattvayā
kr̥tam
bahuśaś
ca
mama
_ukto
_asi
na
ca
me
tattvayā
kr̥tam
/30/
30
Verse: 31
Halfverse: a
kriyatāṃ
pāṇḍavaiḥ
sārdʰaṃ
śamo
bʰaratasattama
kriyatāṃ
pāṇḍavaiḥ
sārdʰaṃ
śamo
bʰarata-sattama
/
Halfverse: c
etat
kṣamam
ahaṃ
manye
pr̥tʰivyās
tava
cābʰibʰo
etat
kṣamam
ahaṃ
manye
pr̥tʰivyās
tava
ca
_abʰibʰo
/31/
Verse: 32
Halfverse: a
bʰuñjemāṃ
pr̥tʰivīṃ
rājan
bʰrātr̥bʰiḥ
sahitaḥ
sukʰī
bʰuñja
_imāṃ
pr̥tʰivīṃ
rājan
bʰrātr̥bʰiḥ
sahitaḥ
sukʰī
/
Halfverse: c
durhr̥das
tāpayan
sarvān
nandayaṃś
cāpi
bāndʰavān
durhr̥das
tāpayan
sarvān
nandayaṃś
ca
_api
bāndʰavān
/32/
Verse: 33
Halfverse: a
na
ca
me
krośatas
tāta
śrutavān
asi
vai
purā
na
ca
me
krośatas
tāta
śrutavān
asi
vai
purā
/
Halfverse: c
tad
idaṃ
samanuprāptaṃ
yat
pāṇḍūn
avamanyase
tad
idaṃ
samanuprāptaṃ
yat
pāṇḍūn
avamanyase
/33/
Verse: 34
Halfverse: a
yaś
ca
hetur
avadʰyatve
teṣām
akliṣṭakarmaṇām
yaś
ca
hetur
avadʰyatve
teṣām
akliṣṭa-karmaṇām
/
Halfverse: c
taṃ
śr̥ṇuṣva
mahārāja
mama
kīrtayataḥ
prabʰo
taṃ
śr̥ṇuṣva
mahā-rāja
mama
kīrtayataḥ
prabʰo
/34/
Verse: 35
Halfverse: a
nāsti
lokeṣu
tad
bʰūtaṃ
bʰavitā
no
bʰaviṣyati
na
_asti
lokeṣu
tad
bʰūtaṃ
bʰavitā
no
bʰaviṣyati
/
Halfverse: c
yo
jayet
pāṇḍavān
saṃkʰye
pālitāñ
śārṅgadʰanvanā
yo
jayet
pāṇḍavān
saṃkʰye
pālitān
śārṅga-dʰanvanā
/35/
ՙ
Verse: 36
Halfverse: a
yat
tu
me
katʰitaṃ
tāta
munibʰir
bʰāvitātmabʰiḥ
yat
tu
me
katʰitaṃ
tāta
munibʰir
bʰāvita
_ātmabʰiḥ
/
Halfverse: c
purāṇagītaṃ
dʰarmajña
tac
cʰr̥ṇuṣva
yatʰātatʰam
purāṇa-gītaṃ
dʰarmajña
tat
śr̥ṇuṣva
yatʰā-tatʰam
/36/
Verse: 37
Halfverse: a
purā
kila
surāḥ
sarve
r̥ṣayaś
ca
samāgatāḥ
purā
kila
surāḥ
sarve
r̥ṣayaś
ca
samāgatāḥ
/
ՙ
Halfverse: c
pitāmaham
upāseduḥ
parvate
gandʰamādane
pitāmaham
upāseduḥ
parvate
gandʰa-mādane
/37/
Verse: 38
Halfverse: a
madʰye
teṣāṃ
samāsīnaḥ
prajāpatir
apaśyata
madʰye
teṣāṃ
samāsīnaḥ
prajāpatir
apaśyata
/
Halfverse: c
vimānaṃ
jājvalad
bʰāsā
stʰitaṃ
pravaram
ambare
vimānaṃ
jājvalad
bʰāsā
stʰitaṃ
pravaram
ambare
