TITUS
Mahabharata
Part No. 920
Chapter: 60
Adhyāya
60
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tato
bʰūriśravā
rājan
sātyakiṃ
navabʰiḥ
śaraiḥ
tato
bʰūri-śravā
rājan
sātyakiṃ
navabʰiḥ
śaraiḥ
/
Halfverse: c
avidʰyad
bʰr̥śasaṃkruddʰas
tottrair
iva
mahādvipam
avidʰyad
bʰr̥śa-saṃkruddʰas
tottrair
iva
mahā-dvipam
/1/
ՙ
Verse: 2
Halfverse: a
kauravaṃ
sātyakiś
caiva
śaraiḥ
saṃnataparvabʰiḥ
kauravaṃ
sātyakiś
caiva
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
avākirad
ameyātmā
sarvalokasya
paśyataḥ
avākirad
ameya
_ātmā
sarva-lokasya
paśyataḥ
/2/
Verse: 3
Halfverse: a
tato
duyodʰano
rājā
sodaryaiḥ
parivāritaḥ
tato
duyodʰano
rājā
sodaryaiḥ
parivāritaḥ
/
Halfverse: c
saumadattiṃ
raṇe
yattaḥ
samantāt
paryavārayat
saumadattiṃ
raṇe
yattaḥ
samantāt
paryavārayat
/3/
Verse: 4
Halfverse: a
tatʰaiva
pāṇḍavāḥ
sarve
sātyakiṃ
rabʰasaṃ
raṇe
tatʰaiva
pāṇḍavāḥ
sarve
sātyakiṃ
rabʰasaṃ
raṇe
/
Halfverse: c
parivārya
stʰitāḥ
saṃkʰye
samantāt
sumahaujasaḥ
parivārya
stʰitāḥ
saṃkʰye
samantāt
sumahā
_ojasaḥ
/4/
Verse: 5
Halfverse: a
bʰīmasenas
tu
saṃkruddʰo
gadām
udyamya
bʰārata
bʰīmasenas
tu
saṃkruddʰo
gadām
udyamya
bʰārata
/
Halfverse: c
duryodʰana
mukʰān
sarvān
putrāṃs
te
paryavārayat
duryodʰana
mukʰān
sarvān
putrāṃs
te
paryavārayat
/5/
Verse: 6
Halfverse: a
ratʰair
anekasāhasraiḥ
krodʰāmarṣasamanvitaḥ
ratʰair
aneka-sāhasraiḥ
krodʰa
_amarṣa-samanvitaḥ
/
Halfverse: c
nandakas
tava
putras
tu
bʰīmasenaṃ
mahābalam
nandakas
tava
putras
tu
bʰīmasenaṃ
mahā-balam
/
Halfverse: e
vivyādʰa
niśitaiḥ
ṣaḍbʰiḥ
kaṅkapatraiḥ
śilāśitaiḥ
vivyādʰa
niśitaiḥ
ṣaḍbʰiḥ
kaṅka-patraiḥ
śilā-śitaiḥ
/6/
Verse: 7
Halfverse: a
duryodʰanas
tu
samare
bʰīmasenaṃ
mahābalam
duryodʰanas
tu
samare
bʰīma-senaṃ
mahā-balam
/
Halfverse: c
ājagʰānorasi
kruddʰo
mārgaṇair
niśitais
tribʰiḥ
ājagʰāna
_urasi
kruddʰo
mārgaṇair
niśitais
tribʰiḥ
/7/
Verse: 8
Halfverse: a
tato
bʰīmo
mahābāhuḥ
svaratʰaṃ
sumahābalaḥ
tato
bʰīmo
mahā-bāhuḥ
sva-ratʰaṃ
sumahā-balaḥ
/
Halfverse: c
āruroha
rataḥ
śreṣṭʰaṃ
viśokaṃ
cedam
abravīt
āruroha
rataḥ
śreṣṭʰaṃ
viśokaṃ
ca
_idam
abravīt
/8/
Verse: 9
Halfverse: a
ete
mahāratʰāḥ
śūrā
dʰārtarāṣṭrā
mahābalāḥ
ete
mahā-ratʰāḥ
śūrā
dʰārtarāṣṭrā
mahā-balāḥ
/
Halfverse: c
mām
eva
bʰr̥śasaṃkruddʰā
hantum
abʰyudyatā
yudʰi
mām
eva
bʰr̥śa-saṃkruddʰā
hantum
abʰyudyatā
yudʰi
/9/
Verse: 10
Halfverse: a
etān
adya
haniṣyāmi
paśyatas
te
na
saṃśayaḥ
etān
adya
haniṣyāmi
paśyatas
te
na
saṃśayaḥ
/
Halfverse: c
tasmān
mamāśvān
saṃgrāme
yattaḥ
saṃyaccʰa
