TITUS
Mahabharata
Part No. 920
Previous part

Chapter: 60 
Adhyāya 60


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tato bʰūriśravā rājan   sātyakiṃ navabʰiḥ śaraiḥ
   
tato bʰūri-śravā rājan   sātyakiṃ navabʰiḥ śaraiḥ /
Halfverse: c    
avidʰyad bʰr̥śasaṃkruddʰas   tottrair iva mahādvipam
   
avidʰyad bʰr̥śa-saṃkruddʰas   tottrair iva mahā-dvipam /1/ ՙ

Verse: 2 
Halfverse: a    
kauravaṃ sātyakiś caiva   śaraiḥ saṃnataparvabʰiḥ
   
kauravaṃ sātyakiś caiva   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
avākirad ameyātmā   sarvalokasya paśyataḥ
   
avākirad ameya_ātmā   sarva-lokasya paśyataḥ /2/

Verse: 3 
Halfverse: a    
tato duyodʰano rājā   sodaryaiḥ parivāritaḥ
   
tato duyodʰano rājā   sodaryaiḥ parivāritaḥ /
Halfverse: c    
saumadattiṃ raṇe yattaḥ   samantāt paryavārayat
   
saumadattiṃ raṇe yattaḥ   samantāt paryavārayat /3/

Verse: 4 
Halfverse: a    
tatʰaiva pāṇḍavāḥ sarve   sātyakiṃ rabʰasaṃ raṇe
   
tatʰaiva pāṇḍavāḥ sarve   sātyakiṃ rabʰasaṃ raṇe /
Halfverse: c    
parivārya stʰitāḥ saṃkʰye   samantāt sumahaujasaḥ
   
parivārya stʰitāḥ saṃkʰye   samantāt sumahā_ojasaḥ /4/

Verse: 5 
Halfverse: a    
bʰīmasenas tu saṃkruddʰo   gadām udyamya bʰārata
   
bʰīmasenas tu saṃkruddʰo   gadām udyamya bʰārata /
Halfverse: c    
duryodʰana mukʰān sarvān   putrāṃs te paryavārayat
   
duryodʰana mukʰān sarvān   putrāṃs te paryavārayat /5/

Verse: 6 
Halfverse: a    
ratʰair anekasāhasraiḥ   krodʰāmarṣasamanvitaḥ
   
ratʰair aneka-sāhasraiḥ   krodʰa_amarṣa-samanvitaḥ /
Halfverse: c    
nandakas tava putras tu   bʰīmasenaṃ mahābalam
   
nandakas tava putras tu   bʰīmasenaṃ mahā-balam /
Halfverse: e    
vivyādʰa niśitaiḥ ṣaḍbʰiḥ   kaṅkapatraiḥ śilāśitaiḥ
   
vivyādʰa niśitaiḥ ṣaḍbʰiḥ   kaṅka-patraiḥ śilā-śitaiḥ /6/

Verse: 7 
Halfverse: a    
duryodʰanas tu samare   bʰīmasenaṃ mahābalam
   
duryodʰanas tu samare   bʰīma-senaṃ mahā-balam /
Halfverse: c    
ājagʰānorasi kruddʰo   mārgaṇair niśitais tribʰiḥ
   
ājagʰāna_urasi kruddʰo   mārgaṇair niśitais tribʰiḥ /7/

Verse: 8 
Halfverse: a    
tato bʰīmo mahābāhuḥ   svaratʰaṃ sumahābalaḥ
   
tato bʰīmo mahā-bāhuḥ   sva-ratʰaṃ sumahā-balaḥ /
Halfverse: c    
āruroha rataḥ śreṣṭʰaṃ   viśokaṃ cedam abravīt
   
āruroha rataḥ śreṣṭʰaṃ   viśokaṃ ca_idam abravīt /8/

Verse: 9 
Halfverse: a    
ete mahāratʰāḥ śūrā   dʰārtarāṣṭrā mahābalāḥ
   
ete mahā-ratʰāḥ śūrā   dʰārtarāṣṭrā mahā-balāḥ /
Halfverse: c    
mām eva bʰr̥śasaṃkruddʰā   hantum abʰyudyatā yudʰi
   
mām eva bʰr̥śa-saṃkruddʰā   hantum abʰyudyatā yudʰi /9/

Verse: 10 
Halfverse: a    
etān adya haniṣyāmi   paśyatas te na saṃśayaḥ
   
etān adya haniṣyāmi   paśyatas te na saṃśayaḥ /
Halfverse: c    
tasmān mamāśvān saṃgrāme   yattaḥ saṃyaccʰa sāratʰe
   