/38/
Verse: 39
Halfverse: a
dʰyānenāvedya
taṃ
brahmā
kr̥tvā
ca
niyato
'ñjalim
dʰyānena
_āvedya
taṃ
brahmā
kr̥tvā
ca
niyato
_añjalim
/
Halfverse: c
namaś
cakāra
hr̥ṣṭātmā
paramaṃ
parameśvaram
namaś
cakāra
hr̥ṣṭa
_ātmā
paramaṃ
parama
_īśvaram
/39/
Verse: 40
Halfverse: a
r̥ṣayas
tv
atʰa
devāś
ca
dr̥ṣṭvā
brahmāṇam
uttʰitam
r̥ṣayas
tv
atʰa
devāś
ca
dr̥ṣṭvā
brahmāṇam
uttʰitam
/
Halfverse: c
stʰitāḥ
prājñalayaḥ
sarve
paśyanto
mahad
adbʰutam
stʰitāḥ
prājñalayaḥ
sarve
paśyanto
mahad
adbʰutam
/40/
40
Verse: 41
Halfverse: a
yatʰāvac
ca
tam
abʰyarcya
brahmā
brahmavidāṃ
varaḥ
yatʰāvac
ca
tam
abʰyarcya
brahmā
brahmavidāṃ
varaḥ
/
Halfverse: c
jagāda
jagataḥ
sraṣṭā
paraṃ
param
adʰarmavit
jagāda
jagataḥ
sraṣṭā
paraṃ
param
adʰarmavit
/41/
Verse: 42
Halfverse: a
viśvāvasur
viśvamūrtir
viśveśo
;
viṣvakseno
viśvakarmā
vaśīca
viśvāvasur
viśva-mūrtir
viśva
_īśo
viṣvak-seno
viśva-karmā
vaśī-ca
/
q
Halfverse: c
viśveśvaro
vāsudevo
'si
tasmād
;
yogātmānaṃ
daivataṃ
tvām
upaimi
viśva
_īśvaro
vāsudevo
_asi
tasmād
yoga
_ātmānaṃ
daivataṃ
tvām
upaimi
/42/
Verse: 43
Halfverse: a
jaya
viśvamahādeva
jaya
lokahite
rata
jaya
viśva-mahā-deva
jaya
loka-hite
rata
/
Halfverse: c
jaya
yogīśvara
vibʰo
jaya
yogaparāvara
jaya
yogi
_īśvara
vibʰo
jaya
yoga-para
_avara
/43/
Verse: 44
Halfverse: a
padmagarbʰaviśālākṣa
jaya
lokeśvareśvara
padma-garbʰa-viśāla
_akṣa
jaya
loka
_īśvara
_īśvara
/
Halfverse: c
bʰūtabʰavya
bʰavan
nātʰa
jaya
saumyātmajātmaja
bʰūta-bʰavya
bʰavan
nātʰa
jaya
saumya
_ātmaja
_ātmaja
/44/
<?>
Verse: 45
Halfverse: a
asaṃkʰyeyaguṇājeya
jaya
sarvaparāyaṇa
asaṃkʰyeya-guṇa
_ajeya
jaya
sarva-parāyaṇa
/
Halfverse: c
nārāyaṇa
suduṣpāra
jaya
śārṅgadʰanurdʰara
nārāyaṇa
suduṣpāra
jaya
śārṅga-dʰanur-dʰara
/45/
Verse: 46
Halfverse: a
sarvaguhya
guṇopeta
viśvamūrte
nirāmaya
sarva-guhya
guṇa
_upeta
viśva-mūrte
nirāmaya
/
Halfverse: c
viśveśvara
mahābāho
jaya
lokārtʰa
tatpara
viśva
_īśvara
mahā-bāho
jaya
loka
_artʰa
tatpara
/46/