sāratʰe
tasmān
mama
_aśvān
saṃgrāme
yattaḥ
saṃyaccʰa
sāratʰe
/10/
10
Verse: 11
Halfverse: a
evam
uktvā
tataḥ
pārtʰaḥ
putraṃ
duryodʰanaṃ
tava
evam
uktvā
tataḥ
pārtʰaḥ
putraṃ
duryodʰanaṃ
tava
/
Halfverse: c
vivyādʰa
daśabʰis
tīkṣṇaiḥ
śaraiḥ
kanakabʰūṣaṇaiḥ
vivyādʰa
daśabʰis
tīkṣṇaiḥ
śaraiḥ
kanaka-bʰūṣaṇaiḥ
/
Halfverse: e
nandakaṃ
ca
tribʰir
bāṇaiḥ
patyavidʰyat
stanāntare
nandakaṃ
ca
tribʰir
bāṇaiḥ
patyavidʰyat
stana
_antare
/11/
Verse: 12
Halfverse: a
taṃ
tu
duryodʰanaḥ
ṣaṣṭyā
viddʰvā
bʰīmaṃ
mahābalam
taṃ
tu
duryodʰanaḥ
ṣaṣṭyā
viddʰvā
bʰīmaṃ
mahā-balam
/
Halfverse: c
tribʰir
anyaiḥ
suniśitair
viśokaṃ
pratyavidʰyata
tribʰir
anyaiḥ
suniśitair
viśokaṃ
pratyavidʰyata
/12/
Verse: 13
Halfverse: a
bʰīmasya
ca
raṇe
rājan
dʰanuś
cicʰeda
bʰāsvaram
bʰīmasya
ca
raṇe
rājan
dʰanuś
cicʰeda
bʰāsvaram
/
Halfverse: c
muṣṭideśe
śarais
tīkṣṇais
tribʰī
rājā
hasann
iva
muṣṭi-deśe
śarais
tīkṣṇais
tribʰī
rājā
hasann
iva
/13/
Verse: 14
Halfverse: a
bʰīmas
tu
prekṣya
yantāraṃ
viśokaṃ
saṃyuge
tadā
bʰīmas
tu
prekṣya
yantāraṃ
viśokaṃ
saṃyuge
tadā
/
Halfverse: c
pīḍitaṃ
viśikʰais
tīkṣṇais
tava
putreṇa
dʰanvinā
pīḍitaṃ
viśikʰais
tīkṣṇais
tava
putreṇa
dʰanvinā
/14/
Verse: 15
Halfverse: a
amr̥ṣyamāṇaḥ
saṃkruddʰo
dʰanur
divyaṃ
parāmr̥śat
amr̥ṣyamāṇaḥ
saṃkruddʰo
dʰanur
divyaṃ
parāmr̥śat
/
Halfverse: c
putrasya
te
mahārāja
vadʰārtʰaṃ
bʰaratarṣabʰa
putrasya
te
mahā-rāja
vadʰa
_artʰaṃ
bʰarata-r̥ṣabʰa
/15/
Verse: 16
Halfverse: a
samādatta
ca
saṃrabdʰaḥ
kṣurapraṃ
lomavāhinam
samādatta
ca
saṃrabdʰaḥ
kṣurapraṃ
loma-vāhinam
/
Halfverse: c
tena
ciccʰeda
nr̥pater
bʰīmaḥ
kārmukam
uttamam
tena
ciccʰeda
nr̥pater
bʰīmaḥ
kārmukam
uttamam
/16/
Verse: 17
Halfverse: a
so
'pavidʰya
dʰanuś
cʰinnaṃ
krodʰena
prajvalann
iva
so
_apavidʰya
dʰanuś
cʰinnaṃ
krodʰena
prajvalann
iva
/
Halfverse: c
anyat
kārmukam
ādatta
sa
tvaraṃ
vegavattaram
anyat
kārmukam
ādatta
sa
tvaraṃ
vegavattaram
/17/
Verse: 18
Halfverse: a
saṃdʰatta
viśikʰaṃ
gʰoraṃ
kālamr̥tyusamaprabʰam
saṃdʰatta
viśikʰaṃ
gʰoraṃ
kāla-mr̥tyu-sama-prabʰam
/
Halfverse: c
tenājagʰāna
saṃkruddʰo
bʰīmasenaṃ
stanāntare
tena
_ājagʰāna
saṃkruddʰo
bʰīmasenaṃ
stana
_antare
/18/
Verse: 19
Halfverse: a
sa
gāḍʰaviddʰo
vyatʰitaḥ
syandanopastʰa
āviśat
sa
gāḍʰa-viddʰo
vyatʰitaḥ
syandana
_upastʰa\
āviśat
/
ՙ
Halfverse: c
sa
niṣaṇṇo
ratʰopastʰe
mūrcʰām
abʰijagāma
ha
sa
niṣaṇṇo
ratʰa
_upastʰe
mūrcʰām
abʰijagāma
ha
/19/
ՙ
Verse: 20
Halfverse: a
taṃ
dr̥ṣṭvā
vyatʰitaṃ
bʰīmam
abʰimanyupurogamāḥ
taṃ
dr̥ṣṭvā
vyatʰitaṃ