tasmān mama_aśvān saṃgrāme   yattaḥ saṃyaccʰa sāratʰe /10/ 10

Verse: 11 
Halfverse: a    
evam uktvā tataḥ pārtʰaḥ   putraṃ duryodʰanaṃ tava
   
evam uktvā tataḥ pārtʰaḥ   putraṃ duryodʰanaṃ tava /
Halfverse: c    
vivyādʰa daśabʰis tīkṣṇaiḥ   śaraiḥ kanakabʰūṣaṇaiḥ
   
vivyādʰa daśabʰis tīkṣṇaiḥ   śaraiḥ kanaka-bʰūṣaṇaiḥ /
Halfverse: e    
nandakaṃ ca tribʰir bāṇaiḥ   patyavidʰyat stanāntare
   
nandakaṃ ca tribʰir bāṇaiḥ   patyavidʰyat stana_antare /11/

Verse: 12 
Halfverse: a    
taṃ tu duryodʰanaḥ ṣaṣṭyā   viddʰvā bʰīmaṃ mahābalam
   
taṃ tu duryodʰanaḥ ṣaṣṭyā   viddʰvā bʰīmaṃ mahā-balam /
Halfverse: c    
tribʰir anyaiḥ suniśitair   viśokaṃ pratyavidʰyata
   
tribʰir anyaiḥ suniśitair   viśokaṃ pratyavidʰyata /12/

Verse: 13 
Halfverse: a    
bʰīmasya ca raṇe rājan   dʰanuś cicʰeda bʰāsvaram
   
bʰīmasya ca raṇe rājan   dʰanuś cicʰeda bʰāsvaram /
Halfverse: c    
muṣṭideśe śarais tīkṣṇais   tribʰī rājā hasann iva
   
muṣṭi-deśe śarais tīkṣṇais   tribʰī rājā hasann iva /13/

Verse: 14 
Halfverse: a    
bʰīmas tu prekṣya yantāraṃ   viśokaṃ saṃyuge tadā
   
bʰīmas tu prekṣya yantāraṃ   viśokaṃ saṃyuge tadā /
Halfverse: c    
pīḍitaṃ viśikʰais tīkṣṇais   tava putreṇa dʰanvinā
   
pīḍitaṃ viśikʰais tīkṣṇais   tava putreṇa dʰanvinā /14/

Verse: 15 
Halfverse: a    
amr̥ṣyamāṇaḥ saṃkruddʰo   dʰanur divyaṃ parāmr̥śat
   
amr̥ṣyamāṇaḥ saṃkruddʰo   dʰanur divyaṃ parāmr̥śat /
Halfverse: c    
putrasya te mahārāja   vadʰārtʰaṃ bʰaratarṣabʰa
   
putrasya te mahā-rāja   vadʰa_artʰaṃ bʰarata-r̥ṣabʰa /15/

Verse: 16 
Halfverse: a    
samādatta ca saṃrabdʰaḥ   kṣurapraṃ lomavāhinam
   
samādatta ca saṃrabdʰaḥ   kṣurapraṃ loma-vāhinam /
Halfverse: c    
tena ciccʰeda nr̥pater   bʰīmaḥ kārmukam uttamam
   
tena ciccʰeda nr̥pater   bʰīmaḥ kārmukam uttamam /16/

Verse: 17 
Halfverse: a    
so 'pavidʰya dʰanuś cʰinnaṃ   krodʰena prajvalann iva
   
so_apavidʰya dʰanuś cʰinnaṃ   krodʰena prajvalann iva /
Halfverse: c    
anyat kārmukam ādatta   sa tvaraṃ vegavattaram
   
anyat kārmukam ādatta   sa tvaraṃ vegavattaram /17/

Verse: 18 
Halfverse: a    
saṃdʰatta viśikʰaṃ gʰoraṃ   kālamr̥tyusamaprabʰam
   
saṃdʰatta viśikʰaṃ gʰoraṃ   kāla-mr̥tyu-sama-prabʰam /
Halfverse: c    
tenājagʰāna saṃkruddʰo   bʰīmasenaṃ stanāntare
   
tena_ājagʰāna saṃkruddʰo   bʰīmasenaṃ stana_antare /18/

Verse: 19 
Halfverse: a    
sa gāḍʰaviddʰo vyatʰitaḥ   syandanopastʰa āviśat
   
sa gāḍʰa-viddʰo vyatʰitaḥ   syandana_upastʰa\ āviśat / ՙ
Halfverse: c    
sa niṣaṇṇo ratʰopastʰe   mūrcʰām abʰijagāma ha
   
sa niṣaṇṇo ratʰa_upastʰe   mūrcʰām abʰijagāma ha /19/ ՙ

Verse: 20 
Halfverse: a    
taṃ dr̥ṣṭvā vyatʰitaṃ bʰīmam   abʰimanyupurogamāḥ
   
taṃ dr̥ṣṭvā vyatʰitaṃ bʰīmam   abʰimanyu-purogamāḥ /
Halfverse: c    
nāmr̥ṣyanta maheṣvāsāḥ   pāṇḍavānāṃ mahāratʰāḥ
   