Verse: 47
Halfverse: a
mahoragavarāhādya
hari
keśavibʰo
jaya
mahā
_uraga-varāha
_ādya
hari
keśa-vibʰo
jaya
/
<?>
Halfverse: c
hari
vāsaviśāmīśa
viśvāvāsāmitāvyaya
hari
vāsa-viśāmi
_īśa
viśva
_āvāsa
_amita
_avyaya
/47/
Verse: 48
Halfverse: a
vyaktāvyaktāmita
stʰānaniyatendriya
sendriya
vyakta
_avyakta
_amita
stʰāna-niyata
_indriya
sa
_indriya
/
Halfverse: c
asaṃkʰyeyātma
bʰāvajña
jaya
gambʰīrakāmada
asaṃkʰyeya
_ātma
bʰāvajña
jaya
gambʰīra-kāmada
/48/
Verse: 49
Halfverse: a
ananta
viditaprajña
nityaṃ
bʰūtavibʰāvana
ananta
vidita-prajña
nityaṃ
bʰūta-vibʰāvana
/
Halfverse: c
kr̥takāryakr̥taprajña
dʰarmajña
vijayājaya
kr̥ta-kārya-kr̥ta-prajña
dʰarmajña
vijayājaya
/49/
<?>
Verse: 50
Halfverse: a
guhyātman
sarvabʰūtātman
spʰuṭasaṃbʰūta
saṃbʰava
guhya
_ātman
sarva-bʰūta
_ātman
spʰuṭa-saṃbʰūta
saṃbʰava
/
Halfverse: c
bʰūtārtʰa
tattvalokeśa
jaya
bʰūtavibʰāvana
bʰūta
_artʰa
tattva-loka
_īśa
jaya
bʰūta-vibʰāvana
/50/
50
Verse: 51
Halfverse: a
ātmayone
mahābʰāga
kalpasaṃkṣepa
tatpara
ātma-yone
mahā-bʰāga
kalpa-saṃkṣepa
tatpara
/
Halfverse: c
udbʰāvana
manodbʰāva
jaya
brahma
janapriya
udbʰāvana
manodbʰāva
jaya
brahma
jana-priya
/51/
<?>
Verse: 52
Halfverse: a
nisarga
sargābʰirata
kāmeśa
parameśvara
nisarga
sarga
_abʰirata
kāma
_īśa
parama
_īśvara
/
Halfverse: c
amr̥todbʰava
sadbʰāva
yugāgre
vijayaprada
amr̥ta
_udbʰava
sadbʰāva
yuga
_agre
vijaya-prada
/52/
Verse: 53
Halfverse: a
prajāpatipate
deva
padmanābʰa
mahābala
prajāpati-pate
deva
padma-nābʰa
mahā-bala
/
Halfverse: c
ātmabʰūtamahābʰūtakarmātmañ
jaya
karmada
ātma-bʰūta-mahā-bʰūta-karma
_ātman
jaya
karmada
/53/
Verse: 54
Halfverse: a
pādau
tava
dʰarā
devī
diśo
bāhur
divaṃ
śiraḥ
pādau
tava
dʰarā
devī
diśo
bāhur
divaṃ
śiraḥ
/
Halfverse: c
mūrtis
te
'haṃ
surāḥ
kāyaś
candrādityau
ca
cakṣuṣī
mūrtis
te
_ahaṃ
surāḥ
kāyaś
candra
_ādityau
ca
cakṣuṣī
/54/
Verse: 55
Halfverse: a
balaṃ
tapaś
ca
satyaṃ
ca
dʰarmaḥ
kāmātmajaḥ
prabʰo
balaṃ
tapaś
ca
satyaṃ
ca
dʰarmaḥ