bʰīmam
abʰimanyu-purogamāḥ
/
Halfverse: c
nāmr̥ṣyanta
maheṣvāsāḥ
pāṇḍavānāṃ
mahāratʰāḥ
na
_amr̥ṣyanta
mahā
_iṣvāsāḥ
pāṇḍavānāṃ
mahā-ratʰāḥ
/20/
20
Verse: 21
Halfverse: a
tatas
tu
tumulāṃ
vr̥ṣṭiṃ
śastrāṇāṃ
tigmatejasām
tatas
tu
tumulāṃ
vr̥ṣṭiṃ
śastrāṇāṃ
tigma-tejasām
/
Halfverse: c
pātayām
āsur
avyagrāḥ
putrasya
tava
mūrdʰani
pātayām
āsur
avyagrāḥ
putrasya
tava
mūrdʰani
/21/
Verse: 22
Halfverse: a
pratilabʰya
tataḥ
saṃjñāṃ
bʰīmaseno
mahābalaḥ
pratilabʰya
tataḥ
saṃjñāṃ
bʰīmaseno
mahā-balaḥ
/
Halfverse: c
duryodʰanaṃ
tribʰir
viddʰvā
punar
vivyādʰa
pañcabʰiḥ
duryodʰanaṃ
tribʰir
viddʰvā
punar
vivyādʰa
pañcabʰiḥ
/22/
Verse: 23
Halfverse: a
śalyaṃ
ca
pañcaviṃśatyā
śarair
vivyādʰa
pāṇḍavaḥ
śalyaṃ
ca
pañca-viṃśatyā
śarair
vivyādʰa
pāṇḍavaḥ
/
Halfverse: c
rukmapuṅkʰair
maheṣvāsaḥ
sa
viddʰo
vyapayād
raṇāt
rukma-puṅkʰair
mahā
_iṣvāsaḥ
sa
viddʰo
vyapayād
raṇāt
/23/
Verse: 24
Halfverse: a
pratyudyayus
tato
bʰīmaṃ
tava
putrāś
caturdaśa
pratyudyayus
tato
bʰīmaṃ
tava
putrāś
catur-daśa
/
Halfverse: c
senāpatiḥ
suṣeṇaś
ca
jalasaṃdʰaḥ
sulocanaḥ
senā-patiḥ
suṣeṇaś
ca
jala-saṃdʰaḥ
sulocanaḥ
/24/
Verse: 25
Halfverse: a
ugro
bʰīma
ratʰo
bʰīmo
bʰīma
bāhur
alolupaḥ
ugro
bʰīma
ratʰo
bʰīmo
bʰīma
bāhur
alolupaḥ
/
Halfverse: c
durmukʰo
duṣpradʰarṣaś
ca
vivitsur
vikaṭaḥ
samaḥ
durmukʰo
duṣpradʰarṣaś
ca
vivitsur
vikaṭaḥ
samaḥ
/25/
Verse: 26
Halfverse: a
visr̥janto
bahūn
bāṇān
krodʰasaṃraktalocanāḥ
visr̥janto
bahūn
bāṇān
krodʰa-saṃrakta-locanāḥ
/
Halfverse: c
bʰīmasenam
abʰidrutya
vivyadʰuḥ
sahitā
bʰr̥śam
bʰīmasenam
abʰidrutya
vivyadʰuḥ
sahitā
bʰr̥śam
/26/
Verse: 27
Halfverse: a
putrāṃs
tu
tava
saṃprekṣya
bʰīmaseno
mahābalaḥ
putrāṃs
tu
tava
saṃprekṣya
bʰīmaseno
mahā-balaḥ
/
Halfverse: c
sr̥kkiṇī
vilihan
vīraḥ
paśumadʰye
vr̥ko
yatʰā
sr̥kkiṇī
vilihan
vīraḥ
paśu-madʰye
vr̥ko
yatʰā
/
Halfverse: e
senāpateḥ
kṣurapreṇa
śiraś
ciccʰeda
pāṇḍavaḥ
senā-pateḥ
kṣurapreṇa
śiraś
ciccʰeda
pāṇḍavaḥ
/27/
Verse: 28
Halfverse: a
jalasaṃdʰaṃ
vinirbʰidya
so
'nayad
yamasādanam
jala-saṃdʰaṃ
vinirbʰidya
so
_anayad
yama-sādanam
/
Halfverse: c
suṣeṇaṃ
ca
tato
hatvā
preṣayām
āsa
mr̥tyave
suṣeṇaṃ
ca
tato
hatvā
preṣayām
āsa
mr̥tyave
/28/
Verse: 29
Halfverse: a
ugrasya
sa
śirastrāṇaṃ
śiraś
candropamaṃ
bʰuvi
ugrasya
sa
śirastrāṇaṃ
śiraś
candra
_upamaṃ
bʰuvi
/
Halfverse: c
pātayām
āsa
bʰallena
kuṇḍalābʰyāṃ
vibʰūṣitam
pātayām
āsa
bʰallena
kuṇḍalābʰyāṃ
vibʰūṣitam
/29/
Verse: 30
Halfverse: a
bʰīma
bāhuṃ
ca
saptatyā
sāśvaketuṃ
sa
sāratʰim
bʰīma
bāhuṃ
ca
saptatyā