na_amr̥ṣyanta mahā_iṣvāsāḥ   pāṇḍavānāṃ mahā-ratʰāḥ /20/ 20

Verse: 21 
Halfverse: a    
tatas tu tumulāṃ vr̥ṣṭiṃ   śastrāṇāṃ tigmatejasām
   
tatas tu tumulāṃ vr̥ṣṭiṃ   śastrāṇāṃ tigma-tejasām /
Halfverse: c    
pātayām āsur avyagrāḥ   putrasya tava mūrdʰani
   
pātayām āsur avyagrāḥ   putrasya tava mūrdʰani /21/

Verse: 22 
Halfverse: a    
pratilabʰya tataḥ saṃjñāṃ   bʰīmaseno mahābalaḥ
   
pratilabʰya tataḥ saṃjñāṃ   bʰīmaseno mahā-balaḥ /
Halfverse: c    
duryodʰanaṃ tribʰir viddʰvā   punar vivyādʰa pañcabʰiḥ
   
duryodʰanaṃ tribʰir viddʰvā   punar vivyādʰa pañcabʰiḥ /22/

Verse: 23 
Halfverse: a    
śalyaṃ ca pañcaviṃśatyā   śarair vivyādʰa pāṇḍavaḥ
   
śalyaṃ ca pañca-viṃśatyā   śarair vivyādʰa pāṇḍavaḥ /
Halfverse: c    
rukmapuṅkʰair maheṣvāsaḥ   sa viddʰo vyapayād raṇāt
   
rukma-puṅkʰair mahā_iṣvāsaḥ   sa viddʰo vyapayād raṇāt /23/

Verse: 24 
Halfverse: a    
pratyudyayus tato bʰīmaṃ   tava putrāś caturdaśa
   
pratyudyayus tato bʰīmaṃ   tava putrāś catur-daśa /
Halfverse: c    
senāpatiḥ suṣeṇaś ca   jalasaṃdʰaḥ sulocanaḥ
   
senā-patiḥ suṣeṇaś ca   jala-saṃdʰaḥ sulocanaḥ /24/

Verse: 25 
Halfverse: a    
ugro bʰīma ratʰo bʰīmo   bʰīma bāhur alolupaḥ
   
ugro bʰīma ratʰo bʰīmo   bʰīma bāhur alolupaḥ /
Halfverse: c    
durmukʰo duṣpradʰarṣaś ca   vivitsur vikaṭaḥ samaḥ
   
durmukʰo duṣpradʰarṣaś ca   vivitsur vikaṭaḥ samaḥ /25/

Verse: 26 
Halfverse: a    
visr̥janto bahūn bāṇān   krodʰasaṃraktalocanāḥ
   
visr̥janto bahūn bāṇān   krodʰa-saṃrakta-locanāḥ /
Halfverse: c    
bʰīmasenam abʰidrutya   vivyadʰuḥ sahitā bʰr̥śam
   
bʰīmasenam abʰidrutya   vivyadʰuḥ sahitā bʰr̥śam /26/

Verse: 27 
Halfverse: a    
putrāṃs tu tava saṃprekṣya   bʰīmaseno mahābalaḥ
   
putrāṃs tu tava saṃprekṣya   bʰīmaseno mahā-balaḥ /
Halfverse: c    
sr̥kkiṇī vilihan vīraḥ   paśumadʰye vr̥ko yatʰā
   
sr̥kkiṇī vilihan vīraḥ   paśu-madʰye vr̥ko yatʰā /
Halfverse: e    
senāpateḥ kṣurapreṇa   śiraś ciccʰeda pāṇḍavaḥ
   
senā-pateḥ kṣurapreṇa   śiraś ciccʰeda pāṇḍavaḥ /27/

Verse: 28 
Halfverse: a    
jalasaṃdʰaṃ vinirbʰidya   so 'nayad yamasādanam
   
jala-saṃdʰaṃ vinirbʰidya   so_anayad yama-sādanam /
Halfverse: c    
suṣeṇaṃ ca tato hatvā   preṣayām āsa mr̥tyave
   
suṣeṇaṃ ca tato hatvā   preṣayām āsa mr̥tyave /28/

Verse: 29 
Halfverse: a    
ugrasya sa śirastrāṇaṃ   śiraś candropamaṃ bʰuvi
   
ugrasya sa śirastrāṇaṃ   śiraś candra_upamaṃ bʰuvi /
Halfverse: c    
pātayām āsa bʰallena   kuṇḍalābʰyāṃ vibʰūṣitam
   