kāma
_ātmajaḥ
prabʰo
/
Halfverse: c
tejo
'gniḥ
pavanaḥ
śvāsa
āpas
te
svedasaṃbʰavāḥ
tejo
_agniḥ
pavanaḥ
śvāsa
āpas
te
sveda-saṃbʰavāḥ
/55/
ՙ
Verse: 56
Halfverse: a
aśvinau
śravaṇī
nityaṃ
devī
jihvā
sarasvatī
aśvinau
śravaṇī
nityaṃ
devī
jihvā
sarasvatī
/
Halfverse: c
vedāḥ
saṃskāraniṣṭʰā
hi
tvayīdaṃ
jagad
āśritam
vedāḥ
saṃskāra-niṣṭʰā
hi
tvayi
_idaṃ
jagad
āśritam
/56/
Verse: 57
Halfverse: a
na
saṃkʰyāṃ
na
parīmāṇaṃ
na
tejo
na
parākramam
na
saṃkʰyāṃ
na
parīmāṇaṃ
na
tejo
na
parākramam
/
Halfverse: c
na
balaṃ
yogayogīśa
jānīmas
te
na
saṃbʰavam
na
balaṃ
yoga-yogi
_īśa
jānīmas
te
na
saṃbʰavam
/57/
Verse: 58
Halfverse: a
tvad
bʰaktiniratā
deva
niyamais
tvā
samāhitāḥ
tvad
bʰakti-niratā
deva
niyamais
tvā
samāhitāḥ
/
Halfverse: c
arcayāmaḥ
sadā
viṣṇo
parameśaṃ
maheśvaram
arcayāmaḥ
sadā
viṣṇo
parama
_īśaṃ
mahā
_īśvaram
/58/
Verse: 59
Halfverse: a
r̥ṣayo
devagandʰarvā
yakṣarākṣasa
pannagāḥ
r̥ṣayo
deva-gandʰarvā
yakṣa-rākṣasa
pannagāḥ
/
Halfverse: c
piśācā
mānuṣāś
caiva
mr̥gapakṣisarīsr̥pāḥ
piśācā
mānuṣāś
caiva
mr̥ga-pakṣi-sarī-sr̥pāḥ
/59/
Verse: 60
Halfverse: a
evamādi
mayā
sr̥ṣṭaṃ
pr̥tʰivyāṃ
tvatprasādajam
evam-ādi
mayā
sr̥ṣṭaṃ
pr̥tʰivyāṃ
tvat-prasādajam
/
Halfverse: c
padmanābʰa
viśālākṣa
kr̥ṣṇa
duḥsvapnanāśana
padma-nābʰa
viśāla
_akṣa
kr̥ṣṇa
duḥsvapna-nāśana
/60/
60
Verse: 61
Halfverse: a
tvaṃ
gatiḥ
sarvabʰūtānāṃ
tvaṃ
netā
tvaṃ
jagan
mukʰam
tvaṃ
gatiḥ
sarva-bʰūtānāṃ
tvaṃ
netā
tvaṃ
jagan
mukʰam
/
Halfverse: c
tvatprasādena
deveśa
sukʰino
vibudʰāḥ
sadā
tvat-prasādena
deva
_īśa
sukʰino
vibudʰāḥ
sadā
/61/
Verse: 62
Halfverse: a
pr̥tʰivī
nirbʰayā
deva
tvatprasādāt
sadābʰavat
pr̥tʰivī
nirbʰayā
deva
tvat-prasādāt
sadā
_abʰavat
/
Halfverse: c
tasmād
deva
viśālākṣa
yaduvaṃśavivardʰanaḥ
tasmād
deva
viśāla
_akṣa
yadu-vaṃśa-vivardʰanaḥ
/62/
Verse: 63
Halfverse: a
dʰarmasaṃstʰāpanārtʰāya
daiteyānāṃ
vadʰāya
ca
dʰarma-saṃstʰāpana
_artʰāya
daiteyānāṃ
vadʰāya
ca
/
Halfverse: c
jagato
dʰāraṇārtʰāya
vijñāpyaṃ
kuru