sa
_aśva-ketuṃ
sa
sāratʰim
/
Halfverse: c
nināya
samare
bʰīmaḥ
paralokāya
māriṣa
nināya
samare
bʰīmaḥ
para-lokāya
māriṣa
/30/
30
Verse: 31
Halfverse: a
bʰīmaṃ
bʰīma
ratʰaṃ
cobʰau
bʰīmaseno
hasann
iva
bʰīmaṃ
bʰīma
ratʰaṃ
ca
_ubʰau
bʰīma-seno
hasann
iva
/
Halfverse: c
bʰrātarau
rabʰasau
rājann
anayad
yamasādanam
bʰrātarau
rabʰasau
rājann
anayad
yama-sādanam
/31/
Verse: 32
Halfverse: a
tataḥ
sulocanaṃ
bʰīmaḥ
kṣurapreṇa
mahāmr̥dʰe
tataḥ
sulocanaṃ
bʰīmaḥ
kṣurapreṇa
mahā-mr̥dʰe
/
Halfverse: c
miṣatāṃ
sarvasainyānām
anayad
yamasādanam
miṣatāṃ
sarva-sainyānām
anayad
yama-sādanam
/32/
Verse: 33
Halfverse: a
putrās
tu
tava
taṃ
dr̥ṣṭvā
bʰīmasena
parākramam
putrās
tu
tava
taṃ
dr̥ṣṭvā
bʰīmasena
parākramam
/
Halfverse: c
śeṣā
ye
'nye
'bʰavaṃs
tatra
te
bʰīmasya
bʰayārditāḥ
śeṣā
ye
_anye
_abʰavaṃs
tatra
te
bʰīmasya
bʰaya
_arditāḥ
/
Halfverse: e
vipradrutā
diśo
rājan
vadʰyamānā
mahātmanā
vipradrutā
diśo
rājan
vadʰyamānā
mahātmanā
/33/
ՙ
Verse: 34
Halfverse: a
tato
'bravīc
cʰāṃtanavaḥ
sarvān
eva
mahāratʰān
tato
_abravīt
śāṃtanavaḥ
sarvān
eva
mahā-ratʰān
/
Halfverse: c
eṣa
bʰīmo
raṇe
kruddʰo
dʰārtarāṣṭrān
mahāratʰān
eṣa
bʰīmo
raṇe
kruddʰo
dʰārtarāṣṭrān
mahā-ratʰān
/34/
Verse: 35
Halfverse: a
yatʰā
prāgryān
yatʰā
jyeṣṭʰān
yatʰā
śūrāṃś
ca
saṃgatān
yatʰā
prāgryān
yatʰā
jyeṣṭʰān
yatʰā
śūrāṃś
ca
saṃgatān
/
Halfverse: c
nipātayaty
ugradʰanvā
taṃ
pramatʰnīta
pārtʰivāḥ
nipātayaty
ugra-dʰanvā
taṃ
pramatʰnīta
pārtʰivāḥ
/35/
Verse: 36
Halfverse: a
evam
uktās
tataḥ
sarve
dʰārtarāṣṭrasya
sainikāḥ
evam
uktās
tataḥ
sarve
dʰārtarāṣṭrasya
sainikāḥ
/
Halfverse: c
abʰyadravanta
saṃkruddʰā
bʰīmasenaṃ
mahābalam
abʰyadravanta
saṃkruddʰā
bʰīmasenaṃ
mahā-balam
/36/
Verse: 37
Halfverse: a
bʰaga
dattaḥ
prabʰinnena
kuñjareṇa
viśāṃ
pate
bʰaga
dattaḥ
prabʰinnena
kuñjareṇa
viśāṃ
pate
/
Halfverse: c
apatat
sahasā
tatra
yatra
bʰīmo
vyavastʰitaḥ
apatat
sahasā
tatra
yatra
bʰīmo
vyavastʰitaḥ
/37/
ՙ
Verse: 38
Halfverse: a
āpatann
eva
ca
raṇe
bʰīmasenaṃ
śilāśitaiḥ
āpatann
eva
ca
raṇe
bʰīmasenaṃ
śilā-śitaiḥ
/
ՙ
Halfverse: c
adr̥śyaṃ
samare
cakre
jīmūta
iva
bʰāskaram
adr̥śyaṃ
samare
cakre
jīmūta\
iva
bʰāskaram
/38/
ՙ
Verse: 39
Halfverse: a
abʰimanyumukʰās
tatra
nāmr̥ṣyanta
mahāratʰāḥ
abʰimanyu-mukʰās
tatra
na
_amr̥ṣyanta
mahā-ratʰāḥ
/
Halfverse: c
bʰīmasyāccʰādanaṃ
saṃkʰye
svabāhubalam
āśritāḥ
bʰīmasya
_āccʰādanaṃ
saṃkʰye
sva-bāhu-balam
āśritāḥ
/39/
Verse: 40
Halfverse: a
ta
enaṃ
śaravarṣeṇa
samantāt
paryavārayan
ta\
enaṃ
śara-varṣeṇa
samantāt