pātayām āsa bʰallena   kuṇḍalābʰyāṃ vibʰūṣitam /29/

Verse: 30 
Halfverse: a    
bʰīma bāhuṃ ca saptatyā   sāśvaketuṃ sa sāratʰim
   
bʰīma bāhuṃ ca saptatyā   sa_aśva-ketuṃ sa sāratʰim /
Halfverse: c    
nināya samare bʰīmaḥ   paralokāya māriṣa
   
nināya samare bʰīmaḥ   para-lokāya māriṣa /30/ 30

Verse: 31 
Halfverse: a    
bʰīmaṃ bʰīma ratʰaṃ cobʰau   bʰīmaseno hasann iva
   
bʰīmaṃ bʰīma ratʰaṃ ca_ubʰau   bʰīma-seno hasann iva /
Halfverse: c    
bʰrātarau rabʰasau rājann   anayad yamasādanam
   
bʰrātarau rabʰasau rājann   anayad yama-sādanam /31/

Verse: 32 
Halfverse: a    
tataḥ sulocanaṃ bʰīmaḥ   kṣurapreṇa mahāmr̥dʰe
   
tataḥ sulocanaṃ bʰīmaḥ   kṣurapreṇa mahā-mr̥dʰe /
Halfverse: c    
miṣatāṃ sarvasainyānām   anayad yamasādanam
   
miṣatāṃ sarva-sainyānām   anayad yama-sādanam /32/

Verse: 33 
Halfverse: a    
putrās tu tava taṃ dr̥ṣṭvā   bʰīmasena parākramam
   
putrās tu tava taṃ dr̥ṣṭvā   bʰīmasena parākramam /
Halfverse: c    
śeṣā ye 'nye 'bʰavaṃs tatra   te bʰīmasya bʰayārditāḥ
   
śeṣā ye_anye_abʰavaṃs tatra   te bʰīmasya bʰaya_arditāḥ /
Halfverse: e    
vipradrutā diśo rājan   vadʰyamānā mahātmanā
   
vipradrutā diśo rājan   vadʰyamānā mahātmanā /33/ ՙ

Verse: 34 
Halfverse: a    
tato 'bravīc cʰāṃtanavaḥ   sarvān eva mahāratʰān
   
tato_abravīt śāṃtanavaḥ   sarvān eva mahā-ratʰān /
Halfverse: c    
eṣa bʰīmo raṇe kruddʰo   dʰārtarāṣṭrān mahāratʰān
   
eṣa bʰīmo raṇe kruddʰo   dʰārtarāṣṭrān mahā-ratʰān /34/

Verse: 35 
Halfverse: a    
yatʰā prāgryān yatʰā jyeṣṭʰān   yatʰā śūrāṃś ca saṃgatān
   
yatʰā prāgryān yatʰā jyeṣṭʰān   yatʰā śūrāṃś ca saṃgatān /
Halfverse: c    
nipātayaty ugradʰanvā   taṃ pramatʰnīta pārtʰivāḥ
   
nipātayaty ugra-dʰanvā   taṃ pramatʰnīta pārtʰivāḥ /35/

Verse: 36 
Halfverse: a    
evam uktās tataḥ sarve   dʰārtarāṣṭrasya sainikāḥ
   
evam uktās tataḥ sarve   dʰārtarāṣṭrasya sainikāḥ /
Halfverse: c    
abʰyadravanta saṃkruddʰā   bʰīmasenaṃ mahābalam
   
abʰyadravanta saṃkruddʰā   bʰīmasenaṃ mahā-balam /36/

Verse: 37 
Halfverse: a    
bʰaga dattaḥ prabʰinnena   kuñjareṇa viśāṃ pate
   
bʰaga dattaḥ prabʰinnena   kuñjareṇa viśāṃ pate /
Halfverse: c    
apatat sahasā tatra   yatra bʰīmo vyavastʰitaḥ
   
apatat sahasā tatra   yatra bʰīmo vyavastʰitaḥ /37/ ՙ

Verse: 38 
Halfverse: a    
āpatann eva ca raṇe   bʰīmasenaṃ śilāśitaiḥ
   
āpatann eva ca raṇe   bʰīmasenaṃ śilā-śitaiḥ / ՙ
Halfverse: c    
adr̥śyaṃ samare cakre   jīmūta iva bʰāskaram
   
adr̥śyaṃ samare cakre   jīmūta\ iva bʰāskaram /38/ ՙ

Verse: 39 
Halfverse: a    
abʰimanyumukʰās tatra   nāmr̥ṣyanta mahāratʰāḥ
   
abʰimanyu-mukʰās tatra   na_amr̥ṣyanta mahā-ratʰāḥ /
Halfverse: c    
bʰīmasyāccʰādanaṃ saṃkʰye   svabāhubalam āśritāḥ
   