me
prabʰo
jagato
dʰāraṇa
_artʰāya
vijñāpyaṃ
kuru
me
prabʰo
/63/
Verse: 64
Halfverse: a
yad
etat
paramaṃ
guhyaṃ
tvatprasādamayaṃ
vibʰo
yad
etat
paramaṃ
guhyaṃ
tvat-prasādamayaṃ
vibʰo
/
Halfverse: c
vāsudevaṃ
tad
etat
te
mayodgītaṃ
yatʰātatʰam
vāsudevaṃ
tad
etat
te
mayā
_udgītaṃ
yatʰā-tatʰam
/64/
Verse: 65
Halfverse: a
sr̥ṣṭvā
saṃkarṣaṇaṃ
devaṃ
svayam
ātmānam
ātmanā
sr̥ṣṭvā
saṃkarṣaṇaṃ
devaṃ
svayam
ātmānam
ātmanā
/
Halfverse: c
kr̥ṣṇa
tvam
ātmanāsrākṣīḥ
pradyumnaṃ
cātmasaṃbʰavam
kr̥ṣṇa
tvam
ātmanā
_asrākṣīḥ
pradyumnaṃ
ca
_ātma-saṃbʰavam
/65/
Verse: 66
Halfverse: a
pradyumnāc
cāniruddʰaṃ
tvaṃ
yaṃ
vidur
viṣṇum
avyayam
pradyumnāc
ca
_aniruddʰaṃ
tvaṃ
yaṃ
vidur
viṣṇum
avyayam
/
Halfverse: c
aniruddʰo
'sr̥jan
māṃ
vai
brahmāṇaṃ
lokadʰāriṇam
aniruddʰo
_asr̥jan
māṃ
vai
brahmāṇaṃ
loka-dʰāriṇam
/66/
Verse: 67
Halfverse: a
vāsudevamayaḥ
so
'haṃ
tvayaivāsmi
vinirmitaḥ
vāsudevamayaḥ
so
_ahaṃ
tvayā
_eva
_asmi
vinirmitaḥ
/
Halfverse: c
vibʰajya
bʰāgaśo
''tmānaṃ
vraja
mānuṣatāṃ
vibʰo
{!}
vibʰajya
bʰāgaśo
_ātmānaṃ
raja
mānuṣatāṃ
vibʰo
/67/
{!}
Verse: 68
Halfverse: a
tatrāsuravadʰaṃ
kr̥tvā
sarvalokasukʰāya
vai
tatra
_asura-vadʰaṃ
kr̥tvā
sarva-loka-sukʰāya
vai
/
Halfverse: c
dʰarmaṃ
stʰāpya
yaśaḥ
prāpya
yogaṃ
prāpsyasi
tattvataḥ
dʰarmaṃ
stʰāpya
yaśaḥ
prāpya
yogaṃ
prāpsyasi
tattvataḥ
/68/
Verse: 69
Halfverse: a
tvāṃ
hi
brahmarṣayo
loke
devāś
cāmitravikrama
tvāṃ
hi
brahma-r̥ṣayo
loke
devāś
ca
_amitra-vikrama
/
Halfverse: c
tais
taiś
ca
nāmabʰir
bʰaktā
gāyanti
paramātmakam
tais
taiś
ca
nāmabʰir
bʰaktā
gāyanti
parama
_ātmakam
/69/
Verse: 70
Halfverse: a
stʰitāś
ca
sarve
tvayi
bʰūtasaṃgʰāḥ
;
kr̥tvāśrayaṃ
tvāṃ
varadaṃ
subāho
stʰitāś
ca
sarve
tvayi
bʰūta-saṃgʰāḥ
kr̥tvā
_āśrayaṃ
tvāṃ
varadaṃ
subāho
/
Halfverse: c
anādimadʰyāntam
apārayogaṃ
;
lokasya
setuṃ
pravadanti
viprāḥ
anādi-madʰya
_antam
apāra-yogaṃ
lokasya
setuṃ
pravadanti
viprāḥ
/70/
{(E)70=End
of
6a
m=
}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.