paryavārayan
/
ՙ
Halfverse: c
gajaṃ
ca
śaravr̥ṣṭyā
taṃ
bibʰidus
te
samantataḥ
gajaṃ
ca
śara-vr̥ṣṭyā
taṃ
bibʰidus
te
samantataḥ
/40/
40
Verse: 41
Halfverse: a
sa
śastravr̥ṣṭyābʰihataḥ
prādravad
dviguṇaṃ
padam
sa
śastra-vr̥ṣṭyā
_abʰihataḥ
prādravad
dvi-guṇaṃ
padam
/
Halfverse: c
prāg
jyotiṣa
gajo
rājan
nānā
liṅgaiḥ
sutejanaiḥ
prāg
jyotiṣa
gajo
rājan
nānā
liṅgaiḥ
sutejanaiḥ
/41/
Verse: 42
Halfverse: a
saṃjātarudʰirotpīḍaḥ
prekṣaṇīyo
'bʰavad
raṇe
saṃjāta-rudʰira
_utpīḍaḥ
prekṣaṇīyo
_abʰavad
raṇe
/
Halfverse: c
gabʰastibʰir
ivārkasya
saṃsyūto
jalado
mahān
gabʰastibʰir
iva
_arkasya
saṃsyūto
jalado
mahān
/42/
Verse: 43
Halfverse: a
sa
codito
madasrāvī
bʰaga
dattena
vāraṇaḥ
sa
codito
mada-srāvī
bʰaga
dattena
vāraṇaḥ
/
Halfverse: c
abʰyadʰāvata
tān
sarvān
kālotsr̥ṣṭa
ivāntakaḥ
abʰyadʰāvata
tān
sarvān
kāla
_utsr̥ṣṭa\
iva
_antakaḥ
/
ՙ
Halfverse: e
dviguṇaṃ
javam
āstʰāya
kampayaṃś
caraṇair
mahīm
dvi-guṇaṃ
javam
āstʰāya
kampayaṃś
caraṇair
mahīm
/43/
Verse: 44
Halfverse: a
tasya
tat
sumahad
rūpaṃ
dr̥ṣṭvā
sarve
mahāratʰāḥ
tasya
tat
sumahad
rūpaṃ
dr̥ṣṭvā
sarve
mahā-ratʰāḥ
/
Halfverse: c
asahyaṃ
manyamānās
te
nātipramanaso
'bʰavan
asahyaṃ
manyamānās
te
na
_atipramanaso
_abʰavan
/44/
Verse: 45
Halfverse: a
tatas
tu
nr̥patiḥ
kruddʰo
bʰīmasenaṃ
stanāntare
tatas
tu
nr̥patiḥ
kruddʰo
bʰīmasenaṃ
stana
_antare
/
Halfverse: c
ājagʰāna
naravyāgʰra
śareṇa
nataparvaṇā
ājagʰāna
nara-vyāgʰra
śareṇa
nata-parvaṇā
/45/
Verse: 46
Halfverse: a
so
'tividdʰo
maheṣvāsas
tena
rājñā
mahāratʰaḥ
so
_atividdʰo
mahā
_iṣvāsas
tena
rājñā
mahā-ratʰaḥ
/
Halfverse: c
mūrcʰayābʰiparītāṅgo
dʰvajayaṣṭim
upāśritaḥ
mūrcʰayā
_abʰiparīta
_aṅgo
dʰvaja-yaṣṭim
upāśritaḥ
/46/
Verse: 47
Halfverse: a
tāṃs
tu
bʰītān
samālakṣya
bʰīmasenaṃ
ca
mūrcʰitam
tāṃs
tu
bʰītān
samālakṣya
bʰīmasenaṃ
ca
mūrcʰitam
/
Halfverse: c
nanāda
balavan
nādaṃ
bʰagadattaḥ
pratāpavān
nanāda
balavan
nādaṃ
bʰagadattaḥ
pratāpavān
/47/
Verse: 48
Halfverse: a
tato
gʰaṭotkaco
rājan
prekṣya
bʰīmaṃ
tatʰāgatam
tato
gʰaṭa
_utkaco
rājan
prekṣya
bʰīmaṃ
tatʰā-gatam
/
Halfverse: c
saṃkruddʰo
rākṣaso
gʰoras
tatraivāntaradʰīyata
saṃkruddʰo
rākṣaso
gʰoras
tatra
_eva
_antar-adʰīyata
/48/
Verse: 49
Halfverse: a
sa
kr̥tvā
dāruṇāṃ
māyāṃ
bʰīrūṇāṃ
bʰayavardʰinīm
sa
kr̥tvā
dāruṇāṃ
māyāṃ
bʰīrūṇāṃ
bʰaya-vardʰinīm
/
Halfverse: c
adr̥śyata
nimeṣārdʰād
gʰorarūpaṃ
samāśritaḥ
adr̥śyata
nimeṣa
_ardʰād
gʰora-rūpaṃ
samāśritaḥ
/49/
Verse: 50
Halfverse: a
airāvataṃ
samāruhya
svayaṃ
māyāmayaṃ
kr̥tam
airāvataṃ
samāruhya