bʰīmasya_āccʰādanaṃ saṃkʰye   sva-bāhu-balam āśritāḥ /39/

Verse: 40 
Halfverse: a    
ta enaṃ śaravarṣeṇa   samantāt paryavārayan
   
ta\ enaṃ śara-varṣeṇa   samantāt paryavārayan / ՙ
Halfverse: c    
gajaṃ ca śaravr̥ṣṭyā taṃ   bibʰidus te samantataḥ
   
gajaṃ ca śara-vr̥ṣṭyā taṃ   bibʰidus te samantataḥ /40/ 40

Verse: 41 
Halfverse: a    
sa śastravr̥ṣṭyābʰihataḥ   prādravad dviguṇaṃ padam
   
sa śastra-vr̥ṣṭyā_abʰihataḥ   prādravad dvi-guṇaṃ padam /
Halfverse: c    
prāg jyotiṣa gajo rājan   nānā liṅgaiḥ sutejanaiḥ
   
prāg jyotiṣa gajo rājan   nānā liṅgaiḥ sutejanaiḥ /41/

Verse: 42 
Halfverse: a    
saṃjātarudʰirotpīḍaḥ   prekṣaṇīyo 'bʰavad raṇe
   
saṃjāta-rudʰira_utpīḍaḥ   prekṣaṇīyo_abʰavad raṇe /
Halfverse: c    
gabʰastibʰir ivārkasya   saṃsyūto jalado mahān
   
gabʰastibʰir iva_arkasya   saṃsyūto jalado mahān /42/

Verse: 43 
Halfverse: a    
sa codito madasrāvī   bʰaga dattena vāraṇaḥ
   
sa codito mada-srāvī   bʰaga dattena vāraṇaḥ /
Halfverse: c    
abʰyadʰāvata tān sarvān   kālotsr̥ṣṭa ivāntakaḥ
   
abʰyadʰāvata tān sarvān   kāla_utsr̥ṣṭa\ iva_antakaḥ / ՙ
Halfverse: e    
dviguṇaṃ javam āstʰāya   kampayaṃś caraṇair mahīm
   
dvi-guṇaṃ javam āstʰāya   kampayaṃś caraṇair mahīm /43/

Verse: 44 
Halfverse: a    
tasya tat sumahad rūpaṃ   dr̥ṣṭvā sarve mahāratʰāḥ
   
tasya tat sumahad rūpaṃ   dr̥ṣṭvā sarve mahā-ratʰāḥ /
Halfverse: c    
asahyaṃ manyamānās te   nātipramanaso 'bʰavan
   
asahyaṃ manyamānās te   na_atipramanaso_abʰavan /44/

Verse: 45 
Halfverse: a    
tatas tu nr̥patiḥ kruddʰo   bʰīmasenaṃ stanāntare
   
tatas tu nr̥patiḥ kruddʰo   bʰīmasenaṃ stana_antare /
Halfverse: c    
ājagʰāna naravyāgʰra   śareṇa nataparvaṇā
   
ājagʰāna nara-vyāgʰra   śareṇa nata-parvaṇā /45/

Verse: 46 
Halfverse: a    
so 'tividdʰo maheṣvāsas   tena rājñā mahāratʰaḥ
   
so_atividdʰo mahā_iṣvāsas   tena rājñā mahā-ratʰaḥ /
Halfverse: c    
mūrcʰayābʰiparītāṅgo   dʰvajayaṣṭim upāśritaḥ
   
mūrcʰayā_abʰiparīta_aṅgo   dʰvaja-yaṣṭim upāśritaḥ /46/

Verse: 47 
Halfverse: a    
tāṃs tu bʰītān samālakṣya   bʰīmasenaṃ ca mūrcʰitam
   
tāṃs tu bʰītān samālakṣya   bʰīmasenaṃ ca mūrcʰitam /
Halfverse: c    
nanāda balavan nādaṃ   bʰagadattaḥ pratāpavān
   
nanāda balavan nādaṃ   bʰagadattaḥ pratāpavān /47/

Verse: 48 
Halfverse: a    
tato gʰaṭotkaco rājan   prekṣya bʰīmaṃ tatʰāgatam
   
tato gʰaṭa_utkaco rājan   prekṣya bʰīmaṃ tatʰā-gatam /
Halfverse: c    
saṃkruddʰo rākṣaso gʰoras   tatraivāntaradʰīyata
   
saṃkruddʰo rākṣaso gʰoras   tatra_eva_antar-adʰīyata /48/

Verse: 49 
Halfverse: a    
sa kr̥tvā dāruṇāṃ māyāṃ   bʰīrūṇāṃ bʰayavardʰinīm
   
sa kr̥tvā dāruṇāṃ māyāṃ   bʰīrūṇāṃ bʰaya-vardʰinīm /
Halfverse: c    
adr̥śyata nimeṣārdʰād   gʰorarūpaṃ samāśritaḥ
   