svayaṃ
māyāmayaṃ
kr̥tam
/
Halfverse: c
tasya
cānye
'pi
din
nāgā
babʰūvur
anuyāyinaḥ
tasya
ca
_anye
_api
din
nāgā
babʰūvur
anuyāyinaḥ
/50/
50
Verse: 51
Halfverse: a
añjano
vāmanaś
caiva
mahāpadmaś
ca
suprabʰaḥ
añjano
vāmanaś
caiva
mahā-padmaś
ca
suprabʰaḥ
/
Halfverse: c
traya
ete
mahānāgā
rākṣasaiḥ
samadʰiṣṭʰitāḥ
traya\
ete
mahā-nāgā
rākṣasaiḥ
samadʰiṣṭʰitāḥ
/51/
ՙ
Verse: 52
Halfverse: a
mahākāyās
tridʰā
rājan
prasravanto
madaṃ
bahu
mahā-kāyās
tridʰā
rājan
prasravanto
madaṃ
bahu
/
Halfverse: c
tejo
vīryabalopetā
mahābalaparākramāḥ
tejo
vīrya-bala
_upetā
mahā-bala-parākramāḥ
/52/
Verse: 53
Halfverse: a
gʰaṭotkacas
tu
svaṃ
nāgaṃ
codayām
āsa
taṃ
tataḥ
gʰaṭa
_utkacas
tu
svaṃ
nāgaṃ
codayām
āsa
taṃ
tataḥ
/
Halfverse: c
sa
gajaṃ
bʰagadattaṃ
tu
hantukāmaḥ
paraṃtapaḥ
sa
gajaṃ
bʰagadattaṃ
tu
hantu-kāmaḥ
paraṃtapaḥ
/53/
Verse: 54
Halfverse: a
te
cānye
coditā
nāgā
rākṣasais
tair
mahābalaiḥ
te
ca
_anye
coditā
nāgā
rākṣasais
tair
mahā-balaiḥ
/
Halfverse: c
paripetuḥ
susaṃrabdʰāś
caturdaṃṣṭrāś
caturdiśam
paripetuḥ
su-saṃrabdʰāś
catur-daṃṣṭrāś
catur-diśam
/
Halfverse: e
bʰagadattasya
taṃ
nāgaṃ
viṣāṇais
te
'bʰyapīḍayan
bʰagadattasya
taṃ
nāgaṃ
viṣāṇais
te
_abʰyapīḍayan
/54/
Verse: 55
Halfverse: a
saṃpīḍyamānas
tair
nāgair
vedanārtaḥ
śarāturaḥ
saṃpīḍyamānas
tair
nāgair
vedanā
_ārtaḥ
śara
_āturaḥ
/
Halfverse: c
so
'nadat
sumahānādam
indrāśanisamasvanam
so
_anadat
sumahā-nādam
indra
_aśani-sama-svanam
/55/
ՙ
Verse: 56
Halfverse: a
tasya
taṃ
nadato
nādaṃ
sugʰoraṃ
bʰīmanisvanam
tasya
taṃ
nadato
nādaṃ
sugʰoraṃ
bʰīma-nisvanam
/
Halfverse: c
śrutvā
bʰīṣmo
'bravīd
droṇaṃ
rājānaṃ
ca
suyodʰanam
śrutvā
bʰīṣmo
_abravīd
droṇaṃ
rājānaṃ
ca
suyodʰanam
/56/
Verse: 57
Halfverse: a
eṣa
yudʰyati
saṃgrāme
haiḍimbena
durātmanā
eṣa
yudʰyati
saṃgrāme
haiḍimbena
durātmanā
/
Halfverse: c
bʰagadatto
maheṣvāsaḥ
kr̥ccʰreṇa
parivartate
bʰagadatto
mahā
_iṣvāsaḥ
kr̥ccʰreṇa
parivartate
/57/
Verse: 58
Halfverse: a
rākṣasaś
ca
mahāmāyaḥ
sa
ca
rājātikopanaḥ
rākṣasaś
ca
mahā-māyaḥ
sa
ca
rājā
_atikopanaḥ
/
Halfverse: c
tau
sametau
mahāvīryau
kālamr̥tyusamāv
ubʰau
tau
sametau
mahā-vīryau
kāla-mr̥tyu-samāv
ubʰau
/58/
Verse: 59
Halfverse: a
śrūyate
hy
eṣa
hr̥ṣṭānāṃ
pāṇḍavānāṃ
mahāsvanaḥ
śrūyate
hy
eṣa
hr̥ṣṭānāṃ
pāṇḍavānāṃ
mahā-svanaḥ
/
Halfverse: c
hastinaś
caiva
sumahān
bʰītasya
ruvato
dʰvaniḥ
hastinaś
caiva
sumahān
bʰītasya
ruvato
dʰvaniḥ
/59/
Verse: 60
Halfverse: a
tatra
gaccʰāma
bʰadraṃ
vo
rājānaṃ
parirakṣitum
tatra
gaccʰāma
bʰadraṃ
vo
rājānaṃ
parirakṣitum
/
Halfverse: c
arakṣyamāṇaḥ
samare
kṣipraṃ
prāṇān
vimokṣyate
arakṣyamāṇaḥ
samare
kṣipraṃ
prāṇān
vimokṣyate
/60/
60
Verse: 61
Halfverse: a
te
tvaradʰvaṃ
mahāvīryāḥ
kiṃ
cireṇa
prayāmahe
te
tvaradʰvaṃ
mahā-vīryāḥ
kiṃ
cireṇa
prayāmahe
/
Halfverse: c
mahān
hi
vartate
raudraḥ
saṃgrāmo
lomaharṣaṇaḥ
mahān
hi
vartate
raudraḥ
saṃgrāmo
loma-harṣaṇaḥ
/61/
Verse: 62
Halfverse: a
bʰaktaś
ca
kulaputraś
ca
śūraś
ca
pr̥tanā
patiḥ
bʰaktaś
ca
kula-putraś
ca
śūraś
ca
pr̥tanā
patiḥ
/
Halfverse: c
yuktaṃ
tasya
paritrāṇaṃ
kartum
asmābʰir
acyutāḥ
yuktaṃ
tasya
paritrāṇaṃ
kartum
asmābʰir
acyutāḥ
/62/
Verse: 63
Halfverse: a
bʰīṣmasya
tad
vacaḥ
śrutvā
bʰāradvājapurogamāḥ
bʰīṣmasya
tad
vacaḥ
śrutvā
bʰāradvāja-purogamāḥ
/
Halfverse: c
sahitāḥ
sarvarājāno
bʰagadatta
parīpsayā
sahitāḥ
sarva-rājāno
bʰagadatta
parīpsayā
/
Halfverse: e
uttamaṃ
javam
āstʰāya
prayayur
yatra
so
'bʰavat
uttamaṃ
javam
āstʰāya
prayayur
yatra
so
_abʰavat
/63/
Verse: 64
Halfverse: a
tān
prayātān
samālokya
yudʰiṣṭʰira
purogamāḥ
tān
prayātān
samālokya
yudʰiṣṭʰira
purogamāḥ
/
Halfverse: c
pāñcālāḥ
pāṇḍavaiḥ
sārdʰaṃ
rākṣasendraḥ
pratāpavān
pāñcālāḥ
pāṇḍavaiḥ
sārdʰaṃ
rākṣasa
_indraḥ
pratāpavān
/
Verse: 65
Halfverse: a
tāny
anīkāny
atʰālokya
rākṣasendraḥ
pratāpavān
tāny
anīkāny
atʰa
_ālokya
rākṣasa
_indraḥ
pratāpavān
/
Halfverse: c
nanāda
sumahānādaṃ
vispʰoṭam
aśaner
iva
nanāda
sumahā-nādaṃ
vispʰoṭam
aśaner
iva
/65/
Verse: 66
Halfverse: a
tasya
taṃ
ninadaṃ
śrutvā
dr̥ṣṭvā
nāgāṃś
ca
yudʰyataḥ
tasya
taṃ
ninadaṃ
śrutvā
dr̥ṣṭvā
nāgāṃś
ca
yudʰyataḥ
/
Halfverse: c
bʰīṣmaḥ
śāṃtanavo
bʰūyo
bʰāradvājam
abʰāṣata
bʰīṣmaḥ
śāṃtanavo
bʰūyo
bʰāradvājam
abʰāṣata
/66/
Verse: 67
Halfverse: a
na
rocate
me
saṃgrāmo
haiḍimbena
durātmanā
na
rocate
me
saṃgrāmo
haiḍimbena
durātmanā
/
Halfverse: c
balavīryasamāviṣṭaḥ
sa
sahāyaś
ca
sāmpratam
bala-vīrya-samāviṣṭaḥ
sa
sahāyaś
ca
sāmpratam
/67/
Verse: 68
Halfverse: a
naiṣa
śakyo
yudʰā
jetum
api
vajrabʰr̥tā
svayam
na
_eṣa
śakyo
yudʰā
jetum
api
vajrabʰr̥tā
svayam
/
Halfverse: c
labdʰalakṣyaḥ
prahārī
ca
vayaṃ
ca
śrāntavāhanāḥ
labdʰa-lakṣyaḥ
prahārī
ca
vayaṃ
ca
śrānta-vāhanāḥ
/
Halfverse: e
pāñcālaiḥ
pāṇḍaveyaiś
ca
divasaṃ
kṣatavikṣatāḥ
pāñcālaiḥ
pāṇḍaveyaiś
ca
divasaṃ
kṣata-vikṣatāḥ
/68/
Verse: 69
Halfverse: a
tan
na
me
rocate
yuddʰaṃ
pāṇḍavair
jitakāśibʰiḥ
tan
na
me
rocate
yuddʰaṃ
pāṇḍavair
jita-kāśibʰiḥ
/
Halfverse: c
gʰuṣyatām
avahāro
'dya
śvo
yotsyāmaḥ
paraiḥ
saha
gʰuṣyatām
avahāro
_adya
śvo
yotsyāmaḥ
paraiḥ
saha
/69/
Verse: 70