adr̥śyata nimeṣa_ardʰād   gʰora-rūpaṃ samāśritaḥ /49/

Verse: 50 
Halfverse: a    
airāvataṃ samāruhya   svayaṃ māyāmayaṃ kr̥tam
   
airāvataṃ samāruhya   svayaṃ māyāmayaṃ kr̥tam /
Halfverse: c    
tasya cānye 'pi din nāgā   babʰūvur anuyāyinaḥ
   
tasya ca_anye_api din nāgā   babʰūvur anuyāyinaḥ /50/ 50

Verse: 51 
Halfverse: a    
añjano vāmanaś caiva   mahāpadmaś ca suprabʰaḥ
   
añjano vāmanaś caiva   mahā-padmaś ca suprabʰaḥ /
Halfverse: c    
traya ete mahānāgā   rākṣasaiḥ samadʰiṣṭʰitāḥ
   
traya\ ete mahā-nāgā   rākṣasaiḥ samadʰiṣṭʰitāḥ /51/ ՙ

Verse: 52 
Halfverse: a    
mahākāyās tridʰā rājan   prasravanto madaṃ bahu
   
mahā-kāyās tridʰā rājan   prasravanto madaṃ bahu /
Halfverse: c    
tejo vīryabalopetā   mahābalaparākramāḥ
   
tejo vīrya-bala_upetā   mahā-bala-parākramāḥ /52/

Verse: 53 
Halfverse: a    
gʰaṭotkacas tu svaṃ nāgaṃ   codayām āsa taṃ tataḥ
   
gʰaṭa_utkacas tu svaṃ nāgaṃ   codayām āsa taṃ tataḥ /
Halfverse: c    
sa gajaṃ bʰagadattaṃ tu   hantukāmaḥ paraṃtapaḥ
   
sa gajaṃ bʰagadattaṃ tu   hantu-kāmaḥ paraṃtapaḥ /53/

Verse: 54 
Halfverse: a    
te cānye coditā nāgā   rākṣasais tair mahābalaiḥ
   
te ca_anye coditā nāgā   rākṣasais tair mahā-balaiḥ /
Halfverse: c    
paripetuḥ susaṃrabdʰāś   caturdaṃṣṭrāś caturdiśam
   
paripetuḥ su-saṃrabdʰāś   catur-daṃṣṭrāś catur-diśam /
Halfverse: e    
bʰagadattasya taṃ nāgaṃ   viṣāṇais te 'bʰyapīḍayan
   
bʰagadattasya taṃ nāgaṃ   viṣāṇais te_abʰyapīḍayan /54/

Verse: 55 
Halfverse: a    
saṃpīḍyamānas tair nāgair   vedanārtaḥ śarāturaḥ
   
saṃpīḍyamānas tair nāgair   vedanā_ārtaḥ śara_āturaḥ /
Halfverse: c    
so 'nadat sumahānādam   indrāśanisamasvanam
   
so_anadat sumahā-nādam   indra_aśani-sama-svanam /55/ ՙ

Verse: 56 
Halfverse: a    
tasya taṃ nadato nādaṃ   sugʰoraṃ bʰīmanisvanam
   
tasya taṃ nadato nādaṃ   sugʰoraṃ bʰīma-nisvanam /
Halfverse: c    
śrutvā bʰīṣmo 'bravīd droṇaṃ   rājānaṃ ca suyodʰanam
   
śrutvā bʰīṣmo_abravīd droṇaṃ   rājānaṃ ca suyodʰanam /56/

Verse: 57 
Halfverse: a    
eṣa yudʰyati saṃgrāme   haiḍimbena durātmanā
   
eṣa yudʰyati saṃgrāme   haiḍimbena durātmanā /
Halfverse: c    
bʰagadatto maheṣvāsaḥ   kr̥ccʰreṇa parivartate
   
bʰagadatto mahā_iṣvāsaḥ   kr̥ccʰreṇa parivartate /57/

Verse: 58 
Halfverse: a    
rākṣasaś ca mahāmāyaḥ   sa ca rājātikopanaḥ
   
rākṣasaś ca mahā-māyaḥ   sa ca rājā_atikopanaḥ /
Halfverse: c    
tau sametau mahāvīryau   kālamr̥tyusamāv ubʰau
   
tau sametau mahā-vīryau   kāla-mr̥tyu-samāv ubʰau /58/

Verse: 59 
Halfverse: a    
śrūyate hy eṣa hr̥ṣṭānāṃ   pāṇḍavānāṃ mahāsvanaḥ
   
śrūyate hy eṣa hr̥ṣṭānāṃ   pāṇḍavānāṃ mahā-svanaḥ /
Halfverse: c    
hastinaś caiva sumahān   bʰītasya ruvato dʰvaniḥ
   