Halfverse: a
pitāmahavacaḥ
śrutvā
tatʰā
cakruḥ
sma
kauravāḥ
pitāmaha-vacaḥ
śrutvā
tatʰā
cakruḥ
sma
kauravāḥ
/
Halfverse: c
upāyenāpayānaṃ
te
gʰaṭotkaca
bʰayārditāḥ
upāyena
_apayānaṃ
te
gʰaṭa
_utkaca
bʰaya
_arditāḥ
/70/
70
Verse: 71
Halfverse: a
kauraveṣu
nivr̥tteṣu
pāṇḍavā
jitakāśinaḥ
kauraveṣu
nivr̥tteṣu
pāṇḍavā
jita-kāśinaḥ
/
Halfverse: c
siṃhanādam
akurvanta
śaṅkʰaveṇusvanaiḥ
saha
siṃha-nādam
akurvanta
śaṅkʰa-veṇu-svanaiḥ
saha
/71/
Verse: 72
Halfverse: a
evaṃ
tad
abʰavad
yuddʰaṃ
divasaṃ
bʰaratarṣabʰa
evaṃ
tad
abʰavad
yuddʰaṃ
divasaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
pāṇḍavānāṃ
kurūṇāṃ
ca
puraskr̥tya
gʰaṭotkacam
pāṇḍavānāṃ
kurūṇāṃ
ca
puraskr̥tya
gʰaṭa
_utkacam
/72/
Verse: 73
Halfverse: a
kauravās
tu
tato
rājan
prayayuḥ
śibiraṃ
svakam
kauravās
tu
tato
rājan
prayayuḥ
śibiraṃ
svakam
/
Halfverse: c
vrīḍamānā
niśākāle
pāṇḍaveyaiḥ
parājitāḥ
vrīḍamānā
niśā-kāle
pāṇḍaveyaiḥ
parājitāḥ
/73/
Verse: 74
Halfverse: a
śaravikṣata
gātrāś
ca
pāṇḍuputrā
mahāratʰāḥ
śara-vikṣata
gātrāś
ca
pāṇḍu-putrā
mahā-ratʰāḥ
/
Halfverse: c
yuddʰe
sumanaso
bʰūtvā
śibirāyaiva
jagmire
yuddʰe
sumanaso
bʰūtvā
śibirāya
_eva
jagmire
/74/
Verse: 75
Halfverse: a
puraskr̥tya
mahārāja
bʰīmasena
gʰaṭotkacau
puraskr̥tya
mahā-rāja
bʰīmasena
gʰaṭa
_utkacau
/
Halfverse: c
pūjayantas
tadānyonyaṃ
mudā
paramayā
yutāḥ
pūjayantas
tadā
_anyonyaṃ
mudā
paramayā
yutāḥ
/75/
Verse: 76
Halfverse: a
nadanto
vividʰān
nādāṃs
tūryasvanavimiśritān
nadanto
vividʰān
nādāṃs
tūrya-svana-vimiśritān
/
Halfverse: c
siṃhanādāṃś
ca
kurvāṇā
vimiśrāñ
śaṅkʰanisvanaiḥ
siṃha-nādāṃś
ca
kurvāṇā
vimiśrān
śaṅkʰa-nisvanaiḥ
/76/
Verse: 77
Halfverse: a
vinadanto
mahātmānaḥ
kampayantaś
ca
medinīm
vinadanto
mahātmānaḥ
kampayantaś
ca
medinīm
/
Halfverse: c
gʰaṭṭayantaś
ca
marmāṇi
tava
putrasya
māriṣa
gʰaṭṭayantaś
ca
marmāṇi
tava
putrasya
māriṣa
/
Halfverse: e
prayātāḥ
śibirāyaiva
niśākāle
paraṃtapāḥ
prayātāḥ
śibirāya
_eva
niśā-kāle
paraṃtapāḥ
/77/
Verse: 78
Halfverse: a
duryodʰanas
tu
nr̥patir
dīno
bʰrātr̥vadʰena
ca
duryodʰanas
tu
nr̥patir
dīno
bʰrātr̥-vadʰena
ca
/
Halfverse: c
muhūrtaṃ
cintayām
āsa
bāṣpaśokasamākulaḥ
muhūrtaṃ
cintayām
āsa
bāṣpa-śoka-samākulaḥ
/78/
Verse: 79
Halfverse: a
tataḥ
kr̥tvā
vidʰiṃ
sarvaṃ
śibirasya
yatʰāvidʰi
tataḥ
kr̥tvā
vidʰiṃ
sarvaṃ
śibirasya
yatʰā-vidʰi
/
Halfverse: c
pradadʰyau
śokasaṃtapto
bʰrātr̥vyasanakarśitaḥ
pradadʰyau
śoka-saṃtapto
bʰrātr̥-vyasana-karśitaḥ
/79/
(E)79
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.