hastinaś caiva sumahān   bʰītasya ruvato dʰvaniḥ /59/

Verse: 60 
Halfverse: a    
tatra gaccʰāma bʰadraṃ vo   rājānaṃ parirakṣitum
   
tatra gaccʰāma bʰadraṃ vo   rājānaṃ parirakṣitum /
Halfverse: c    
arakṣyamāṇaḥ samare   kṣipraṃ prāṇān vimokṣyate
   
arakṣyamāṇaḥ samare   kṣipraṃ prāṇān vimokṣyate /60/ 60

Verse: 61 
Halfverse: a    
te tvaradʰvaṃ mahāvīryāḥ   kiṃ cireṇa prayāmahe
   
te tvaradʰvaṃ mahā-vīryāḥ   kiṃ cireṇa prayāmahe /
Halfverse: c    
mahān hi vartate raudraḥ   saṃgrāmo lomaharṣaṇaḥ
   
mahān hi vartate raudraḥ   saṃgrāmo loma-harṣaṇaḥ /61/

Verse: 62 
Halfverse: a    
bʰaktaś ca kulaputraś ca   śūraś ca pr̥tanā patiḥ
   
bʰaktaś ca kula-putraś ca   śūraś ca pr̥tanā patiḥ /
Halfverse: c    
yuktaṃ tasya paritrāṇaṃ   kartum asmābʰir acyutāḥ
   
yuktaṃ tasya paritrāṇaṃ   kartum asmābʰir acyutāḥ /62/

Verse: 63 
Halfverse: a    
bʰīṣmasya tad vacaḥ śrutvā   bʰāradvājapurogamāḥ
   
bʰīṣmasya tad vacaḥ śrutvā   bʰāradvāja-purogamāḥ /
Halfverse: c    
sahitāḥ sarvarājāno   bʰagadatta parīpsayā
   
sahitāḥ sarva-rājāno   bʰagadatta parīpsayā /
Halfverse: e    
uttamaṃ javam āstʰāya   prayayur yatra so 'bʰavat
   
uttamaṃ javam āstʰāya   prayayur yatra so_abʰavat /63/

Verse: 64 
Halfverse: a    
tān prayātān samālokya   yudʰiṣṭʰira purogamāḥ
   
tān prayātān samālokya   yudʰiṣṭʰira purogamāḥ /
Halfverse: c    
pāñcālāḥ pāṇḍavaiḥ sārdʰaṃ   rākṣasendraḥ pratāpavān
   
pāñcālāḥ pāṇḍavaiḥ sārdʰaṃ   rākṣasa_indraḥ pratāpavān /

Verse: 65 
Halfverse: a    
tāny anīkāny atʰālokya   rākṣasendraḥ pratāpavān
   
tāny anīkāny atʰa_ālokya   rākṣasa_indraḥ pratāpavān /
Halfverse: c    
nanāda sumahānādaṃ   vispʰoṭam aśaner iva
   
nanāda sumahā-nādaṃ   vispʰoṭam aśaner iva /65/

Verse: 66 
Halfverse: a    
tasya taṃ ninadaṃ śrutvā   dr̥ṣṭvā nāgāṃś ca yudʰyataḥ
   
tasya taṃ ninadaṃ śrutvā   dr̥ṣṭvā nāgāṃś ca yudʰyataḥ /
Halfverse: c    
bʰīṣmaḥ śāṃtanavo bʰūyo   bʰāradvājam abʰāṣata
   
bʰīṣmaḥ śāṃtanavo bʰūyo   bʰāradvājam abʰāṣata /66/

Verse: 67 
Halfverse: a    
na rocate me saṃgrāmo   haiḍimbena durātmanā
   
na rocate me saṃgrāmo   haiḍimbena durātmanā /
Halfverse: c    
balavīryasamāviṣṭaḥ   sa sahāyaś ca sāmpratam
   
bala-vīrya-samāviṣṭaḥ   sa sahāyaś ca sāmpratam /67/

Verse: 68 
Halfverse: a    
naiṣa śakyo yudʰā jetum   api vajrabʰr̥tā svayam
   
na_eṣa śakyo yudʰā jetum   api vajrabʰr̥tā svayam /
Halfverse: c    
labdʰalakṣyaḥ prahārī ca   vayaṃ ca śrāntavāhanāḥ
   
labdʰa-lakṣyaḥ prahārī ca   vayaṃ ca śrānta-vāhanāḥ /
Halfverse: e    
pāñcālaiḥ pāṇḍaveyaiś ca   divasaṃ kṣatavikṣatāḥ
   
pāñcālaiḥ pāṇḍaveyaiś ca   divasaṃ kṣata-vikṣatāḥ /68/

Verse: 69 
Halfverse: a    
tan na me rocate yuddʰaṃ   pāṇḍavair jitakāśibʰiḥ
   
tan na me rocate yuddʰaṃ   pāṇḍavair jita-kāśibʰiḥ /
Halfverse: c    
gʰuṣyatām avahāro 'dya   śvo yotsyāmaḥ paraiḥ saha
   
gʰuṣyatām avahāro_adya   śvo yotsyāmaḥ paraiḥ saha /69/

Verse: 70 
Halfverse: a    
pitāmahavacaḥ śrutvā   tatʰā cakruḥ sma kauravāḥ
   
pitāmaha-vacaḥ śrutvā   tatʰā cakruḥ sma kauravāḥ /
Halfverse: c    
upāyenāpayānaṃ te   gʰaṭotkaca bʰayārditāḥ
   
upāyena_apayānaṃ te   gʰaṭa_utkaca bʰaya_arditāḥ /70/ 70

Verse: 71 
Halfverse: a    
kauraveṣu nivr̥tteṣu   pāṇḍavā jitakāśinaḥ
   
kauraveṣu nivr̥tteṣu   pāṇḍavā jita-kāśinaḥ /
Halfverse: c    
siṃhanādam akurvanta   śaṅkʰaveṇusvanaiḥ saha
   
siṃha-nādam akurvanta   śaṅkʰa-veṇu-svanaiḥ saha /71/

Verse: 72 
Halfverse: a    
evaṃ tad abʰavad yuddʰaṃ   divasaṃ bʰaratarṣabʰa
   
evaṃ tad abʰavad yuddʰaṃ   divasaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
pāṇḍavānāṃ kurūṇāṃ ca   puraskr̥tya gʰaṭotkacam
   
pāṇḍavānāṃ kurūṇāṃ ca   puraskr̥tya gʰaṭa_utkacam /72/

Verse: 73 
Halfverse: a    
kauravās tu tato rājan   prayayuḥ śibiraṃ svakam
   
kauravās tu tato rājan   prayayuḥ śibiraṃ svakam /
Halfverse: c    
vrīḍamānā niśākāle   pāṇḍaveyaiḥ parājitāḥ
   
vrīḍamānā niśā-kāle   pāṇḍaveyaiḥ parājitāḥ /73/

Verse: 74 
Halfverse: a    
śaravikṣata gātrāś ca   pāṇḍuputrā mahāratʰāḥ
   
śara-vikṣata gātrāś ca   pāṇḍu-putrā mahā-ratʰāḥ /
Halfverse: c    
yuddʰe sumanaso bʰūtvā   śibirāyaiva jagmire
   
yuddʰe sumanaso bʰūtvā   śibirāya_eva jagmire /74/

Verse: 75 
Halfverse: a    
puraskr̥tya mahārāja   bʰīmasena gʰaṭotkacau
   
puraskr̥tya mahā-rāja   bʰīmasena gʰaṭa_utkacau /
Halfverse: c    
pūjayantas tadānyonyaṃ   mudā paramayā yutāḥ
   
pūjayantas tadā_anyonyaṃ   mudā paramayā yutāḥ /75/

Verse: 76 
Halfverse: a    
nadanto vividʰān nādāṃs   tūryasvanavimiśritān
   
nadanto vividʰān nādāṃs   tūrya-svana-vimiśritān /
Halfverse: c    
siṃhanādāṃś ca kurvāṇā   vimiśrāñ śaṅkʰanisvanaiḥ
   
siṃha-nādāṃś ca kurvāṇā   vimiśrān śaṅkʰa-nisvanaiḥ /76/

Verse: 77 
Halfverse: a    
vinadanto mahātmānaḥ   kampayantaś ca medinīm
   
vinadanto mahātmānaḥ   kampayantaś ca medinīm /
Halfverse: c    
gʰaṭṭayantaś ca marmāṇi   tava putrasya māriṣa
   
gʰaṭṭayantaś ca marmāṇi   tava putrasya māriṣa /
Halfverse: e    
prayātāḥ śibirāyaiva   niśākāle paraṃtapāḥ
   
prayātāḥ śibirāya_eva   niśā-kāle paraṃtapāḥ /77/

Verse: 78 
Halfverse: a    
duryodʰanas tu nr̥patir   dīno bʰrātr̥vadʰena ca
   
duryodʰanas tu nr̥patir   dīno bʰrātr̥-vadʰena ca /
Halfverse: c    
muhūrtaṃ cintayām āsa   bāṣpaśokasamākulaḥ
   
muhūrtaṃ cintayām āsa   bāṣpa-śoka-samākulaḥ /78/

Verse: 79 
Halfverse: a    
tataḥ kr̥tvā vidʰiṃ sarvaṃ   śibirasya yatʰāvidʰi
   
tataḥ kr̥tvā vidʰiṃ sarvaṃ   śibirasya yatʰā-vidʰi /
Halfverse: c    
pradadʰyau śokasaṃtapto   bʰrātr̥vyasanakarśitaḥ
   
pradadʰyau śoka-saṃtapto   bʰrātr̥-vyasana-karśitaḥ /79/ (E)79



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.